________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
10
२६६
व्योमवत्यां मूतिरिति । सा च मूतिराकाशादिषु नास्ति । तस्मान्न तेषां क्रियासम्बन्धोऽस्तीति ।
सविग्रहे मनसोन्द्रियान्तरसम्बन्धार्थम्-जानतः कर्म आत्ममन:संयोगाद् इच्छाद्वेषपूर्वकप्रयत्नापेक्षात्, अन्वभिप्रायम् इन्द्रियान्तरेण विषयान्तरोपलब्धिदर्शनात, सुप्तस्य प्रबोधकाले जीवनपूर्वक प्रयत्नापेक्षात् । अपसर्षणकर्मोपसर्पणकर्म चात्मनः संयोगाददृष्टापेक्षात् । कथम् ? यदा जीवनसहकारिणोधर्माधर्मयोल्पभोगात प्रक्षयः, अन्योन्याभिभवो वा, तदा जोवनसहाययोर्वकल्यात् तत्पूर्वकप्रयत्नवैकल्यात् प्राणनिरोधे सत्यन्याभ्यां वृत्तिलब्धधर्माधर्माभ्यामात्ममनःसंयोगसहायाभ्यां मृत शरीराद् विभागकारणमसर्पणकर्मोल्पद्यते । ततः शरीराद् অভিজ্বল লাল থাকি এলুংথলল নিকান্দিহাই सम्बध्यते, तत्सङकान्त च स्वर्ग नरकं वा गत्वा आशयानुरूपेण शरीरेण सम्बद्धयते, तत्संयोगार्थ कर्मोपतर्पणमिति। योगिनाञ्च बहिस्नेचितस्य
বলম্বীন্সিসঘাত লাল। সত্বা স্বীকাল সদ্য 15 शरीरेण सम्बन्धार्थ कर्म अदृष्टकारितम् । एवमन्यदपि महाभूतेषु
यत्प्रत्यक्षानुमानाभ्यामनुपलभ्यमानकारणनुपकारापकारसमर्थच भवति तदप्यदृष्टकारितम् । यथा सदावणुकर्म, अग्निवाययोरूर्वतिर्यग्गमने, महाभूतानां प्रक्षोभणम्, अभिषिक्तानां मणीनां तस्करं प्रतिगमनम्, अयसोऽयस्कान्ताभिसर्पणञ्चेति ।
अथ यदि मूर्त्यनुविधायिनी क्रिया मनसः तहि मूर्त्तत्वात् क्रियासम्बन्धो वाच्य इत्याह सविग्रहे शरीरावरुद्ध मनसि इन्द्रियान्तरसम्बन्धार्थं यज्जाग्रतः कर्मोत्पद्यते तत् कुत इत्याह आत्ममनसोः संयोगादसमवायिकारणाद् इच्छाद्वेषपूर्वकप्रयत्नापेक्षात् । कुत एतदित्थंभूतात् प्रयत्नाज्जाग्नतो मनः क्रियेति ?
तदाह अन्वभिप्रायम् इन्द्रियान्तरेण विषयान्तरोपलब्धिदर्शनात् । अभिप्राय25 मनु इति अभिप्रायानतिक्रमेण । येनैवेन्द्रियेण विषयग्रहणाभिप्रायो भवति तेनैव
विषयोपलब्धिदर्शनाद् विज्ञायते अन्तःकरणस्येच्छानुविधायिक्रियाश्रयत्वम् । तेनानधिष्ठितस्येन्द्रियस्य विषयग्राहकत्वासम्भवाद् इति मनः सम्बन्धो
20
For Private And Personal Use Only