SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ व्योमवत्यां तदेतदसाम्प्रतम्, एषां प्रयोगतः पर्यायताप्रतीतेः । तथाहि, बुद्धः, उपलब्धः, ज्ञातः, प्रतीतः, इत्येकस्मिन्नर्थे प्रयुज्यमानाः प्रतीयन्ते । विभिन्नार्थतायान्तु उपलब्धो न बुद्धः, ज्ञातो न प्रतीत इति संवेदनं स्यात् । न चैतदस्ति। न च प्रधानासत्त्वस्य वक्ष्यमाणत्वात् तद्विकारस्य बुद्धेः 5 सद्भावः । तदभावादात्मनि बुद्धेनं बिम्बनम्, उपलब्धिस्तत्परिणामो वा, ज्ञानं, प्रत्ययश्चेति । यदि न वास्तवो भोगः स्यात्, न संसार्यात्मनो मुक्ताद् विशेषः, स्वनिष्ठायाश्चितेरुभयत्राविशेषात् । न च व्यापित्वाविशेषात् संसार्यात्मन एव बुर्विशेषेण सान्निध्यात् प्रतिबिम्बनं नेतरस्येति वाच्यम् । भोग्यभोक्तृत्वसम्बन्धस्तु भोगस्यावास्तव10 त्वाद् विचार्यः । न च कमव नियामकम्, तस्य बुद्ध्या सम्पादित्वात् । तथाहि, बुद्ध्या सम्पादितं कर्म पुरुषेण विशिष्टसम्बन्धाभावाद् अशेषपुरुषोपभोग्यं स्यात् । न च बुद्धेः कत्तृत्वम्, अचेतनत्वात् । चैतन्यं हि [प्रधानं ? न] क्रियाकरणे वर्त्तत इति । कत्तु त्वं हि स्वातन्त्र्यम् तत्र करणत्वं पारतन्त्र्यं न स्यात्, स्वातन्त्र्यपारतन्त्र्योविधिप्रतिषेधरूपत्वादिति पुरुषस्यैव कर्तृत्व15 मभ्युपेयम् । न च तस्य पूर्वमकृत्वा कुर्वतः परिणामित्वम्, कारकसाकल्ये कार्यकरणात्, तवैकल्ये चाकरणात् । साकल्यवैकल्ययोश्चाविर्भावतिरोभावाभ्यां नात्मनस्तथाभावस्ततोऽन्यत्वात् । अतः पुरुषस्य कत्तु त्वे युक्तं वास्तवं भोक्तृत्वम् । अन्यथा हि भोगक्रियामकुर्वतः कथमुदासीनस्य भोक्तृत्वं स्यात्, भोगस्य सुखदुःखवेदनारूपत्वात् । तदाधारता तु भोक्तृत्वमिति । 20 यच्चेदं पुरुषस्य भोगोत्सुकतां मन्यमानाया बुद्धराकृतिः सम्पद्यते, तत्संवेदनाच्चेन्द्रियाणामिति, असदेतत्, अचेतनत्वात् । अचेतना हि बुद्धिस्तथेन्द्रियाणि, तेषामाकूतसंवेदनाभावे कथं नियतो विषयाकारतया परिणाम: ? पुरुषस्य तु चिद्रूपताव्यतिरेकेण नापरा भोगोत्सुकतास्ति । यश्चायमिन्द्रियाणां विषयाकारपरिणामस्तस्य विषयाकारतायां न प्रतिकर्मव्यवस्था प्रमाणम्, तदन्तरेणापि तद्भावात् इति वक्ष्यमाणन्यायात् । यदि च बुद्धेः पूर्वरूपनिवृत्ताविन्द्रियाकारतया परिणामस्तहि स्वरूपस्याव्यतिरेकाद् बुद्धेरेवोत्पत्तिनिवृत्तिश्चेति । अन्यत्वे प्रतिसन्धानाधभाव एव । न ह्येकेनोप 25 For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy