________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
10
व्योमवत्यां
20
पक्षद्वये च गुणदोषनिरूपणं स्वत एव कार्यं परीक्षकैरिति ।
तत्तु द्विविधम् दृष्टं सामान्यतो दृष्टञ्च । तत्र दृष्टं प्रसिद्धसाध्ययो5 जत्यभेदेऽनुमानम् । यथा गव्येव सास्नामात्रमुपलभ्य देशान्तरेऽपि सास्नामात्रदर्शनाद् गवि प्रतिपत्तिः । प्रसिद्धसाध्ययोरत्यन्तजातिभेदे लिङ्गानुमेय धर्मसामान्यानुवृत्तितोऽनुमानं सामान्यतो दृष्टम् । कर्षक व णिग्राजपुरुषाणाञ्च प्रवृत्तेः फलवत्त्वमुपलभ्य वर्णाश्रमिणामपि दृष्टं प्रयोजनमनुदिश्य प्रवर्तमानानां फलानुमानमिति ।
Acharya Shri Kailassagarsuri Gyanmandir
१६०
संयोगित्वमेव । तथा अगस्त्योदयोऽपि जलप्रसादस्य कारणम् संयोगि वा
रश्मिद्वारेणेति ।
盛
भेदमाह * तत् अनुमानम् । द्विविधम् । केन रूपेण ? • दृष्टं सामान्यतो दृष्टञ्च * इति । * तत्र दृष्टं प्रसिद्धसाध्ययोर्जात्यभेदेऽनुमानम् * प्रसिद्धश्च साध्यश्चेति प्रसिद्धसाध्यौ तयोः प्रसिद्धसाध्ययोर्दृष्टान्तदान्तिकयोजत्यभेदे सति यदनुमानं तद् दृष्टम् । यथा हि साध्यधर्मो दृष्टान्तधर्मिणि प्रत्यक्षार्हस्तथा दान्तिकेऽपीति साध्यधर्माभेदो न तु जातेः सामान्यस्य । 15 तथाहि ब्राह्मणकर्तृकं चित्रादिकार्यं प्रतिपद्य पुनः क्षत्त्रियादिकर्तृकस्याप्युपलम्भात् केनचित् कर्त्रा सम्पादितमेतत् चित्रादिकार्यत्वात् पूर्वोपलब्धैवंविचित्रादिकार्यवदित्यनुमानं जातेः सामान्यस्य भेदेऽपि दृष्टमेव, साध्यधर्मस्यानुमानात् पूर्वं ऊर्ध्वञ्च प्रत्यक्षग्रहणार्थत्वात् ।
यथा
अन्ये तु प्रसिद्धौ च तौ साध्यौ चेति प्रसिद्धसाध्याविति समासं कुर्वते । तत्र दृष्टान्तधर्मी प्रसिद्धत्वात् साध्यो न भवति, दाष्टन्तिकश्च न प्रसिद्ध इति कथमेतत् ? उपचारस्य विवक्षितत्वाददोषः । तथा हि दृष्टान्तधर्मा साध्यसमानधर्माधिकरणत्वादुपचारेण साध्यः, दान्तिकस्त्वनुमानादूर्ध्वं प्रसिद्धि यास्यतीति पूर्वमपि प्रसिद्धः । शेषं पूर्ववदिति ।
For Private And Personal Use Only
अस्योदाहरणं यथा गव्येव सास्नामुपलभ्य पुनर्देशान्तरे गोपिण्डव्यवधा25 नेऽपि सास्नादर्शनाद् गवि प्रतिपत्तिः गौरियं सास्नावत्त्वात् पूर्वोपलब्धसास्ना
दिवदिति ।