SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 5 १३४ स च कदा ? प्रबन्धश्चात्मान्तःकरणसंयोगाददृष्टकारितात् प्रयत्नापेक्षादुत्पद्यते । तथाहि, मनःसमवायिकारणम्, आत्ममनः संयोगोऽसमवायिकारणम्, अदृष्टकारितप्रयत्नो निमित्तकारणमित्येवं मनसि क्रियाप्रबन्धाद् विशिष्टात्मप्रदेशेन संयोगः स्वापाख्यः सम्पद्यते । * www.kobatirth.org * * ** व्योमवत्यां तीति विश्रामार्थमाहारपरिणामार्थं वा * व्यस्तञ्चैतद् विवक्षितम् । कस्यचिदेकं प्रयोजनं कस्यचिदुभयमपि भवतीति । किविशिष्टस्य प्राणिनः ? अनि खिन्नस्य । कुतः ? शरीरव्यापारात् । स च नावाद्यारूढस्यापि सम्भवति न च तस्मात् खेदः, तदर्थम् बुद्धिपूर्वात् 營 10 बुद्धिश्च स्मरणेच्छाद्वारेण व्यापारोत्पत्तौ कारणं न साक्षात् । तथापि शरीरान्तरेषु बुद्धिपूर्वको व्यापारो नियोगद्वारेण सम्भवति न च तस्मात् खेदस्तदर्थम् आत्मनः * स्वशरीरस्येति । एवमुक्तक्रमेण निरिन्द्रियप्रदेशसम्बद्धं प्रलीनं मनोऽपदिश्यते । प्रलीने च तस्मिन् उपरतेन्द्रियग्रामः पुरुषो भवति, मनसानधिष्ठितानामिन्द्रियाणां स्वविषये व्यापारासम्भवात् । जीव15 नन्तु तस्यामवस्थायामनुमीयते । सातत्येन प्राणापानसन्तानस्य प्रवृत्तौ सत्याम् । तथाहि प्राणापानसन्तानप्रवृत्ति: प्रयत्नकार्या न चेच्छाद्वेषपूर्वकः प्रयत्नोऽत्र सम्भवत्यतो जीवनपूर्वकः प्रयत्नोऽनुमीयत इति वक्ष्यामः प्रयत्नाधिकारे । निशि इति बाहुल्यापेक्षया तस्य । किमर्थञ्च भव 營 इति । पुरुषभेदापेक्षया समस्तं . प्रबन्धेन * Acharya Shri Kailassagarsuri Gyanmandir अथैवं प्रलीनमनस्कस्योपरतेन्द्रियग्रामस्यात्मनः कुतः स्वप्नज्ञानमुत्पद्यत 20 इत्याह आत्ममनः संयोगविशेषात् असमवायिकारणात्, स्वाप इत्याख्या संज्ञा यस्यात्ममनः संयोगविशेषस्यासौ तथोक्तस्तस्मात् । संस्काराच्च * इति । संस्कार: स्मृत्युत्पत्तिद्वारेण स्वप्नज्ञानोत्पत्तौ कारणमिति । 營 * , For Private And Personal Use Only यद्वा स्वापाख्यादिति संस्कारविशेषणम् । यो हि संस्कार: स्वापावस्थायां स्मृतिद्वारेण स्वसंज्ञानहेतुर्भवत्यसौ स्वापाख्य इति । तस्माद् 25 दिक्कालदिभ्यश्चेन्द्रियद्वारेणेव असत्सु अविद्यमानेषु विषयेषु हस्त्यादिषु प्रत्यक्षाकारं प्रत्यक्षमिव स्वप्नज्ञानमुत्पद्यते ।
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy