________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
१९९ इति । तत्र तत्र शास्त्रे तस्मिस्तस्मिन् सूत्रे ‘दृष्टञ्च दृष्टवत्' (वै० सू०) दृष्ट्वा संशयो भवति । दृष्टश्च मनसि क्रियावत्त्वं पुनर्दृष्टेन तुल्यं वर्तत इति दृष्टवद् अस्पर्शवत्त्वम् । अतो विरुद्धसाधनाभिसम्बद्धं मनो दृष्ट्वा संशेते किं मूर्तम् उत अमूर्त मन इति । 'यथा दृष्टम् अयथादृष्टञ्च' (दै० सू०) उभयथा दृष्टत्वात् संशय इत्यसाधारणस्य च संशयहेतुत्वमुक्तम् । यथा दृष्टं पक्षे, 5 पुनरयथा दृष्टं सपक्षे, विपक्षे च न दृष्टम्, अत उभयथा दृष्टत्वात् संशयः ।
यद् वा यथादृष्टं क्रियावत्त्वेन पुनरयथादृष्टम् अस्पर्शवत्त्वेन, अत उभयथा उभाभ्यां सह दृष्टत्वात् संशय इत्युक्ते परेणाह न युक्तमेतत्, संशयस्य विषयद्वैतदर्शनादुत्पत्तेः । अस्यैव विवरणम् * संशयोत्पत्तौ विषयद्वैतदर्शनमेव कारणम् * इति । विषयद्वैते दृश्यत इति विषयद्वैतदर्शनं सामा- 10 न्यमेव । विषयस्य वा द्वैतं द्वैविध्यं यस्य, तत् तथोक्तं सामान्यं तदर्शनमेव, विरुद्धविशेषानुवृत्तिहेतुत्वात् संशयकारणं न विरुद्धहेतुसन्निपातः, असाधारणधर्मो वा, विरुद्धविशेषः सहानुपलम्भेन तस्य तत्स्मारकत्वानुपपत्तेः । विरुद्धविशेषानुस्मृतिहेतुश्च धर्मः संशयकारणं न परस्परविरोधी समानबल इति । समानबलत्वे च * तयो :परस्पर विरोधात् * इतरस्येतरेण प्रतिबन्धात् 15 * निर्णयानुत्पादकत्वं स्यान्न (तु?) संशयहेतुत्वम् * तैलादिनाभ्यक्तस्य शालिबीजस्य स्वाङकुरानुत्पादकत्ववदिति अभ्युपगम्यैतदुक्तम् । परमार्थतो * न च तयोस्तुल्यबलत्वमस्ति * अन्यतरस्य अमूर्तं मन इति * अनुमेयोद्देशस्यागमविरोधित्वात् * इति । तथा चागमः 'तदभावादणु मनः' (वै. सू.) इति । मूर्तत्वञ्च अव्यापिपरिमाणसम्बन्धित्वमेव ।।
अथेदं वचनमप्रमाणम् ? तहि मनः सद्भावासिद्धेराश्रयासिद्धमनुमानमिति यथोक्तलक्षणानुपपत्तिः । न च मूर्तत्वानभ्युपगमे युगपज्ज्ञानानुत्पत्यापि मनःसद्भावसिद्धिः, अमूर्तस्य सकलेन्द्रियाधिष्ठायकत्वेन युगपज्ज्ञानोत्पत्तिप्रसङ्गात् । अतः प्रतिज्ञावचनस्यागमेन विरोधाद् अमूर्तानुमानं न यथोक्तलक्षणमिति । अयन्तु विरुद्धभेद: प्रतिज्ञावसरेऽभिहित एव । 25 विरुद्धाद् भिद्यते इति विरुद्धभेद: कालात्ययापदिष्टः, दुष्टपक्षोपन्यासानन्तरमुपन्यासात् ।
For Private And Personal Use Only