________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
6
Acharya Shri Kailassagarsuri Gyanmandir
२०५
Sनुमेयसामान्येन सह दृष्टस्य लिङ्गसामान्यस्येति पदम् । अतः अनुसन्धानमितरस्माद् भिद्यते निदर्शने गृहीतव्याप्तिकस्य लिङ्गस्यानुमेयेऽन्वानयनरूपत्वात्, यस्तु न भिद्यते न चासावेवं यथा प्रतिज्ञादिरिति ।
सङ्ग्रहोक्तेविवरणमाह * अनुमेयधर्ममात्रत्वेनाभिहितं लिङ्गसामान्यम्
*
न तु समर्थमिति मात्राभिधानेन दर्शयति । • अनुपलब्धशक्तिकम् * इति । अनुपलब्धा शक्तिरविनाभावो यस्य तत् तथोक्तम् । पुनः * • निदर्शनेऽनुमेयधर्मसामान्येन सह दृष्टम् । [ अनुमेये पक्षे] येन वचनेन 'अनु' पश्चात् सन्धीयते पक्षधर्मतया ख्याप्यते तद् अनुसन्धानम् ।
*
तदपि द्विविधम्, साधर्म्येण वैधर्म्येण च । तत्र अनुमेयसामान्येन सह लिङ्गसामान्यस्य निदर्शने सत्त्वमुपलभ्याभिसन्धत्ते तथा चायं क्रियावान् वायुरिति । वैधर्म्यनिदर्शने तु अनुमेयस्य द्रव्यत्वस्याभावे च तस्य क्रियावत्त्वस्या:सत्त्वमुपलभ्य न च तथा वायुर्निष्क्रिय इत्युपसंहारः । निष्क्रियत्वप्रतिषेधेन क्रियावत्त्वमुपसंहरतीति । पृथग्वचनन्तु प्रतिषेधाभिप्रायेणैव ।
*
For Private And Personal Use Only
5
10
ननु व्यर्थमनुसन्धानवचनम्, तदन्तरेणापि हेतुवचनाद् गृहीतव्याप्तिकात् साध्यसिद्धेः ? न, अनेन विना अबाधितविषयत्वस्याप्रतिपत्तेः । हेतुवचनन्तु कारणमात्रोपस्थापकम्, न तु गृहीतव्याप्तिकस्य अन्तर्व्याप्तिप्रतिपादकमिति । यथाभूतेन द्रव्यत्वाविनाभाविना प्रमाणान्तराविरुद्धेन क्रियावत्त्वेन क्रियावान् करः, तथा च वायुरित्यन्तर्व्याप्तिप्रतिपत्तिः । तदभावे तु बहिर्व्याप्ति - सद्भावेऽपि न गमकत्वम् । यथा शब्दस्य अनित्यत्वे साध्ये सामान्यवत्त्वे सति चाक्षुषप्रत्यक्षः, तस्य कालात्ययापदिष्ट [स्य त्वं ] चेति । अत एवात्रोपनयवचनं 20 न निर्विषयत्वादप्रमाणम् ।
15
न चोपसंहार विना धर्मिविशेषेण सम्बन्धाप्रसिद्धौ तत्रैव साध्यविशेषप्रतिपत्तिः स्यात् । स्वार्थानुमानकाले च उपनयार्थस्योपलब्धेः कार्यं तद्वचनम्, स्वप्रतिपत्त्यनुसारेण परार्थानुमानप्रवृत्तेः । न च स्वप्रतिपत्तावेतस्यासत्वम्, अविनाभावसम्बन्धस्मरणानन्तरं परामर्शज्ञानस्यानुभवात् । अनभ्यु - पगमे च सम्बन्धस्मरणस्यानियतत्वात् नियतप्रदेशे प्रतिपत्तिर्न स्यादित्युक्तम् ।
25