________________
Shri Mahavir Jain Aradhana Kendra
व्योमवत्यां
अथ गवयज्ञानमुपमानं मदीया गौरनेन सदृशीति ज्ञानफलम्, सादृश्यावच्छिन्नः पिण्डः, तदवच्छिन्नं वा सादृश्यं प्रमेयमिति । न चेदं ज्ञानमिन्द्रियजम्, अटव्यां व्यवस्थितस्य गृहावस्थितपिण्डविषयत्वेनोत्पत्तेः । न चानुमानजम्, लिङ्गव्यापारानुपलब्धेः । गोसादृश्यन्तु गवये गृह्यमाणमप्यसिद्धम्, 5 व्यधिकरणत्वात् । तथा च मदीया गौरनेन सदृशी, अस्य तत्सदृशत्वाद् इति व्यधिकरणतैव । अनुपपद्यमानस्यार्थस्याभावाद् नार्थापत्तिजम् । शब्दं विनाप्युत्पत्तेर्न शाब्दम् । अभावस्य च नियतविषयत्वम् । न चेदं स्मरणम्, गवयसादृश्यस्य गोपिण्डे' पूर्वमननुभूतत्वात् । अतः प्रमाणान्तरफलमेतदित्या
शयः परस्य ।
10
www.kobatirth.org
१७६
25
यदि च गोसादृश्यावच्छिन्नं गवयपिण्डम् इन्द्रियार्थसन्निकर्षादेवोपलभ्यते, तदा प्रत्यक्ष फलमेव, न प्रमाणान्तरफलम् । तत्र किं स्मरणापेक्षमिन्द्रियमेवं ज्ञानं जनयति, अनपेक्षं वा ? अनपेक्षस्य ज्ञानजनकत्वेऽप्रसिद्धगोपिण्डस्य स्मरणेऽप्येतत् स्यात् । अथ पिण्डमात्रस्मरणे, अश्वादिपिण्डस्मरणे [s] स्यात्, अथ गवयसादृश्यावच्छिन्नस्मरणापेक्षं जनकम्, तत्रापि यदि स्मरण15 मात्रमपेक्षेत, गजादिस्मरणेऽपि स्यात् । अथ गोपिण्डस्मरणापेक्षम्, तत्रापि किं गोपिण्डमात्रस्मरणमपेक्षते, गवयसादृश्यावच्छिन्नं गोपिण्डस्मरणं वा । गोपिण्डमात्रस्मरणेऽश्वादिपि [ण्डस्मरणेऽपि ? ण्डेऽपि ] स्यात् । गवयसादृश्यावच्छिन्नगोपिण्डस्मरणापेक्षित्वे पूर्वमेवानुभवो वाच्यस्तदन्तरेण संस्कारानुत्पत्तेः स्मरणस्यैवाभावात् । अतः सविकल्पकज्ञानाभावेऽपि गवयसादृश्यावच्छिन्ने 20 गोपिण्डे पूर्वमनुभवोऽभ्युपगन्तव्यः । येन हि संस्कारोत्पत्तौ स्मरणाद् मदीयया गवा सदृशोऽयं गवय इति ज्ञानं स्यात् । पूर्वञ्च गवयसादृश्यावच्छिन्नगोपिण्डेऽनुभवप्रसिद्धौ गवयोपलम्भाद् मदीया गौरनेन सदृशीति कथमेतत् स्मरणं न स्यात् ? तथा पृष्टो ब्रवीति एतत्सदृशी मयोपलब्धा, न तु प्रमाणान्तरं निर्दिशतीति मन्यमानः प्रशस्तो भगवान् अन्तर्भावमाहेति ।
Acharya Shri Kailassagarsuri Gyanmandir
अन्ये तु यथा गौर्गवयस्तथेति वनेचरवाक्यात् सादृश्योपलम्भे सति उपजातसंस्कारस्याटव्यां परिभ्रमतो गोशादृश्यावच्छिन्नगवयदर्शने सति अविनाभावसम्बन्धस्मरणानन्तरं तथा चायं गोसदृश इति ज्ञानमुपमानं
For Private And Personal Use Only