________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
संयोगविभागसंख्यकत्वैकपृथक्त्वगुरुत्वद्वत्ववेग
| সলিস্বিয়াঙ্কা। इदानीं स्वपराश्रयसमवेतारम्भकान् दर्शयति बुद्ध्यादयः शब्दान्ताः । स्वाश्रयसमवेतमेवारभन्त इति स्वाश्रयसमवेतारम्भकाः । न त्वेत एव उभयत्रारम्भकाणामपि सद्भावात् । तथाहि, बुद्धिरात्मनि वर्तते, तत्रैव ज्ञानं संस्कारहेतुर्भवति । सुखादिच्छा आत्मन्येव, दुःखाद् द्वेषस्तत्रैव । इच्छातः स्मरणप्रयत्नावात्मन्येव । तथा द्वेषादपि । भावनातो भावना स्मरणश्चात्मन्येव । शब्दश्चाकाशे वर्तमानस्तत्रैव शब्दमारभत इति ।
रूपादयः प्रयत्नान्ताः परत्रेति। परस्मिन्नेवारभन्त इति परत्रारम्भका 10 नत्वेत एव । तथा हि रूपरसगन्धस्पर्शपरिमाणस्नेहा: कारणेषु वर्तमानाः
परत्र कार्ये तानारभन्ते । तथा प्रयत्नः पुरुषे वर्तमानः परत्र हस्तादौ क्रियामारभते ।
___ संयोगादयोऽधर्मान्तास्तूभयत्रारम्भका: । एत एवोभयत्रारम्भकाः । तथैत उभयत्रारम्भका एव नियमेन । भेर्याकाशसंयोगो हाकाशे वर्तमान15 स्तत्रैव शब्दमारभते । भेरीदण्डसंयोगस्तु परत्र । तथा वंशदलाकाराविभागः
स्वाश्रये, वंशदलविभागस्तू परत्राकाशे शव्दारम्भकः । संख्या कारणे वर्तमाना द्वित्वत्रित्वादिका कार्ये परिमाणम् एकत्वसंख्या च । एकत्वं स्वाश्रये तु द्वित्वादिकमारभत इति । एकपृथक्त्वग्रहणं द्विपृथक्त्वादिव्यवच्छेदार्थम्,
तेषामकारणत्वात् । कारणेषु वर्तमानमेकपृथक्त्वं कार्येऽप्येकपृथक्त्वमारभते 20 स्वाश्रयेषु द्विपृथक्त्वादिकमिति। गुरुत्वद्रवत्ववेगास्तु कारणगताः कार्येऽपि
गुरुत्वादीनारभन्ते, स्वाश्रयेषु पतनस्यन्दनगमनक्रिया इति । धर्माधर्मों च स्वाश्रयसमवेते सुखदुःखे पराश्रये तु क्रियामारभेते। क्रियाहेतुगुणानामुद्देशः
___ गुरुत्वद्वत्ववेगश्यत्नधर्माधर्मसंयोगविशेषाः क्रियाहेतवः । 25 इदानी क्रियाहेतूनाह गुरुत्वादिसंयोगविशेषान्ताः क्रियाहेतवः* इति ।
तथाहि, गुरुत्वात् पतनम्, द्रवत्वात् स्यन्दनम्, वेगाद् गमनम्, प्रयत्नाद्
For Private And Personal Use Only