________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संसूचकः ।
गुण वैधकरणम्
* इत्येतत् स्वनिश्चयार्थमनुमानम् इत्युपसंहारः परार्थानुमान
*
Acharya Shri Kailassagarsuri Gyanmandir
शब्दादीनामप्यनुमानेऽन्तर्भावः समानविधित्वात् । यथा प्रसिद्धसमस्या सन्दिग्ध लिङ्गदर्शन प्रसिद्ध्यनुस्मरणाभ्यामतीन्द्रियेऽर्थे भवत्यनुमानमेवं शब्दादिभ्योऽपीति । श्रुतिस्मृतिलक्षणोऽप्याम्नायो वक्तृप्रामाण्यापेक्ष, तद्वचनादाम्नाय प्रामाण्यम्, लिङ्गाच्चानित्यो बुद्धिपूर्वा वाक्यकृतिबुद्धिपूर्वो ददातिरित्युक्तत्वात् ।
,
१६३
अथेदानीं प्रमाणविभागस्य न्यूनतापरिहाराय तत्सामान्यलक्षणस्य व्यभिचारपरिहारार्थं * शब्दादीनामप्यनुमानेऽन्तर्भावः * इत्यादि प्रकरणम् । ननु पूर्वमन्येषामनुमानेऽन्तर्भावस्यानुक्तत्वात् 'अपि' शब्दवैयर्थ्यम् ? न, 10 अनुमानपदेनाभिसम्बन्धात् । न परं प्रत्यक्ष एवं अनुमानेऽप्यन्तर्भाव इति । प्रमाणविभागश्च विद्याविभाग परेणापि वाक्येन पूर्वमुपदर्शित एव । तत्र च शब्दादीनामपि प्रमाणानां सद्भावादनुपपन्नोऽयमित्याशङ्का, तद्व्युदासार्थमन्तर्भावप्रकरणम् । तथा शब्दादेः कारकजातस्यानुमानसामग्रचामन्तर्भावे तत्फलस्यापि फलेऽन्तर्भावो ज्ञायत एव ।
तत्र शब्द आदौ येषां तानि तथोक्तानि अतस्तेषामनुमानेऽन्तर्भावो लक्षणैक्यमिति तद्गुणसंविज्ञानबहुव्रीह्यभ्युपगमे शब्दस्याप्यनुमानेऽन्तर्भावः । अतद्गुणसंविज्ञाने शब्द विना अपरेषामिति ।
*
For Private And Personal Use Only
5
20
3
अन्तर्भावव्यवहारे च * • समानविधित्वात् समानलक्षणयोगित्वादिति हेतूपन्यासः कथं साध्यान्न विशिष्यते ? लक्षणैकत्वस्य तद्व्यवहारादन्यत्वात् । समानो विधिरुपायो लक्षणं येषां तानि तथोक्तानि तेषां भावस्तत्त्वं तस्मादिति । तदेवाह * यथा [ प्रसिद्धसमयस्यासन्दिग्ध ] लिङ्गदर्शनप्रसिद्ध्यनुस्मरणाभ्याम् अतीन्द्रियेऽर्थे भवत्यनुमानमेवं शब्दादिभ्योऽपीति । यथा हि गृहीतसम्बन्धस्य लिङ्गदर्शनानन्तरम् अविनाभावसम्बन्धस्मरणं ताभ्यामतीन्द्रियेऽर्थे परिच्छेद्ये भवत्यनुमानम् । अनुमीयतेऽनेनेति परामर्शज्ञानमेवोप- 25 चारेण व्युत्पत्त्या वा तद् विवक्षितम् । ' एवं शब्दादिभ्योऽपीति' दान्तिकव्याख्यानम् ।
15