________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
व्योमवत्यां
मान्यज्ञानाद् अपेक्षाबुद्धविनश्यत्ता, द्वित्वसामान्यतत्सम्बन्धतज्ज्ञानेभ्यो द्वित्वगुणबुद्धेरुत्पत्तिरित्येकः कालः ।
ततः समुत्पन्ने द्वित्वे तत्संयुक्तसमवेतसमवायाद् द्वित्वसामान्य ज्ञानमुत्पद्यते पूर्वम्, विशेषणत्वात् । तस्मात् सामान्यज्ञानाद् अपेक्षाबुद्धविनश्यत्ता विनाशकारणसान्निध्यम् । ज्ञानस्य ज्ञानान्तरविरोधित्वात् । द्वित्वसामान्यतज्ज्ञानतत्सम्बन्धेभ्यो द्वित्वगुणबुद्धरुत्पद्यमानतेति । द्वित्वसामान्याद्, द्वित्वसामान्यज्ञानाद् द्वित्वसामान्यगुणसम्बन्धाद् द्वित्वगुणबुद्धरुत्पद्यमानता उत्पत्तिकारणसान्निध्यम् इत्येषामेकः काल: ।
द्वित्वविनाशप्रकारः
तत इदानीमपेक्षाबुद्धिविनाशाद् द्वित्वगुणस्य विनश्यत्ता, द्वित्वगुणबुद्धितः सामान्यबुद्धेविनश्यत्ता, द्वित्वगुणतज्ज्ञानतत्सम्बन्धेभ्यो वेद्रव्ये इति द्रव्यबुद्धरुत्पद्यमानतेत्येकः कालः।।
तत इदानीमपेक्षाबुद्धविनाशः । तद्विनाशाद् द्वित्वगुणस्य विनश्यत्ता द्वित्वगुणबुद्धेरुत्पादस्तत्सामान्यबुद्धेरपि विनश्यत्ता। द्वित्वगुणतज्ज्ञानतत्स15 म्बन्धेभ्यः' इति । द्वित्वगणश्च तज्ज्ञानञ्च तत्सम्बन्धश्चेति तथोक्तास्तेभ्यो निमित्तेभ्य: 'द्वे द्रव्ये' इति द्रव्यबुद्धरुत्पद्यमानतेत्येकः कालः ।
तदनन्तरं 'दे द्रव्ये' इति ज्ञानोत्पादः, द्वित्वस्य विनाशः, द्वित्वगुणबुद्धविनश्यत्ता, द्रव्यज्ञानात् संस्कारस्योत्पद्यमानतेत्येकः कालः ।
तदनन्तरं द्रव्यज्ञानस्योत्पादः, तस्माद् द्वित्वगुणबुद्धेविनश्यत्ता, 20 सामान्यबुद्धविनाशोऽपेक्षाबुद्धिविनाशाद् गुणस्य विनाशः, संस्कारस्योत्पद्यमानतेत्येषामेकः कालः ।
तदनन्तरं द्रव्य [सामान्यात् ? ज्ञानाद] द्वित्वगुणबुद्धविनाशः, द्रव्यबुद्धरपि संस्कारादिति ।
___ततः संस्कारोत्पादे सति द्रव्यबुद्धेः (विनश्यत्ता ?) गुणबुद्धेविनाशः, 25 ततो द्रव्यबुद्धेरपि संस्काराद् विनाश इति ।
For Private And Personal Use Only