________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणवैधयेप्रकरणम
१३३
विषयसान्निध्येऽपि नेन्द्रियेण ज्ञानं तदैवोपरतेन्द्रियग्रामः पुरुषोऽभिधीयत इति । न च चक्षुर्व्यापार विना नीलपीतादिष्वनुभवनं सम्भवतीति स्मरणमेतन्नाय्यम्, तच्चानुभवपदेनैव व्यवच्छिन्नम् । नन्वेवमप्युपरतेन्द्रियग्रामस्य मानसानुभवनत्वात् स्वप्नज्ञानम् इतरस्माद् भिद्यते इत्युक्ते व्यभिचाराभावः, किमर्थं प्रलीनमनस्कस्येन्द्रियद्वारेणेवेति पदद्वयम् ? लक्षणान्तरार्थम् । तथाहि, 5 प्रलीनमनस्कस्य यदनुभवनं मानसं तत् स्वप्नज्ञानमिति द्वितीयं लक्षणम् । प्रलोनमनस्कस्य स्वप्नान्तिकमपि भवतीत्यनुभवनपदम् । अनुभवनञ्च सुखादिषु भवतीति प्रलीनमनस्कपदम् ।
अतः प्रलीनमनस्कानुभवत्वात् इतरस्माद् भिद्यते, तथेन्द्रियद्वारेणेवोत्पद्यमानत्वे सति मानसानुभवनत्वादिति । इन्द्रियद्वारेणेवोत्पद्यते स्वप्नान्तिक- 10 मतोऽनुभवनमिति । अनुभवनञ्च सुखादावपि भवतीति इन्द्रियद्वारेणेवेति पदम् ।
कथम् ? यदा बुद्धिपूर्वादात्मनः शरीरव्यापारादहनि खिन्नानां মলি লিখা লিগালাইলাইহিচালাই বা চাহিৰসমলাঙ্কাदात्मान्तःकरणसम्बन्धान्मनसि क्रियाप्रबन्धादन्तहदये निरिन्द्रिये 15 आत्मप्रदेशे निश्चलं मनस्तिष्ठति तदा प्रलोनमनस्क इत्याख्यायते।
प्रलोने च तस्मिन्नुपरतेन्द्रियग्रामो भवति । तस्थामवस्थायां प्रबन्धन प्राणापानसन्तानप्रवृत्तावात्ममनःसंयोगविशेषात् स्वापाख्यात् संस्काराच्चेन्द्रियद्वारेणेव असत्सु विषयेषु प्रत्यक्षाकारं स्वप्नज्ञानमुत्पद्यते ।
अथ कथं स्वप्नज्ञानमुत्पद्यते, पुरुषश्चोपरतेन्द्रियग्रामः प्रलीनमनस्कश्च 20 भवतीत्याह * यदा * इत्यादि । यदान्तहृदये न बाह्ये, निर्गतानोन्द्रियाणि यस्यासौ तथोक्तस्तस्मिन्नात्मप्रदेशे, निश्चलं क्रियाशून्यं मनस्तिष्ठति तदा पुरुषः प्रलीनमनस्क इत्याख्यायते ।
अन्ये त्वागमाभिमतम् अधोमुखं कमलं निरिन्द्रियात्मप्रदेशस्तत्र निश्चलं मनस्तिष्ठतीति ब्रुवते ।
____25 स च विशिष्टात्मसम्बन्धः क्रियाप्रबन्धात् क्रियासन्तानाद् भवति । क्रिया
For Private And Personal Use Only