________________
Shri Mahavir Jain Aradhana Kendra
5
१६२
www.kobatirth.org
व्योमवत्यां
1
व्यावृत्तिरिति । लिङ्गोपलम्भाच्च साध्यधर्मिणि प्रतिपत्तेर्दृष्टत्वाद् इत्थम्भूतान्वयपरिकल्पना क्रियते । अनभ्युपगमे [वा? च] व्यभिचारिज्ञानमेव न स्यात्, तत्तु दृष्टमिति विशेषः । विरुद्धेन तु नियतविशेषप्रतिषेधे विशेषान्तरोपगमः स्यात् । समस्तविशेषप्रतिषेधं तु तन्नियतस्य सामान्यस्याप्यसिद्धिः । साधनसामान्यव्यापकं वा अवश्यं [साध्य ] सामान्यं सिध्यतीति । अतः [ साध्य ] सामान्य - स्यैव आक्षिप्तविशेषस्यैव अनुमानात् प्रसिद्धेर्वर्णाश्रमिणां फलन्तु अदृष्टं विशेषातीतमेव सिध्यतीति ।
Acharya Shri Kailassagarsuri Gyanmandir
तत्र लिङ्गदर्शनं प्रमाणम्, अनुमेयं ज्ञानं फलम्, प्रमेयोऽग्निः प्रमाता आत्मा । अथवा अग्निज्ञानमेव प्रमाणं प्रमितिरग्नौ गुणदोषमाध्यस्थ्य10 दर्शनम् इत्येतत् स्वनिश्चयार्थमनुमानम् ।
*
शिष्यव्युत्पादनाय प्रमाणफलविभागं दर्शयति तत्र लिङ्गदर्शनं प्रमाणम्, अनुमेयं ज्ञानं फलम्, प्रमेयोऽग्निः प्रमाता, आत्मा इति । ननु लिङ्गदर्शनं व्यधिकरणत्वात् कथमग्निज्ञानोत्पत्तौ प्रमाणम् ? व्यापारापेक्षया तद्विषयत्वात् । यथा हि धूमज्ञानं धूमविषयम् आत्मलाभापेक्षया, तथा अग्निप्रति-15 पत्तौ व्यापारापेक्षया अग्निविषयमपीति । स्वावयवसमवेतस्य चक्षुषः समुत्पादे व्यापारापेक्षया रूपविषयत्वमिवेति ।
नन्वेवमेकस्मिन् विषये व्यापारापेक्षया करणादिव्यवस्थानुपपत्तिः ? विभिन्नलक्षणयोगित्वेन तद्भावात् । तथाहि प्रमाधारत्वं प्रमातुर्लक्षणमुक्तम्, एवं प्रमितेविषयः प्रमेयम्, तद्व्यतिरिक्तञ्च प्रमाजनकं प्रमाणम्, तत्साध्यञ्च 20 फलमित्येवं लक्षणभेदादेषां भेद इति ।
*
* अथवा * इति प्रमाणफलविभागे प्रकारान्तरमाह अग्निज्ञानमेव प्रमाणं प्रमितिरग्नौ गुणदोषमाध्यस्थ्यदर्शनम् इति । अग्निज्ञाने सत्यविनाभात्रसम्बन्धस्मरणात् परामर्शज्ञानात् सुखसाधनत्वावबोधे सति उपादेयज्ञानम्, दुःखसाधनत्वावबोधे च यज्ञानम्, यस्य नेदं सुखसाधनं नापि दुःखसाधनम् .5 इत्येवं बोधस्तस्योपेक्षणीयज्ञानमिति । अग्निज्ञानफलत्वञ्चोपादेयादिज्ञानस्य पारम्पर्येणेति पूर्ववद् वाच्यम् ।
For Private And Personal Use Only