________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
सामान्यतो दृष्टञ्च * प्रसिद्धसाध्ययोः दृष्टान्तदान्तिकयोरत्यन्तं सर्वथा जातिभेदे साध्यधर्मभेदेऽनुमानम् । तथा च साध्यधर्मोऽनमानात् पूर्वमवंञ्च सर्वदा अप्रसिद्ध एवेति । अथ साध्यधर्मस्य भेदेऽविनाभावस्यैवाप्रसिद्धेः कथमनुमानमित्याह * लिङ्गानुमेयधर्मसामान्यानुवृत्तितः * इति । लिङ्गश्च अनुमेयधर्मश्च तयोः सामान्येनानुवृत्तिः, यत्र यत्रेदं साधनसामान्यम्, तत्र 5 तत्रेदं साध्यसामान्यमिति, तद्ग्रहणेऽनुमानं प्रवर्तत एव । यथा कर्षकवणिग राजपुरुषाणां प्रवृत्तेरभिप्रेतफलत्वेन फलवत्त्वमुपलभ्य, वर्णाश्रमिणामपि, किं विशिष्टानाम् ? दृष्टं भिक्षालाभादिकं प्रयोजनमनुद्दिश्य प्रवर्तमानानामभिप्रेतफलानुमानम् । तथाहि, वर्णाश्रमिणाञ्च प्रवृत्ति : अभिप्रेतफलेन फलवती प्रेक्षापूर्वकारिप्रवृत्तित्वात् कर्षकादिप्रवृत्तिवत् ।
10 न च दृष्टप्रयोजनापेक्षया सिद्धसाधनमिनि दूषणम्, दृष्टं प्रयोजनमनुद्दिश्येति पक्षविशेषणेन निरस्तत्वात्। ये तु दृष्टमेवोद्दिश्य प्रवर्तते न ते पक्षीक्रियन्त इति । नाप्यदृष्टफलेन फलवत्त्वं साध्यते येन दृष्टान्तः साध्यविकलो हेतुश्च विरुद्धः स्यात् । किं तर्हि ? सामान्यनाभिप्रेतफलेन फलवत्त्वं साध्यते, तच्च कर्षकादिप्रवृत्तावस्त्येवेति न दृष्टान्तस्य साध्यविकलत्वं विरुद्धत्वं 15 वा हेतोर्दोषः ।
सर्वानुमानेषु समानञ्च विशेषविरुद्धानुमानमित्यनुमानमात्रस्योच्छेदप्रसङ्गः । अथेष्यत एवानुमानस्याप्रामाण्यम् । तथा च सामान्य सिद्धसाधनं विशेषेऽनुगमाभावः । धर्मिणोश्च समुदाये साध्ये न हेतो: पक्षधर्मत्वम्, न चान्वयः समुदायस्यान्यत्रावृत्तेः । अथ समुदायैकदेशेऽपि वर्तमानः समुदाये 20 वर्तत इत्युपचर्यते, तर्हि प्रमाणस्य गौणत्वाद् अनुमानार्थनिश्चयो दुर्लभः । तथा हि, प्रमाणं प्रत्यक्षम्, गौणम् अनुमानम्, (वा) उपचरितपक्षधर्मापेक्षित्वात् । गौणमित्यप्रमाणम् । धर्मस्यापि साध्यत्वेऽन्वयसद्भावेऽपि न पक्षधर्मत्वं समुदायस्यान्यत्र । अथ प्रतिपाद्यमानधर्मविशिष्टो धर्मी साध्यः ? तेन चान्वयाभाव एवेति सर्वमनुमानमप्रमाणम् ।
तदेतदसत, प्रतिपाद्यधर्मविशिष्टस्य धर्मिणः साध्यत्वे पक्षधर्मत्वोपपत्तेः, अन्वयस्तु साध्यसमानधर्मेण । नहि एकत्र देशे हेतोवृत्तिः व्यतिरेकस्तु तदभावे
25
For Private And Personal Use Only