________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम् परस्परतो विशेषः, महत्सु दीर्घमानीयता, दोर्जेषु च महदानीयतामिति विशिष्टब्यवहारदर्शनादिति । अणुत्वह्रस्वत्वयोस्तु परस्परतो विशेषस्तशिनां प्रत्यक्ष इति ।
एतच्चतुर्विधमपि परिमाणमुत्पाद्यमाश्रयविनाशादेव विनश्यतीति ।
अथ समानजातीयकारणजन्यत्वात् * त्र्यणुकादिषु वर्तमानयोर्महत्त्व- 5 दीर्घत्वयोः परस्परतः को विशेषः, द्वयणुके पु] चाणुत्वह्रस्वत्वयोः * इति । यतः कारणभेदात् भिद्यन्ते पदार्था महत्त्वदीर्घत्वादौ तदभाव इति । तन्न। [प्रतिभा] सभेदेन महत्त्वदीर्घत्वयोर्भेदसद्भावे सति तज्जनकयोः कारणसामग्रयोर्भेदोपपत्तेः ।।
तथाहि. कार्यभेदेन सामग्रीभेदो ज्ञायते । स चेहास्त्येव प्रतिभास- 10 भेदादित्याह * तत्रास्ति महत्त्वदीर्घत्वयोः परस्परतो विशेषः । कुतः ? * महत्सु दीर्घमानीयतां दीर्धेषु च मह[दिति ? दानीयतामिति विशिष्ट व्यवहारदर्शनात् । अन्यथा हि महत्त्व[] विशेषात् ततो दीर्घत्वेनातिशय्यानयनं दीर्घषु च महत्त्वेनेति न स्यात् । दृष्टञ्चैतत् । तस्माद् दीर्घत्वं महत्त्वाद् भेदेन प्रतिपन्न महत्त्वञ्च दीर्घत्वादिति प्रतिभासभेदाद् रूपादीनामिव भेदः। 15
समानका रणजन्यत्वञ्च समवाय्यसमवायिनिमित्तापेक्षया । (वि?)पाकजैव्यभिचरतीति नाभेदे हेतुः । सामग्रयपेक्षया तु समानकारणत्वमसिद्धम्, कार्यभेदेन तद्भेदोपपत्तेः । * अणुत्वह्रस्वत्वयोस्तु(व्यवहार?)परस्परतो विशेषस्तदर्शिनाम् * इति । योगिनां प्रत्यक्षस्तेषामतीन्द्रियार्थदर्शित्वात् । ह्रस्वत्वसद्भावस्तु भाक्तव्यवहारेण पूर्व व्यवस्थापित इति विद्यमानत्वाद् योगिनाम- 20 वश्यमितरपदार्थव्यावृत्ततया ग्रहणमित्यलम् ।
* एतच्चतुर्विधमपि परिमाणमुत्पाद्यमाश्रयविनाशादेव विनश्यतीति * । कारणान्तरप्रतिषेधार्थमवधारणम् । उत्पाद्यग्रहणन्तु नित्यपरिमाणव्यवच्छेदार्थमिति । पृथक्त्ववैधय॑म्
पृथक्त्वमपोद्धारव्यवहारकारणम् । तत्पुनरेकद्रव्यमनेकद्रव्यञ्च । तस्य तु नित्यानित्यत्वनिष्पत्तयः संख्यया व्याख्याताः ।
25
For Private And Personal Use Only