________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
कार्यभेदेन नानात्वोपचारात् । यदा श्यामादिनिवर्तिका बह्नौ क्रियोत्पन्ना तदा प्राक्तनाकाशादिदेशेन विभागमारभते, तदैव तदवयवे रक्ताद्युत्पादके च वह्नौ कर्मेत्येक: काल: (१), ततो विभागात् संयोगविनाशोऽवयवकर्मणा
च अवयवान्तराद् विभागः क्रियते, रक्ताद्युत्पादकाग्निकर्मणा च आकाशादि5 देशेनेत्येकः काल: (२), ततः श्यामादिनिवर्तकस्याग्नेः परमाणुना संयोगः,
श्यामादीनां विनश्यत्ता, अवयवविभागाच्च द्रव्यारम्भकसंयोगविनाशः, श्यामाधुच्छेदकस्याग्नेविनश्यत्ता, रक्ताद्युत्पादकस्याग्ने: प्राक्तनसंयोगविनाश परमाणुना च संयोगस्योत्पद्यमानतेत्येकः काल: (३), ततः श्यामादीनां
विनाशस्तदुच्छेदकस्याग्नेविनाशः (कर्म ?) संयोगस्य विनश्यत्ता, रक्तादिजनक10 स्याग्निसंयोगस्योत्पादो, रक्तादीनामुत्पद्यमानतेत्येकः काल: (४), ततो रक्ता
दीनामुत्पादः श्यामादिनिवर्तकाग्निसंयोगस्य विनाश (५) इति अग्निसंयोगस्य नानात्वम् । न च श्यामाद्य च्छेदकाग्निसंयोगस्य विनश्यदवस्थत्वाद् रूपाद्य त्पत्तावसमवायिकारणत्वमिति ।
अन्ये तु श्यामादिनिवर्तकस्याग्नेः कर्मसमकालं तदवयवेऽपि कर्मसञ्चिन्त15 नात् श्यामादिनिवृत्तिसमकालमेव तत्संयोगस्य विनाश इति ब्रुवते ।
अथोत्पन्नपाकजेषु क्रियाक्रमस्य सद्भावे किं प्रमाणम् ? कार्यद्रव्यस्योत्पत्तिरेव । अन्यथा हि क्रियामन्तरेण परस्परमप्राप्तानां द्रव्यारम्भकत्वं न स्यात्।
.. अथ परमाणूनां व्यणुकारम्भकत्वमेवेति प्रमाणाभाव: ? तन्न, एकत्व20 [मितर? वत्] बहुत्वपक्षे बाधकसद्भावात् द्वित्वसंख्योपेतानामेवारम्भकत्व
प्रसिद्धेः । तथाहि, बहूनामारम्भकत्वे शतादिसंख्योपेतानामप्यारम्भकत्वमेव स्यात् । एवञ्च सति घटादिकार्य परमाणुभिरारब्धमिति चेत् । भङ्गेऽवान्तरकार्यस्यानुत्पन्नत्वादुपलम्भो न स्यात् । उपलभ्यते तु घटस्य विनाशे तदवयवा इति, तदवयवेऽपि तदवयवा इति द्व्यणुकादिक्रमेणारम्भो निश्चीयते ।
अथ "द्रव्याणि द्रव्यान्तरमारभन्ते'' (वै० सू० १११।१०) 'संयोगानां द्रव्यम्” (वै० सू० १।१।२७) इति च सूत्रव्याघातः ? न । द्विवचनबहुवचनाभ्यां विग्रहाश्रयत्वात् । तथाहि, द्रव्ये च द्रव्याणीत्येकशेषः । कार्यद्रव्या
25
For Private And Personal Use Only