________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८३
१९४
२०२
परत्वापरत्ववैधर्म्यम्
९३ अभावस्थानुमानेऽन्तर्भावः तयोरुत्पत्तिप्रकारः
९४ ऐतिह्यस्याप्तोपदेशत्वकथनम् तयोविनाशप्रकारः ९७ परार्थानुमाननिरूपणम्
"८३ बुद्धिवैधय॑म् १०२ अवयवोद्देशः
१८९ बुद्धेः प्रकारभेदे हेतुः १०५ प्रतिज्ञानिरूपणम्
१८९ बुद्धेः प्रकारभेदकथनारम्भः ११५ अपदेशनिरूपणम् अविद्याभेदाः
११५ अनपदेश (हेत्वाभास) निरूपणम् संशयवैधर्म्यम ११७ असिद्धभेदाः सोदाहरणाः
१९४ संशयभेदी
११९ विरूद्धनिरूपणम् विपर्ययवैधर्म्यम्
१२१ सन्दिग्ध (अनैकान्तिक) निरूपणम् १९६ विपर्ययहेतुनिर्देशः १२१ अनध्यवसितनिरूपणम्
२०० अनध्यवसायवैधय॑म्
१३० निदर्शन (दृष्टान्त) निरूपणम् २०२ स्वप्नवैधर्म्यम्
१३२ निदर्शनाभासनिरूपणम् स्वप्नोत्पत्तिप्रकारः
१३३ अनुसन्धान (उपनय) निरूपणम् २०४ स्वप्नभेदाः
१३५ प्रत्याम्नाय (निगमन) निरूपणम् २०६ विद्यावैधये॒ तद्भेदकथनम् १३७ अत्रैव परोक्षरूपेण स्वार्थानुमाननिर्विकल्पकप्रत्यक्ष निरूपणम् १३७ कथनमपि
२०८ सविकल्पकप्रत्यक्षनिरूपणम् १४१ निर्णयस्वरूपम्, तस्य प्रत्यक्षेऽनमाने गुणादिषु प्रत्यक्षोत्पत्तिप्रकार: १४२ वान्तर्भाव:
२१० योगिप्रत्यक्षनिरूपणम् १४३ स्मृतिवैधर्म्यम्
२१२ प्रत्यक्षप्रमाणस्य फलविभागप्रदर्शनम् १४५ आषज्ञानवैधर्म्यम् लैङ्गिकज्ञानलक्षणम्
१४७ सिद्धदर्शनस्य न विद्यान्तरत्वम २१४ लिङ्गनिरूपणम्
१४७ सुखवैधयम् लिङ्गाभासलक्षणम् १५४ दुःखवैधर्म्यम्
२१७ विधि(व्याप्ति)निरूपणम्
१५५ इच्छावैधय॑म्, तभेदाश्च लैङ्गिकज्ञानभेदः
द्वेषवैधर्म्यम्, तभेदाः लैङ्गिकज्ञानस्य प्रमाणफलविभागः । १६२ प्रयत्नवैधय॑म् शब्दादीनामनुमानेऽन्तर्भावः
गुरुत्ववैधय॑म् व्योमशिवाचार्यमते शब्दस्यानुमाने द्रवत्ववैधर्म्यम्, तद्भदौ नान्तर्भावः
१६४ स्नेहवैधय॑म् चेष्टाया अनुमानेऽन्तर्भावः १७५ संस्कारवैधर्म्यम् , तभेदाश्च उपमानस्याप्तवचनत्वनिर्देशः १७५ धर्म( अदृष्ट )वैधर्म्यम् अर्थापत्तेरनुमानेऽन्तर्भावः १७८ धर्मसाधनानि सम्भवस्यानुमानेऽन्तर्भावः १८० ब्राह्मणादीनां सामान्यधर्मसाधनानि २३२
२१३
२१५
For Private And Personal Use Only