________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
व्योमवत्यां
णोष्णताग्राहिणा बाध्यमानत्वात् कालात्ययापदिष्टः । प्रकरणसमस्तावत् नित्यः शब्दः अनुपलभ्यमानानित्यधर्मकत्वात् आकाशादिवत्, अनित्यः शब्दः अनुपलभ्यमाननित्यधर्मकत्वात् घटवत् । अत्रापि त्रैलक्षण्यसद्भावेऽप्यगमकत्वं
सत्प्रतिपक्षत्वात् । अतश्चानयोर्व्यवच्छेदार्थमबाधितविषयत्वमसत्प्रतिपक्षत्वञ्च 5 समानतन्त्रगतमभ्यूह्यम, 'च' शब्दस्यानुक्तसमुच्चयार्थत्वात् ।
अन्ये तु प्रतिज्ञादोषेण गतार्थत्वान्न कालात्ययापदिष्टो हेत्वाभासान्तरम् । तथा च नित्यानित्यविशेषानुपलब्धेरितरेतरवाद्यभिप्रायेण असिद्धेऽन्तर्भाव इति ब्रुवते। तच्चासत्, प्रतिज्ञादोषसदभावेऽपि हेतोर्दुष्टपक्षोपन्यासानन्तरमुप
न्यासात् कालात्ययापदिष्टत्वमुच्यते । अथ बाधाविनाभावयोविरोधान्न प्रत्यक्षेण 10 त्रिलक्षणस्य बाधा, अभ्युपगमे वा न लक्षण्यमिति, तन्न, तेजोऽवयविनोऽ
नष्णत्वे साध्ये कृतकत्वस्य हेतोस्त्रलक्षण्यसद्भावेऽपि पक्षण विपरीतार्थोपस्थापनाद् बाधितविषयत्वेनाविनाभावस्यैवाप्रसिद्धेः । प्रत्यक्षव्यवस्थापितेन च वपूषा सर्वप्राणभृतामर्थक्रियाजनकोऽग्निर्न रूपान्तरेणेति स्वविषयसहकारि
प्रत्यक्षम्, न चैवमनुमानमिति बाध्यते । 15 अथ दुष्टस्यैवानुमानस्य प्रत्यक्षेणैव बाधनाद् येन दोषेण दुष्टं तदेवास्तु
दूषणमलं प्रत्यक्षबाधया । न, प्रत्यक्षेण दूषणस्यैव ज्ञापनात् । तथाहि, विपरीतार्थमुपस्थापयता प्रत्यक्षेणोपर्दाशतं बाधितविषयमेतदनुमानमिति । अथ कार्यस्यानुष्णत्वे साध्ये तैजसपरमाणूनामुष्णानुष्णत्वे प्रमाणाभावात् सन्दिग्ध
व्यतिरेकित्वेन कृतकत्वस्यागमकत्वं न कालात्ययापदिष्टत्वादिति चेत्, नैत20 देवम्, यो हि परमाणुषूष्णत्वमभ्युपगम्य तत्कार्येऽनुष्णत्वं प्रसाधयेत् तं प्रति
व्यतिरेकनिश्चयोपपत्तेः । न च सन्दिग्धव्यतिरेकस्यापि उष्णपक्षोपन्यासानन्तरमभिधानात् कालात्ययापदिष्टत्वं विरुध्यते । न चायं नियमो यत्रैक दूषणं तत्रान्यन्नास्तीति । यथानेकविशेषणासिद्धत्वादिहेतोरिति ।
__ यच्चेदं तत्त्वानुपलब्धेरितरेतरवाद्यभिप्रायेणासिद्धत्वम् इत्युक्तम्, तदसत्, 25 उभयोः सन्दिग्धत्वात् । तथाहि, सामान्योपलम्भादिसद्भावे सति विशेषानुपल
म्भाद् वादिप्रतिवादिनोः पूर्वमुपजातः संशयः, तत्रैकः सन्दिग्धः परप्रतारणाभिप्रायेण संशय?यितं हेतुमेव धमिनिर्णयार्थमुपादत्ते, तथेतरोऽपि सन्दिग्धः ।
For Private And Personal Use Only