________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१२
व्योमवत्या स्मृतिवैधर्म्यम्
लिङ्गदर्शनेच्छानुस्मरणाद्यपेक्षादात्ममनसोः संयोगविशेषात् पटवभ्यासादरप्रत्ययजनिताच्च संस्काराद् दृष्ट श्रुतानुभूतेष्वर्थेषु शेषानुव्यवसायानुस्मरणेच्छाद्वेषहेतुरतीतविषया स्मृतिरिति ।
अथ स्मृतेः कार्यकारणविषयस्वरूपनिरूपणार्थं लिङ्गदर्शनेच्छा[नु स्मरणाद्यपेक्षात् * इत्यादि प्रकरणम्। [* लिङ्गदर्शनेच्छानुस्मरणाद्यपेक्षात् । लिङ्गदर्शनञ्च इच्छा च अनुस्मरणञ्चेति तथोक्तानि, तान्यादिर्येषामित्यादिपदेन प्रणिधानादेब्रहणम्, तान्यपेक्षत इति तदपेक्षस्तस्मात् । * आत्ममनसोः
संयोगविशेषात् * इत्यसमवायिकारणनिर्देशः । लिङ्गदर्शनेच्छानुस्मरणाद्य10 पेक्षात् * पट्वभ्यासादरप्रत्ययजनिताच्च संस्कारात् * इति निमित्तकारण
निर्देशः । * दृष्टश्रुतानुभूतेष्वर्थेषु * इति दृष्ट: प्रत्यक्षेण, श्रुतः शब्देन, अनुभूतोऽनुमानेन ।
अन्ये तु दृष्टश्चक्षुषा, अनुभूतस्त्वगिन्द्रियेणेति ।
तत्र लिङ्गं दर्शयति * शेषानुव्यवसायानुस्मरणेच्छाद्वेषहेतुः - इति । 15 उपयुक्ताल्लिङ्गाद् अनुमेयः शेषः, सोऽनुव्यवसीयते अनेनेति शेषानुव्यवसाय:
परामर्शज्ञानम्, तस्य हेतुरविनाभावसम्बन्धस्मरणम्, तथा पदस्मरणाद् वाक्यस्मरणम्, सुखस्मरणादिच्छो दुःखस्मरणाद् द्वेष इति । * अतीतविषया * इति स्वरूपकथनम् । अतीतो विषयो यस्याः सा तथोक्तेति ।
नन्वयुक्तमेतत्, विद्यमानेऽपि वस्तुनि स्मरणस्य दर्शनादित्यव्याप्तिः, 20 अतिव्याप्तिश्च अनुमानादेरतीतविषयत्वादिति ।
अथ चोदनैव भूतं भविष्यन्तं विप्रकृष्टादिकमर्थं प्रकाशयति नान्यत् किञ्चन इन्द्रियादिकमिति चेन्न, अनुमानस्यापि अतीताद्यर्थप्रकाशकत्वेनोपलम्भात् । तथा च, मेघोन्नत्या भविष्यति वृष्टिरित्यनुमीयते, नदीपूराच्च
विशिष्टाद् उपरिष्टाद् वृष्टिरित्युक्तम् । प्रत्यक्षञ्चात्र अविनाभावग्राहकमभ्युपे25 यम्, अन्यथा व्याप्तिग्रहणाभावेऽनुमानमेव न प्रवर्तेत । न चानुमानेनैवाविना
भावग्रहणम्, अनवस्थाप्रसङ्गात् । वर्तमानेन चाविनाभावग्रहणे कथम् अतीता
For Private And Personal Use Only