________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
करण
Acharya Shri Kailassagarsuri Gyanmandir
१३७
अतीतश्चासौ ज्ञानप्रबन्धश्च तस्मिन् प्रत्यवेक्षणरूपत्वात् स्मृतिरेवेति । एवं यथोक्तरूपा चतुर्विधा भवत्यविद्येत्युपसंहारः ।
अन्ये तु एषा * यथा मया व्याख्याता तथा चतुविधा भवत्यविद्या | अन्यथा हि विविधैवेति ।
विद्यापि चतुविधा, प्रत्यक्ष लैङ्गिकस्मृत्यार्षलक्षणा । विद्यास्वरूपनिरूपणार्थं न केवलमविद्या
अथेदानीं
*
* विद्यापि चतुर्विधा * इत्यादि प्रकरणम् । केन रूपेणेत्याह प्रत्यक्ष लैङ्गिकस्मृत्यार्ष - लक्षणा * तत्स्वरूपेति । प्रत्यष्टि: प्रत्यक्षम्, लिङ्गदर्शनात् सञ्जायमानं लैङ्गिकम्, स्मरणं स्मृतिः, ऋषीणामिदं (ज्ञानम् ? ) आर्षमिति ।
10
ननु शाब्दज्ञानस्यापि विद्यारूपत्वादिहानुपन्यासे किं प्रयोजनम् ? विप्रतिपत्तिज्ञापनमिति । तथा हि शाब्दमनुमानेऽन्तर्भवतीति केचित्, अन्ये तु प्रमाणान्तरमिति वैशेषिकाणां विप्रतिपत्तिस्तेनेहानभिधानम् । अत्र तु विद्याविभाग परेणापि वाक्येनोपसर्जनतया तज्जनकमपि सामग्रयां प्रतिज्ञातमेव । प्राधान्येन तु करणव्युत्पत्तिद्वारेण प्रत्यक्षादिविभागाभ्युपगमे विद्याविभागनिरूपणमुपसर्जनतया स्यात्, तत्तु न युक्तम्, बुद्धिभेदस्य पूर्वं प्रतिज्ञातस्येह 15 निरूपणात् ।
तत्राक्षमक्षं प्रतीत्योत्पद्यत इति प्रत्यक्षम् । अक्षाणीन्द्रियाणि घ्राणरसनचक्षुस्त्वक्छोत्रमनांसि षट् । तद्धि द्रव्यादिषु पदार्थेषूत्पद्यते । द्रव्ये तावत् त्रिविधे महत्यनेकद्रव्यवत्त्वोद्भूतरूपप्रकाशचतुष्टयसत्रिकर्षाद् धर्मादिसामग्र्ये च स्वरूपालोचनमात्रम् ।
For Private And Personal Use Only
5
20
तत्र प्रत्यक्षस्य निरूपणार्थमाह * अक्षमक्षं प्रतीत्योत्पद्यत इति प्रत्यक्षम् । प्रतिगतमक्षं प्रत्यक्षमिति प्रादिसमासः, अन्यथाव्ययीभावसमासाभ्युपगमे प्रत्यक्षं रूपम्, प्रत्यक्षा: पुमांसः, प्रत्यक्षा स्त्रीति लिङ्गभेदो वचन - भेदश्च न स्यात् । अक्षमक्षमिति वीप्साविधानं सकलेन्द्रियावरोधार्थम् । अथाक्षमिति सामान्यशब्दात् सकलेन्द्रियावरोधो भवत्येव ? न, सामान्यशब्द- 25 स्योभयथापि प्रवृत्तेः । तथाहि 'ब्राह्मणो न हन्तव्यः' इति सकल ब्राह्मणा -
१८