________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम् न च शब्दस्यानुमानत्वमेव निषिध्यते, विवक्षाकाश ? योर]धिगमे लिङ्गत्वात् । यथाहि, आकाशाधिगमे सर्वः शब्दोऽनुमानम्, विवक्षाकार्यस्तु विवक्षाधिगमेऽपीति । न च शब्दज्ञानवल्लैङ्गिकज्ञानमाप्तोक्तत्वमपेक्षते । तथाहि, शब्दज्ञाने किमिद सम्यङ मिथ्या वेति संशयोत्पत्तावाप्तोक्तमनाप्ोक्तं चा? वान्वीक्षते, लैङ्गिकन्तु पक्षधर्मत्वादिकमिति व्यतिरेकः ।
तदाह * श्रुतिस्मृतिलक्षणोऽप्याम्नायो वक्तृप्रामाण्यापेक्षः * इति । न च परं लौकिकः शब्दो वक्तृप्रामाण्यमपेक्षते श्रुतिस्मृतिलक्षणोऽपीति ।
ननु वक्तृप्रामाण्येनाम्नायप्रामाण्याभ्युपगमे बहूना मन्योऽन्याश्रयत्वं स्यात् । तथाहि, अर्थप्राप्त्या आप्तोक्तत्वं शब्दे निश्चीयते निश्चयाच्चार्थावबोधे सति प्रवर्तमानस्यार्थप्राप्तिरिति । तथा पौरुषेये वचसि सत्यासत्यत्वो- 10 पलब्धेर्वेदेऽपि पुरुषानुप्रवेशे तदाशङ्कायामप्रामाण्यमेव स्यात् । न च साक्षादतीन्द्रियार्थद्रष्टा पुरुष: सम्भवतीति कथं तद्वाचकानि वचांसि तत्पूर्वकानीति ?
यदि चान्यस्माद् वेदवाक्यादर्थं प्रतिपद्य वचनरचनां कुर्यात्, तस्यापि नित्यत्वेन किञ्चिद् बाधितं स्यात्, अनित्यत्वे तु तत्कर्तुरप्यन्यस्माद् वाक्या- 15 दर्थावबोध इत्यनवस्था स्यात् । न चानित्यत्वं वेदवाक्यानां प्रमाणप्रसिद्धमिति कथं वक्तृविशेषापेक्षं प्रामाण्यम् ?
अर्थप्रतिपत्तौ च शब्दस्य स्वाभिधाशक्तिबलेनैव व्यापारो नाप्तोक्तत्वमपेक्षमाणस्येति । सा च तस्य स्वात्मभूतैव, न पश्चात् परेण सम्पाद्यत इति स्वत एव प्रामाण्यम् । न चाप्तोक्तत्वं शक्यते प्रतिपत्तुं प्रति पक्षा ? बन्धा] 20 देरविषयत्वात् । अप्रामाण्यन्तु दुष्टपुरुषप्रणीतत्वापेक्षमिति परतः ।
तथा सर्वप्रमाणानामपि प्रामाण्ये न परापेक्षिता सम्भवति, स्वकारणेभ्योऽर्थावबोधस्वरूपाणामुत्पत्तेः । यदि चाविद्यमानमर्थपरिच्छेदकत्वं परिनिष्पन्ने विज्ञाने कारकान्तरादुत्पद्यते, प्रतिपद्येमहि परतः प्रामाण्यम्, न चैतदस्तीत्याह,
25
For Private And Personal Use Only