________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रकरण
१३९
शब्दज्ञानस्योत्पादः, संयोगस्य विनाशः, उत्तरसंयोगस्योत्पद्यमानता ततो विषयसम्बद्धेन चलुषा सह संयोगस्योत्पादो रूपज्ञानस्योत्पद्यमानता, ततः स्वज्ञानसहायशब्दसहकारिणा चक्षुषा रूपज्ञानमुत्पद्यते इत्युभयजं ज्ञानम् ।
Acharya Shri Kailassagarsuri Gyanmandir
यद् वा गृहीतस्य शब्दस्यार्थपरिच्छेदे व्यापार इत्ययं नियमो नावश्यं ग्रहणसहकारिणा इति, कालान्तरेणापि मनसश्चक्षुषा सम्बन्धे रूपशब्दस्य गृहीतत्वात् भवत्येवोभयजं ज्ञानम् । कार्यसद्भावेन च कारणकल्पना क्रियते । तच्चेोपलब्धमित्यनेन क्रमेणोत्पत्तिश्चिन्त्यते । तथा शब्देन व्यपदेशाच्चक्षुषा पश्यतापि रूपमिति मया न ज्ञातं रूपशब्दाच्च प्रतिपन्नमित्युभयजं ज्ञानम् । यदि शब्दस्य व्यापारादप्रत्यक्षं तर्हि इन्द्रियव्यापारान्न शाब्दमिति प्रमाणान्तरफलं स्यात् ? नैतदेवम्, प्रत्यक्षलक्षणेऽव्यपदेश्यमिति विशेषणवच्छब्दलक्षणे- 10 निन्द्रियमिति विशेषणाश्रवणात् शब्दे सहकारिनियमा भावः । शाब्दं हि ज्ञानं शब्दादिन्द्रिय सहकारिणः, तद्रहिताद् वा भवतु सर्वथा तज्जनकं शाब्द प्रमाणं भवति ।
अत्र चाक्षं प्रतीत्योत्पद्यते यज्ज्ञानं तत्प्रत्यक्षमिति वाक्ये विवरणवाक्येषु चतुष्टयादिसन्निकर्षाभिधानात् षोढा सम्बन्धो लभ्यत एव । स च संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवेतसमवायो, विशेषणविशेष्यभावश्वेति ।
For Private And Personal Use Only
5
15
नन्वेवमपीन्द्रियार्थसन्निकर्षपदेनैव व्यवच्छिन्नम् । अथेन्द्रियं मनोऽर्थचात्मा तत्सन्निकर्षाद् अनुमानादिज्ञानमपि भवतीति प्रत्यक्षफलं स्यात् ? न, ज्ञानमात्रोत्पत्तावन्तःकरणस्येन्द्रियत्वानुपपत्तेः । करणत्वादिविशेषणस्या - 20 परोक्षज्ञानजनकत्वमिन्द्रियलक्षणमित्युक्तम् । न चानुमानज्ञानमिन्द्रिग्राह्येऽर्थे भवतीति । तदेवमिन्द्रियं प्रतीत्यार्थे यदवितथमव्यपदेश्यं व्यवसायात्मकं ज्ञानमुत्पद्यते, तद् यतो भवति तत् प्रत्यक्षमिति फलविशेषणपक्षः । एतानि त्वव्यभिचारित्वादीनि व्यवच्छेदकानि अतीतेऽपि विशेष्यज्ञाने बुद्धिसमारोपणाद् भवन्तीति ।
सामग्रीविशेषणपक्षे तु न साक्षादव्यभिचारित्वादिविशेषणयोगः । अथा
25