SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वैधर्म्यप्रकरणम् "परमपरञ्चेति बुद्ध्यपेक्षम् " [ वै० सू० ] इत्यपेक्षाशब्दश्चात्र कारणे वर्त्तत इति । “कारणपरत्वात् कारणापरत्वाच्च परत्वापरत्वे " (वै० सू० ) इत्यसमवायिकारणं दर्शयति । Acharya Shri Kailassagarsuri Gyanmandir ननु च कारणपरत्वात् कारणापरत्वाच्च यदि कार्ये परत्वापरत्वे भवतस्तर्हि रूपादिवच्चिरोत्पन्नत्वात् सन्निकृष्टविप्रकृष्टबुद्धि विनापि समाने देशे 5 समाने वयसि च पिण्डे तयोर्ग्रहणं स्यात्, न चैतदस्ति । अथ अनभिव्यक्तितोSनुपलब्धि: ? तन्न, सद्भावे प्रमाणाभावात् । सन्निकृष्टविप्रकृष्टबुद्धयादिसद्भावे चेदानीमुत्पन्नमात्रस्यापि ग्रहणमुपपद्यत एव । तस्माद् दिपिण्डसंयोगः कालपिण्डसंयोगश्च परत्वापरत्वसम्पादकत्वादुपचारेण परत्वापरत्वे इत्यभिधीयेते । न च परत्वापरत्वयोः परस्परापेक्षितत्वाद् असम्बद्धमुत्पत्त्यादिनिरूपणमिति 10 वाच्यम्, सर्वत्र परस्परापेक्षितत्वानुपलब्धेः । तथाहि न बीजाङ्कुरयोः परस्परापेक्षित्वम्, बीजविनाशे सति कालान्तरे द्व्यणुकादिप्रक्रमेण अङ्कुरस्योत्पत्तेः । एवमङ्कुरविनाशे सति उत्तरोत्तरकार्याणां पूर्वपूर्वविनाशे सति भावात्, नाङ्कुराद् बीजमिति परस्परापेक्षित्वाभावः । तथा पितृपुत्रयोः धर्मशरीरयोश्च न परस्परापेक्षित्वं यत एवोपलब्धिस्तत्कारणत्वानुपलब्धेः । कार्यान्तरे तु कारणत्वं न प्रतिषिध्यते इत्यलमतिप्रसङ्गेन । 15 * ९७ विनाशस्त्वपेक्षा बुद्धिसंयोगद्रव्यनाशात् । अपेक्षा बुद्धि विनाशात् तावदुत्पन्ने परत्वे यस्मिन् काले सामान्यबुद्धिरुत्पन्ना भवति ततोऽपेक्षाबुद्धेविनश्यत्ता, सामान्यतज्ज्ञानतत्सम्बन्धेभ्यः परत्वगुणबुद्धेरुत्पद्यमानतेत्येकः कालः । ततोऽपेक्षाबुद्धेविनाशो गुणबुद्धेश्चोत्पत्तिः, ततोऽपेक्षा- 20 बुद्धिविनाशाद् गुणस्य विनश्यत्ता, गुणज्ञानतत्सम्बन्धेभ्यो द्रव्यबुद्धेरुत्पद्यमानतेत्येकः कालः । ततो द्रव्यबुद्धेरुत्पत्तिर्गुणस्य विनाश इति । तदेवं परत्वापरत्वयोरुत्पत्तिमत्त्वादवश्यं विनाश इति, तस्य सहेतुकत्वात् कारणं वाच्यमित्याह विनाशस्त्वपेक्षा बुद्धिसंयोग द्रव्यविनाशात् * इति त्रेधा, त्रितयविनाशाच्चापरः पक्ष इति सप्तधा विनाशः । For Private And Personal Use Only तत्रापेक्षा बुद्धिविनाशात् तावद् विनाशमाह * उत्पन्ने परत्वे स्वकारणाद् १३ 25
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy