Book Title: Upmitibhav Prapancha Katha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
Catalog link: https://jainqq.org/explore/004358/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ उपमितिअनप्रपना कथा प्रथमो भागः अतिबलावरविजय Page #2 -------------------------------------------------------------------------- ________________ कमलप्रकाशन भुतसमुदारप्रन्थमाला-प्रन्थ-2 - श्रीसिद्धर्षिगणिविरचिता उपमितिभवप्रपञ्चा कथा प्रथमो भागः सम्पादक मुनिचन्द्रशेखरविजयः Page #3 -------------------------------------------------------------------------- ________________ प्रकाशिका संस्था 'कमल प्रकाशन C/o एटलास एजन्सी 5082/2 गांधीरोड रतनपोल नाका अहमदाबाद सम्पादकपरिचयः कर्मशास्त्रनिष्णानां पूज्यपादजैनाचार्य विजय प्रेमबरीश्वरजीमहाराजानां विनेयः प्रथमसंस्करणम्- 100. मुद्रकः नयन प्रिन्टींग प्रेस मफतलाल झवेरचंद गांधी रीचीरोड, पुल नीचे, कवावाडी टे. naM0 22268, अहमदाबाद मूल्य 11.15 Page #4 -------------------------------------------------------------------------- ________________ Kamal Prakashan Shrut Samuddhar Granthmala Book-2 Shree Siddharsbi Gani's UPAMITI-BHAVA-PRAPAYCHA KATHA Part-1 Edited by Munl Chandrashekharvijay Page #5 -------------------------------------------------------------------------- ________________ Published by Kamal Prakashan Clo. Atlas Agencies 5082/2 Gandhi Road Ratanpole Naka Ahmedabad Who's who of Editor Diciple of H. H. Jainacharya Vijay Premsuri shwarji Maharaja "The Unique Philosopher of the theory of Karma First Edition : 1000 Printed by Matatlal Zaverchand Gandhi Shree Nayan Printing Press Dhinkwa wadi, Near Cantral Bank, Gandhi Road, AHMEDABAD. Pricella. 17.94 Page #6 -------------------------------------------------------------------------- ________________ आभारदर्शन पुण्यस्मृति निमित्ते पू. सलामरहरयवेदी, परमगीतार्थ, स्व. आचार्यदेव श्रीमविदानसूरीश्वरजी महाराजाना पट्टविभूषकः पू. सिआतमहेदधि, कर्मशास्त्ररचनानिपुण आचार्यदेव श्रीमद् विजयप्रेमसूरीश्वरजी महाराजना पट्टालंकारः पू. परम शासनप्रभावक, व्याख्यान वाचस्पति, आचार्यदेव श्रीमद्विजयरामचन्द्रसूरीश्वरजी महाराजाना विद्वान शिष्यरत्न 5. उपाध्यायजी श्रीमत् चारित्रविजयजी गणिवरना सदुपदेशथी रस्थापित श्रीप्राचीन जैन साहित्य प्रकाशन खातानी रकम पू. A. श्री विजयदानसूरीश्वरजी ज्ञानमन्दिर अने पौषधशाळा पासे हती. 5. उपाध्यायजी महाराजनो सं. 2023 ना श्रावण वदी 10 ने बुधवारे मुंबईमां समाधिपूर्ण स्वर्गवास थतां तेओश्रीनी पुण्यस्मृति निमित्ते आ पहेलो भाग प्रगट करवामां श्री ज्ञानमन्दिरना ट्रस्टीओए रूआ. 7500/-मजकुर खातामांथी आ ट्रस्टने भेट आप्या छे, जेनी अत्रे आभार साथे नेध लेवामां आवे छे. कमलप्रकाशन (pablika TrasTa) प्राचीन प्रकाशन विभागमां अमारी संस्थाना कुटुंबीजने [उदारचति-सभ्य नामावलि] श्रुतसमुद्वारका श्री दानसूरीश्वरजी जैन ज्ञानमंदिर श्रुतरक्षक श्री गुलाबचंद गफरभाई हिळवदवाळा) Page #7 -------------------------------------------------------------------------- ________________ कमल प्रकाशन [pablika TrasTa प्राचीन प्रकाशन प्रकाशितः मूल्य (1) उपदेश रहस्य 10-00 (2) उपमिति भवप्रपंच कथा भाग-1 12-00 हवे पछी? (3) उपमिति भवप्रपंच कथा भाग-2 अर्वाचीन प्रकाशन : प्रकाशित थी ज 2-00 ज 2-00 1-00 ने प्राप्तिस्थान T0. कमल प्रकाशन C/o. एटलास एजन्सीझ 5082/2 गांधी रोड रतनपळ नाका अमदावाद-1 0 0 र ज ज (1) साधनानी पगदंडीए (2) शरणागति (3) विरागनी मस्ती (4) UMDA अंधारेथी.. (5) अध्यात्मसार-भावानुवाद (6) वंदना (7) गुरुमाता (8) विराट जागे छे त्यारे (9) महापंथनां अजवाळां (10) जैन दर्शनमां कर्मवाद हवे पछी? (11) महाभिनिष्क्रमण अनन्तनां पात्रो (13) विज्ञान अने धर्म 5-00 2-00 2-00 2-00 2-00 1-50 ज. जे आ 0 छे 3-00 प नोध-प्राचीन प्रकाशने खास करीने ज्ञानभंडारने पोस्टेज खर्च मोकलतां) विना मूल्य आपवामां आवे छे. ज्ञानखातानी रकम मळतां अर्वाचीन प्रकाशने पूने आपवामां आवे छे. 6, 7, 8, 9 अने 11. नंबरनां पुस्तकनुं चिंतन मुख्यत्वे त्यागी varga mATe che.. Page #8 -------------------------------------------------------------------------- ________________ ज्ञान अने एय सम्यज्ञान. सम्यज्ञान विना आत्मानुं ज्ञान क्यांथी संभवी शके? सम्यज्ञानथी ते आत्माने लाधे छे पारदर्शी संजयदष्टि. ए संजयदष्टि आत्माने दोरी जाय छे चरम विकासना अनुत्तर शिखर पर. आजना युगमां सामान्य ज्ञाननुं पण केटलुं विशाळ महत्व छे ए भाग्ये ज केईनाथी अजाण्युं हशे. जे सामान्य व्यवहार ज्ञाननुं पण आटलुं महत्व होय ते सम्यज्ञान केटलुं महत्वपूर्ण छे एनुं विवेचन करवानी जरूर छे खरी? सम्यज्ञान स्वरूप जिनागमने रसास्वाद करतां करतां भगवान हरिभद्रसूरिजीना अन्तःकरणमां ए रसेवेध सधाय के ए अनन्य विभूतिना मुखमांथी पण आ उद्गार सरी पड्या, "भगवान जिननुं सम्यज्ञान न होत ते आ पांचमा आरामां एना विना अनाथ बनी जता अमारा जेवाना शा हाल थात?" आ छे सम्यज्ञाननुं अपरिमेय महत्व. आपणे भाग्यशाळी छीए के आ सभ्यश्रत पूर्वना महापुरुषनी कृपाए आपणा सुधी पहोंच्युं छे. अने साथे अभागी पण छीए के आपणु वारामां ज ए विशेषतः नष्ट थवा बेठुं छे. आपणी ए अंगेनी सश्यिआम उपेक्षाने कारणे. पूर्वना महापुरुषोए आपेल सभ्यश्रतने आ अणुमल वारसे भावी पेढीओ सुधी पहोंचाडवानी आपणी करज खरी के नहि? आपणुं पवित्र कर्तव्य खर के नहि । आपणी नैतिक जवाबदारी खरी के नहि? आ मंगळ वारसे आपणी भावी पेढी सुधी पहोंचाडवानी व्यवस्था न करीए अने ए रीते विश्वमात्रनुं कल्याण साधवा माटे समर्थ एवा मंगल श्रतनुं रक्षण न करीए ते भावी पेढी आपणने धर्मद्रोही अने श्रद्रोही तरीके ओळखावे ते नवाई नहि. ज नहि नहि, आवुं ते केम ज बनवा देवाय? | अमे निर्धार कर्यो छे, अडग निश्चय कर्यो छे के ए नष्ट थता मृतनुं नवप्रकाशन [पुनर्मुद्रण] करीने एनुं रक्षण प्रकाशकीय :.. करवुं तथा ए मंगळ वारसे भावी पेढी माटे सुरक्षित करे अने ज्ञान भंडारमां संस्थापित करी दे. कमल प्रकाशने आ बीडुं झडप्युं छे, अमारी संस्था एटले समग्र जैन संघनी संस्था. बेशक, अमे आ बीडुं झडप्युं छे खरुं परंतु एनी सफळताने आधार आपना उपर छे, संघ उपर छे, संघना अग्रगण्य वहीवटदारे उपर छे. आ बधाने अमने साथ मळे ते आपणुं अलभ्य अने दुर्लभ्य ग्रन्थनुं पुनः प्रकाशन करवानुं हाथ धरेलुं कार्य सहजमां ते नहि, परंतु ओछी कठिनाईए पार पडे तेवुं छे. पूज्य A. भगवंते तथा पू. विद्वान मुनिवरे अमने ग्य मार्गदर्शन आपे अने अप्रकाशित तथा अलभ्य ग्रन्थनी सूचि मोकली आपे अने संघना वहीवटदारे जैन संघने श्रुतज्ञाननुं महत्व समजावी आ मार्ग ज्ञानद्रव्यने अने दानने प्रवाह वाळे ते अमारा कार्यमां ए पायाने सहकार आप्यो गणाशे. आजे अनेक शहेर तथा गामना संघमां ज्ञान खातानुं अणवपरायेलुं घणुं नाणुं पडयुं छे. तेने उपयोग करवाने समय हवे पाकी गयो छे. श्री संघना आगेवाने आ वातने समजे अने सम्यकुश्रुतना वारसाने सुरक्षित करवाना अमारा प्रयासने वेग आपे एवी विनम्र प्रार्थना छे. ए पण स्मरणमां राखवानुं अति आवश्यक छे के आ परिपकव समये ज्ञानखातानी ए रकमने एग्य उपयोग करी लेवामां नहि आवे ते ए नाणां खाटे मार्गे वपराई जवाने भय पण माथे तळाई ज रहेलो छे. कारणके सरकारना DeALA आवा धर्मद्रव्यनी रकम उपर क्यारनाय तराई चूक्या छे. - आवा समये कई पण शाणु आगेवाननी फरज शुं होई शके? येग्य समये श्रतसमुद्धारना येव्य कार्यमां संघना आगेवाने आ द्रव्य नहि वापरे ते क्यारे वापरशे ? पू. हरिभद्रसूरिजी महाराज, पू. हेमचन्द्रसूरिजी महाराज तथा पू. उपाध्याय श्रीयशोविजयजी महाराज वगेरेना केटलाय ग्रन्थ के जे युग, अध्यात्म, उपदेश, ज्योतिष, न्याय वगेरे अनेक गंभीरविषने आवरी ले छे अने विश्वने Page #9 -------------------------------------------------------------------------- ________________ मळता पछी एमां " मूल्यवान मार्गदर्शन आपे छे, ए वर्षोथी अलभ्य छे, पूज्य साधु-साध्वीजीओने अध्ययन माटे पण ए नथी मळी शक्ता. ग्रन्थभंडारेमां पण एनी प्रति दुष्पाप्य बनी छे. जे आम छेडे समय चाल्युं ते हमेश माटे अमूल्य ग्रन्थने लेप थई जशे. एटले एक बाजु ज्ञानखातानी रकम बीजा केई अशास्त्रीय मार्ग ढसडाई जईने नाश पामी जवाने भय डोळा कातरी रह्यो छे, अने बीजी बाजु विश्वकल्याणकर सम्यज्ञाननी सेंकडे प्रतने विनाश थई जवाने भय पण डोकिया करी रह्यो छे. बौद्ध धर्मना त्रिपिटकना साहित्यने चिरंजीव बनाववा माटे सुरक्षित "lyume"mAM कंडारी देवामां आव्युं छे ते आप जाणे छे ? ते शुं आपने एम नथी लागतुं के जैन धर्मना प्राणवान श्रुतने पण आवी रीते सुरक्षित करीने चिरंजीव बनावी देवुं जोईए? - अढळक अमूल्य ग्रन्थ सडी जईने पस्तीना भावे वेचाई रह्या छे ! आपणे ए प्राचीन ग्रूतरने ग्रन्थमां सुरक्षित न करी शकीए ? शुं आप आपना धनने आवा कार्यमां उपयोग करवामां जराय आनाकानी करशे ? शुं आप ज्ञानखातानी रकमेने आ मार्गे वाळवामां वहीवट- दारेने प्रेरणा करवा द्वारा अमने सहायभूत न बनी शके? साडा अढार हजार वर्ष सुधी जिनशासननी जे भव्य ईमारत खडी रहेवानी छे तेना एक पायामां आ श्रतनो ज इंट-चूने पडेल छे. ते ए पायानी मजबूताई माटे आप पण थोडी इंटो अने थोडी चूनानी कणे आपना शुभ हस्ते त्यां पूरीने विपुल पुण्य कर्मने संचय न करे? आवे अणुमेल लाभ बीजे कयां मळशे? अने छतां जे आ विषयमां उपेक्षावृत्ति केळवाई ते ज्ञानद्रव्य अने श्रतनिधि बेयना विनाश आपणु ज जीवता थवा लागशे. बेय विनाश अक्षम्य छे, बेय संहार असह्य छे. आथी ज कमल प्रकाशन आपनी समक्ष एवी योजना रज करे छे के जेनाथी ज्ञानद्रव्यने अने सभ्यश्रतने थतुं विनाश सत्वर खाळी शकाय. आपना हृदयमां आ वात जची जती होय ते आजे ज, रे! आ पळे ज आप जे कांई बनी शके ते अवश्य करजो. आपने विनंती छे के आपना ध्यानमां पुनर्मुद्रण कराववा जेवा अलभ्य के दुर्लभ्य ग्रन्थनी स्मृति होय ते अमने शकय विगत साथे अवश्य जणावशे. ए साथे आपना आ समुद्धार कार्यमां जे कांई सूचन करवा जेवुं लागे ते अवश्य करशे, जेथी आपणुं आ कार्य क्षतिरहित बनीने सर्वांगसुंदर बने. - आ विराट कार्य पार पाडवा माटे अमने पू. मुनिराजश्री चन्द्रशेखरविजयजीनुं सतत मार्गदर्शन अने सक्रिय सहकार मळी रहे छे ए अमारुं अहोभाग्य छे. पू. मुनिश्रीनी राहबरी नीचे आ भगीरथ कार्य पार पाडवानी अमारी महेच्छा छे. एमणे अमारी प्रार्थना स्वीकारीने अमने यथाशक्य लाभ आपवानुं कबूली अमने खूब उपकृत कर्या छे. परंतु ए साथे एमणे आर्थिक आजनथी पितानी जातने सर्वथा दूर राखवानुं अमने महत्वपूर्ण सूचन कर्युं छे जे अमे सहर्ष स्वीकार्युं छे. अमने ते एमना ज्ञानने लाभ मळे अने बीजी बाजु भाग्यशाळी श्रीमते दानने प्रवाह रेलावे ते पछी आ तसमुद्वारना भव्यरथमां गति आवतां केटली वार ? अने एमां वेग आवतांय शी वार? अमने विश्वास छे के श्रुतसमुद्धारना आ कार्यनुं महत्व समजीने व्यकित अने संघ, व्यकितगत अने संघगत द्रव्यने अमने सहकार आपशे अने सम्यकृतना वारसाना रक्षण माटेनी पितानी र्तव्यनिष्ठा बजावीने पुण्यना भागी बनशे. प्रस्तुत कृतसमुद्धारनुं कार्य व्यवस्थित रीते साकार बने अने तेने सर्वतः आवकार मळे, सहु यथाशकित लाभ उठावीने पोतानी जातने कृतकृत्य बनावी शके ए मंगळ हेतुथी नीचे प्रमाणेनी एकजना अमे प्रस्तुत करीए छीए. प्रथमवर्ग - रू. 11001 के तेथी वधु दान करनार व्यकित के संघने प्रस्तुत ग्रन्थमाळा तरफथी कृतसमुद्धारक तरीके सन्मानित गणवामां आवशे. रू. 5001 के तेथी वधु दान करनारने श्रतरक्षक तरीके सन्मानित गणवामां आवशे. द्वितीयवर्ग - रूआ ra501 के तेथी वधु दान करनारने ग्रन्थमाळा तरफथी श्रतभक्त तरीके सन्मानित गणवामां आवशे. तृतीयवर्ग :- रूआ.100% के तेथी वधु दान करनारने श्रुतानुरागी तरीके सन्मानित गणवामां आवशे. कमलप्रकाशन श्रद्धाग्रन्थमाळा तरफथी प्रकाशित थतां प्रत्येक ग्रन्थनी :1 दस टका प्रतिए कमलप्रकाशना पिताना हस्तक राखशे अने तेने योग्य उपयोग करशे. 2 पांच प्रति कमलप्रकाशन सुरक्षित कृतनिधि खाते राखवामां आवशे. ओछामां ओछी एक प्रति अमारी सूचिमां नोंधावाएला दरेक ज्ञानभंडारमां विना मूल्य आपवामां आवशे. Page #10 -------------------------------------------------------------------------- ________________ 4 एक प्रति उक्त प्रथमवर्गना संघ के व्यक्तिने विना 7 प्रत्येक प्रतिमां श्रतसमुद्धारक, धृतरक्षक, श्रतभक्त, मूल्य अपाशे. तथा श्रतानुरागीनी शुभनामावलि प्रकाशित करवामां 5 दस प्रकाशन सुधीना दरेक ग्रन्थनी एक प्रति बीजा आवशे. वर्गना संघ के व्यक्तिने विना मूल्य अपाशे. तथा नोंध :ते पछीना प्रकाशने नैधाव्या हशे ते 25 टका वळ कमलप्रकाशन संस्थानुं pablika TrasTa करवामां आव्युं तरथी आपवामां आवशे. छे. जेथी दानवीरने बंधारणनी 15B कलम मुजब करमुक्तिने लाभ प्राप्त थई शके. ट्रस्ट रजी. नं. I प्रथमना पांच प्रकाशननी एक एक प्रति त्रीजा वर्गना 1541 छे. संघ के व्यक्तिने विना मूल्य, तथा ते पछीनां प्रकाशने प्रकाशने - ता.क. अद्यतन शिलिमां प्रकट थतां गुजराती साहित्यनी ना ता.क. अधतन हिय , सेंधाव्या हशे ते 10 टका वळतरथी आपवामां नंधाव्या हशे ते माहिती माटे संस्था पासेथी आवेदन पत्रो वगेरे आवशे. आजे ज पिस्टथी मंगावे. संस्थानुं कार्यक्षेत्र.......... फक्त चालीस दिवसमां अमे उपदेशरहस्य संस्कृतग्रन्थ आ ग्रन्थनुं पुनर्मुद्रण करवानी संमति आपवा बदल प्रगट कर्यो. त्यार बाद तुरत ज प्रस्तुत उपमितिभवप्रपंचा देवचंदलालभाई जैन पुस्तकोद्धार संस्थाने पणुं अमे आभार कथा ग्रन्थनुं पुनर्मुद्रण कार्य हाथ उपर लीधुं अने फक्त मानीए छीए. त्रण मासमां आ ग्रन्थना प्रथम चार प्रस्ताव स्वरूप प्रथम हवे पछी टूंक समयमां ज आ ग्रन्थने बीजो भाग विभाग प्रगट करतां अमे अपूर्व आनंद अनुभवीए छीए. प्रगट करवानी अमारी भावना छे. श्राद्धवर्य पंडित मतलाल झवेरचंद गांधीए पोताना - पूज्यपाद प्रशान्तमूर्ति A.bha.श्रीमद् यदेवसूरीप्रेसना बीजा बधा कार्योने गौण करी दईने दस दस श्वरजी महाराजा साहेबना सुविनित शिष्यरन पूज्य मुनिमाणसेने आ ग्रन्थना मुद्रणकार्यमां लगाडी दीधा अने जे राज श्रीमद्द अशोकविजयजी महाराज साहेबे खूब जहेमत रेकेट गतिथी आ ग्रन्थ अमने तैयार करी आपे ते बदल उठावीने आ ग्रन्थनुं शुद्धिपत्रक तैयार करी आप्युं ते अमे आ अवसरे तेमने अंतःकरणथी आभार मानीए बदल अमे तेओश्रीना खूब त्राणी छीए. लि -स्टी मंडळ Page #11 -------------------------------------------------------------------------- ________________ आ एक रूपककथा छे. कथाने नायक छे द्रमक, एक संसारी जीव. द्रमक एटले भिखारी, द्रमक एटले रेगी; दिलने. धनथी कदाच ए समृद्ध पण होय, तनथी कदाच ए पुष्ट पण होय, कौटुम्बिक सुखथी एनुं जीवन सरवरियुं कदाच छलकाई गयुं पण होय, मान-मरतबाना सर्वोच्च शिखरेने कदाच एणे पगनी एडी तळे चगदी पण नांख्यां होय. छतां...दिलने ए भिखारी होय ते आ रूपकथानो ए द्रमक ज छे. द्रमक होई शके, कोटानकोटि समृद्धिने स्वामी एन्ड्रुझ कार्नेगी. द्रमक होई शके, तेलना कूवाओने "किंग' कुंवंतने शेख. द्रमक होई शके, सात सागरने तरवैये मिहीर सेन. द्रमक होई शके, अंतरिक्षयात्री ग्रेगेरीन. गमे तेनी पासे गमे ते प्रकारनुं अढळक ऐश्वर्य भले होय. भले रह्युं; पण जे ते माणस पासे दिल नथी; दिलमां दयानुं केई संगीत नथी. रे! ए संगीतने एकाद पण सूर नथी ते ए माणस आ रूपककथाने नायक द्रमक ज छे एम अवश्य समजी लेवुं जोईए. दयनीयने जोईने दयाने अंकूर न कट अंतरमां .ते ए अंतर भिखारी छे. एवा अंतरने स्वामी पण भिखारी छे. विनाशी जगतनी क्षणिक्ता अनुभव्या छतां रूवांडे य एनुं केई कम्पन न थाय ते ए हजारे रूंवाडाने स्वामी द्रमक नहि ते बीजे कयुं छे? जड पुद्गलना अवनवा सप्तरंगी आकर्षणना झबकाराओमां जेना नेत्र युगले अंजाईडघाई जाय; अने जेने मृत्युनी पेले पारनी उघाडी दुनियाना एक परमाणनुं य दर्शन न थाय ए द्रमक नहि ते बीजे कयुं छे? सत्यने स्पर्शी ज न शके, असत्यने सर्वागे आश्लेष आप्या विना पळभर पण जे जीवी न शके ए द्रमक. द्रमक शब्दनुं आ ज अर्थघटन छे. संपादकीयः..... विनाशीना प्यारमां भान भूलीने, अविनाशीनी महेम्बतने वीसरते, रे! धिक्कारते स्वार्थचकचूर कई पण आत्मा; शेठ के नेकर, प्रधान के पटावाळे, करेडपति के रोडपति, सुरूप के कुरूप, सबळ के निर्बळ, ज्ञानी के अज्ञानी; बधाय य कमकना ज विविध स्वरूपो छे. - जगत एक छे. द्रमुकना बहुमुखी रूपथी ए खीचखीच भरेलुं छे. पळभर चाल्या जाओ अंतरनी केटडीमां अने आकाशगंगाओने य पितानी गादमां समावी लेवानी अद्भुतशक्ति धरावतां दूरदर्शक दूरबीनने हाथमां ले. अने लगाडो अंतरनी आंखे. तमने अगणित आत्माओ देखाशे दमकना स्वरूपे. दूर दूरना क्षितिजेमां द्रमक देखाशे; मध्यमां पण कमके देखाशे, तमारा देशमां, गाममां, अने तमारा घरमां पण तमने अनेक द्रमनां दर्शन थशे अने जरा आगळ वात करुं? तमे तमारी जात तरफ पण जरा जोई लेजो. कदाच एमांय कमकनुं ज हूबहू स्वरूपदर्शन थई जाय तो नवाई नहि. दिलना भिखारी बधा द्रमक. अढळक संपत्तिने स्वामी! केडेट कारमां ज फरते एक धनाढय गर्भश्रीमंत!पणु सहुनुं हजम करी जवानी स्वर्धान्यवृत्तिना विषथी ज भरेल केई नाग, जे अंतरमां बेसीने फंफाडा मारता होय ते ए श्रीमंत भिखारी न कहेवाय शुं? नायलेननी साडी पहेरीने चाली जती एक रूपगर्विताना दिलमां अनेकना जीवन लूंटी माणवानी वृत्तिओनी आग भभूकी ऊठेली होय ते ते रूपगर्वितानी द्ररिद्रतामां कई शंकाने स्थान छे खरुं? सत्तर सत्तर भाषाओने जाण पण जेने जीवने चाहवानी ज भाषा नथी आवडती. साव ज मूंगे छे ए भाषाना उच्चारथी ते एने भाषाने स्वामी कहे के भिखारी? विश्वने खूणे खूणे भले कई खूंदी नांखे पण आतमना एक प्रदेशे पण जे स्थिर ऊभे य रही न शक्ति होय; Page #12 -------------------------------------------------------------------------- ________________ एक ज समयमां असंख्य माईले कापी नाखवानी प्रचंड शक्ति धरावते एक माणस कलाकना फक्त सेळ हजार माईलना वेगे चाल्या जतां स्कूटनिकने जोईने हेरत पामी जाय छे! समयाग्रमां चौद राजलकनी सफर करवानी शक्ति धरावते आत्मा पांचमे मळे पहोंचवा माटे लिफटनी राह जेते एशियाळे थईने ऊभुं रहे छे! - अध्यात्म-गना समृद्ध जीवनना एकेका एडकारनी वर्णनातीत सुधाने माणवानुं सर्वोच्च सौभाग्य पामेले आणुयुगने मानव केक-कलानी बाटलीना पीणामां डोली विविध अधर्यना झाकझमाळे जगतने भले कई आंजी दे पण अंतरने झाकझमाळ जेनी आंखने अडी पण शक्तो न होय; समग्र विश्वने सरमुखत्यार शासक भले बनी चूक्यो होय पण आंतर वासनाओनी पोतानी उपरनी मुखत्यारीनी जे कल्पना पण करी शकता न होय ए गमे ते कहेवाते हेय....पण. आ चरित्रकथाने ते द्रमक ज छे. आ विधान शुं आश्चर्यजनक लागे छे? जातने लागु पडतुं जाणीने? एमां शुं आश्चर्य छे? आ ते तद्दन सीधी सादी वात छे. विश्वना बधा राजकारणना तमाम प्रवाहने ज्ञाता पितानी ज जातथी साव अज्ञात होय! विश्वमां बधे ज पोताना बाह्य वैभवने पथारे फेलाववानुं कौशल धरावते माणस पोतानी जातथी ज निर्वासित थई चूकेले होय? सेन्डवीचना बधा ज प्रकारोने जीगरथी चाहत अने आरामथी आस्वादते एक गुलाबी माणस पोताना स्वरूपनी वर्णनातीत स्वादमस्तीथी ज सदा माटे वेगळे रही गये होय! - जेने आंतरजगतनुं केई ऐश्वर्य सांपडयुं नथी. जे शाश्वत सृष्टिना झाकझमाळनी कई मस्तीने कदी पामी शक्य नथी; जेने पिताना ज अखूट वैभवसागरनुं स्वरूपदर्शन कदी थयुं नथी, जे अनंतनुं रसदर्शन स्वममां पण पामे नथी एने बिचारे' न कहे ते शुं कहेवुं? द्रमक न कहे ते शुं कहेवुं? - जेनामां सामर्थ्य छे सिद्धशिला उपर पलाठी लगावीने बेसी जवानुं अने त्यांथी एकी साथे अनंत अपरिमेय नाटके जोवानुं. आवी अपूर्व रसमस्ती माणवानुं परम सौभाग्य धरावते एक आत्मा "कलीपेट्रा' फिल्मना द्रश्यने सिने पडदा उपर जोवा माटे दोडधाम करते रहे तेनी टिकिट लेवा! सिने टोकिझना पगारदार झाडू काढनारानी दाढीमां हाथ नांखता न लाजे एक टिकिट मेळवी लेवा! अरे ए रीते य एक टिकिट मळी जाय ते एनी खुशनसीबीने पार न रहे! केवी कमनसीबी ! छे. अंतरमां अफाट ऊमटो छे प्रकाशने निरवधि सागर! are hele caDyuM che hele! छतां य केवी अकसनी वात के माधियारी राते पेशाब करवा ऊठतां ज ए अथडाय केक शिलाले! टिचाय क्यांक, अने दबाई जाय बटन! "प्रकाश" काश' नी अंतरमां घूमती बूम केऽक दी जे संभळाई छे ते शरमाई जशे प्रकाशना पंजनी थएली ए दुर्दशा पर आत्मा. रत्नत्रयीने स्वामी फक्त पांच हजारनी धूळ जेवी लेटरीना विज्यमां गांडो घेलो बनी शके छे! अनंत विश्वना अनंत एश्वर्यने बेताज बादशाह लेनथी ऊभा करेला सोसायटीना एक केटेजनुं आधिपत्य मेळवीने तेमां गलगलियां अनुभवी शके छे! तद्दन स्वाधीन आत्मा! बेरीवलीथी सेन्टलनीलेल ट्रेन पकडे छे! एक पग बहार लटो राखीने, दरवाजाने वळगी रहीने, गाळो देते अने अश्लील गीते गाते हवामां अद्धर ऊडे छे! अनंतबली ! माखी पण उडाडी न शके! अनंतज्ञानी ! माथा पाछळ पडेली चीजने पण जाणी न शके! अनंत प्रकाश! अंधारे अटवाय! अनंत आनंद सागर ! शेकना खाबोचिये अकळाई ऊठे? जेनी पासे कांई ज नथी छतां ए "कांई ज नथी" मां ज बधुं समाई गयुं छे; कशुं य बाकी रहेतुं नथी ene havAInaTApunA अननासथी मांडीने ईटलिनी चेरीझ नास्तानी रकाबीमां जोईए छे! जे स्वरूपे अरूप छे, अरूपनुं कशुं कई बगाडी शकतुं ज नथी छतां ए अरूपने पण टेबल कलोथ अने नेपकीनना रंगनुं मेचींग न थयुं होय, साडी अने रिबीनना कलर्स मेच न थया होय, ते ए (श्रीमान के श्रीमती) नी पार्टी बगडी जाय che! are! बधुं ज बगडी जाय छे! जेनी टचली आंगळीए केटानकेटि ब्रह्माडे खडे page ऊभा रही शके छे ए आत्माने जडपरमगुनी कांधे चडावीने एनी स्मशानयात्रा काढवामां Ave che! Page #13 -------------------------------------------------------------------------- ________________ 24 zuM che A बधुं? स्वरूपनुं आखुं ज शीर्षासन ! शाथी? केणे आंतर अश्वयंने अढळक खजाने वीसराव्यो! छती मूडीए केणे भिखारी कहेवडाव्युं ? आवा चींथरेहाल करोडपतिनी आ कथा कोणे सजी! महर्षिओए आने एक ज जवाब आपे छे. खूब ज साचे...खूब ज सचोट....खूब ज हृदयंगम. आ रूपककथाना रचयिताए पण दमकना हाथमां चप्पणियुं मूकीने एक ज शब्दमां प्रत्युत्तर आप्यो छे . ते शब्द छे तृष्णा. तृष्णा एटले भेगोनी भूख. द्रमकनुं द्रमकत्व एनी जोगतृष्णाने आभारी छे. द्रमक ना जीवननी केई पण यिआ के प्रक्रिया; एना जीवनने कई पण वेग के प्रयोग; एना अंगनुं कई पण कम्पन के स्पंदन....बधां य तृष्णथी ज प्रेराएलां होय. ए खाते हाय, पीते होय, बेलते होय, सूते होय, बेठे होय के चालता होय....बधुं य तृष्णथी ज प्रेराईने. एनां चिंतन, मनन, ध्यान, कथन, लेखन के वर्तननी कई पण भूमिकामां तृणुनुं पान्धसंगीत (Background music) satata प्रसरतुं ज होय. प्रसरे ज ने? द्रमुकने ए संगीत विना जीवननी कोई पण गतिमां संवादिता ज न लागे त्यां बीजुं थाय पण शुं? | ऊधईनी राणीनी जेम मानवीनी तृष्णा सेकडे सेकडे जरूरियातना हजारे IDAM मूकती ज रहे छे. बिचारो द्रमक ! तृष्णने पति... ना.... नाए तृष्णादेवीने अदने गुलाम! एना ईंडाने पाळे che; poSe che.... ane जीवननी खेती करी नांखीने मेळवे छे लांबी पहोळी एक दुनिया? पणु........पण पिताने ज गुमावते जईने. आ ज ते आश्चर्योनुं पण आश्चर्य छे के मानव जेनुं जेन स्वामित्व मेळवे छे तेने तेने ए अदने दास बनी जाय छे ! बधुं मेळवीने बधाने गुलाम बनते, बधुं मेळवीने जातने ज खई नांखते आत्मा भले जगतमां ते कई पण कहेवाते होय; गमे ते नामे पूजाते होय....पण तृष्णने ए दास हकीक्तमां ते द्रमक ज छे. ' तृष्णापीडित आत्मा बीजु कांई ज नथी; ए छे आजना वैभव विलासनुं एक मात्र प्यादुं. आजे वैभव अने विलासना मेडले दर वर्षे बदलाता रहे छे. ना ... रोज बदलाय छे, रेज केलेन्डरनी तारीख बदलाय छे तेम. एटले ज हवे येन, डन गया; are ! Terelina, Terivulana ane टेरिकेटन पण "आउट ओफ डेट" थयां. काचनां कापड पण आव्यां अने घासनां य कापड बन्यां, ए य काले जशे. हवे आवशे पाणीनां के हवानां कापड! अद्रश्य कापड ! फेशन अने फेशन-डेले बधुज रेज बदलातुं जाय छे. साथे साथे तृष्णाओना स्वरूपे पण बहुमुख बनतां जाय छे. अने तृष्णपीडित पेले दमक! ए य सतत बदलातुं जाय che. ene nAITa Dresa, डेकनीक ड्रेस, पाटी डेस, ओफीस ड्रेस जनी प्रेस. बधा जुदा जुदा सूटकेसमां गोठवाएला ज रहे छे. आ एक द्रमक! केटलायने एना संगे द्रमक बनावतुं हशे? केटलाना जीवनमां अंधारा पाथरते हशे? केटलाना निसासा लेते हशे? पण समाज आवा द्रमकने केम नभावतुं हशे? अरे! आ ते कोई प्रश्न छे? आजने समाज ए शुं छे? आवा द्रमाने ज सरवाळे के बीजुं कांई? समाजनां नैतिक मूल्य तरफ, समाजना जीवनलक्ष्य तरफ नजर ते नाखो एटले आजने समाज शुं छे ए समजवुं बहु सहेलुं थई जशे. - आजने समाज ए जेते ज नथी के मानवना अंतरमां अविनाशना गीत केटला गूंजी रह्या छे? ए जाते ज नथी के के मानवे एना आंतर मननी के अतीत मननी कई सपाटीने स्पशी छे के नहि? लाव तेने बिरदावुं! आ विकल्प पण आजना समाजमां कयां अने क्यारे जागे छे? रे! ए समाजे ते एवाओने सामान्य केटिनां नगण्य प्राणी गण्यां छे. जेमणे पोताना माह्यलाने ढढळवा प्रयत्न कर्या, ए खातर जेमणे जानफेसानीओ करी, माथे अंगारा मुकाव्या, चामडा उतरडावी नाख्या, घाणीमां हाडमांस पिलावी नांख्या.....एमने आजना समाजे केटला बिरदाव्या? आजने समाज ते मागे छे तमारे मेक-अप ! भले पछी तेने घरना बाथरुममां जईने नळ नीचे माथुं मूकीने रात्रे तमे जोई नाखे? समाज ते मागे छे " हेव मोर आईस्क्रीमनी एक तबियत पाट ! भले तेनी पाछळ अन्याय मागे तमे संपत्ति प्राप्त करी होय! के सत्तावाही सूरे कोईने सपाटामां लईने एनी मूडी आंचकी लईने एनां बाळ बच्चाने रतां-ककळतां मूकी दीधां होय! समाज ते मांगे che saundarya cAmaDInuM, ene कशी निस्बत नथी ए सौन्दर्यनी अंदर कुशीलनी गंदकी खदबदती होय ते साथे. Page #14 -------------------------------------------------------------------------- ________________ आ स्थितिमां आवा समाज सामे ए प्रश्न मूकी ज न शकाय के आजे समाजमां आटला बधा द्रमके केम वस्या? एटले द्रमुकना स्वरूपदर्शन करवा होय ते ए समाजथी पण तमारे थोडी पळे माटे दूर थवुं पडशे. अने त्यारे ज तमने द्रमक बनेला अबजोपति आत्मानी थयेली मानहानिने आंखे देखे हेवाल प्राप्त थशे. त्यारे ज ए वात समजाशे के विराट शक्तिने स्तंभ, चिदानंदनी choLo uchALate रससागर, आनंदघन आत्मा पिताना स्थान, मान अने सन्मान पामवा माटे धळी पीळी माटी उपर ज समाज पासेथी केवा केवा sarTiphikeTa le che! - त्यारे ज ए आर्य संस्कृतिनी वर्तमान कमन सीबीने ख्याल आवशे के त्यां आजे सदाचारनुं शिक्षण देता गुरु करतां के नीतिने पाठ शीखवता कई मातापिता करतां एक उस्ताद दाणचोरनुं के बे नंबरना पैसे बधी रीते मातबर बनेला एक श्रीमंतनुं के सिने पडदे भजवाता-एक रूपगर्विताना-अलील दृश्यनुं मूल्य घणुं वधु अंकाई चूकयुं छे! जवा दो जगतनी के समाजनी वातने...... - आपणे आपणा ज द्रमकनी वात करे. - दमके द्रमक मटी जवुं होय ते एणे पितानी खरी श्रीमंताई तरफ नजर दोडाववी पडशे. ए माटे तृष्णानी पूत्तिने राह छोडी दईने तृष्णानी तृप्तिना राहे डग मांडवा पडशे. ए तृष्ण पूत्तिने राह दमकने वधु प्रमक बनावशे. तृष्णातृतिने (तृष्णानिवृत्तिथी साध्य) राह द्रमुकना । अढळके एश्वर्यनुं स्वामित्व दाखवीने एने साचो श्रीमंत बनावशे. याद राखजो, रस्ताने पाटीवाळा हजी सुखी छे पण लक्षाधिपति ते खूब बेचेन छे. हजी ए य कांइक सुखी हशे पण एक मिलमालिक घणे बेचेन छे. कदाच ए पण छेडे सुखी होई शके पण आजना उद्योगपतिनी बेचेनीनी कई सीमा ज नथी. कदाच एनेय चेन सांपडी जाय पण विश्वना अबजोपतिओ, मांधाताओ अने सत्ताधारीओने ते कयां य चेन नथी, कोई जंप नथी. जेने जेटले तृष्णा. पूर्ति माटे वधु परिश्रम एटले ए वधु बेचेन.. हार्टएटेक, ब्लडप्रेशर के स्टमक असर जेवा हाईपरटेशनना रेग पण एमने ज थाय छे ने? एटले तमारा द्रमुकने बराबर नीहाळे ले आजे. एनुं स्वरूपदर्शन सारी रीते करी ले आजे. पछी?......पछी तमने एक प्रश्न लमणे आवीने जरूर वागशे के कमकनुं द्रमकपणुं मिटावी देवा माटे जे तृष्णानिवृत्ति जरूरी छे ते प्राप्त करवी शी रीते ? बस...A प्रश्न जागतां ज तमे आ पुस्तकनी कथा हाथमां लेजे...जेम जेम तमे आगळ वधशे तेम तेम तमने तमारा प्रश्ननुं बहु सुंदर समाधान मळतुं ज जशे. छतां तमे टूंकमां एटलुं समजी ले के ए तृष्णनिवृत्तिने एकने एक अने अवंध्य उपाय छे सद्दगुरुने संग-सत्संग. - सत्संगे सद्दगुरुनी कृपा प्राप्त थाय. सद्दगुरुना संगे सन्मति प्राप्त थाय. ए कृपा ज जगस्वभावनुं दर्शन करावे छे. जडपरमाणुना ज जुदा जुदा जोडाणथी बनेला जगतनुं, एना पिताना जडपरमाणुना स्वरूपमां ज भान करावी दे छे. रंगराग अने झाकझमाळनी अंदर छुपाएला-रंगराग के झाकझमाळ विनाना-गोळमटोळ परमाणुना स्वरूपनुं साचुं दर्शन ए सद्गुरु करावी दे छे. जगस्वभावनुं स्पष्ट ज्ञान आपी दे छे अने ए रीते इंट मटोडामां अने राष्ट्रनी ढगलीओमां राचता कमकने एनी तृष्णाथी निवृत्त करे छे. अने त्यार पछी.... झळहळता तेजना ज एकना एक पंजसमां चैतन्यना उपर चडेला बधा कचरा साफ करावीने एना अपूर्व कौवत, एजस अने प्रकाश प्रगट करे छे. जड उपरथी नजर उठावी ले. चेतन उपर नजर जडी दो. एटले.. प्रमक, द्रमक मटी जाय छे. एक वखत कहेवाते बिचारो द्रमक पछी नरवीर द्रमक बनी जाय che. pachI ja ene samajAya che ke piTarna ke zarmana Tenka ane मशीनगने करतां य वधु वीररस तो शान्तरसमां पछी ज एने भान थाय छे के तत्त्वज्ञान पासे विज्ञान ते साव ज वामणुं खाबोचियुं छे. त्यारे ज एने ए वातनी प्रतीति थाय छे के बहारनुं बधुंय ऐश्वर्य भेगुं थाय ते य अंतरना एक प्रदेशना एश्वर्य पासे तेनुं कांई ज मूल्य नथी. चेतननुं पुद्गलीकरण ए आत्मानुं द्रमकपणुं छे. पदूगलनुं चैतन्यीकरण ए आत्मानी श्रीमंताई छे. आम सदुगरुने भेगा थया पछी जे कृपा अने सन्मति प्राप्त थाय छे ते ज जगस्वभावनां चिंतन मंथननी damakane dena kare che. Page #15 -------------------------------------------------------------------------- ________________ satyane पामवाने पण आ ज मार्ग छे ने! मंथन मुनुं संगीत पण तेओश्रीए ललकारी दीधुं छे. करवाने अने मथामणुनी प्रसववेदना अनुभववाने. एक खरी वार्तानी शरूआत ते बीजा प्रस्तावथी ज थाय वार आ रीते हदयपरिवर्तन थाय पछी जीवनपरिवर्तन छे. कर्म परिणाम राजा, काल परिणति महाराणी अने सुमति ते एनी स्वयंभू नीपज छे. ए माटे झाझा प्रयत्ननी नामने पुत्र. जरूर रहेती नथी. बुद्धिमति धात्री प्रज्ञाविशाला अने मुग्धा सखी पछी जे सत्य प्राप्त थाय छे एनुं सीधुं, सादुं अने अगृहीतसंकेता. सरळ स्वरूप आटलुं ज छे के बहार जे देखाय छे तेने जोवानुं बंध करे; अंदर प्रकाश प्रकाश थई जशे. चार रूपे पकडाएल महानचकवत्ती वध्यस्थाने जई रह्यो छे. तेने सदागम पासे लाववामां आवे छे. त्यां ते चक्रवती पितानुं बहारथी खाली थाओ; अंदरथी भरावा लागशे. समग्र चरित्र कहे छे. आ चरित्र कथाना अन्त सुधी चालतुं बहारनुं संकेली ले. अंदरना श्रीदेवी अढळक धननी रहे छे. आ छे समग्र कथानुं मूळ वस्तु बीजा प्रस्तावमां हेलि करशे. अव्यवहारराशिनी निगेदथी मांडीने मनुष्य गति सुधीने बाह्य कुटुंबने परित्याग करे. अंदरथी साचुं कुटुंब, जीवने विकासक्रम दर्शाववामां आव्युं छे जेमां साथे साथे साचे स्वजन तमने प्राप्त थशे. निगद वगेरे स्थानेनुं वर्णन गूंथी लेवायुं छे. बहार आग ते अंदर माउन्ट एवरेस्टनी शीतळ ठंडी. त्रीजा प्रस्तावमां राजपुत्र नंदिवर्धन तरीके ए संसारी बहार दुकाळ ते अंदर लीलुंछम. जीवने देखाडवामां आवे छे. क्रोध अने हिंसाना क्रर मनेबहार भूख्या ते अंदर अमृतना ओडकार. भाव तथा अवांतर प्रसंग द्वारा स्पर्शनेन्द्रियनी आसक्ति बहार शून्य ते अंदर बधुं पूर्ण. जीवात्मा उपर केटलुं भयंकर रमखाण खेडे छे अने तेने बहार भागाकार, अंदर एकला गुणाकार. परित्याग केवी सुंदर मंगळमाळा अर्पे छे ते वात अहीं AInsTAIne E=MC2. आवुं गणितनुं समीकरण कथामां गूंथीने बहु सुंदर रीते दर्शावी छे. बाळ, मनीषी अने मध्यमनी वार्ता मिथुनद्रयनी कथा, स्पर्शननी मूळआप्युं अने एमांथी अणुबोम्ब शोधाये. शुद्धि अने प्रबंधनरति नामना आचार्यने उपदेश ते - तत्त्वज्ञानीओए आपणने ऽशून्य=पूर्णएवुं गणितनुं . आ प्रस्तावमां अनेखी जमावट लावी दे छे. समीकरण आप्युं छे. आपणे एनाथी आध्यात्मिक विश्लेट, केम न करीए? चेथा प्रस्तावमां ग्रन्थकारनुं कवित्व ज नहि; महाकवित्व चमकारा मारतुं सर्वत्र पथराएलुं जोवा maLe che. SaDUchatunAM सद्दगुरुनी कृपा अने सन्मति आ आध्यात्मिक विश्लेट वर्णनो अने बीजा अलंकारचित्रोए ते आ प्रस्तावने करे छे अंतरमां! अने अंतरनुं ए केन्द्र आध्यात्मिक आंदेलनां जम्बर कम्पने वडे पळे पळे बळवान बनतुं अद्दभुत उठाव आप्यो छे. जाय छे त्यारे ते द्रमक साव ज द्रमक मटी जाय छे. अने विमर्ष-प्रकर्षनुं भवचक्रनगरना दर्शनार्थे परिभ्रमणपछी ए आध्यात्मिक शक्तिनुं केन्द्रस्थान आ विश्वमां वर्णन ते खूब ज हृदयस्पर्शी छे. जाणे आखी दुनियानी सर्वत्र प्रकाश प्रकाश पाथरे छे. चारे बाजुथी अंधारपटोने परिकम्मा करवा सज्ज बनीने नीकळेला आ मामा भाणेज ऊंचकी ऊंचकीने फेंकी दे छे. न होय ए रीते ग्रन्थकारश्रीए एमनी वच्चेना वार्तालापउपमितिभव प्रपंचा कथाना रचयिता भगवान सिद्धर्षि नी पेजना करी छे. गणिए आठ प्रस्तावमां आ महाकाय ग्रन्थने वहेंची नाख्यो चित्तवृत्ति अटवीमां प्रमत्तता नदी, तद्विलसित बेट, छे. एमानां प्रथम प्रस्तावमां समग्र ग्रन्थना सार रूपे कथा विपर्यास सिंहासने बेठेला महराजा अने निकटमां गोठवाएले नायक द्रमक (संसारी जीव) नुं विकासनुं महाभियान रज तेने परिवार, बाकीना सात कर्मराजाओ वगेरेनुं चित्रांकन करवा द्वारा अद्भुत पात्रालेखन करवामां आव्युं छे. तथा बीजी बाजुए सात्विक मानसपुरमां आवेला विवेक ग्रन्थकार महर्षिए आ रूपककथा द्वारा सर्व संसारी- पर्वतना अप्रमत्तता शिखर उपर आवेलुं जैन नगर, चित्तजीनी दशा-अवदशानुं हूबहु निरूपण कर्युं छे. जेना समाधानमंडप, जीववीय सिंहासन उपर बिराजेला चारित्रमनेभा, इन्द्रियोनां प्रभने वगेरेने आबाद रीते रज राज वगेरेनुं वर्णन वांचतां ते ग्रन्थर्तानी असाधारण कर्या छे. एटलुं ज नहि परंतु ए मनेभावोना ऊध्वीकर- कल्पनाशक्तिने पर देखाई जाय che. Page #16 -------------------------------------------------------------------------- ________________ A प्रस्तावमां संसारीजीव रिपदारण तरीके आवे छे. ग्रन्थकार भगवंते शैलराज अने मृषावाद द्वारा मानकषाय अने जडनी खतरनाक्ताओ समजावी छे. तेनी साथे रसनेन्द्रियनी लोलुपताने पण अवांतर कथा रूपे गजबनाक रीते वर्णवीने आ पाप-इन्द्रियथी अपूर्व विराग जगाडवाने सफळ प्रयत्न कर्यो छे. जीर्णशीर्ण थई गएला आ अद्भुत संस्कृत चम्पकाव्यने मुद्रित करीने पुनर्जीवन बक्षवानुं कमलप्रकाशनसंस्थाए सुंदर कार्य कर्युं छे. विश्वमां ख्यातनाम बनेला आ ग्रन्थनुं श्री मोतीचंद गि. कापडीआए गुजरातीमां भाषांतर कर्युं छे. में पण आ ग्रन्थना पीठबन्धस्वरूप प्रथम प्रस्तावने मुक्त भावानुवाद कर्यो छे. संस्कृत भाषाना अजाणु आत्माओए अनुवादित ग्रन्थोथी पण आ महाग्रन्थने रसास्वाद महदंशे पामी शकशे एवी मारी धारणा छे. मारी अल्पमतिना अने सख्त प्रवृत्तिना कारणे संभव छे के आ ग्रन्थना संपादनने हुं पूर्ण न्याय न पण आपी शक्य हौं. संभव छे के तेमां मुद्रणदोषे रही पण गया होय, छतां हुं मारी ए भावनाने प्रगट करतां मारी जातने रोकी शक्तो नथी के ते रीते पण एक वार आवा पुनामधय ग्रन्थ-सेंकडे ग्रन्थने एक वार नाश पामतां ते बचावी ज लेवा. जीवन नानुं छे, कार्य विराट छे. एटले जरा झडपी वेगे संपादन कार्य करवा जतां कई उणप रही जाय ते पण शुं? तेटला ज भयमात्रथी समग्र संपादन कार्य त्यागवानी रजूआत मने ते रूचिकर नथी जे लागती. एक वार आ रीते पण ग्रन्थ जीवते हशे ते आवती कालने आपणे मुनिसंघ एना द्वारा स्वात्मानुं अने जगतनुं कल्याण साधशे अने ग्रन्थनी क्षतिओनुं निवारण पण करशे ज. परंतु जे ग्रन्थ ज जीवते नहि होय ? ग्रन्थने सर्वनाश अने अल्पतमक्षतियुक्त ग्रन्थनुं पुनरुजजीवन ए बेमांथी ज हाल ते मारे एक विकल्प पसंद करवाने आव्युं छे. में बीजे ज विकल्प पसंद करीने आ कार्य उपाड्युं छे. विनाश पामता जीवनना रेगनाशनी चिंता करतां जीवननाशनी ज चिंता महत्वनी बनी रहे छे. जीवन छे ते रेगनाश ते काले थशे ज. उपमिति जेवा सेंकडो ग्रन्थना विनाशने कल्पतां पण अंगांगमां विद्युतना झाटका लागे छे. सर्वकल्याणुकर परमात्मशासनना आ अणुमेल निधानना विनाश तरफनी धीमंते अने श्रीमंतेनी उपेक्षा कयुं कर्म बंधावे छे ते मारा पूजनीय गीतार्थ भगवंते ज जाणे. पूज्यना चरणमां वंदना करीने विनंति करुं छुं के मारा उपरोक्त भावने तेओ नजरमां राखे अने ग्रन्थरत्ननी त्रुटिओ टाळवाने भीषण पुरुषार्थ कर्यो होवा छतां एमां खामी रही होय ते ते बदल मने उदार भावे क्षमा आपे. ए साथे एक विनंति पण करी लौं के जीर्णशीर्ण ग्रन्थना पुनर्मुद्रणना कार्यमां तेओ पण कमलप्रकाशन संस्थाने साथ आपे अने ग्रन्थनुं सुंदर संपादन कार्य तेओ अवश्य करे. चंद्रशेखर विजय. Page #17 -------------------------------------------------------------------------- ________________ प्रास्ताविक : पदयाथी पतानुं कभी अंधारामां एक सिद्धर्षि स्म्स्त्व्स्तुविस्तार्विचारासार्गोच्र्म्। वचो जैनेश्वरं वंदे सुदितारिबलकल्मषम् ॥ .. उपमिति भवप्रपंच कथा" पू. सिद्धषि गणिनी अपूर्व रचना छे. "सवि जीव करूं शासनरसी नी भावना तेना पदे पदमां प्रादुर्भाव पामे छे. जैन शासन पिताने मळ्युं अने तेनाथी पितानुं कल्याण थयुं. आ कल्याणकारी शासनदीप होवा छतां जगतुं शा माटे अंधारामां अटवाय छे! अने दुःखी थाय छे! ते अपार करुणानी भावनाथी पू. सिद्धषि गणिए आ ग्रंथनी रचना करी छे. उपन्ने इ वा विगमे इ वा धुवे इ वा . तीर्थंकर परमात्मा पासेथी आ त्रण पद पामी गणधर भगवंतेए दूवादशांगीनी रचना करी. आ त्रिपदी बधाने एक पण रचना सौनी जुदी आ दुवादशांगीना रचयिता चौद पूर्वधर छद्मस्थ छतां जिनसदासर्वज्ञसंकाश. आ गणधर भगवतेए तेने चरितार्थ करी द्रव्य, क्षेत्र, काळ अने भावनी विचारणामां UMDA ऊतरी आ त्रिपदीने विस्तारी. द्रव्य-समग्र विश्वना पदार्थो, क्षेत्र-समग्र विश्व अलेक लेक. काळ-अनंते काळ. दरेक पदार्थना भाव. आ बधामां ते त्रिपदीने घटावी. जगतने कई पदार्थ के भाव बाकी न रह्यो के जे आ ज्ञानमां न समाय. आथी गणधरभगवंते छद्रस्थ छतां केवलिसदश कहेवाय छे. - भगवान महावीर परमात्माना अगीआरे गणधरभगवतेए दुवादशांगीनी रचना करी परंतु दीर्धायुषी सुधर्मास्वामी भगवंतनी दुवादशांगी प्रवाहमां चाली. आ समग्र कृतसागर काळ बळे झील अशक्य बन्युं. घटतां घटतां पूर्वधरने काळ भगवान महावीर परमात्माना निर्वाण पछी एक हजार वर्ष चाल्यो. त्यारपछी पण घटतुं घटतुं जे श्रत आजे आपणी पासे आव्युं ते श्रतज्ञान पण दुषमकाळनुं झेर निवारवा माटे समर्थ अने अपार छे. आ समग्र श्रुतज्ञान चार अनुगमां वहेंचायेल छे. द्रव्यानुयोग,गणितानुयोग, चरणुकरणानुग अने कथानुग. आ बधाय अनुग अधिकारीने अनुसरी उपकारक छे. द्रव्यानुयोगमां प्रमाण, नय, सप्तभंगी, आत्मा, कर्म, मोक्ष, धर्मास्तिकाय, अधमस्तिकाय, आकाश, काळ विगेरे तत्त्ववादनी समज छे. विमळालेक अंजन आ द्रव्यानुग छे. जैनधर्मनी खरी खुबी द्रव्यानुयेगमां छे. जगतना कई पण तत्त्ववादने के धर्मवादने न सु होय ते वस्तुनी विचारणा माटे तेणे स्याद्वाद-प्रमाणु वाद अने नयवाद रजु कर्यो छे. आ सापेक्षवाद-स्वादुवादने स्वीकारनार केई पण दिवस हठाग्रह, अज्ञान, अहंभाव के दैन्यने पामता नथी. तेनी पासे उपरनी अने नीचेनी बन्ने सापेक्षदष्टि होय छे. सुख अने दुःखनी कल्पनामां ते मत के दीन बनतुं नथी. चौद राजलकनी व्यवस्था, विश्वनी समग्र रचना, तेनुं प्रमाण विगेरे गणितानुगमां समाय छे. धर्मानुष्ठानना विधि विधान, आध्यात्मिक जीवन विकास, क्रम, आचारनी प्रणालिका विगेरे चरणकरणनुग छे. ' चरित्र, वार्ता, कथा, प्रबंध, रास विगेरे कथानुग छे. आचार अने विचाररूप धर्मनुं दर्शन आ चार अनुगमां छे. " आ चारे अनुयेगनी रचना अपार करुणाअधिथी जगतना जीनी कल्याणबुद्धिथी थयेली छे. - आ उपमिति भवप्रपंच कथाना नामथी अंक्ति हेवाथी मुख्यत्वे कथानुगना साहित्यने ग्रंथ छे. छतां आमां चारे अनुयोगनुं निरूपण छे. आ ग्रंथमां कर्म, काळ, स्वभाव, नियति, पुण्य, पाप, नय विगेरेना वर्णनथी द्रव्यानुग आवे छे. देवगति, नरकगति आदिनुं वर्णन अने तेना प्रमाणथी गणितानुग छे. साधुधर्म, श्रावकधर्म, अष्टप्रवचनमाताविगेरेना वर्णनथी चरण-करणानुग che. Page #18 -------------------------------------------------------------------------- ________________ A ग्रंथ कथानुगने हवा छतां ते तद्दन नवी ज भात पाडनारे अपूर्व रूपक ग्रंथ छे, अने तेनी जोडी दुनियाभरना समग्र कथासाहित्यमां कई पण ग्रंथ करी शके तेम नथी. "तमारे था शुद्र' द्वारा आ कथाने धर्मकथा जणावी छे. " आ उपमिति भवप्रपंच कथामां न्याय, दर्शन, आयुर्वेद, जतिष, सामुद्रिक, निमित्तशास्त्र, धातुविद्या, विनोद, व्यापार, युद्धनीति, राजनीति vigere vigere घणुं घणु विषय व्यवहारना आवता होवा छतां पण ते प्रवाहने धर्म सागर तरफ वाळे होवाथी समग्र कथा धर्मकथा बने छे. किलात्र यो यदा जन्तुः शक्यते बोधभाजनम् रूं कर्थव तत्वोच्चे........................ रोग लाववा पर छे. जे कई कई तृणमणिने समान गणनारा, निरीह जैनमुनिओनां उपकरण, दर्शन अने चर्चा आ बधां भलभला रौद्र अने उग्रपरिणामीने पण शांत जळमां झीलता बनावे तेवा छे. ते मुनिओए उघाडे माथे अने उघाडे page विचरी द्रव्यानुयेग, गणितानुयोग अने चरणकरणानुगमां स्वयं जीवी जगतनेहेय्ण् हानोचितं सर्वैः कर्तव्यं करणोचितं . श्लाघ्यं श्लाघ्योचितं वस्तु श्रोतव्यं shrvnnocivm॥ त्याग करवा योग्य त्याग अने करवा योग्य करवुं विगेरे वस्तु बताववामां स्वल्याण मान्युं छे. अने तेथी जे जी. जे मार्गे प्रतिबंध पामे, कल्याण साधे ते मार्ग विचारी तेने मार्गे लाववा अथाग प्रयत्न कर्यो छे. - आ करूणाबुद्धिना परिपाके जैन साहित्यमां कथान- येगनुं कथासाहित्य अपार सर्जायुं छे. छतां जैनसाहित्यना कथा साहित्यमां ए विशिष्टता छे के तेमां के कल्पित कथा नथी. आधार विनानी रजुआत नथी. अने कथासाहित्यने रजु करवामां पण जीवमात्रने वैराग्य तरफ वाळवाने तेने उदेश छे. - आ उपमिति भवप्रपंचा स्था कथा साहित्यने ग्रंथ छे. आ कथा पूर्वे बनेली घटनारूप ग्राम-स्थळ नगरवाळी नथी छतां खरेखरी रीते आमां रजु करेली कथा सदा काळ सारा संसारमां प्रवर्तती होय छे. उपमितिना रचयिता सिद्धर्षिगणिने आ कथा रचतां ए विचार जरूर आव्युं छे के जैनशास्त्रनी शैलि ते कल्पितस्था के स्वयंसर्जित वात रजु करवानी नथी. आथी मारा प्रयत्नमां आ शैलिने बाध ते नथी आवतुं. आ वस्तुने ख्यालमां राखी प्रथम प्रस्तावमां ग्रंथनी शरूआत करतां आवश्यकसूत्र, उत्तराध्ययनसूत्र पिषण विगेरेने आधार लई पिताने प्रयत्न सिद्धांत विरुद्ध नथी ते सत्कल्पितापमानं तत्सिद्धान्तेप्युपद्यते' उपमितिभवप्रपंच कथाना आठ प्रस्ताव छे. आ आठ प्रस्तावमांथी पहेला भागमां चार प्रस्ताव मुद्रित करवामां आव्या छे. ग्रंथकारे पहेला प्रस्तावने ग्रंथनी प्रस्तावना रूपे ज राखे छे. आ प्रस्तावमां ग्रंथकारे ग्रंथ शरू करता पहेलां कहेवा योग्य बधुं सविस्तृत कह्युं छे. कर्युं कथाना प्रकार, श्रोताना प्रकार, आ ग्रंथ संस्कृतमां केम लखे? कथानुं अंतरंगशरीर, रूपककथानुं बाह्य शरीर, रूपककथाने विचार, सूत्रोमां रूपककथाओ कयां छे तेनी समीक्षा आ पछी कठोरमां कठोर मानवीना हृदयने पण हचमचावी मूके तेवी शैलिमां पितानी संसार रखडपट्टीनी कथाद्वारा सर्व संसारी प्राणीओने आ कथा लागु पडे छे ते सूचन. इह हि जीवमपेक्ष्य मया निजं यदिदमुक्तमद : सकले जने लगति संभवमात्रतया त्वहो, गदितमात्मनि चारु विचार्यताम् द्वारा जणाव्युं छे. अर्थात् आ मारी कथा छे ते न मानशे, आ समग्र स्था जगतना बधा प्राणुओने एक या बीजारूपे लागु जणाव्युं छे. - आ उपमिति भवप्रपंच कथा शास्त्रोमां वर्णवेली अर्थस्था, कामकथा, धर्मकथा अने संकीर्णकथा आ चार प्रकारनी कथामां क्या विभागनी कथामां आवे छे ते वात wyakAra आ सूचन कर्या पछी करूणापरायण ग्रंथकार ग्रंथ करीने हुं उपकार नथी करते पण मारा उपर उपकार करीने पण आ ग्रंथ तमे वांचजे सांभळजे. केम के आवी उत्तम वस्तु आपवाथी तेना संस्कार दृढ थवा द्वारा भवांतरमां ते मळे छे. आ वातस्ण्सार्साग्र्ण् तरितुकामे मयि परमकरुणैकरसाः सन्तः प्रस्तुतकथाप्रवन्धमपि सर्वेऽपि भवन्तःश्रोतुर्मान्तीति Page #19 -------------------------------------------------------------------------- ________________ बीजा प्रस्तावमां कर्मपरिणाम राजा, काळपरिणति आ ग्रंथनी प्रथम केपी गण नामनी साध्वीए करी राणी, भव्यपुरुष सुमतिने जन्म, अगृहीतसंता ब्राह्मणी, छे. आ ग्रंथ 16000 श्लेक प्रमाण छे. तेनी सखी प्रज्ञाविशाला, सदागमगुरू, चरने फांसीने मांचडे श्री वजास्वामिना शिष्य वजसेनस्वामिने चार शिष्य चडाववा जतां सदागम द्वारा तेने छूटकारे, चारनी आत्मकथा. थया. ए चार शिष्योमांथी नागेन्द्र, निवृति, चंद्र अने विद्या निगदथी मांडी तिर्यचपचंद्रिय सुधीनुं भवभ्रमण, धर आ चार शाखा नीकळी. आ चार शखाए वि. सं. आ बधी वस्तु रूपककथा साथे संसारनी रखडपट्टी सुविस्तृत 1334मां श्रीप्रभाचंद्रसूरिए प्रभावकचरित्र लख्युं त्यारे जणाववामां आवी छे. " विद्यमान हती. * * * * त्रीजा प्रस्तावमां मनुजगतिनी शरूआत. नंदिवर्धन, आ निवृत्ति गच्छमां लाट देशना (भरूच पासेना वैश्वानर, शानिकमारी, स्पर्शन, मनीषी, बाळ अने प्रदेशना) सूराचार्यने ज्योतिष अने निमित्तशास्त्रना समर्थ मध्यमबुद्धिनी कथा. कनकचुड कनकशेखर अने कनकमंजरीना प्रसिद्ध विद्वान देलमहत्ताचार्य नामना शिष्य थया. तेमना पात्रोनी वरणीद्वारा क्रोध, हिंसा, विषयाभिलाष विगेरेना शिष्य दुर्गस्वामि थया. आ दस्वामि ब्राह्मण कुळमां सेवनथी माणस केटली अधमदशाने पहोंचे छे विगेरे जन्म्या हता अने गृहस्थ अवस्थामां ते खूब ज अद्धि सिद्धि सुविस्तृत रीते जणाव्युं छे. अने संपत्तिवाळा हता. दुर्गस्वामिने सर्षि अने सिद्धार्थ वच्चे विचारीने कार्य करवा उपर मिथुनश्चयनी कथा बे शिष्य थया. तथा स्पर्शन कथा विगेरे अवान्तर कथाओ आपवामां आ ग्रंथ बनाव्युं ते अगाउ दुर्गस्वामि भिन्नमाळमां आवी छे. आ कथाओ पण रूपक कथाओ छे. आ स्वर्गवासी थया हता. अने गच्छनायक तरीके सदर्षि चोथे प्रस्ताव आ ग्रंथने अद्भुत विभाग छे. हता. पोताना गुरूओनी प्रशस्ति साथे वडील गुरूभाईनी आ मषावाद, रसनानी लेलुपता, चित्तवृत्ति, महामूढता, " प्रशस्ति गातां ग्रंथकारे सदृषि माटे जणाव्युं छे के शास्त्रमां राग, महाहनुं सामतचक, धनगर्व, विकथा, सातपिशाची, वर्णवेला साधुपणाना गुणोना ते साक्षात्कार हता. अंते षड्रदर्शन, मेहसाम्राज्य, चारित्रधर्मराज, गृहस्थधम, यति- पिताने माटेधर्म विगेरे विषयेनुं वर्णन. - उपमिति भवप्रपश्चाकथेति तच्चरणरेणुकल्पेन आ संसारीजीव अहिं रिपुदारण तरीके आगळ आवे छे. नरवाहननी शैलराज साथेनी मित्रता. नरसुंदरी साथे लग्न गीर्देवतया विहिताऽभिहिता सिद्धाभिधानेन्। 34 नरसुंदरीने आपघात, विचक्षणाचार्यनी आत्मकथा, विमर्श ' सिद्ध नामना माणसे सरस्वती देवीए बनावेली आ प्रकर्ष मामा-भाणेजनी रचनानी शोधखोळ माटे नीकळवुं. वच्चे उपमिति भवप्रपंचा कथा कही पितानुं नाम सूचव्युं छे. भौताचार्यनी कथा, वेल्ल हल्लनी पेटा कथानुं वर्णन आवे छे. जेमणे प्रथम उलासमां पोतानी संसार रखडपट्टीनी अहीं मामा भाणेजनुं, प्रवास द्वारा समग्र महामह आत्मकथा खुब सविस्तर कही. ते ग्रंथकार गणिवर पिताने अने संसारनाटकना दर्शन साथे चारित्रराजनुं अने तेना जन्म क्यां? मातापिता कोण? शु अभ्यास कर्यो ? क्यारे दीक्षा परिवारनुं आबेहुब दर्शन कराववामां आव्युं छे. लीधी? आ कांई कह्युं नहि. मात्र सिद्ध करी पोतानुं नाम आम आ चेआथे प्ररता समग्र जगना सारासारनुं सूचव्युं. अर्थात् कथा पाछळने जे उद्देश छे ते उदेशने आबेहुब दर्शन करावे छे. अनुरूप जे वात हती ते ज कही छे. ते सिवायनी कई (4). वस्तु ग्रंथमां ग्रंथकार लाव्या नथी. आ उपमिति भवप्रपंचाकथाना रचयिता सिद्धर्षिगणित ग्रंथकारे प्रशस्तिमां आ उपरांत गर्गषि अने हरिक्यारे थया? तथा तेमना गुरू के? विगेरे ग्रंथकर्ताने परि भद्रसूरिजीने पण याद कर्या छे. चय तेमनी प्रशस्ति अने तेमना अंगेना केटलाक प्राचीन आ गर्गषि पिताना तथा पिताना गुरुना दीक्षा साहित्य ग्रंथ द्वारा ठीक ठीक मळे छे. गुरु छे ते वात तेमनी प्रशस्तिद्वारा नीचे प्रमाणेनी विगत मळे छे. सद्दीक्षादायकं तस्य स्वस्य चाहं गुरूत्तमम् सिध्धर्षिगणिए आ ग्रंथ वि. सं.96र जेठ suda 5 nA race che. A ग्रंथनुं सभासमक्ष वांचन-श्रवण भिन्नमाळमां नमस्यामि महाभागं गगर्षि मुनिपुङ्गवम् । / 1 / / चित्यमंडपमां करवामां आव्युं छे. आ प्रशस्ति द्वारा जणावी che. Page #20 -------------------------------------------------------------------------- ________________ A gargaSie karma विपाक नामना ग्रंथ रचे छे. ते विद्याधर शाखाना बहुमान्य आचार्य हता. आ हरिभद्रसूरीश्वरजी माटे प्रशस्तिमां आचार्य हरिभद्रो मे धर्मबोधकरो गुरुः प्रस्तावे भावतो अन्तः स एवाये निवेदित्ः॥6॥ अनागतं परिज्ञाय-चैत्यवंदनाख्यया मदर्थैव कृता येन वृत्तिललितविस्तरा ॥ 37 ॥ (भावथी आचार्य हरिभद्रसूरि मारा धर्मबोध करनार गुरू छे अने आ वात में प्रथम प्रस्तावमां कही छे. अनागत भविष्यकाळ प्रथमथी जाणीने मारे माटे ज चैत्यवंदन संबंधिनी ललितविस्तरा नामनी वृत्ति बनावी.) आचार्य हरिभद्रसूरिजीने श्री सिद्धषिगणि तारिवक रीते पिताना धर्मगुरु गणावे छे. आ धर्मगुरु तरीके तेमने तेमना बनावेला ललितविस्तरा आदि ग्रंथने लईने कहे छे. अने वधुमां A. हरिभद्रसूरिजीने दीर्घदृष्टा ओळखावी भविष्यमां केवा ग्रंथे लेकने उपयोगी थशे ते विचारी तेवा ग्र बनाव्या छे. आ ललितविस्तरा ग्रंथ मारे भविष्यकाळ जाणीने ज बनाव्यो होय, आम आ हरिभद्रसूरिना ग्रंथ संद. भेए पू. सिद्धर्षिगणिना जीवनमां विशिष्ट भाग भजव्युं che. Ave che. A प्रबंध अने बीजी छूटीछवाई विगतेने आधारे सिद्धर्षि गणिने टूंक परिचय आ प्रमाणे छे. भिन्नमाल नगरमां वर्मल राजा हता. आ राजाने सुप्रभदेव नामने दीवान हते. सुप्रभदेवने शुभंकर अने दत्त नामे बे पुत्र हता. आ बन्ने पुत्रो केटध्वज हता. . दत्त बहु उदारचरित अने उच्च. आचारवाळे हते. शुभंकर शेठने सिद्ध नामे पुत्र हतुं. सिद्धने धन्या नामनी पत्नी हती. रूप, यौवन अने संपत्ति भाग्ये ज केईने पाया विना रहे छे. सिद्ध समृद्धिवान, रूपवान अने संपत्तिवान हतुं. ते जुगटना शेखवाळो थये. रात दीवस तेमां रच्या पच्चे रहेवा लाग्युं. मोडी राते घेर आवते. तेनी स्त्री धन्याने पतिनी कुटेव न गमी. उजागराथी तेने अजंप थये. सिद्धनी माता लक्ष्मी आ वस्तु समजी गई. सासु लकमीए पुत्रवधूने कह्युं, "तुं आजे वहेली सुई जा. हुं बारणुं उघाडीश'. मध्यराते सिद्ध आव्युं. बारणुं खखडाव्यां. माता लक्षमीए कह्युं, "जेना दरवाजा उघाडा होय त्यां जाओ. दरवाजो नही ऊघडे." सिद्ध जुगारी हते पण टेकीले हते. चार वाग्याने समय थयुं हतुं. ते घेरथी नीकळे. उपाश्रयनुं बारणुं उघाडुं जोयुं. उपाश्रयमां दाखल थये. साधुओ स्वाध्याय माटे ऊड्या हता. ते साधुमहाराज पासे आवी ऊभो रह्यो. साधुओनी साथे रहेवा तेणे मागणी करी. गुरूए कह्युं के साधु थाय तेने तेओ राखी शके. साधु थवा सिद्ध कबुल थया. गुरूए साधुना व्रत केवां आकरां अने परीषह केवा सहन करवा पडे छे ते जणाव्युं. सिद्ध ते बधुं सहन करवा कबुल थये. गुरूए कह्युं "तारा पितानी संमति मेळववा दे." - सवार पडयुं. माता मूंझाई. पिताए पुत्रनी खबर पूछी, रातनी बधी वात करी. पिताए तपास करी ते उपाश्रयमां सिद्धने पत्तो लाग्युं. तेनी धारणा हती के सिद्ध कई जुगारना अड्डामां हशे पण तेने साधुना उपाश्रयमां जेई धीरज वळी. तेणे घेर आववा आग्रह कर्यो. सिद्ध खूब मक्कम रह्यो. पिताए पितानी संपत्ति मेले आ बधु समजाव्युं. तेने ते वारस छे तेने पण ख्याल आपे. पण सिद्ध कह्युं के "गुरू महाराजने page पडी विज्ञप्ति करो के मने दीक्षा आपे. हळकमी पिताए अनुमति आपी. सिद्धने गर्षिए दीक्षा आपी. "कमे शुरा धम्म शुरा" माफक सिद्ध थेडा ज वखतमां विद्वान थया. उपदेशमाळा उपर टीका लखी. जोत जोतामां सारो व्याख्याता अने गणनापात्र मुनिपुंगव बन्या. ग्रंथमां के ग्रंथ प्रशस्तिमां सिद्धर्षिगणि संबंधी बीजी वधु हकीकत मळती नथी, परंतु प्रभावरित्र भेजप्रबंध प्रबंधचिंतामणि विगेरे ग्रंथमां मळे छे. प्रभावचरित्रमां ते स्वतंत्र सिद्धषि प्रबंध आपे छे. आ सिद्धषि गणि अने माघ कवि काका काकाना भाई थाय छे. आ वात प्रभावश्चरित्र, प्रबंधचिंतामणि अने भोजप्रबंधथी सिद्ध थाय छे. - शिशुपालवध महाकाव्यनी प्रशस्तिमां माघकवि जणावे छे के वर्मलराजाना सर्वाधिकारी मंत्री सुप्रभदेव हता तेमने दत्तक नामे पुत्र हतुं. तेनुं बीजुं नाम सर्वाश्रय हतुं. आ दत्तकना पुत्र माघे आ ग्रंथ बनाव्युं छे. माघने समय वि. सं. 750 बताववामां आव्यो छे. वर्मल राजाने समय शीही पासेना वसंतगढ कील्लामांथी मळेला ताम्रपत्र उपर वि. सं. 682 बताव्या छे. आथी आनी संगतता घटी शके छे. * शिशुपालवध महाकाव्य, वसंतगढने शिलालेख, उपमितिनी प्रशस्ति अने प्रभावकचरित्र आ बधाने सारी रीते मेळ मळी रहे छे. प्रभावक चरित्रकारे स्वतंत्र सिद्धर्षिगणि प्रबंध Page #21 -------------------------------------------------------------------------- ________________ आ वखते देशमां बौद्धोना माटे विद्यापीठे हता. त्यां देश परदेशना विद्वाने आवता. "सिद्ध' ने तेनी तरफ आकर्षण थयुं. तेणे बौद्ध विद्यापीठमां भणवा जवा गुरूपासे आज्ञा मागी. गुरू निमित्तशास्त्रना प्रवीण पुरूष हता. ते समजता हता के गमे तेटलुं समजाववा छतां सिद्ध मानशे नहि. तेमणे सिद्धने घणुं समजाव्यो पण तेने बौद्ध विद्यापीठमां भणवा जवानी रढ लागी हती. गुरूए कह्युं "तुं चक्करमां पडी जईश अने करेली कमाणी गुमावी बेसीश. तर्कशास्त्र एवुं छे के भलभलाने गोथामां नांखी दे. सिद्धने पितानी जात उपर विश्वास हतो. बीजा माटे भले तेम बने पण मारे माटे नहि बने. कचवाते हृदये संमति आपी पण साथे साथे कह्युं के जो कदाच तारु दील भ्रमित थाय ते आ में तने ए आप्यो छे ते मने पाछो आपवा आवजे." सिद्धने आ वात न गमी. पण तेने ते जवुं हतुं ते कबुल थयो. घाने छुपावी जुदो वेष धारण करी बद्ध विद्यापीठमां सिद्ध रह्यो. जोतजोतामां ते अनेक शास्त्रो भर्यो. अने त्यां पण गणनापात्र बन्या. बौद्धोए सिद्धने पिताने करवा बौद्धोना मोटा गुरु तरीके स्थापवा विचार कर्यो. सिद्ध पण बौद्धोने परिचय अने बौद्ध शास्त्रना अध्ययनथी ड. सिद्धने बौद्धनी दीक्षा आपवाने समय मुहूर्त नककी थयुं. सिद्ध हृदय खेली कह्युं "में पूर्वगुरुने ए घो पाछो आपवानुं वचन आप्युं छे. आ वचन मारे पाळवुं जोईए." बौद्धोए तेना एकवचनीपणाना गुणने अभिन द्यो. छूपावेल ए लई सिद्ध गुरू पासे आव्या. * सिद्ध बौद्धमत अने तेना प्रत्येना आदरथी रंगायेलुं हतुं. जे वखते गुरू पासेथी नीकळे ते वखते जे प्रेम श्रद्धा अने पूज्यभाव हतो ते अत्यारे न हतां. गुरूने पाटे बेठेला जोई ते बोली ऊठये "जशथा गुमा ? -चे बेठेला तमे सारा लागता नथी. आ शब्दोथी गुरू तेने बधे भाव समजी गया ते मापी गया के हमणां ज आ कहेशे के "ले आ तमारो घो. तेमणे समय सूचकता वापरी खुब आदर बताव्युं. तेने पितानी पासे बेसाड्या अने कह्युं के "अमे देरासर जई आवीए छीए तुं शेडे वखत बेसी आ पुस्तक जोई जा." सिद्धनुं दील बौद्ध धर्म तरफ ढळ्युं हतुं. पण विवेक विसराये न हतुं. ते बेठो अने ग्रंथ उघाडी वांचवा मा. आ ग्रंथ ते चत्यवदन उपरनी ललितविकतरा नामनी हरिभद्रसूरिजीनी टीका हती. निमित्तवासी आत्मा छे. केई साधारण वचन पण माणसनी परिणति बदली शके छे. आ ग्रंथ वांचतां प्रखर नैयायिक सिद्धनी विचार परिणति हिलोळे चडी, ते शंकाना हिंडळे हिंचवा लागे. ग्रंथमां ऊंडे ऊतर्यो. तेने तक अने उन्माद ओसरी गये. थोडी वार पछी गुरू आव्या. गुरूने "निसिही' शब्द सांभळतां सिद्ध उभे थये. गुरुने सत्कार कर्यो. कुशळ गुरू सिद्धमां परिवर्तन थयुं छे. ते पामी गया. गुरूना बेल्या पहेलां सिद्ध बेली उडये "भगवंत! आप मारा महा उपकारी छो." "आघा पाछा आपवाने बहाने तमे मने पाछा बोलाव्यो अने आ ललितविस्तरा ग्रंथे मने मारा बधा तर्कोनुं आपोआप समाधान कर्युं. गुरूए शासननुं भाग्य अने सिद्धनी बुद्धिनी प्रशंसा करी. सिद्ध प्रायश्चित्त माग्युं. गुरूए प्रायश्चित्त आप्युं. | सिद्धषिने संघ सेंपी गुरू जिनकपनी तुलना करवामां परोवाया. सिद्धर्षि गच्छना नायक थया. आ ललितविस्तरा ग्रंथे सिद्धर्षिगणिना जीवनमां परिवर्तन आण्युं. ते वात सिधषि पिते- विषं विनिध्य कुवासनामयं. व्यचीरचद्यः कृपया महाशये अचिन्त्यवीर्येण सुवासनासुधा नमोऽस्तु तस्मै हरिभद्रसरये कुवासना थी भरेल झेर पेईने मारे माटे न चिंतवी शकाय तेवा विधिप्रगथी सुवासनानुं अमृत सिंची काढयुं ते हरिभद्रसूरिजीने नमस्कार." उपमितिनी प्रशस्तिमां कहे छे. ते उपरांत आ ललितविस्तरा ग्रंथ श्री सिद्धषिने मार्गे लाव्या ते वात तेमनी पछी बसे वर्षे थयेल मुनिचंद्रसूरिए ललित-विस्तरा टीका उपर पंजिका लखी छे. तेमां जणाव्युं छे के यां बुद्ध्वा किल सिद्धसाधुरखिलव्याख्यातृचूडामणिः सम्बुद्धः सुगतप्रणीतसमयाभ्यासाच्चलच्चेतनः यत्कर्तुः स्वकृतौ पुनर्गुरुतया चक्रे नमस्यामसौ को नां विवृणोतु नाम विवृतिं स्मृत्यै तथाप्यात्मनः बौद्धोना शास्त्राभ्यासथी जेमनुं चित्त चलित थयुं हतुं ते व्याख्यातामां चूडामणि सिद्धसाधुने बोध पमाडी Page #22 -------------------------------------------------------------------------- ________________ ठेकाणे लावेल एवी आ वृत्ति छे. आ वृत्तिना अध्ययनथी तेना कर्ता हरिभद्रसूरिजीने जेमणे पोताना गुरू तरीके स्थापी नमस्कार कर्या छे. तेवी अदूभूतवृत्ति उपर केणु विवेचन करवाने समर्थ थाय? हुं ते मात्र पिताना स्मरण माटे आ पंजिका करूं छुं. जैन शासनमां उपमितिभवप्रपंच कथा रचाई ते पहेलां उद्योतनसूरिनी कुवलयमाळा, आचार्य हरिभद्रसूरिजीनुं चेल समरादित्यकेवळी चरित्र विगेरे ग्रंथ रचाया हता. छे. कुवलयमालामां चंडसेम, मानभट्ट मायादिय, लेभदेव अने मेहदेव ए पाचे ज अनुक्रमे केध, मान, माया अने मेहने व्यक्त करनारा छे. समराईकहामां गुमेनकुमार अने अग्निशमना चरित्रकारो छे अने शांतिना परिणामने विस्तार रजु थाय छे. परंतु उपमिति भवप्रपंचा कक्षामां ते समग्र संसारना स्वरूपने सुविस्तृत रजु कर्युं छे. ग्रंथकारे पात्र वसणीमां गुणनिपन्न नाम राखी कथावांचन साथे संसारनुं स्वरूप समजवामां अतिसुविधा करी आपी छे. उपमिति भवप्रपंच कथानी रचना पछी तेमनी शैतिने अनुसरता महविवेकरास भवनभानकेवलिचरित्र, भावभावना, भुवनभानुसस, वैराग्वकल्पलता विगेरे अनेक थो रचाया छे पण आ बधा ग्रंथमां उपमितिकारनुं अनुसरण जरूर छे पण आनी तुलना करी शके ते एक पण ग्रंथ अद्यापि बन्युं नथी. कृष्णगीता विगेरे जैनेतर साहित्यना रूपक ग्रंथ छे. परंतु तमाम पात्रवरणी अने समग्रकथा एक ज प्रवाहमां बावे ते अखलित प्रवाहबधु आनी तुलना करे ते HI ग्रंथ समग्र साहित्यमां अद्यापि बन्युं नथी. 6 ग्रंथनी रचना चम्यु छे. गद्य अने पद्य एवी सुंदर- हते रचायुं छे के वांचक कंटाळ्या विना ऊंडे अने ऊंडे तेना वांचनमां ऊतरी जाय. तत्वज्ञान साथे भाषा उपर कै पण ग्रंथकारने अजब छे. पंचसंग्रह आदि कर्म साहित्यना ग्रंथमां तीर्थकर नामकर्म बांधनार शुं विचारे? केवा अध्यवसाय से? विगेरेनुं वर्णन आवे छे तेने तादश चितार उपमितिनी रचनामांथी पणने मळे छे. - आ ग्रंथनी रचना जेम नितांत उपकार अने स्वकल्याण बुद्धिथी सिद्धर्षिगणिए करी छे. तेवा ज आशये आ ग्रंथनुं पुनर्मुद्रण पण थयुं छे. प. पू. आचार्यदेव श्रीमद् विज्यप्रेमसूरीश्वरजी महाराजाना विद्वान शिष्य पू. चंद्रशेखर- विज्यजीनुं भंडारेमां आजथी 50, 60 के तेथी वधु वर्षे उपर छपायेला उत्तम ग्रंथ अडतानी साथे अटकी जतां अगर शीर्ण विशीर्ण थतां देखी दिल द्रवी ऊठयुं. अने तेमने विचार आव्यो के आजना मुद्रण साधनथी आ ग्रंथ जेटला जीवित करी शकाय तेटला आ ग्रंथने पुनःमुद्रण करी टकावी राखवा. आ नितांत कल्याण बुद्धिथी प्राचीन ग्रंथोनुं पुनःमुद्रण तेमणे आरंव्युं छे. ग्रंथ प्रकाशन करवाने शेख, विद्वत्तानुं दर्शन के बीजी कई अपेक्षा सिवाय नितांत कल्याणबुद्धि आ ग्रंथप्रकाशन पाछळ छे. आ ग्रंथनां पुनर्मुद्रणमां तेमने अविरत परिश्रम अने सयाजने खुबज प्रशंसा पात्र छे. उपमिति ग्रंथमां बतावेला कदनना मेहथी वेगळा नहि पडेला अने छेल्ला केटलाक वर्षोथी धार्मिकग्रंथेना मुद्रणथी अने पठन पाठनथी विमुख बनेला मने आ ग्रंथ प्रकाशन द्वारा सन्मुख लाववामां अने प्रस्तावनानुं कार्य सेंपी पराणे पण तेना वांचनमां परेवी उपकार कर्यो छे. ते बदल तेमने आभार मानुं छुं. | वांचम आ ग्रंथनो खुबज मनन पूर्वक अभ्यास करी ग्रंथर्ता अने पुनःमुद्रण कर्ता बन्नेना आशयने फलितार्थ करे तेवी अभ्यर्थना. मफतलाल झवेरचंद गांधी स्थळी वि. सं. 2024 पोष सुद 13 ता: 14-1-68 4, सिद्धार्थ सेसायटी, अमदावाद, Page #23 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्ताव kramadarzanam onarrar 24 mmm 24 19 v. मङ्गल प्रस्तावना कथामेदाः श्रोतृमेदार कथाप्राशस्त्य अधिकारोद्देशः कथासत्यता अधिकारिनिर्देशः कथामुख द्वारप्राप्तिः राजभवनवर्णन रङ्कसङ्कल्पः प्रभुदृष्टिपातः रकभिक्षादान द्रमककुविकल्पः सत्त्रयीयोगः बलात्पयःपान, तद्गुणश्च कदन्नमूर्छा परमान्नदान द्रमकोपदेशः कदन्नप्रतिबन्धः स्वचिन्तितप्रकटनच सत्त्रय्यधिकारीतरनिदेशः सत्त्रयीयोगाद् गुणाः अपथ्यसेवनाद् दोषाश्च तहयापरिचारणा तयापरिचारणात्स्वास्थ्य द्रमकस्य शुभसङ्कल्पाः सत्त्रयीदानेच्छा दानोद्घोषणा हास्यं च विचक्षणाकथिता दानोपायाः कथोपनयः. विदुषां सन्मार्गः संसृतेनगरकल्पना स्वस्य द्रमकोपमा जीवस्य विवेकत्यागात्कुचेष्टाः जीवस्य नरकवेदना तिर्यग्गतिदुःखवेदनाः मनुजगतिवेदनाः विबुधजन्मनि नानावेदनाः 18 द्रमककुविकल्पोपनयः 18-19 संसारिजीवस्य मनोरथमाला 20-21 अर्थकामसक्तानां चेष्टाः । . सङ्कल्पमालाश्च 22-23 जीवस्यातृप्तिमत्त्वं अर्थकामविकाराः बुद्धविपर्यासः ra4 अचरमावर्ते परिभ्रमण अनादिभवः 25 जिनेश्वरस्य सुस्थितनृपता 25 श्रुतानां राजद्वारोपमा 25-26 सर्वज्ञशासन शासनस्य राजमन्दिरता शासनप्राप्तिफल भव्यसत्त्वानां सात्विकत्वं राजानः सूरयः मन्त्रिण उपाध्यायाः 27 नियुक्तका गणचिन्तका.. तलवर्गिकाः सामान्यभिक्षवः स्थाविरा आर्याः सुभटाः श्रमणोपासकाः 28 विलासिन्यः श्राविका : शासनस्थानामानन्दः 29 पुण्यानुबन्धि पुण्य 29 पापानुबन्धि पुण्य अनुषङ्गतो भोगप्राप्तिः जीवस्य धर्म जिज्ञासा जिनसदनदर्शनप्रमोदः सद्विचारणिः 30 परमात्मदर्शन जिनेश्वरस्य नृपता आत्मनि भगवद्नुग्रहः सदृष्टिपातः सूरे 31 धर्म बोधकरस्य मनोव्यथा 32 धर्मबोधकरस्य मन-समाधिः 32 आचायण जीवस्य योग्यतापरीक्षण 32 अनुग्रहानुभावः धबोधकरस्यापि कारुण्य भद्रकभावफल कुविकल्पानां जन्म कुविकल्पनाशः सन्मार्ग देशना भिक्षादोनाह्वानोपनयः द्रमकस्य कुविकल्पकल्लोलमालाः 34 हितैषिण्यपि अविश्वासः 35 मिथ्याक्त्वे विकल्पाः देशकस्वरूपं मिथ्यादृक्त्वे प्रवृत्तिः देशके शङ्काः देशकखेदः विमलालोक-तत्त्वप्रीतिकरमहाकल्याणक-मेषजत्रयं ... प्रसह्य अञ्जनप्रयोगः पुनधारम्भः प्राक् सम्यक्त्वाद् दशा बलात्कारेणापि परार्थकरण अर्थपुरुषार्थ ख्यातिः कोमपुरुषार्थोदितिः 41 धर्म पुरुषार्थता तात्विकी 41-42 धर्मस्वरूपवर्णन सम्यग्दर्शनस्वरूप 43 सम्यग्दर्शन लाभाज्जीवस्य शुद्धता44 जीवस्थ शुद्धसङ्कल्पाः 44 द्विविधाः कुविकल्पाः सम्यग्दृष्टेरपि नोकषायोदयान्मोहवितर्काः मोहवितर्काद्विरत्यभावः द्रमक प्रति सूदस्य परुषवचन 45 जीवं प्रति धर्मगुरूणां कुटुवाक्यानि 45 प्राप्तविश्वासोऽपि कदनं नैव मुञ्चति सातविश्वासोऽपि धनादिषु 14 15 31 16 16 18 मूर्छति Page #24 -------------------------------------------------------------------------- ________________ 25 सधर्मगुरूणां पुनश्चिन्ता 47 धर्मस्य धनादेश्व निर्वाहकादित्व 48 जीवस्य मिश्रभोजनाग्रहः 49 देशविरतिदानं सन्तोषश्च ततः जीवस्य कृतज्ञताभावदर्शन जीवस्य दौर्बल्यप्रकाशन स्थैर्य भावाभिमुख्य स्वाकूतकथन गुरोरुपर्यास्था गुरोविशेषतः सूचन भावरोगाणां साध्यासाध्यत्व. विचारः देशविरतिग्रहः 50 पुनर्धमें 'नादरः 52-53 मूर्छया परिग्रहादौ जीवस्य प्रवृत्तिः जीवस्य गुरोरुपालम्भः प्रार्थना गुरोरुद्यमश्च सद्बुद्धिप्राप्तिः सदबुद्धः सान्निध्य 55 उपदेशदान 56 रागदिहानिश्च सदबुद्धया सह स्वरूपचिन्ता त्यागपराइमुखता वैराग्य दीक्षाऽऽदान यथार्थसपुण्यकत्व रागादिरोगलाघवता दानेच्छा मिथ्याभिमानः दानोद्घोषणा दानोपायः परोपकारे गुणाः कथाकृतौ प्रयोजन कथाङ्गीकर्तुगुणप्राप्तिः कथाश्रवणे विज्ञप्तिः पीठबन्धोपसंहारः द्वितीयः प्रस्तावः M 72 मनुजगतेनगरकल्पना मनुजनगर्या वर्णन कर्मणो राजत्यकल्पना . कालपरिणतेमहादेवीकल्पना 65 कालपरिणतिकृतं चित्रसंसारनाटक कालपरिणतेमहत्त्व पुचिन्ता * भव्यपुरुषापरनामसुमतेजन्म, मामकरणोत्सवश्च 67 अगृहीतसङ्केतप्रक्षाविशालयो. 67 पांचालापा, कर्मकालपरिणत्योः सर्वान् 67 प्रति जनकीजनकते मन्यपुरुषभविष्यवृत्ताख्यानं 68 सदागमशक्तिः सदागमानन्दस्य हेतुः सदागमस्य कल्पना सदोगममहिमा सदागमपावें सखीयुग्मस्य गमनं 72 अगृहीतसङ्केतया बोधोदयः 72 प्रज्ञाविशालाद्वारा भव्यपुरुषानयन संसारिजीवागमः संसारिजीववृत्तान्तः अव्यवहारानिमः 74 महत्तमस्याव्यवहारनगरदर्शन 75 अव्यवहारान्निर्गमा भवितव्यताया महिमा बादरताऽवाप्तिः 77 प्रत्येकताऽवाप्तिः 78 गुटिकाप्रयोगेण वनस्पत्यां विविधस्वरूपाऽवाप्तिः पृथ्वीत्वाऽऽप्तिः अप्काये गमन तेजसि गमन वायो गमन पुनर्वनस्पत्यादौ गमन भवितव्यतया विकलाक्षपाटके वासः द्वीन्द्रियत्वाऽवाप्तिः त्रीन्द्रियत्वाऽवाप्तिः चतुरिन्द्रियत्वाऽवाप्तिः पञ्चेन्द्रियत्वाऽवाप्तिः पश्चाक्षपशुसंस्थाने वासः मनुष्यायुरुपार्जन पुण्योदयः सङ्कतोद्बोधः जन्ममहोत्सवः गविवकितापुत्रो वैश्वानरः 83-84 वैश्वानरस्य महिमा कवानरसङ्गदोषाः कवानरस्य स्वकार्यारम्भः पितुम्चिन्ता कशाचार्य स्यागमन निवेदनञ्च 86 तृतीयः प्रस्तावः पितुरानन्दः बुद्धिसमुद्रस्य च तनयसङ्गदोषवार्ता वैश्वानरमैत्रीत्यागोद्यमः क्षान्तिकन्यावृत्तिः 87-88-89 कन्यातत्त्व स्पर्शनप्रभावे मनीषिबालकथा बालस्याश्वासनप्रदान मनीषिचिन्ता स्पर्शनेऽभिप्रायः बोधादेशात् प्रभावस्य चरता 94 स्पर्शनचरितप्रकाशः राजसचित्त रागकेसरी राजा विषयाभिलाषो मन्त्री महामोहमहिमा महामोहासन महामोहप्रस्थान 86 Page #25 -------------------------------------------------------------------------- ________________ 125 स्पर्शमे मनीषिविचारः बालस्य स्पर्शनाधीनता स्पर्शनयोगशक्तिः मनीषिणः सावधानता होऽकुशलमालायाः शुभसुन्दरीविचारः 100 स्पर्शनप्रभावः 100 मध्यमबुद्धिवृत्तं कालविलम्बे मिथुनद्वयकथा 101 128 154 112 134 प्रतिबोधकाचार्यागमन 103 भोगतृष्णास्वरूपं 103 अज्ञानजदोषस्वरूप 105 अनङ्गत्रयोदशीक्षणः 107 राशीवाञ्छा 109 व्यन्तरकृता पीडा मदनकदल्यै निर्गमः होमायोत्पाटितो बालः बालमुक्तिः बालवृत्तान्तः 111 मध्यमबुद्धेघृणोत्पादः मनीषिकृत उपदेशः मनीषिमध्यमबुद्धयोः संगतिः 113 मनीषिणोऽवस्था 113 लोकानामवस्था मभ्यमबुद्धधिः स्पर्शनाकुशलमालाबालानां गोष्ठी शत्रुमर्द नभवने बालगमनं 114 बालस्य विडम्बना 115 मध्यमबुद्धेर्विचारः 116 प्रबोधनसूरिसमागमः कर्मविलासस्यम्मनीषिपक्षपातः116 मनीष्यादित्रयनिर्गमः सुबुद्धिना राक्षो निर्गमः सुबुद्धिकृता जिनस्तुतिः धर्मस्योपादेयता 119 इन्द्रियमाहात्म्य उत्कृष्टतमाद्याश्चतुर्धा नराः बालस्य बालता मध्यमा नराः 121 जघन्यपुरुषवृत्त जघन्यादीनामवस्थानेतरे 123 गृहिधर्मबलं 124 बालस्याचरण 224 कर्मणो द्वैविध्य बालस्य भविष्यवृत्त 125 अकुशलमालास्पर्शनयोनिग्रहाशा अप्रमादयन्त्र 126 मनीषिणो भावदीक्षा 127 मनीषिदीक्षामहोत्सवः दीक्षोत्सवे श्रीजिनाभिषेकः 129 राशोऽनुमोदना भोजननिमन्त्रणा मनीषिण आस्थान्यामास्थान धर्म गोष्टी च 131 बालगतविकारजाश्चर्याख्यान. 132 सामनया बलाबलते 132 कर्म विलासादिस्वरूपाख्यान 133 मनीषिणोदीक्षायां राज्ञो विलम्बेच्छा सुबुद्धिकृताऽनुशास्तिः नैमित्तिकाहान अष्टाह्निकोत्सवः 134 निष्क्रमणायोत्सवः 134 राजादीनां दीक्षापरिणतिः 135 दीक्षितेभ्यो गुरूपदेशः 136 शत्रुमर्दनमुनिप्रश्नो मनीषिचित्तसमचित्तविधाने 137 मनीष्यादिकथोपसंहारः 138 वैश्वानरप्रभावः 138 नन्दिवर्धनस्य यौवन कनकशेखरागमः दत्तसाधुदर्शन जिनशासनसार 140 साधर्मिकवात्सल्यारम्भः 140 दुर्मुखस्य तापोद्भवः 140. करग्रहस्यावश्यकता दाने करमुक्तौ च हेतुः 141 ओकारस वरः 142 कनकशेखगह्वान 142 विमलानना-रत्वत्नयोरागमः 143 कनकशेखरनन्दिवर्धनयो प्रयाण144 रौद्रचित्तपुरे दुष्टाभिसन्धिनिष्करुणापुत्री हिंसा तामसचित्ते द्वेषगजेन्द्रभायाविवेकिता नन्दिवर्धनेन हिसायो विवाहः 146 प्रवरसेनेन युद्ध उभयोरुभाभ्यां विवाहः .147 कालत्रयोरपहारः समरसेनदुमविभाकरैयुद्ध अवाप्तजययोनगरप्रवेशः 148 कनकमञ्जरीप्रणयः नन्दिवर्धनस्य विरहावस्था 149 तेतलिसमागमः कपिजलोदितवृत्तान्तोक्तिः 151 कनकमञ्जर्या उपचारारम्भः 152 कनकमञ्जरी वाचा दत्ता . नन्दिवर्धनाय नन्दिवर्धनाय विमलेनाख्यान 154 रतिमन्मथे सम्बन्धः योगन्धरकञ्चुक्यागमः गोधूल्या लग्न वैश्वानरहिंसयोरनुमोदन - 156 कनकराजाद्युपक्रमः . 156 दारुकतोक्ते गरे आगमो नन्दिवर्धनस्य यवनराजस्य पराजयो मृतिश्च 15 प्रवेशः, कुटुम्बमेलो, हर्षश्च नागराणां 158 जिनमतस्यागमः 159 दया-तत्कुटुम्बवर्णनं . 160 दयालाभोपाय: नन्दिवर्धनस्य यौवराज्य स्फुटवयनस्यागमः कुटुम्बसंहारः नगरानिमः 163 अटव्यां चौराधीनः कनकपुरे बन्दीतया गमनं 163 कुशावते आगमन 164 देवतयोत्पाटितः, अम्बरीषाणां पाश्वे मुक्तिः 165 बद्धवा शार्दूले बहिस्कानने मुक्तिः 165 केवलिसमवसरण अरिदमननृपागमः 140 165 144 Page #26 -------------------------------------------------------------------------- ________________ धर्म दौल भ्ये देशना जयस्थलीयप्रश्नः वैश्वानरहिंसादोषाः सर्वसंसारिमूलादिकथा धर्म दौल भ्यकथन 167 नन्दिवर्धनस्य बोधाभावः 170 कुटुम्बत्रय 17 साधोरतिनिघृण कर्म 171 द्वितीयत्यागे तृतीयत्यागस्य सफलता चतुर्थः प्रस्तावः राक्षोऽतिनिधुणकमेच्छा 173 नन्दिवर्धनबन्दीमोक्षः 173 धराधरेण युद्ध, मृतिः, संसारभ्रमश्च 173 सपुण्योदयस्य श्वेतपुरेऽवतारः 175 219 221 226 राभाव्य 228 230 231 234 रिपुदारणजन्म शैलराजजन्म मैत्री उभयोः शैलराजकृतविकल्पाः 177 नरवाहनकृतानुकूलता कुमारशैलराजयोरालापाः स्तब्धचित्ताख्यमवलेपन 178 मृषावादस्तत्कुटुम्ब च मृषावादजा विकल्पाः 179 कलाग्रहणेऽनृतमहिमा - 172 गुरुपरिभवःमृषाभाषिणोऽपात्रता कलासु स्थैर्य हित मायोत्पत्तिस्तत्कुटुम्ब च मरसुन्दर्या आगमः 182 मूखंस्य हास्यास्पदत्व भ्रमनाशः रकमण्डपविसर्गः पुण्योदयेन दापिता कुमारी 184 बरसुन्दरीविवाहः परस्परं प्रेम प्रेमपरीक्षाये कलाप्रश्नः 186 परिभवापादनबुद्धिः निष्कासन 186 विमलमालत्यागमः.. मरसुन्दर्यवस्थोदितिः मातुस्तिरस्कारः परसुन्दर्यागमः उद्वन्धनाय गतिः विमलमालत्युबन्धन 189 उमनिन्दा विचक्षणसूर्यागमन रसनाविपाकदेशना 191 पक्षणजडवृत्तान्तः 192 मित्पत्ति समालोलताम्यां सः 193 पूर्व सांगत्य पालन तयोः 194 लोकनिन्दा विचक्षणस्योपेक्षा 195 मातापितज्ञापन नारीदोषाः रसनामूलशुद्धये विमर्ष प्रकर्ष गमन शरद्धेमन्तवर्णन 197 राजचित्ते गमन रसनाया मूलशुद्धिः 199 तामसचित्तनगर 199 प्रज्ञाविशालाऽगृहीत. सङ्केतासंसार्यालापा 201 चित्तवृत्यटवीवर्णन 202 प्रमत्ततानदीवर्णन 202 तद्विलसितपुलिन 203 चित्तविक्षेपमण्डपः तृष्णावेदिकावर्णन 203 विपर्याससिंहासन 204 अविद्यागात्रयष्टिः 204 भौतकथानिका 204 वेल्लहलकुमारकथा 206 कथोपनयः 207 महामूढताप्रभावः 211 मिथ्योदर्शनमहिमा मिथ्यात्ववर्णन 212 चित्तविक्षेपतृष्णाविपर्यासमहिमा 213 कुदृष्टिजाताः पाखण्डिनः 215 रागत्रय 216 मूढता 216 द्वेषगजेन्द्रः हासतुच्छते भयहीनसत्वते 218 कषायस्वरूप विषयाभिलाषः 220 भोगतृष्णास्वरूपं शानावरणाद्याः सामान्यविशेषयोमेंदामेदौ 222 प्रतिगमनेच्छा शिशिरतुवर्णन 226 कम परिणाममोहराजयो 227 घसन्ततु वर्णन लोलाक्षनृपागमः 230 वसन्तमकरध्वजयोः सख्यं । मकरध्वजस्याभिषेक मद्यपदशा 233 रिपुकम्पनगेहे पुत्रजन्म, मिथ्याभिमान शोकमहिमा धनगर्व: धनिचेष्टा रमणस्य वेश्यासङ्गः 239 वेश्याविपाकः 240 विवेकपर्वतः तफल 241 मृगया व्यसनफल मांसखादनफल 242 विकथाफल ra4र हर्ष शोकवृत्तान्तः गतिचतुष्कवर्णनम् 245 जरास्वरूपम् 246 रुजास्वरूपम् 247 मृतिस्वरूपम् खलतास्वरूपम् 248 कुरुपतास्वरूपम् 249 दरिद्रतास्वरुपम् दुर्भगतास्वरुपम् 250 236 237 203 238 241 242 212 243 189 190 190 248 216 192 218 249 Page #27 -------------------------------------------------------------------------- ________________ 251 260 252 261 261 252 252 253 261 262 ra68 256 निश्चयव्यवहारी मुक्तिस्वरूपं भवानिवेदः मिथ्यात्ववर्णन षदर्श नवर्णन निवृतिमार्गः साधुवर्णन साविकपुरवर्णन चित्तसमाधानमण्डप सन्तोषभूपः विवेकशिखरवर्णन जैनपुरवर्णन मोहाद्या बान्धवाः 257 जीववीय विष्टर भावार्थावबोधः चारित्रधर्मराजवर्णन दानादीनि वक्त्राणि विरतिः चारित्रपञ्चकम् दशधा यतिधर्म सद्भावसारता सद्गुणरक्तता सम्यग्दर्शन-सुदृष्टी सद्बोधावगती निम्पिपासिता चारित्रनुपसैन्य प्रीष्मवर्णन 266 प्राइवर्णन 267 जडेरसनालोलतामहिमा 267 विचक्षणविचारः विमलालोकलामः . 268 आचार्यनृपजल्पः विचक्षणप्रवज्या रिपुदारणस्य राज्याभिषेकः 270 मृदुतासत्यते कन्ये नरवाहनदीक्षा तपनपक्रयागमः रिपुदारणचेष्टा 271 रिपुदारणस्यभवान्तर साक्रमः272 269 269 262 262 263 264 264 264 258 270 258 259 271 259 260 266 Page #28 -------------------------------------------------------------------------- ________________ 11:17 " ग्रन्यवांचन शरू करतां पहेला आ पत्रक मुजब सर्वत्र शुद्धि करी लेवी. '' शुद्धिपत्रकम् पृष्ठं पंक्तिः शुद्धम् पृष्ठं पंक्तिः शुद्धम् पृष्ठं पंक्ति शुद्धम् 2 . 12 संकीणी 25 20 कीर्ति 49 21 दर्शितश्चा 2 27 सर्वेषां __, 22 प्रलिना 52 17 शक्तिर्विद्यते 4 1 योऽवणि 26 1 तस्या 53 22 जानान 4 10 सर्वज्ञ 28 10 श्रमणो , 27 असदाचार 5 22 रसङ्क शिष्यिका , 29 जीवः , 11 साधर्मिक 54 .14 टूयमान 7 25 विन्य , 15 संघाताः , 21 माहात्म्येन 29 55 8 3 सर्बज्ञ 4 भाव्यं । 28 एतद्धि 11 9 स्वगुणैः 4 (सत्यः ) , 5 निवृत्त 12 . 12 त्वसाध्या 7 साधर्मिक , 31 कर्णात् 11 23 तदहर्निशम् 9 करास्ते 56 10 सार्थे नास्या 11 27 हर्निशम् , 10 पुनरे 57. 17 धूर्घ .. 31 3 ग्रन्थेऽभि 58 19 दुर्वि 32 15 मनोवाका 33 तद्गुरु 12. 18 सत्त्व 33 4 बिभर्ति 59 2 14.8 साद्ध तस्यैव 10. चक्रवर्त्तित्त्वं 60 12 लोकास्तेणां 14 10 प्रमदो 13 कूटाः . 62 7 चिरन्त 14 30 ततश्च 20 शक्त्या 65 26 कुर्वन्तु 14 31 निर्गुणो 36 21 कल्पयन्ति 67 14 मेतद्देवीकौशकेन 17 26 दोषनिमित्त , 5 (विसंवाह्य) , 20 श्रूयत 18 4 मूत्रात्र खाद्यानि अविवे 18 14 नानाध्यव 37 27 तर्हि 69 1 कर्णितं 19 8 . त्पिपासा 38 3 संपादयति 70 11 त्रासरहिता 19 23 विनिर्जित औजित्यं 71 13 देहिनम् 22 11 दम . 40 8 नवमबुध्य , 21 रात् । 22 22 रमाशनेषु 42 20 तस्माद् यद्वले 73 17 पुरुषो 22 26 क्लिश्यते 43 11 वर्तिनः , 24 पिटक 22 31 श्वेतश्च 44 28 पश्चात्ताप 74 10 व्यवहारं नाम 23 10 विद्यु 45 19 सोऽपूर्व " 30 सुष्टु कुशलं 24 26 हेतु निमन्त्रणायाः 75 15 तेषां 25 21 तद्द्वारेण 48 27 संसारसागरं " 20 मटट्टहासेन Page #29 -------------------------------------------------------------------------- ________________ 10 पृष्ठं पंक्तिः शुद्धम् 75 23 प्रत्येक , 30 मेष 1 (परिचितस्य) 5 निहार 13 वसरं न 21 प्रसाद 27 जागर्ति , 32 भवित 77 29 सांव्यहा 78 17 त्यन्ता , 26 तथापि , 29 पार्थिवः 79 7 संस्थानेन पृष्ठं पंक्तिः शुद्धम् , 23 संपलं , 26 रेनं 94 7 विश्रम्भ " 16 विहित 95 15 नगयां 9 बुद्ध्वा आत्तदिक्षा 30 कुतूहलं 5 अनुगृहितोऽहं _27 सूर्पिकां 32 दुर्निवार 33 तयैवच मुग्धं 25 पापिष्ठया 104 18 शक्तिष्ठा 106 8 तदेवं 1 सत्यैव 9 वैरिणि 11 हृतमानसाः 108 18 सुविस्तीणीं 22 हृतचेतसा 25 सुप्तोऽत्र 110 1 बुद्धिना 15 सुचि , 27 किमस्य 111 18 करोमी , 25 हृदयो , 30 श्मशानं 20 यदुत न मनीषि 31 वर्तमाना: 1138 मिदानि 19 क्लिश्य 116 12 मनीषि पृष्ठं पंक्ति शुद्धम् 117 5 हृदये , 16 सौन्दयौ~ 118 19 मनोहर , 21 वर्वोतकल्मष 119 21 तमास्ता " 31 निर्विण्णा " 34 असमर्था 120 3 लोके , 6 दिष्टा 121 1 रुपमन्यथा 121 18 सूरौ 121 27 न्तश्चितं 29 तत्संकाशा 13 ध्यांध्य 17. पुनर्वि 25 चित्तेन 30 गृणाम्येनां 107 " 34 शरै 1 दर्शित 19 आवर्जित 5 वैश्वानर तथाहि रतेविलासाः तोषहेतवः 4 विधायिनी यन्नरं 27 दोषपुञ्जो आरम्भेण न 11 वर्तते 23 मिति 4 वर्तते 13 किञ्चि वलमानि 34 सोढुं 5 निर्विकल्पमार्यः , 16 सञ्जातास्य 125, 13 विदलति , 32 पुरुषो 127 16 भावदीक्षा 128 11 , 29 हत्तमाः 130 24 उत्थाय 131 5 भगवद्ध , 14 मईति " 29 प्रादुर्भूता समाश्वासनम् 133 18 रतय , 33 दर्शितो 134 10 स्वम Page #30 -------------------------------------------------------------------------- ________________ पृष्ठं पंक्तिः शुद्धम् 6 पुन , 10 मासीत् 17 हिंसा 19 पद्म " 32 मात्र 169 9 किं 170 19 माधं 171 22 चित्तास्त 173 1 गुरूक्ते 174 8 विंशति ततश्चया पृष्ठं पंक्तिः शुद्धम् 135 17 सरखाभिः " 23 विशेषैनि 136 16 नास्त्यत्र " 30 सत्व 137 - 1 वर्जितैः 139 3 मौनेनैव 140 29 दिव्यै 143 33 वचन 144 16 दुदुष्ट 146 17 मया . 148 1 . पर्तिनि 6 सहस्त्र 149 1 शनैः , 31 गोचरैवि 153 33 समारोपि तस्य 156 32 परोप 158 1 बुद्धिविशालेन . . . 22 अस्मद्वलं , 27 मधदेशे " 23 देवदानव , 23 पुष्पैर्मिश्रं 160 24 सुन्दरम् 161 1 पुनर्हि 162 17 चवितो 163 1 समदर्शितया ". 25 दर्शितो 164 6 स्मृत 165 6 पश्य " 11 परतप्ति , 25 मुद्देश 167 24 नयोः समस्ता 168 5 वचन पृष्ठं पंक्तिः शुद्धम् 194 10 गृहिणी " 28 दिव्य . 195 2 भुवने 196 4 सुप्रति 197 13 दृष्ट्वा 197 15 पटवी 198 12 वीणकः 200 12 'यं , 13 'यं " :31 वधार्य 201 20 भावार्थ 202 3 गजेन्द्रेण 206 21 यिष्यामि 207 15 भुजे , 24 नैवेदं 209 19 सहस्रच्छा , , सहसे 24. घोरं । 1 भोक्तुं 12 समाश्चैते 27 प्रवर्तत जम्बाल 2 बुद्धि ____16 विशा .6 यथैष , 13 वक्त्रा , 21 पङ्क 28 प्रवर्तिका 4 प्रतिपत्तिः 14 भ्रंशो 25 पादयोः 180 28 तर्हि 181 32 कुमारः 183 15 मन्त्रित 184 29 ममैत सर्वस्वं 26 अत्रान्तरे 188 5 भृकुटि दुरात्मना " 19 अनयोर्हि 192 15 परार्थ 22 बहुनोक्तेन गच्छतः 34 जडेनाभिहितं UN गत 217 4 पितापुत्रौ 17 सन्माग 15 पूरुषे 28 दत्तकान् 6 मामेदं 23 (भ्रान्ति) निवेदिता 16 वर्त्म , 219 Page #31 -------------------------------------------------------------------------- ________________ पृष्ठं पंक्ति शुद्धम् 220 3 मुत्र , 14 पुनर्भद्र , 26 जिधं ___32 प्रयुक्तैर्ये 221 11 सहर्षः 20 पश्वतः स्वाङ्गभूताः तादा 4 तरोमें 7 दरान 8 (धवा) चतुभि 5 (इष्टाः ) 12 कुतीथिनाम् , 16 विराजिनी " 34 पार्यते 226 14 तयोभय 227 14 विमर्शः पृष्ठं पंक्ति शुद्धम् । __, 35 चतुरङ्ग 234 31 कथं 237 17 विवेष्टितः 238 1 ततो 14 धर्म 15 दर्शिता , 20 मेघजाल , 25 कारे पश्यतामेव 240 4 कोष्ठिका 8 कुन्दकलिका __, 17 विजृम्भितो __, 29 ताम्बूल 241 4 लाक्षा 19 ज्ञायते , 28 धने 242 10 ललितं 12 नैवास्ते 22 ग्निहिम स्थानिकायां वदन्ते । 12 देहिनम् , 12 तमेषा , 35 जीविते 246 26 असुर्यों 247 6 परिवारेण " 10 वल्गनोतल . पृष्ठं पंक्तिः शुद्धम् 248 6 दशित 248 8 दुर्व्याल , 10 पुनरदो. , 11 निशिं , 29 नानाकारेषु 249 2 सौजन्याख्यो , 10 मुक्तस्नेहाः , 18 बाहुविध्यं 250 29 प्रकृत्यैव 252 15 निर्विद्यन्ते ___20 यथैष , 24 निर्विण्णा 27 भूमिष्ठैर्ये 31. निवृतेजनाः 2. पृथक्त्व . 7 इहप्रत्यय 17 चतुर्विंशति , 25 चतुर्विधा 256 16 केवलार्थि 259 1 साम्प्रतम् , 26 भवचक्रे 260 33 सर्वतोभद्रं 262 7 भावयन्त्यत्र 263 . 10 गतानामनिला ___, 12 तद्भूमीनां 264 34 क्वचिह्स्वं . 3 . 9 वर्धकः 26 मीषां 17 दर्शयति 9 संव्दर , राजितैः 1 गतो 18 निजास्था 2 पदाते . " 231 __, 233 . Page #32 -------------------------------------------------------------------------- ________________ श्रीसिद्धषिप्रणीता श्रीउपमितिभवप्रपञ्चा कथा । (जैनचम्पूकाव्यानि) ऐं नमः । नमो नि शिताशेषमहामोहहिमाये । लोकालोकामलालोकभास्वते परमात्मने ॥ 1 ॥ नमो विशुद्धधर्माय, स्वरूपपरिपूर्तये । नमो विकारविस्तारगोचरातीतमूर्तये ॥ 2 ॥ नमो भुवनसंतापिरागकेसरिदारिणे । प्रशमामृततृप्ताय नाभेयाय महात्मने ॥ 3 ॥ नमो द्वेषगजेन्द्रारिकुम्भनिर्भेदकारिणे । अजितादिजिनस्तोमसिंहाय विमलात्मने ॥ 4 ॥ नमो दलितदोषाय, मिथ्यादर्शनसूदिने । मकरध्वजनाशाय, वीराय विगतद्विषे ॥ 5 ॥ अथवा-अन्तरङ्गमहासैन्यं, समस्तजनतापकम् । दलितं लीलया येन, केनचित्तं नमाम्यहम् ॥ 6 ॥ समस्तवस्तुविस्तारविचारापारगोचरम् । वचो जैनेश्वरं वन्दे, सूदिताखिलकल्मषम् ॥ 7 ॥ मुखेन्दोरंशुभिर्व्याप्तं, या विभर्ति विकस्वरम् । करे पद्ममचिन्त्येन, धाम्ना तां नौमि देवताम् ॥ 8 ॥ परोपदेशप्रवणो, मादृशोऽपि प्रजायते । यत्प्रभावान्नमस्तेभ्यः, सद्गुरुभ्यो विशेषतः ॥ 9 ॥ इत्यं कृतनमस्कारः, शान्तविघ्नविनायकः । विवक्षितार्थप्रस्तावं, रचयिष्ये निराकुलः ॥ 10 ॥ इहातिदुर्लभं प्राप्य, मानुष्यं भव्यजन्तुना । ततः कुलादिसामग्रीमासाद्य शुभकर्मणा ॥ 11 ॥ हेयं हानोचितं सर्व, कर्त्तव्यं करणोचितम् । श्लाघ्य श्लाघोचितं वस्तु, श्रोतव्यं श्रवणोचितम् ॥ 12 ॥ युग्मम् तत्र--यत्किञ्चिच्चित्तमालिन्यकारणं मोक्षवारणम् । मनोवाक्कायकर्मेह, हेयं तत् स्वहितैषिणा ॥ 13 ॥ हारनीहारगोक्षीरकुन्देन्दुविशदं म्न्ः। कृतं यत् कुरुते कर्म कर्त्तव्यं तन्मनीषिणा ॥ 14 ॥ श्लाघनीयः पुनर्नित्यं, विशुद्धनान्तरात्मना । त्रिलोकनाथ 1-स्तद्धमों 2, ये च तत्र व्यवस्थिताः 3 ॥ 15 ॥ श्रोतव्यं भावतः सारं, श्रद्धासंशुद्धबुद्धिना । निःशेषदोषमोषाय, वचः सर्वज्ञभाषितम् ॥ 16 ॥ तदत्र प्रस्तुतं तावत्तदेव जगते हितम् । श्रोतव्यमिति संचिन्त्य, वचः सर्वज्ञभाषितम् ॥ 17 ॥ ततस्तदनुसारेण, महामोहादिसूदनी । निर्दिष्टभवविस्तारा, कथेयमभिधास्यते ॥ 18 ॥ तथाहि-पञ्चाश्रवमहादोषा, हृषीकाणां च पञ्चकम् । महामोहयुतानां च, कषायाणां चतुष्टयम् ॥ 19 ॥ मिथ्यात्वरागद्वेषादिरूपं यच्चान्तरं बलम् । तदोषावेदकं सर्व, वचः सर्वज्ञभाषितम् ॥ 20 ॥ युग्मम् ॥ तथा--ज्ञानदर्शनचारित्रसंतोषप्रशमात्मकम् । तपःसंयमसत्यादिभटकोटिसमाकुलम् ॥ 21 ॥ यच्चान्तरं बलं तस्य, गुणसंभारगौरवम् । वर्णयत्येव जैनेन्द्र, वचनं हि पदे पदे ॥ 22 ॥ युग्मम् ॥ तथा--एकेन्द्रियादिभेदेन, दुःखरूपमनन्तकम् । भवप्रपञ्चं जैनेन्द्र, वचनं कथयत्यलम् ॥ 23 ॥ अतस्तां भित्तिमाश्रित्य, मादृशेनापि जल्पितम् । वाक्यं जैनेन्द्रसिद्धान्तनिष्यन्द इति भाव्यताम् ॥ 24 ॥ इह च-अर्थ कामं च धर्म च, तथा संकीर्णरूपताम् । आश्रित्य वर्तते लोके, कथा तावच्चतुर्विधा ॥ 25 ॥ सामादिधातुवादादिकृष्यादिप्रतिपादिका । अर्थोपादानपरमा, कथाऽर्थस्य प्रकीर्तिता ॥ 26 ॥ Page #33 -------------------------------------------------------------------------- ________________ स्त्यम् सा क्लिष्टचित्तहेतुत्वात्पापसंबन्धकारिका । तेन दुर्गतिवर्त्तन्याः, प्रापणे प्रवणा मता ॥ 27 ॥ कामोपादानगर्भार्था वयोदाक्षिण्यसूचिका । अनुरागेगिताद्युत्था, कथा कामस्य वर्णिता ॥ 28 ॥ सा मलीमसकामेषु, रागोत्कर्षविधायिका । विपर्यासकरी तेन, हेतुभूतैव दुर्गतेः ॥ 29 ॥ दयादानक्षमायेषु, धर्माङ्गेषु प्रतिष्ठिता । धर्मोपादेयतागर्भा, बुधैर्धर्मकथोच्यते ॥ 30 ॥ सा शुद्धचित्तहेतुत्वात्पुण्यकर्मविनिर्जरे । विधत्ते तेन विज्ञेया, कारणं नाकमोक्षयोः ॥ 31 ॥ त्रिव्र्ग्साध्नोपाय्प्र्तिपाद्न्त्त्प्रा। याऽनेकरससारार्था, सा संकीर्णकथोच्यते ॥ 32 ॥ चित्राभिप्राय्हेतुत्वाद्नेक्फ्ल्दायिका। विदग्धताविधाने च सा हेतुरिव वर्तते ॥ 33 ॥ श्रोतारोऽपि चतुर्भेदास्तासां सन्तीह मान्वाः। तेषां संक्षेपतो वक्ष्ये, लक्षणं तन्निबोधत ॥ 34 ॥ श्रोतृभेदाः maayaashokbhykrodhlobhmohmdaanvitaaH| ये वाञ्छन्ति कथामार्थी, तामसास्ते * नराधमाः ॥ 35 ॥ 35-38 ये रागग्रस्तमनसो, विवेकविकला नराः । कथामिच्छन्ति कामस्य, राजसास्ते विमध्यमाः ॥ 36 ॥ मोक्षाकाङ्क्षकतानेन, चेतसाऽभिलषन्ति ये । शुद्धां धर्मकथामेव, सात्त्विकास्ते नरोत्तमाः ॥ 37 ॥ ये लोकद्वयसापेक्षाः, किश्चित्सत्त्वयुता नराः । कथामिच्छन्ति संकीर्णा, ज्ञेयास्ते वरमध्यमाः ॥ 38 ॥ कथाप्राश- तत्रैवं स्थिते-रजस्तमोऽनुगाः सत्त्वाः, स्व्य्मेवार्थ्काम्योः। रज्यन्ते धर्मशास्तारमवधूय निवारकम् ॥ 39 / रागद्वेषमहामोहरूपं तेषां शिखित्रयम् । अर्थकामकथासर्पिराहुत्या वर्द्धते परम् ॥ 40 ॥ 39-54 केकायितं मयूराणां, यथोत्कण्टकवर्द्धनम् । पापेषु वर्द्धितोत्साहा, कथा कामार्थयोस्तथा ॥ 41 ॥ कथां कामार्थयोस्तस्मान कुर्वीत कदाचन । कः क्षते क्षारनिक्षेप, विदधीत विचक्षणः ? ॥ 42 ॥ परोपकारशीलेन, कर्त्तव्यं तन्मनीषिणा । हितं समस्तजन्तुभ्यो, येनेह स्यादमुत्र च ॥ 43 ॥ तेन यद्यपि लोकानामिष्टा कामार्थयोः कथा । तथाऽपि विदुषा त्याज्या, येन पर्यन्तदारुणा ॥ 44 ॥ तदेतदवगम्य-इहामुत्र च जन्तूनां, सर्वेषाममृतोपमाम् । शुद्धां धर्मकथां धन्याः, कुर्वन्ति हित्काम्य्या॥45॥ आक्षेपकारणी मत्वा, संकीर्णामपि सत्कथाम् । मार्गावतारकारित्वात्, केचिदिच्छन्ति सूरयः ॥ 46 ॥ किलात्र यो यथा जन्तुः, शक्यते बोधभाजनम् । कर्तुं तथैव तद्वोध्ये, विधेयो हितकारिभिः ॥ 47 ॥ न चादौ मुग्धबुद्धीनां, धर्मों मनसि भास्ते। कामार्थकथनात्तेन, तेषामाक्षिप्यते मनः ॥ 48 ॥ आक्षिप्तास्ते ततः शक्या, धर्म ग्राहयितुं नराः । विक्षेपद्वारतस्तेन, संकीर्णा सत्कथोच्यते ॥ 49 ॥ तस्मादेषा कथा शुद्धधर्मस्यैव विधास्यते । भजन्ती तद्गुणापेक्षा, क्वचित्संकीर्णरूपताम् ॥ 50 ॥ अन्यच्च-संस्कृता प्राकृता चेति, भाषे प्राधान्य्म्र्ह्त्ः। तत्रापि संस्कृता तावद्दुर्विदग्धहृदि स्थिता ॥ 51 ॥ बालानामपि सद्धोधकारिणी कर्णपेशला । तथापि प्राकृता. भाषा, न तेषामपि भासते ॥ 52 ॥ उपाये सति कर्त्तव्यं, सिर्वेषां चित्तरञ्जनम् । अतस्तदनुरोधेन, संस्कृतेयं करिष्यते ॥ 53 ॥ न चेयमतिगूढार्था, न दीर्वाक्यदण्डकैः । न चाप्रसिद्धपर्यायैस्तेन सर्वजनोचिता ॥ 54 ॥ अधिका- कथा शरीरमेतस्या, नाम्नैव प्रतिपादितम् । भवप्रपञ्चो व्याजेन यतोऽस्यामुपमीयते ॥ 55 ॥ रोद्देशः यतोऽनुभूयमानोऽपि, परोक्ष इव लक्ष्यते । अयं संसारविस्तारस्ततो व्याख्यानमर्हति ॥ 56 ॥ 55-77 अथवा-भ्रान्तिव्यामोहनाशाय, स्मृतिबीजप्रबोधनम् । कथार्थसंग्रहं कृत्वा, शरीरमिदमुच्यते ॥ 57 ॥ द्विविधेयं कथा तावदन्तरङ्गा तथेतरा । शरीरमन्तरङ्गायास्तत्रेदमभिधीयते ॥ 58 ॥ 1 धर्म प्राप्त्यानुकूल्येन 2 दुर्गमैरित्यध्याहार: Page #34 -------------------------------------------------------------------------- ________________ प्रस्तावास्तावदष्टात्र, विधास्यन्ते परिस्फुटाः । प्रत्येकं तेषु वक्तव्यो, योऽर्थस्तं मे निबोधत ॥ 59 ॥ प्रस्तावे प्रथमे तावनिबद्धा येन हेतुना । इयं कथा मयेदृक्षा, स हेतुः प्रतिपाद्यते ॥ 60 ॥ (1) द्वितीये भव्यपुरुषो मानुष्यं प्राप्य सुन्दरम् । यथाऽऽत्महितजिज्ञासुः, समासाद्य सदागमम् ॥ 61 ॥ तदन्तिकस्थः संसारिजीवस्य चरितं यथा । श्रुत्वाऽगृहीतसंकेताव्याजात्तेनैव सूचितम् ॥ 62 ॥ तिर्यग्वक्तव्यताबद्धं, सार्द्ध prjnyaavishaalyaa| विचारयति निःशेषं तदिदं प्र्तिपाद्य्ते॥63॥ चतुर्भिः कलापकम् ॥ (2) तथा तृतीयप्रस्तावे, हिंसाक्रोधवशानुगः । स्पर्शनेन्द्रियमूढश्च, यथा दुःखैर्विबाधितः ॥ 64 ॥ संसारिजीवः संसारे, भ्रष्टो मानुष्यजन्मतः । इदं संसारिजीवस्य मुखेनैव निवेद्यते ॥ 65 ॥ युग्मम् ॥ (3) पुनश्चतुर्थप्रस्तावे, मानजिबानृतेषु भोः ! / रक्तः संसारिजीवोऽसौ,यथादुःखैःप्रपीडितः ॥ 66 ॥ भूयश्चानन्तसंसारमपारं दुःखपूरितः । यथा भ्रान्त इदं सर्व, सविशेष निगद्यते ॥ 67 ॥ युग्मम् ॥ (4) प्रस्तावे पञ्चमे त्वत्र, विपाकः स्तेयमाययोः । उक्तः संसारिजीवेन, तथा घ्राणेन्द्रियस्य च ॥ 68 ॥ (5) तथाऽत्र षष्ठप्रस्तावे, लोभमैथुनचक्षुषाम् । विपाको वर्ण्यते तेन, योऽनुभूतः पुराऽऽत्मना ॥ 69 / / युग्मम् । / (6) प्रस्तावे सप्तमे सर्व, महामोहविजृम्भितम् । परिग्रहस्य श्रोत्रेण, सहितस्येह वर्णितम् ॥ 7 ॥ किंतु तृतीयात्सप्तमं यावदत्र प्रस्तावपञ्चके । तस्य संसारिजीवस्य, यवृत्तान्तकदम्बकम् ॥ 71 ॥ तत्किञ्चित्तस्य संपन्नं, किश्चिदन्यैनिवेदितम् । तथाऽपि तत्प्रतीतत्वात्सर्व तस्येति वर्णितम् ॥ 72 ॥ युग्मम् ॥ (7) अष्टमे मीलितं सर्वे, प्रस्तावे पूर्वसूचितम् । तेन संसारिजीवेन, विहितं चात्मने हितम् ॥ 73 ॥ (8) तच्च संसारिजीवस्य वृत्तं भवविरञ्जनम् । आकर्ण्य भव्यपुरुषः, प्रबुद्ध इति कथ्यते ॥ 74 ॥ तथा संसारिजीवेन, भूयो भूयः प्र्चोदिता। बुद्धाऽगृहीतसंकेता, कृच्छ्रेणेति निवेद्यते ॥ 75 ॥ आसाद्य निर्मलाचार्य, केवलालोकभास्करम् । समस्तोऽप्यात्मवृत्तान्तः, पृष्टः शिष्टोऽवधारितः ॥ 76 ॥ . तथा सदागमादुच्चैर्भूयो भूयः स्थिरीकृत्ः। संजातावधिना तेन, ततोऽयं प्रतिपादितः ॥ 77 ॥ अन्यच्च-इहान्तरङ्गलोकानां, ज्ञानं जल्पो गमागमम् । विवाहो बन्धुतेत्यादि, सर्वा लोकस्थितिः कृता ॥ 78 ॥ सा च दुष्टा न विज्ञेया, यतोऽपेक्ष्य गुणान्तरम् । उपमाद्वारतः सर्वा, बोधार्थ सा निवेदिता ॥ 79 ॥ यतः-प्रत्यक्षानुभवात्सिद्धं, युक्तितो यन दुष्यति । सत्कल्पितोपमानं तत्सिद्धान्तेऽप्युपलभ्यते ॥ 8 ॥ तथाहि यथाऽऽवश्यके--साक्षेपं मुदगशैलस्य, पुष्कलावर्तकस्य च । स्पर्द्धा साश्च कोपाद्या, नागदत्तकथानके ॥ 81 ॥ तथा--पिण्डैषणायां मत्स्येन, कथितं निजचेष्टितम् । उत्तराध्ययनेष्वेवं, संदिष्टं शुष्कपत्रकैः ॥ 82 ॥ अतस्तदनुसारेण, सर्व यदभिधास्यते । अत्रापि युक्तियुक्तं तद्विज्ञेयमुपमा यतः ॥ 83 ॥ तदेतदन्तरङ्गायाः, शरीरं प्रतिपादितम् । बहिरङ्गकथायास्तु, शरीरमिदमुच्यते ॥ 84 ॥ पूर्वविदेहे सन्मेरोः, सुकच्छविजयप्रभुः । क्षेमपुया समुद्भूतश्चक्रवर्त्यनुसुन्दरः ॥ 85 ॥ स च स्वायुष्कपर्यन्ते, निजदेशदिदृक्षया । विनिर्गतो विलासेन, प्राप्तः शङ्खपुरेऽन्यदा ॥ 86 ॥ तत्र चित्तरमोद्याने, मनोनन्दननामके । जैने समन्तभद्राख्याः, सूरयो भवने स्थिताः ॥ 87 ॥ अभूच तत्समीपस्था, महाभद्रा प्रवर्तिनी । तथा सुललिता नाम, राजपुत्री सुमुग्धिका ॥ 88 ॥ तथाऽन्यः पौण्डरीकाख्यः, समीपे राजदारकः । आसीत्समन्तभद्राणां, तदा संसच्च पुष्कला ॥ 89 ॥ ततश्च--कृतभूरिमहापापं, दृष्ट्वा तं चक्रवर्त्तिनम् । ज्ञानालोकेन ते धीराः, सूरयः प्राहुरीदृशम् ॥ 10 ॥ यस्य कोलाहलो लोके, श्रूयते नीयतेऽधुना । संसारिजीवनामाय, तस्करो वध्यधामनि ॥ 11 ॥ Page #35 -------------------------------------------------------------------------- ________________ एतत् सूरेर्वचः श्रुत्वा, महाभद्रा व्यचिन्तयत् । कश्रिन्नरकगाम्येष, जीवो योऽवणि सूरिभिः ॥ 92 ॥ ततः सा करुणोपेता, तत्समीपमुपागता । तद्दर्शनाच्च संजातं, ज्ञानं तस्य स्वगोचरम् ॥ 93 ॥ ततो विज्ञाय वृत्तान्तं, तस्कराकारधारकः । भूत्वा वैक्रियलब्ध्याऽसौ, तया सार्द्ध समागतः ॥ 94 ॥ ततः सा राजपुत्री तं, पप्रच्छ विहितादरम् । अशेषचौर्यवृत्तान्तं, सोऽप्युक्तस्तेन मूरिणा ॥ 95 ॥ भवप्रपञ्चमात्मीयं, तस्या बोधविधित्सया । उपमाद्वारतः प्राह, तीवं संवेगकारणम् ॥ 96 ॥ . श्रुत्वा च तं प्रबुद्धोऽसौ, लघुकर्मतया स्वयम् । पौण्डरीकः क्षणादेव, प्रसङ्गश्रवणादपि ॥ 97 ॥ सा पुनः कथितेऽप्युचैः,प्राचीनमलदोषतः । अबुध्यमाना तेनैव, भूयो भूयः प्रचोदिता ॥ 98 ॥ अथ कृच्छ्रेण साऽप्येवं, प्रबुद्धा विहितं त्त्ः। सर्वेरेवात्मनः पथ्यं, गतानि च शिवालयम् ॥ 99 ॥ कथाशरीरमेतच्च, धारणीयं स्वमानसे । प्रस्तावे चाष्टमे सर्वमिदं व्यक्तीभविष्यति ॥ 10 ॥ एवं स्थिते-यतः सर्वज्ञसिद्धान्तवचनामृतसागरात् । निष्यन्दबिन्दुभूतेयमाकृष्टा परमार्थतः ॥ 1 ॥ ततो दुर्जनवर्गोऽस्याः , श्रवणं नाप्तुमर्हति । कालकूटविषं नैव, युज्यतेऽमृतबिन्दुना ॥ 2 ॥ अतो दुर्जनवर्गस्य, नेह दोषविचारणम् । क्रियते पापकारिण्या, पापानां कथयाऽप्यलम् ॥ 3 ॥ . स्तुतोऽपि दुर्जनः काव्ये, दोषमेव प्रकाशयेत् । निन्दितस्तु विशेषेण, युक्ताऽतोऽस्यावधीरणा ॥ 4 ॥ अथवा-निन्दायामात्मदौर्जन्यं, स्तवेऽप्यनृतभाषणम् । / भवेद् दुर्जनवर्गस्य, ततो युक्ताऽपकर्णना ॥ 5 ॥ ततोऽस्या लघुकर्माणः, क्स्सीर्नीर्धिस्ण्निभाः। गम्भीरहृदया भव्याः सज्जनाः shrvnnocitaaH॥6|| तेषामपि न कर्त्तव्या, निन्दा नापि प्रशंसनम् । मौनमेव परं श्रेयः, तत्रेदं हन्त कारणम् ॥ 5 ॥ तन्निन्दाया महापापमनन्तगुणशालिनाम् । स्तवोऽपि दुष्करस्तेषां, मादृशे द्द्बुद्धिभिः॥8॥ किंच-अस्तुता अपि ते काव्ये, पश्यन्ति गुन्न्म्न्य्ज्सा। दोषानाच्छादयन्त्येव, प्रकृतिः सा महात्मनाम् ॥ 9 ॥ अतस्तेषां स्तवेनालं केवलं ते महाधियः । अभ्यर्थनीयाः श्रवणे, तेनेदमभिधीयते ॥ 10 ॥ भो भव्याः ! सुमनीभूय, कर्ण दत्वा निबोधत । यूयं मदनुरोधेन, वक्ष्यमाणं मया क्षणम् ॥ 11 ॥ कथामुखं अनन्तजनसंपूर्णमस्ति लोके सनातनम् । अदृष्टमूलपर्यन्तं, नाम किश्चिन्महापुरम् ॥ 12 ॥ 2 ॥ तच्च कीदृशम्--अभ्रोत्तुङ्गमनोहारिसौधपद्धतिसंकुलम् । अलब्धमूलपर्यन्तं, हट्टमार्गविराजितम् ॥ 13 ॥ अपारै रिविस्तारैर्नानापण्यैः प्रपूरितम् । पण्यानां मूल्यभूताभिराकीर्ण रत्नकोटिभिः ॥ 14 ॥ विचित्रचित्रविन्यासइद्घजते देवमन्दिरैः । आक्षिप्तवालहृदयैनिश्चलीकृतलोचनैः ॥ 15 ॥ वाचालबालसंघातैर्लसत्कलकलाकुलम् । अलङ्घयतुङ्गप्राकारवलयेन विवेष्टितम् ॥ 16 ॥ अलब्धमध्यगम्भीरं, खातिकाजलदुर्गमम् । विलसल्लोलकल्लोलैः, सरोमिः कृतविस्मयम् ॥ 17 ॥ घोरान्धकूपसंघातैः, शत्रूणां त्रासहेतुभिः । समन्तादुपगूढं च, प्राकाराभ्यर्णवर्तिभिः ॥ 18 ॥ भ्रमभ्रमरझङ्कारतारसंगीतसुन्दरैः । नानापुष्पफलाकीर्णैर्भाति चामरकाननैः ॥ 19 ॥ अनेकाचर्यभूयिष्ठं, तच्चमत्कारकारणम् । अदृष्टम्लपर्यन्तमीदृशं हि महापुरम् ॥ 20 ॥ अष्टभिः कुलकम् ॥ तत्र निष्पुण्यको नाम, कश्चिद्रको महोदरः । निर्नष्टबन्धुदुर्बुद्धिरर्थपौरुषवर्जितः ॥ 21 ॥ . क्षुधाक्षामतनुर्भिक्षामादाय घटकर्परम् । पर्यटत्यनिशं दीनो, निन्धमानो गृहे गृहे ॥ 22 ॥ अनाथो भूमिशयनघृष्टपार्श्वत्रिकः परम् । dhuuliidhsrsrvaanggshciirikaajaalmaalitH||23|| दुर्दान्तडिम्भसंघातैस्ताड्यमानः क्षणे क्षणे । यष्टिमुष्टिमहालोष्टप्रहारजर्जरीकृतः ॥ 24 ॥ सर्वाङ्गीणमहाघाततापानुगतचेतनः । हा मातस्त्रायतामित्थं, दैन्यविक्रोशविक्लवः ॥ 25 ॥ Page #36 -------------------------------------------------------------------------- ________________ सोन्मादः सज्वरः कुष्ठी, सपामः shuulpiidditH। निलयः सर्वरोगाणां, वेदनावेगविहलः ॥ 26 ॥ शीतोष्णदंशमशकक्षुत्पिपासाद्युपद्रवैः । वाध्यमानो महाघोरनारकोपमवेदनः ॥ 27 ॥ कृपास्पदं सतां दृष्टो, हास्यस्थानं स मानिनाम् । बालानां क्रीडनावासो, दृष्टान्तः पापकर्मणाम् ॥ 28 ॥ अन्येऽपि बहवः सन्ति, रोरास्तत्र म्हापुरे। केवलं तादृशः प्रायो, नास्ति निर्भाग्यशेखरः ॥ 29 ॥ तस्य तस्य गृहे लपस्ये, भिक्षामित्यादि चिन्तयन् । ध्यानमापूरयन् रौद्रं, विकल्पाकुलमानसः ॥ 30 ॥ स किश्चिन्नैव लभते, केवलं परिताम्यति । कदनलेशमात्रं तु, राज्यवत्प्राप्य तुष्यति ॥ 31 ॥ अवज्ञया जनैर्दत्तं, भुञ्जानस्तत् कदन्नकम् । शक्रादपि बिभेत्युच्चैरयमेतद् ग्रहीष्यति ॥ 32 ॥ तृप्तिस्तेनापि नैवास्य, बुभुक्षा वर्द्धते परम् । जीर्यत्तत्पीडयत्येनं, कृत्वा वातविसूचिकाम् ॥ 33 ॥ अन्यच्च सर्वरोगाणां, निदानं तदुदाहृतम् । तदेव पूर्वरोगाणामभिवृद्धिकरं परम् ॥ 34 ॥ स च तन्मन्यते चारु, वराको नान्यदीक्षते । सुस्वादुभोजनास्वादो, न स्वप्नेऽप्यस्य गोचरः ॥ 35 ॥ उच्चावचेषु गेहेषु, नानाकारासु वीथिषु । बहुशस्तत्पुरं तेन, भ्रान्तमश्रान्तचेतसा ॥ 36 ॥ एवं पर्यटतस्तस्य, महापापहतात्मनः । न ज्ञायते कियान् कालो, दुःखग्रस्तस्य लजितः ॥ 37 ॥ द्वारप्राप्तिः अथ तत्र पुरे राजा, सुस्थितो नाम vishrutH। समस्तसत्त्वसङ्घस्य, स्वभावादतिवत्सलः ॥ 38 ॥ 138-140 अटाटयमानोऽसौ रङ्कः, संप्राप्तस्तस्य मन्दिरम् । स्वकर्मविवरो नाम तत्राऽऽस्ते द्वारपालकः ॥ 39 ॥ स द्वारपालस्तं रोरं, दृष्ट्वाऽतिकरुणास्पदम् । प्रावेशयत् कृपालुत्वादपूर्व राज्यमन्दिरम् ॥ 40 ॥ राजभुवन- तच्च कीदृशम्-रत्नराशिप्रभाज्वालैस्तमोबाधाविवर्जितम् । रसनानूपुराद्युत्थभूषणारावसुन्दरम् ॥ 41 ॥ .वर्ण देवपट्टांशुकोल्लोचलोलमौक्तिकमालिकम् । ताम्बूललालिताशेषलोकवक्त्रमनोहरम् ॥ 42 ॥ विचित्रभक्तिविन्यासैर्गन्धोद्धरसुवर्णकैः । आकीर्णप्राङ्गणं माल्यैः, कलालिकुलगीतिभिः ॥ 43 ॥ विलेपनविमर्दैन, कर्दमीकृतभूमिकम् । प्रहृष्टसत्त्वसंदोहवादितानन्दमर्दलम् ॥ 44 ॥ अन्तर्बलन्महातेजः प्रलयीभूतशत्रुभिः । बहिःप्रशान्तव्यापार, राजवृन्दैरधिष्ठितम् ॥ 45 ॥ साक्षाद्भूतजगचेष्टैः, प्र्ज्ञ्याऽव्ज्ञ्यात्वैरिकैः। समस्तनीतिशास्त्रज्ञैर्मन्त्रिभिः परिपूरितम् ॥ 46 ॥ पुरः परेतभर्तारं, येऽभिवीक्ष्य रणाङ्गणे । न क्षुभ्यन्ति महायोधास्तैरसंङ्खनिषेवितम् ॥ 47 ॥ कोटीकोटीः पुराणां ये पालयन्ति निराकुलाः । ग्रामाकरानसंख्यांश्च, व्याप्तं ताग्नियुक्तकैः ॥ 48 ॥ येऽत्यन्तवत्सला भर्नुर्गाढं विक्रमशालिनः । आकीर्ण तादृशैरन्तर्भूरिभिस्तलवर्गिकैः ॥ 49 ॥ प्रमत्तप्रमदालोकनिवारणपरायणैः । निवृत्तविषयासङ्गै, राजते स्थविराजनैः ॥ 50 ॥ अनेकभटसंघातैराकीर्ण तत्समन्ततः । लसद्विलासिनीसाथै निर्जितामरधामकम् ॥ 51 ॥ कलकण्ठैः प्रयोगज्ञैर्गायद्भिर्गायनैः परैः । वीणावेणुरवोन्मिङः, श्रोत्रानन्दविधायकम् ॥ 52 ॥ विचित्रचित्रविन्यासैश्चित्ताक्षेपविधायिभिः । सद्रूपैरतिसौन्दर्यान्निश्चलीकृतलोचनम् ॥ 53 ॥ चन्दनागरुकर्पूरमृगनाभिपुरःसरैः । अतिगन्धोद्धरैर्द्रव्यैर्घाणमोदनकारणम् ॥ 54 ॥ * कोमलांशुकतूल्यादिललनालोकयोगतः । स्पर्शप्रमुदिताशेषतद्योग्यजनवृन्दकम् ॥ 55 ॥ म्न्ःप्रीतिस्मुत्पाद्कार्न्नैर्स्नोत्स्वैः। स्वस्थीभूताखिलप्राणिसंघातं भोजनैः परैः ॥ 56 ॥ षोडशभिः कुलकम् ॥ संकल्पः समस्तेन्द्रियनिर्वाणकारणं वीक्ष्य तत्त्वतः । सरङ्कश्चिन्तयत्येवं, किमेतदिति विस्मितः ॥ 57 ॥ 17-165 सोन्मादत्वान्न जानाति, विशेषं तस्य तत्त्वतः । तथापि हृदयाकूते, स्फुरितं लब्धचेतसः ॥ 58 ॥ Page #37 -------------------------------------------------------------------------- ________________ पातः यदिदं दृश्यते राजभवनं सततोत्सवम् । द्वारपालाप्रसादेन, न मया दृष्टपूर्वकम् ॥ 59 ॥ अहं हि बहुशः पूर्वमस्य द्वारि परिभ्रमन् । द्वारपालैमहापापैः, प्राप्तः प्राप्तो निराकृतः ॥ 60 ॥ . सत्यं निष्पुण्यकोऽस्मीति, येनेदं देवदुर्लभम् । न दृष्टं प्राग् न चोपायो, दर्शनार्थ मया कृतः ॥ 6 ॥ कदाचिन्नैव मे पूर्व, मोहोपहतचेतसः । जिज्ञासामात्रमप्यासीत् , कीदृशं राजमन्दिरम् ॥ 62 ॥ निर्भाग्यस्यापि कृपया, चित्ताहादविधायकम् । अयं मे परमो बन्धुर्येनेदं दर्शितं मम ॥ 63 ॥ . एते धन्यतमा लोकाः, सर्वद्वन्द्वविवर्जिताः । प्रहृष्टचित्ता मोदन्ते, सततं येऽत्र मन्दिरे ॥ 64 ॥ . प्रभुदृष्टि- यावत्स चिन्तयत्येवं, द्रमको लब्धचेतनः । तावद्यत्तत्र संपन्नं तदिदानीं निबोधत ॥ 65 ॥ प्रासादशिखरे रम्ये, सप्तमे भूमिकातले । तत्राऽऽस्ते लीलयासीनः स राजा परमेश्वरः ॥ 66 ॥ 165-182 अधस्ताद्वत्ति तत्सर्व, नानाव्यापारमञ्जसा । नगरं सततानन्दं, समन्तादवलोकयन् ॥ 67 ॥ युग्मम् ॥ न किश्चिन्नगरे तत्र, बहिश्च खलु वर्तते । वस्तु यन्न भवेद्दष्टेगोचरस्तस्य पश्यतः ॥ 6 ॥ अतः प्रविष्टं तं रोरं, गाढबीभत्सदर्शनम् । महारोगभराक्रान्तं, शिष्टानां करुणास्पदम् ॥ 69 ॥ कारुण्यादिव राजेन्द्रः, स महात्माऽमलेक्षणः । स्वदृष्टिवृष्टिपातेन, पूतपापमिवाकरोत् ॥ 7 ॥ धर्मबोधकरो नाम, म्हान्स्नियुक्त्क्ः। स राजदृष्टिं तां तत्र, पतन्तीं निरवर्णयत्3 ॥ 71 ॥ अथासौ चिन्तयत्येवं, तदा साकूतमानसः । किमेतदद्भुतं नाम, साम्प्रतं दृश्यते मया ॥ 72 ॥ यस्य दृष्टिं विशेषेण, ददाति परमेश्वरः । तूर्ण त्रिभुवनस्यापि, स राजा जायते नरः ॥ 73 ॥ अयं तु द्रमको दीनो, रोगग्रस्तशरीरकः । अलक्ष्मीभाजनं मूढो, जगदुद्वेगकारणम् ॥ 74 ॥ .. आलोच्यमानोऽपि कथं, पौर्वापर्येण युज्यते । तदस्योपरि पातोऽयं, स दृष्टेः पारमेश्वरः ? ॥ 75 ॥ हुं ज्ञातमेष एवात्र, हेतुरस्य निरीक्षणे । स्वकर्मविवरेणात्र, यस्मादेष प्रवेशितः ॥ 76 ॥ स्वकर्मविवरश्वाय, नापरीक्षितकारकः । तेनायं राजराजेन, सम्यग्दृष्टया विलोकितः ॥ 77 ॥ .. अन्यच्च पक्षपातोऽत्र, भवने यस्य जायते । परमेश्वरपादानां, स प्रियत्वं प्रपद्यते ॥ 78 ॥ अयं च नेत्ररोगेण, नितरां प्रिपीद्दित्ः। एतद्दिदृक्षयाऽत्यर्थमुन्मिपत्येव लोचने ॥ 79 ॥ दर्शनादस्य सहसा, गाढवीभत्सदर्शनम्5 / प्रमोदाद्वदनं मन्ये, लभते दर्शनीयताम् ॥ 8 ॥ रोमाञ्चयति चाङ्गानि, धूलीधूसरितान्ययम् । ततोऽनुरागो जातोऽस्य, भवने तेन वीक्ष्यते ॥ 8 ॥ तदयं द्रमकाकारं, बिभ्राणोऽप्यधुना स्फुटम् । राजावलोकनादेव, वस्तुत्वं प्रतिपत्स्यते ॥ 82 ॥ इत्याकलय्य तस्यासौ,6 करुणाप्रवणोऽभवत् । सत्यं तच्छूयते लोके, यथा राजा तथा प्रजाः ॥ 83 ॥ रंकभिक्षा- अथादरवशात्तूर्ण, तस्य मूलमुपागमत् । एओहि दीयते तुभ्यमित्येवं तमवोचत ॥ 44 ॥ ..दानं कदर्थनार्थमायाताः पश्चाल्लग्नाः सुदारुन्नाः। दुर्दान्तडिम्भा ये तस्य, दृष्ट्वा तं ते पलायिताः ॥ 85 ॥ 184-189 भिक्षाचरोचिते देशे, स तं नीत्वा प्रयत्नतः । धर्मबोधकरस्तस्मै, दानाय जनमादिशत् ॥ 86 ॥ अथास्ति तद्दया नाम, दुहिता तस्य7 सुन्दरा । सा तद्वचनमाकर्ण्य, संभ्रमेण समुत्थिता ॥ 87 ॥ समस्तगदनिर्णाशि, वर्णौजःपुष्टिवर्द्धनम् । सुगन्धिसुरसं स्निग्धं, देवैरप्यतिदुर्लभम् ॥ 88 ॥ महाकल्याणकं नाम, परमान्नं मनोहरम् । सा तदादाय वेगेन, तत्समीपमुपागता ॥ 89 ॥ 3 अशासीत् 4 उपरि 5 रङ्कवदनविशेषणम् 6 उपरि 7 धर्मबोधकस्य Page #38 -------------------------------------------------------------------------- ________________ इतश्च नीयमानोऽसौ, द्रमकः पर्यचिन्तयत् । तुच्छाभिप्रायवशतः, शङ्कयाऽऽकुलमानसः ॥ 10 ॥ यदयं मां समाहूय, पुरुषो नयति स्वयम् । भिक्षार्थ किल नैवैतत् , सुन्दरं मम भासते ॥ 91 ॥ भिक्षायाः पूरितप्रायमिदं हि घटकर्परम् । तदेष विजने नीत्वा, नूनमुद्दालयिष्यति8 ॥ 92 ॥ तत् किं नश्यामि सहसा ?, भक्षयाम्युपविश्य वा ? / न कार्य भिक्षयेत्युक्त्वा, यद्वा गच्छामि सत्वरम् ॥ 13 ॥ इत्यनेकविकल्पैश्च, भयं तस्य विवर्द्धते । तद्वशाम्नैव जानी ते, क्वाहं यातः9 क्व च स्थितः10 ॥ 94 ॥ गाढमू.भिभूतत्वात्संरक्षणनिमित्तकम् । रौद्रध्यानं समापूर्य, मीलिते तेन लोचने ॥ 95 ॥ समस्तेन्द्रियवृत्तीनां, व्यापारोपरतेः क्षणात् । नासौ चेतयते किश्चित् , काष्ठवनष्टचेतनः ॥ 96 ॥ गृहाणेति च जल्पन्तीं, भूयो भूयः समाकुलाम् । ततोऽसौ द्रमकोऽपुण्यो, न जानात्येव कन्यकाम् ॥ 97 ॥ सर्वरोगकरं तुच्छं, कदन्नं न भविष्यति11 / इति ध्यानेन नष्टात्मा, tAM12 सुधां नावबुध्यते ॥ 98 ॥ प्रत्यक्ष तमसंभाव्य, वृत्तान्तं वीक्ष्य विस्मित्ः। स तदा चिन्तयत्येवं, महानसनियुक्तकः ॥ 19 ॥ किमेष द्रमकश्चारु, दीयमानमपि स्फुटम् । परमान्नं न गृह्णोति?, ददात्यपि च नोत्तरम् ॥ 20 ॥ विद्राणवदनोऽत्यन्तं, निमीलितविलोचनः । हतसर्वस्ववन्मोहाद्, संजातः काष्ठकीलवत् ॥ 1 ॥ तदयं नोचितो मन्ये, परमानस्य पापभाक् । यद्वा नास्य वराकस्य, दोषोऽयमुपलभ्यते ॥ 2 ॥ अयं हि रोगजालेन, बहिरन्तश्च वेष्टितः । वेदनाविह्वलो मन्ये, न हि जानाति किश्चन ॥ 3 ॥ अन्यथा कथमेतत्स्यात्, kdnnlvlmpttH। अमृतास्वादमप्येष, न गृह्णीयात्सचेतनः ? ॥ 4 ॥ तदयं निर्गदो हन्त, केनोपायेन जायते ? / आ ज्ञातं विद्यते चारु, मम तद् भेषजत्रयम् ॥ 5 ॥ यत्तावद्विमलालोकं, नाम मे परमाञ्जनम् । समस्तनेत्ररोगाणां, स्यादपाकरणक्षमम् ॥ 6 ॥ सूक्ष्मव्यवहितातीतभाविभावविलोकने । परमं कारणं मन्ये, प्रयुक्तं तद्विधानतः ॥ 7 ॥ तत्त्वप्रीतिकरं नाम, यच्च तीर्थोदकं परम् । विद्यते मम तत्सर्वरोगतानवकारणम् ॥ 8 ॥ विशेषात्पुनरुन्मादसूदनं तदुदाहृतम् । दृढं च. पटुदृष्टित्वे, कारणं वर्णितं बुधः ॥ 9 ॥ महाकल्याणकं नाम, यच्चैतदुपढौकितम् । परमानमिदं सर्वगदनिर्मूलनक्षमम् ॥ 10 ॥ प्रयुज्यमानं विधिना, वर्ण पुष्टिं धृतिं बलम् । मनःप्रसादमौर्जित्यं, वयःस्तम्भं सवीर्यताम् ॥ 11 ॥ तथाऽजरामरत्वं च, कुर्यादेतन sNshyH। नातः परतरं मन्ये, लोकेऽपि परमौषधम् ॥ 12 ॥ तदेनममुना सम्यक्, त्रयेणापि तपस्विनम् । व्याधिभ्यो मोचयामीति, चित्ते तेनावधारितम् ॥ 13 ॥ ततः शलाकामादाय,विन्यास्याग्रे तदञ्जनम् । तस्य धृनयतो ग्रीवामञ्जिते तेन लोचने ॥ 14 ॥ प्र्ह्लाद्क्त्वाच्छीत्त्वाद्चिन्त्य्गुन्न्योग्त्ः। तदनन्तरमेवास्य, चेतना पुनरागता ॥ 15 ॥ क्षणादुन्मीलितं चक्षुर्विनष्टा इव तद्गदाः । मनोगाहादितश्चित्ते, किमेतदिति मन्यते ॥ 16 ॥ तथापि च तदाकूतं, भिक्षारक्षणलक्षणम् । पूर्वावधवशाम्नैव, सम्यगस्य निवर्त्तते ॥ 17 ॥ विजनं वर्तते हन्त, लास्यस्त्येनां व्यचिन्तयत् । नष्टुकामो दिगन्तेषु, दृष्टिं धत्ते पुनः पुनः ॥ 18 ॥ अथाञ्जनवशाद् दृष्ट्वा, पुरः संजातचेतनम् । तं रोरं मधुरैर्वाक्यैर्धर्मबोधकरोऽब्रवीत् ॥ 19 ॥ पिबेदमुदकं भद्र ?, तापोपशमकारणम् । येन ते स्वस्थता सम्यक्, शरीरस्योपजायते ॥ 20 ॥ स तु शङ्काऽऽकुलाऽऽकूतः, किमनेन भविष्यति । न जान इति मूढात्मा, नोदकं पातुमिच्छति ॥ 21 ॥ 8 ग्रहीष्यति नाशयिष्यतीति वा 9 नीतः प्र. 10 इतीति शेषः 11 पुनर्मे इति शेषः 12 भिक्षां तहयया वितीर्यमाणां Page #39 -------------------------------------------------------------------------- ________________ कृपापरीतचित्तेन, हित्त्वात्त्द्निच्छ्त्ः। बलाद्विवृत्य वदनं, सलिलं तस्य गालितम्13 ॥ 22 ॥ तच्छीतममृतास्वादं चित्ताहादकरं परम् । नीरमीरितसंतापं,14 पीत्वा स्वस्थ इवाभवत् ॥ 23 ॥ नष्टप्रायमहोन्मादो, जातान्यगदतानवः । क्षणाद्विगतदाहार्तिस्ततोऽसौ समपद्यत ॥ 24 ॥ कदन्नमूर्छा सुप्रसन्नेन्द्रियग्रामः, स्वस्थेनैवान्तरात्मना । सोऽचिन्तयदिदं चित्ते, किञ्चिद्विमलचेतनः15 ॥ 25 ॥ . 225-236 महामोहहतेनाहो, नरोऽयमतिवत्सलः16 / मया महात्मा पापेन, वश्चकत्वेन कल्पितः ॥ 26 ॥ ममाञ्जनप्रयोगेण, विहिता पटुदृष्टिता17 / अनेन तोयपानेन, जनिता स्वस्थता परा ॥ 27 ॥ .. तस्मान्महोपकारीति, किमस्योपकृतं मया ? / महानुभावतां मुक्त्वा, नान्यदस्य प्रवर्तकम् ॥ 28 ॥ एवं चिन्तयतोऽप्यस्य, मूर्छा तत्र कदनके । गाढं भावितचित्तत्वान्न कथश्चिन्निवर्तते ॥ 29 ॥ अथ तद्भोजने दृष्टि, पातयन्तं मुहुर्मुहुः। विदित्वा तदभिप्रायमितरस्तमभाषत ॥ 30 ॥ अरे द्रमक ! दुर्बुद्धे, किमिदं नावबुध्यसे ! यदेषा कन्यका तुभ्यं, परमानं प्रयच्छति ॥ 31 ॥ भवन्ति रोराः प्रायेण, बहवोऽन्येऽपि पापिनः । त्वत्समो नास्ति निर्भाग्यो, मयैतत्परिनिश्चितम् ॥ 32 ॥ यस्त्वं कदन्नलाम्पटयात्सुधाऽऽकारमिदं मया । दाप्यमानं न गृह्णासि, परमान्नमनाकुलः ॥ 33 ॥ अन्येऽस्मात्सद्मनो बाह्याः, सत्त्वास्तिष्ठन्ति दुःखिताः । तेषु नैवादरोऽस्माकं, न ते राज्ञाऽवलोकिताः18 ॥ 34 ॥ यतस्त्वं भवनं दृष्ट्वा, मनागाहादितो हृदि । तवोपरि नरेन्द्रस्य, दयाऽतोऽस्तीति गम्यते ॥ 35 ॥ प्रिये प्रियं सदा कुर्युः, स्वामिनः सेवका iti19 / यो न्यायस्तद्विधानार्थ, वयं त्वयि दयालवः ॥ 36 ॥ कदन्नमूर्छा अमूढलक्ष्यो20 राजाऽयं, नापात्रे कुरुते मतिम् । अवष्टम्भः21 किलास्माकं, स त्वया वितथीकृतः ॥ 37 ॥ 237-261 इदं हि मधुरास्वाद, सर्वव्याधिनिबर्हणम्22 / नादत्से त्वं कथं तुच्छे, कदन्ने बद्धमानसः? ॥ 38 ॥ अतस्त्यजेदं दुर्बुद्धे !, गृहाणेदं vishesstH। यत्प्रभावादिमे पश्य, मोदन्ते समजन्तवः ॥ 39 ॥ ततः sNjaatvishvaasstthaa''virbhuutnirnnyH| तत्त्यागवचनादीनस्तं प्रतीदमवोचत ॥ 40 ॥ . यदेतद् गदितं नाथैस्तत्सत्यं मम भासते । किन्तु विज्ञपयाम्येकं, वचनं तन्निबोधत ॥ 41 ॥ यदिदं भोजनं नाथ !, वर्तते कर्परोदरे । प्राणेभ्योऽपि विशेषेण, स्वभावादतिवल्लभम् ॥ 42 ॥ उपार्जितं च क्लेशेन, काले23 निर्वाहकं तदा । इदं तु तावकं24 नाहं, जानामि ननु25 'कीदृशम्26 ? ॥ 43 ॥ तदिदं नैव मोक्तव्यं, मया स्वामिन् ! कथञ्चन । यदि देयं सहानेन, दापय स्वं च भोजनम् ॥ 44 ॥ इतरस्तु तदाकर्ण्य, मनसा पर्यचिन्तयत् । पश्यताचिन्त्यसामर्थ्य, महामोहविजृम्भितम् ॥ 45 ॥ यदयं द्रमको मोहात्सर्वव्याधिकरे र्त्ः। अस्मिन् कदनके नैतत्तृणाय27 मम मन्यते ॥ 46 ॥ तथापि किञ्चिद्भूयोऽपि, शिक्षयामि तपस्विनम् । यदि मोहो विलीयेत, स्यादस्मै हितमुत्तमम् ॥ 47 ॥ इत्याकलय्य तेनोक्तं, भद्र ? किं नावगच्छसि ? एतन्निमित्तकः सर्वे, रोगास्तव शरीरके ॥ 48 ॥ एतिद्धि भक्षितं सर्वैः,28 सर्वदोषप्रकोपनम् । जायते नितरां तेन, त्यक्तव्यं शुद्धबुद्धिभिः ॥ 49 ॥ तवापि भासते भद्र, !, विपर्यासादिदं हृदि । यदि स्वादं पुनर्वेत्सि, मामकान्नस्य तत्त्वतः ॥ 50 ॥ ततस्त्वं वार्यमाणोऽपि, त्यजस्येवेदमात्मना । को नामामृतमास्वाद्य,29 विषमापातुमिच्छति ? ॥ 51 ॥ युग्मम् अन्यच्चाञ्जनसामर्थ्य, माहात्म्यं सलिलस्य च । किं न दृष्टं त्वया ? येन, मद्वचो नानुतिष्ठसि ॥ 52 ॥ 13 पायित 14 नाशितसन्ताप 15 लोचनः प्र 16 महानसनियुक्तः 17 दृष्टिनी प्र. 18 यत इति शेषः 19 स्वामिनः प्रिये सेवकाः सदा शिव कुरिति 20 अमूढलक्षणो 21 इत्येवं रूपो यो विश्वासः 22 नाशकम् 23 आपत्तौ 24 परमानं 25 मम प्र 26 हितकर वा नवेति 27 परमानं चैतत् प्र 28 येन केनापीति 29 मासाद्य प्र Page #40 -------------------------------------------------------------------------- ________________ यच्चोक्तमर्जितं क्लेशादिदं मुश्चामि नो त्त्ः। तत्रापि श्रूयतां सौम्य ! मोहं हित्वा त्वयाऽधुना ॥ 53 ॥ येनैवोपार्जितं क्लेशात् , क्लेशरूपं च वर्तते । क्लेशस्य च पुनर्हेतुस्तेनैवेदं30 विमुच्यते ॥ 54 ॥ यच्चोक्तं न त्यजामीदं, काले निर्वाहकं ytH। तत्राप्याकर्ण्यतां तावत्यक्त्वा तत्र विपर्ययम् ॥ 55 ॥ अनन्तदुःखसंतानहेतुर्निर्वाहि यद्यपि । एतद्धि किं त्वया स्थेय, दुःखग्रस्तेन सर्वदा ? ॥ 56 ॥ इदं तु तावकं नाहं, जानामि ननु कीदृशम् । यदुक्तं तत्र विश्रब्धो, वक्ष्यमाणं मया शृणु ॥ 57 ॥ क्लेशं विना सदाकालं, प्रयच्छामि31 य्थेच्छ्या। परमानमिदं तुभ्यं, गृहाण त्वमनाकुलः ॥ 58 ॥ समूलकापं32 कषति, सर्वव्याधीनिदं हि ते । तुष्टिं पुष्टिं बलं वर्ण, वीर्यादीन् वयत्यपि ॥ 59 ॥ किं चानेनाक्षयो भूत्वा, स्त्तान्न्द्पूरित्ः। यथाऽयमास्ते राजेन्द्रः, स्थास्यत्येतद्धलात्तथा ॥ 60 ॥ ततो मुश्चाग्रहं भद्र ! त्यजेदं रोगकारणम् । गृहाणेदं महानन्दकारणं परमौषधम् ॥ 61 ॥ स प्राह-त्यक्तमात्रेऽस्मिन् , म्रियेऽहं स्नेहविभ्रमात् । भट्टारक ! ततो देहि, सत्यस्मिन्मे33 स्वभेषजम् ॥ 62 ॥ ततो विज्ञाय निर्बन्धमितरः पर्यकल्पयत् । नैवास्य शिक्षणोपायो, विद्यतेऽन्योऽधुना स्फुटम् ॥ 63 ॥ ततोऽत्र34 विद्यमानेऽपि, दीयतामिदमौषधम् । पश्चाद्विज्ञातसद्भावः, स्वयमेव विहास्यति ॥ 64 ॥ इत्याकलय्य तेनोक्तो, गृह्यतां भद्र ! साम्प्रतम् । परमानमिदं सद्यो, गृहीत्वा चोपयुज्यताम् ॥ 65 ॥ एवं भवतु तेनोक्ते, संज्ञिता तेन तद्दया । दत्तं तया गृहीत्वा तत्तेन35 तत्रैव भक्षितम् ॥ 66 ॥ ततस्तदुपयोगेन, बुभुक्षा शान्तिमागता । नष्टा इव गदवाता, येऽस्य सर्वाङ्गसंभवाः ॥ 67 ॥ याऽसावञ्जनसंपाद्या, या च सा सलिलोद्भवा । सुखासिका36 क्षणात्तस्य, साऽनन्तगुणतां गता ॥ 6 ॥ अथ प्रादुर्भवद्भक्तिर्नष्टाशङ्कः प्र्मोदित्ः। स तं प्रत्याह नान्योऽस्ति, नाथो मे भवतो37 विना ॥ 69 ॥ यतोऽनुपकृतैरेव, भवद्भिर्भाग्यवर्जितः । अहं सर्वाधमोऽप्येवमेतावदनुकम्पितः ॥ 70 ॥ इतरः प्राह यद्येवमुपविश्य क्षणं त्वया । श्रूयतां यदहं वच्मि, श्रुत्वा तच्च समाचर ॥ 71 ॥ अथोपविष्टे विश्रब्धं, तस्मिन्स प्राह चारुभिः । मनः प्रहादयंस्तस्य, वचोभिहितकाम्यया ॥ 72 ॥ यदभ्यधायि भवता, नाथोऽन्यो नास्ति मेऽधुना । तन्न वाच्यं यतः स्वामी, तव वों नृपोत्तमः ॥ 73 ॥ अयं हि भगवान्नाथो, भुवनेऽपि चराचरे । विशेषतः पुनर्येऽत्र, भवने सन्ति जन्तवः ॥ 74 ॥ येऽस्य किङ्करतां यान्ति, नराः कल्याणभागिनः । तेषामल्पेन कालेन, भुवनं किङ्करायते ॥ 75 ॥ येऽत्यन्तपापिनः सत्त्वा, येनैव सुखभाजनम् । ते वराका नरेन्द्रस्य, नामाप्यस्य न जानते ॥ 76 ॥ ये भाविभद्रा दृश्यन्ते, सदनेऽस्य38 म्हात्म्न्ः। तेषां स्वकर्मविवरो, ददात्यत्र प्रवेशकम् ॥ 77 ॥ वस्तुतः प्रतिपद्यन्ते, तेऽमुं नास्त्यत्र sNshyH। विशेषाज्जानते मुग्धाः, पश्चात्ते39 कथितं मया ॥ 78 ॥ तदेष नाथस्ते भद्र !, जात एव nreshvrH। यतःप्रभृति पस्त्येऽस्मिन् ,40 41 प्रविष्टस्त्वं सुपुण्यकः ॥ 79 ॥ केवलं तु विशेषेण, मद्वचस्त:42 प्रपद्यताम् । यावज्जीवमयं नाथो, भवता शुद्धचेतसा ॥ 8 ॥ विशेषतः पुनर्येऽस्य, गुणास्तानवभोत्स्यसे । यथा यथा गदा देहे, यास्यन्ति तव तानवम् ॥ 81 ॥ अयं च तानवोपायोऽमीषां नाशे च कारणम् । भेषजत्रितयस्यास्य, परिभोगः क्षणे क्षणे ॥ 82 ॥ 30 कदन्नम्. 31 सत्सामीप्ये सद्वद्वेति वर्तमाना. 32 निर्मूल प्र. 33 कदन्नेऽस्मिन्नेव me0 प्र. 34 अस्मिन्कदन्ने 35 परमान्नं. 36 सुखिता. 37 युष्मान्विना 38 नेऽत्र प्र. 39 मुग्धा विशेषात्. पश्चाजानतं इति तुभ्यं मयोक्तं प्राक्. 40 प्रासादे, 41 योऽस्त्यस्मिन प्र. 42 मवचस्तत् प्र. Page #41 -------------------------------------------------------------------------- ________________ तत्सौम्य! स्थीयतामत्र, भवने मुक्तसंशयं43 / त्वया त्रयमिदं युक्त्या, भुञ्जानेन प्रतिक्षणम् ॥ 83 ॥ ततस्त्वं दलिताशेषरोगबातो नरेश्वरम् । विशेषतः समाराध्य, भविताऽसि नृपोत्तमः ॥ 84 ॥ इयं च तद्दया तुभ्यं, दास्यत्येतदिने दिने । किमत्र बहनोक्तेन? भोक्तव्यं भेषजत्रयम ॥ 85 ॥ ततः प्रहादितः स्वान्ते, वचनैस्तस्य कोमलैः । स्वाकूतमुररीकृत्य, स एवं द्रमकोऽब्रवीत् ॥ 86 ॥ कदनप्रति- इदं नाद्यापि शक्नोमि, पापस्त्यक्तुं कदनकम् । अन्यत्तु यन्मया किश्चित्, कर्तव्यं तत्समादिश ॥ 8 ॥ बन्धः स्व तच्छ्रुत्वा स्फुरितं चित्ते, धर्मबोधकरे तदा । भुझ्वेदं त्रयमित्युक्तः, किमेवं बत भाषते44 ॥ 88 ॥ चिन्तित प्रकटनं च आ ज्ञातमेष तुच्छत्वादेवं चिन्तयते हृदि । भोजनत्याजनार्थों, मे सर्वोऽयं विस्तरो गिराम् ॥ 89 ॥ क्लिष्टचित्ता जगत्सर्वं, मन्यन्ते दुष्टमानसम् । शुद्धाभिसन्धयः सर्व, शुद्धचित्तं विजानते ॥ 90 ॥ ततो विहस्य तेनोक्तं मा भैषीभद्र ! किञ्चन । नाधुना त्याजयामीदमन्नमेधि निराकुलः ॥ 11 ॥ अहमत्याजयं पूर्व, तवैव हितकाम्यया । यदि नो रोचते तुभ्यं तूष्णींभावोऽत्र मे मतः ॥ 92 ॥ यच्चैतदुपदिष्टं ते, प्राक् कर्त्तव्यतया मया । तदत्र भवता किश्चित् , किं सम्यगवधारितम् ? ॥ 93 ॥ सोऽब्रवीनैव तनाथ!, किञ्चित्संलक्षितं मया । केवलं पेशलालापैस्तावकर्मोदितो हृदि ॥ 94 ॥ अज्ञातपरमार्थाऽपि, सतां नूनं सरस्वती । चेतोऽतिसुन्दरत्वेन, प्रीणयत्येव देहिनाम् ॥ 15 ॥ अन्यत्र चेतसो न्यासो, नयने तव संमुखे5 / विशत्येकेन कर्णेन, वचो यातीतरेण मे ॥ 96 ॥ यच्चात्र मनसो नाथ!, वैधुर्ये मम कारणम् । तत्साम्प्रतं भयापायात् ,46 कथयामि निराकुलः ॥ 17 ॥ यदा ह्याकारितः पूर्व, भवद्भिः करुणापरैः । अहमनप्रदानार्थ, तदा मे हृदि वर्तते ॥ 98 ॥ लास्यत्येष क्वचिन्नीत्वा, मामकं भोजनं नरः । तदाकूतवशाद् गाढं, ध्यात्वाऽचेतनतां गतः ॥ 99 ॥ यदा प्रबोधितः पश्चादञ्जनेन सुव्त्स्लैः। भवद्भिश्चिन्तितं तूर्ण, नश्यामीति तदा मया ॥ 30 ॥ यदा तु तोयपानेन, शीतीकृत्य वपुर्मम । कृतं संभाषणं नाथैस्तदा विश्रम्भमागतः ॥ 1 ॥ चिन्तितं च मया योऽयं, ममैवमुपकारकः । स महाभूतिसंपन्नः, कथं स्यादन्नहारकः?, ॥ 2 ॥ विमुञ्चेदं07 गृहाणेदं, यदा नाथैः प्रजल्पितम् । तदा किं करवाणीति, चित्तेनाकुलतां gtH॥3॥ नैष तावत्स्वयं लाति, त्याजयत्येव केवलम् । त्यक्तुं नैतच्च शक्नोमि, किं वदामि, तदुत्तरम् ? ॥ 4 ॥ सत्यस्मिन् देहि मे भोज्यमित्युक्ते दापितं त्वया । तदास्वादात्पुनर्जातं, ममायमतिवत्सलः48 ॥ 5 ॥ तत् किमस्य वचः कुर्वन् , मुश्चामीदं स्वभोजनम् ? / मरिष्ये ननु मुक्तेऽस्मिन् , मूर्च्छ्याऽऽकुल्चेत्न्ः॥6॥ अयं वक्ति हितत्वेन, शक्तोऽस्म्यस्य न मोचने । अहो व्यसनमापन्न,49 ममेंदमतिदुस्तरम् ॥ 7 ॥ एवमाकुलचित्तस्य, यन्नाथैर्वहु भाषितम् । तन्मे भृतघटस्येव,50 लुठित्वा पावेतो गतम् ॥ 8 ॥ नाधुना त्याजयामीति,51 bhavadbhiqhatamAnasaiH / इदानीं पुनरादिष्टे, मनाग जातो52 निराकुलः ॥ 9 ॥ तद् ब्रूत साम्प्रतं नाथा:53 !, कर्त्तव्यं पापकर्मणा । यन्मयेदृशचित्तेन, येनाहमवधारये ॥ 10 ॥ तदाकर्ण्य दयाऽऽढयेन, यदुक्तं प्राक् स्मास्त्ः। सविस्तरतरं तस्मै, तत्पुनः प्रतिपादितम् ॥ 11 ॥ सत्त्रय्यधि- ततोऽञ्जनजलानानां, नरेन्द्रस्य विशेषतः । प्रायोऽज्ञातगुणं ज्ञात्वा, तं प्रतीदमभाषत ॥ 12 ॥ कारीतर- अहं तात! नरेन्द्रेण, प्रागादिष्टो यथा त्वया । योग्येभ्य एव दातव्यं, मदीयं भेषजत्रयम् ॥ 13 ॥ निर्देशः 312-332 43 क्रियाविशेषणम् 44 पष इति 45 स्थिते 46 भयनाशात् 47 त्यजेदं च प्र.48 मयाऽयम प्र. 49 दुःखम् 5. वृत्तघटस्येव प्र. 51 मीदं प्र. 52 शातो प्र. 53 यूयं प्र. Page #42 -------------------------------------------------------------------------- ________________ अयोग्यदत्तं नैवेतदुपकारं प्रकल्पयेत् । प्रत्युतानर्थसंतानं, विदधाति विशेषतः ॥ 14 ॥ मया54 पृष्टं तदा नाथ! कथं ज्ञास्यामि तानहम् । ततः प्रत्युक्तवान् राजा, तेषामाख्यामि लक्षणम् ॥ 15 ॥ ये तावदस्य नाद्यापि, रोगिणो योग्यतां गताः । स्वकर्मविवरस्तेषां, न गृहेऽत्र प्रवेशकः ॥ 16 ॥ सोऽप्यादिष्टो मया पूर्व, ये योग्या भेषजत्रये । प्रवेशनीयास्ते नान्ये, भवनेऽत्र त्वया नराः ॥ 17 ॥ प्रविष्टा अपि ये दृष्ट्वा, मोदन्ते नैव मद्गृहम् । तेषां न मामिका दृष्टिविशेषेण निरीक्षिका ॥ 18 ॥ ते ह्यन्यद्वारपालेन, स्युः कथश्चित्प्रवेशिताः । त्वयाऽपि लिङ्गतो ज्ञात्वा, वर्जनीयाः प्रयत्नतः ॥ 19 ॥ ये मन्मन्दिरमालोक्य, जायन्ते हृष्टचेतनाः । रोगिणो भाविभद्रखानिरीक्षेऽहं विशेषतः ॥ 20 ॥ स्वकर्मविवरानीता, ये मया च विलोकिताः । ते ज्ञेयास्त्रितयस्यास्य पात्रभूतास्त्वया नराः ॥ 21 ॥ तषां55 तु निकषस्थानमिदमेवौषधत्रयम्56 / प्रयुज्यमानं सगुणैः संग्रहेतरकारकम्57 ॥ 22 ॥ येभ्योऽदो58 रोचते चित्ते प्रयुक्तं गुणकारकम् । अक्लेशतो विशेषेण ते मुसाध्याः प्र्कीर्तिताः॥23॥ येनादितः प्रपद्यन्ते, बलायेषां विगाल्यते । कालक्षेपेण ते ज्ञेयाः, कृच्छ्रसाध्यास्त्वयाऽनुगाः59 ॥ 24 ॥ येभ्यो न रोचतेऽत्यर्थ, न क्रामति नियोजितम् । द्वेष्टारो दायकेऽप्यस्य, ते स्वसाध्या नराधमाः ॥ 25 ॥ तदेतद्राजराजेन, मम यत्सम्प्रदायितम्60 / तेन ते कृच्छ्रसाध्यत्वं, लक्षणेन विभाव्यते ॥ 26 ॥ अन्यच्च ये प्रपद्यन्ते, भावतोऽमुं नरेश्वरम् । यावज्जीवविशेषेण, नाथं निःशङ्कमानसाः ॥ 27 ॥ अचिन्त्यवीर्यसंपूर्णा, निःशेषगदबहिणी61 / तेषामेव गुणं धत्ते, मदीया भेषजक्रिया ॥ 28 ॥ युग्मम् ॥ अतस्त्वं प्रतिपद्यस्व, नाथत्वेन नृपोत्तमम् । भावसारं महात्मानो, भक्तिग्राह्या यतः स्मृताः ॥ 29 ॥ अनन्तास्तात ! रोगार्ता, भक्तितोऽमुं नृपोत्तमम् । प्रपद्य स्वाभिभावेन, हृष्टा जाताः कृतक्रियाः62 ॥ 30 ॥ बलिनस्तावका रोगा, अपथ्ये लम्पटं मनः । महायत्नं विना नात्र, लक्ष्यते63 गदसंक्षयः ॥ 31 ॥ तद्वत्स! प्रयतो64 भूत्वा, कृत्वा स्वं निश्चलं मनः । स्थित्वा निराकुलोऽत्रैव, वितते राजमन्दिरे ॥ 32 ॥ आदाय कन्यकाहस्तात्प्रयुञ्जानः क्षणे क्षणे । भेषजत्रयमेतत्त्वं, कुरुष्वारोग्यमात्मनः ॥ 33 ॥ युग्मम् ॥ ततस्तथेति भावेन, गृहीतं तेन तद्वचः । तेनापि तदया तस्य, विहिता परिचारिका65 ॥ 34 ॥ ततः कृत्वैकदेशेन, भिक्षापात्रमनारतम् । तदेव66 पालयन् कालं, कियन्तमपि संस्थितः ॥ 35 ॥ ददाति तद्दया तस्मै, त्रितयं तदहनिशम् । कदन्ने मूच्छितस्यास्य केवलं तत्र नादरः ॥ 36 ॥ प्रायेण बहु भक्तेऽसौ, तन्मोहेन कुभोजनम् । यत्पुनस्तद्दयादत्तं,67 तद् बजत्युपदंशताम्68 ॥ 37 ॥ अञ्जनं च तया प्रोक्तो, निधत्ते नेत्रयोः क्वचित् । तच्च तीर्थोदकं पातुं, तद्वचसः69 प्रवर्तते ॥ 38 ॥ महाकल्याणकं दत्तं, संभ्रमेण तया बहु । भुक्त्वाऽल्पं हेलया शेषं, कपरे निदधाति सः ॥ 39 ॥ तत्सांनिध्यगुणात्तच्च, तस्यान्नं संप्रवद्धते । अदतोऽहनिशं तस्मानिष्ठां नैव प्रपद्यते ॥ 40 ॥ ततो गाढतरं तुष्टो, वृद्धिं दृष्ट्वा स्वभोजने । न चासौ तद्विजानीते, यन्माहात्म्येन वर्द्धते ॥ 41 ॥ केवलं तत्र गृद्धात्मा, त्रितये शिथिलादरः । जाननपि न जानाति, कालं नयति मोहितः ॥ 42 ॥ अहनिशमपथ्यं तद् भुञ्जानः कुक्षिमानत:70 / त्रितयेऽनादरास्वादी,71 न रोगोच्छेदभाजनम् ॥ 43 ॥ 54 तया 55 रोगाणां 56 घात 57 सदगुणानां संग्रहे दोषाणां नाशे 58 मेषजत्रयम् 59 त्वया नराः प्र. 60 संप्रदायतयोक्त 61 बहिण 62 विहितौषधक्रियाः 63 लक्षते पा. 64 आदरवान् 65 सेवाकारिणी 66 पात्रम् 67 यत्तु तद्दयया प्र. 68 व्यानताम् 69 तद्वचस्त प्र. 70 यावत्तप्ति 71 अनादरेण Page #43 -------------------------------------------------------------------------- ________________ 12 तावन्मात्रेण भुक्तेन किन्तु तस्य गुणो महान् । कृतस्त्रयेण 2 ते रोगा, आनीता73 तेन याप्यताम्74 ॥ 44 ॥ तथाप्यात्मज्ञताऽभावादुल्बणत्वादपथ्यतः75 / क्वचिद्विकारमात्मीयं दशर्यन्ति शरीरके ॥ 45 ॥ क्वचिच्छूलं क्वचिद्दाहः, क्वचिन्मूर्छा क्वचिज्ज्वरः । क्वचिच्छदि क्वचिज्जाड, क्वचिद् हृत्पार्श्ववेदना ॥ 46 ॥ क्वचिदुन्मादसन्तापः, पथ्ये क्व्चिद्रोच्क्ः। तै रोगैर्विक्रियापनैः, शरीरस्य प्रजायते ॥ 47 ॥ युग्मम् ॥ कदाचित्तद्दया दृष्ट्वा, तं विकारैरूपद्रतम् । आक्रन्दन्तं कृपोपेता, संचिन्त्येत्थमभाषत ॥ 48 ॥ कथितं तात ! तातेन, यदन्नं तव वल्लभम् । एतनिमित्तकाः सर्वे, रोगास्तव शरीरके ॥ 49 ॥ तथापि दृष्टवृत्तान्ता, मा भूदाकुलता तव । तद् भक्षयन्तं दृष्ट्वाऽपि, भवन्तं नैव वारये ॥ 50 ॥ परमस्वास्थ्यहेतौ ते, शैथिल्यं भेषजत्रये । एतत्तु रोचते तुभ्यं, सर्वसन्तापकारणम् ॥ 51 ॥ अधुना क्रन्दतो नास्ति, हेतुः स्वास्थ्यस्य कारकः । अपथ्येऽत्यथै सक्तानां, न लगत्येव भेषजम् ॥ 52 ॥ अपवादो ममाप्यत्र, यतस्ते परिचारिका । प्रत्यहं न च शक्नोमि, कर्तुं स्वास्थ्यं तवाधुना ॥ 53 ॥ इतरः प्राह यद्येवं, वार्न्नीय्स्त्व्याऽमुत्ः। अभिलाषातिरेकेण, न त्यक्तुं स्वयमुत्सहे ॥ 54 ॥ कदाचित्त्वत्प्रभावेण, स्तोकस्तोकं विमुन्य्च्त्ः। सर्वत्यागेऽपि शक्तिर्मे, कदन्नस्य भविष्यति ॥ 55 ॥ . साधु साधूदितं भद्र76 !, युक्तमेतद् भवादृशाम् । इत्युक्त्वाऽधिकमश्नन्तं सा कदनं न्यवारयत् ॥ 56 ॥ ततस्तत्परिहारेण, रोगा यान्त्यस्य तानवम् । न जायतेऽधिका पीडा, लगत्यङ्गे77 च भेषजम् ॥ 57 ॥ केवलं सा यदाऽभ्यणे, तदा पथ्येन तिष्ठति । अपथ्यमल्पमश्नाति जायते तेन याप्यता78 ॥ 58 ॥ यदा तु सा विदूरस्था, लाम्पटयात्तत्कदन्नकम् । भूरि निर्भेषजं सोऽत्ति, तेनाजीर्णेन79 पीड्यते ॥ 59 ॥ इतश्च तद्दया तेन, धर्मबोधकरण सा । प्रागेवाशेषलोकस्य, पालकत्वे नियोजिता ॥ 60 ॥ साऽनन्तसत्वसङ्घातव्यापारकरणोद्यता । तन्मूले क्वचिदेवाऽऽस्ते, शेषकालं sa80 मुत्कलः ॥ 6 ॥ अपथ्यभक्षणाऽऽसक्तः, स केनचिदवारितः । विकारैर्वाध्यते भूयस्ते दरास्ते च मेण्ढकाः ॥ 62 ॥ तहयापरि- कदाचित्पीडितो दृष्टो, धर्मबोधकरण सः । सोऽवादीत् किमिदं भद्र !, स चाशेषं न्यवेदयत् ॥ 63 ॥ चारणा इयं हि तद्दया नित्यं, न मत्पार्श्वेऽवतिष्ठते । तद्वैकल्याच मे रोगाः, प्रभवन्ति विशेषतः ॥ 64 ॥ 363-381 तस्मानाथास्तथा यूयं, कुरुध्वं यत्नमुत्तमम् । यथा पीडा न मे देहे, स्वमान्तेऽप्युपजायते ॥ 65 ॥ स प्राह वत्स ! ते पीडा, जायतेऽपथ्यसेवनात् । इयं तु तद्दया व्यग्रा, कर्मान्तरनियोगतः ॥ 66 ॥ या वारणं विधत्ते ते, सदैवापथ्यमश्नतः । यदि स्यात्तादृशी काचित् , क्रियते परिचारिका ॥ 67 ॥ केवलं त्वमनात्मज्ञः, पथ्यसेवापराङ्मुखः । कदनभक्षणोद्युक्तस्तस्य किं करवाणि ते ? ॥ 68 ॥ इतरस्त्वाह मा मैवं, नाथा ! वदत साम्प्रतम् । नैवाहं युष्मदादेशं, लङ्घयामि कथश्चन ॥ 69 ॥ तदाकर्ण्य मनाग् ध्यात्वा, क्षणमात्रमवोचत । धर्मबोधकरस्तस्मै, हितायोद्यतमानसः ॥ 7 ॥ अस्ति मे वचनायत्ता, सद्बुद्धिर्नाम दारिका । तां ते करोमि निर्व्यग्रां, विशेषपरिचारिकाम् ॥ 71 ॥ सा हि संनिहिता नित्यं, पथ्यापथ्यविवेचिका । तुभ्यमेव मया दत्ता, मा कार्षीश्चित्तवैक्लवम् ॥ 72 ॥ केवलं सा विशेषज्ञा, वैपरीत्यविधायिनाम् । अनादरवतां पुंसां, नोपकाराय वर्त्तते ॥ 73 ॥ यदि तेऽस्ति सुखाकाङ्क्षा, दुःखेभ्यो यदि ते भयम् । ततः सा वक्ति यत्किञ्चित् , कर्तुं युक्तं तदेव81 ते 74 / एष एव ममादेशो, यत्तदादेशवर्तनम् । तस्य न रोचते यस्तु, नैव मह्यं स रोचते ॥ 75 ॥ 72 ततः 73 मेषजत्रयेण 74 वश्यताम् 75 अपथ्यस्य 76 वत्स प्र. 77 गुण विदधाति 78 यापना प्र. 7 कदन्नेन 80 रोरः 81 सदैव प्र. Page #44 -------------------------------------------------------------------------- ________________ अनेककार्ययुक्तापि, तदया क्वचिदेत्य ते । प्रतिजागरणं भद्र ! करिष्यत्यन्तराऽन्तरा ॥ 76 ॥ केवलं परमार्थस्ते, कथ्यते हितकाम्यया । सद्बुद्वौ सततं यत्नः, कर्तव्यः सुखमिच्छता ॥ 77 ॥ ये मूढाः सम्यगाराध्य, सप्रसादां न कुर्वते । एनां तेषां न राजेन्द्रो, नाहं नान्यः प्रसीदति ॥ 78 ॥ अप्रसादहता नित्यं, जायन्ते दुःखभाजनम् । ते यतोऽन्यो न लोकेऽपि, हेतुरस्ति सुखप्रदः ॥ 79 ॥ स्वाधीना वर्तते यस्माद् दूरस्था मद्विधादयः । तवेयं सुखहेतुत्वे, तस्मादाराडुमर्हसि ॥ 80 ॥ एवं भवतु तेनोक्ते, कृता सा परिचारिका । ततःप्रभृति निश्चिन्तो, धर्मबोधकरोऽभवत् ॥ 81 ॥ यावदास्ते दिनान्येषा, कतिचित्तस्य पार्श्वगा । तावद्यत्तत्र संपन्न, तदिदानी निबोधत ॥ 82 ॥ अतिलौल्येन यः पूर्व, खादन्नपि न तृप्यति । कदन्नं भूरि नैवात्ति, तस्य चिन्तापि तद्गता ॥ 83 ॥ पूर्वाभ्यासात् क्वचिद् भुङ्क्ते, केवलं तृप्तिकारणम् । जायते न च तत्स्वास्थ्य, विहन्याद् गृद्धयभावतः ॥ 84 ॥ योऽकार्षीदुपरोधेन, महता भेषजत्रयम् । स्वयं तस्य बलात्तस्मिन्82, अभिलाषोऽभिवर्द्धते83 ॥ 85 ॥ अहिते गृद्धयभावेन, हिते चाभिनिवेशतः । यत्तदा तस्य संपन्न, तच्चेदमभिधीयते ॥ 86 ॥ वाधन्ते नैव ते रोगाः, शरीरं जाततानवाः । याऽपि पीडा भवेत् क्वापि, साऽपि शीघ्रं निवर्तते ॥ 87 ॥ विज्ञातश्च सुखास्वादो, नष्टा बीभत्सरूपता । गाढं च वर्त्तते तोषः, स्वस्थत्वात्तस्य चेतसि ॥ 88 अन्यदाऽत्यन्तहृष्टेन, मनसा रहसि स्थितः । सद्बुद्धया सार्द्धमेवं स, जल्पति स्म निराकुलः ॥ 89 ॥ भद्रे ! किमिदमाश्चर्य शरीरे मम वर्तते । एतदुःखाकरं पूर्व, यत्सुखाकरतां गतम् ? ॥ 90 ॥ सा प्राह ज्ञातमेतत्ते, सम्यक् पथ्यनिषेवणात् । समस्तदोषमूलेऽस्मिन्नहिते लौल्यवर्जनात् ॥ 91 ॥ मत्सान्निध्याच ते भद्र !, भुञ्जानस्य कदम्नकम् । प्रागभ्यासवशाञ्चित्ते, लज्जाऽत्यर्थ प्रजायते ॥ 92 ॥ लजया तस्य सम्भोगोऽकार्यरूपः प्रकाशते । ततश्च गृह्य(य)योगेन, कामचारो निवर्त्तते ॥ 93 ॥ ततस्तद्भुक्तमप्यङ्गे, नात्यर्थ रोगवर्द्धनम् । तेनैषाऽऽहादसंवेद्या, जाता तव सुखासिका ॥ 14 ॥ इतरस्त्वाह यद्येवं, सर्वथाऽपि त्यजाम्यहम् । अदः कदन्नं मे येन, जायते सुखमुत्तमम् ॥ 15 ॥ सा त्वाह युज्यते किन्तु, सम्यगालोच्य संत्यज । मा भूत्ते स्नेहदोषेण, प्रागिवाऽऽकुलता पुनः ॥ 96 ॥ यदि त्यक्ते पुनस्तेऽत्र, स्नेहाबन्धोऽनुवर्तते । ततोऽत्यागो वरः कस्मात् ?, स्नेहोऽस्मिनोगवर्धकः ॥ 97 ॥ अल्पाल्पमश्नतोऽप्येतद्देषजत्रयसेवनात् । साम्प्रतं याप्यता तेऽस्ति, साऽपि चात्यन्तदुर्लभा ॥ 98 ॥ सर्वत्यागं पुनः84 कृत्वा, यः स्यात्त्द्भिलास्सुक्ः। याप्यतामपि नाप्नोति, स महामोहदोषतः ॥ 99 ॥ तदेतत्सम्यगालोच्य, यदि चेतसि भासते । ततोऽस्य सर्वथा त्यागो, युज्यते कर्तुमुत्तमैः ॥ 40 ॥ सद्बुद्धेस्तद्वचः श्रुत्वा, मनाग दोलायितं मनः । तस्य किं करवाणीति, नास्ति सम्यग् विनिश्चयः ॥ 1 ॥ अन्यदा परिभुज्योच्चैर्महाकल्याणकं बहु । तत् कदन्नं ततस्तेन, प्राशितं लीलया किल ॥ 2 ॥ ततः सदनतृप्तत्वात् , सद्बुद्धेः सन्निधानतः । ततश्च तैर्गुणैश्चित्ते85 तदानीं प्रतिभासते ॥ 3 ॥ अहो कुथितमत्यर्थ, लज्जनीयं मलाविलम् । बीभत्सं विरसं निन्धं, सर्वदोषौघभाजनम् ॥ 4 ॥ / इदं मे भोजनं मोहस्तथाऽपि न निवर्त्तते । नैतत्त्यागादृते मन्ये, निर्व्यग्रं सुखमाप्यते ॥ 5 ॥ युग्मम् ॥ त्यक्तेऽपि पूर्बलौल्येन, कदाचिन्मे स्मृतिर्भवेत् । सद्बुद्धया साऽपि दुःखौघकारिणीति निवेदितम् ॥ 6 ॥ अत्यक्ते दुःखजलधौ, सर्वदा स्थेयमञ्जसा । तदत्र किं करोमीति, पापोऽहं सत्त्ववर्जितः ॥ 7 ॥ 82 प्रये 83 तच्चै तद पा. 84 यतः प्र. 85 स्वै प्र . Page #45 -------------------------------------------------------------------------- ________________ अथवा किमेतैः क्रियते मोहादालजालविचिन्तनैः । मुश्चामि सर्बथाऽपीदं, यद्भाव्यं तद्भविष्यति ॥ 8 ॥ यद्वा किमत्र यद्भाव्यं ?, न भवत्येव मे स्मृतिः । को नाम राज्यमासाद्य, स्मरेच्चण्डालरूपताम् ? ॥ 9 ॥ एवं निश्चित्य तेनोक्ता, सद्बुद्धिः क्षालयस्व मे । भद्रे ! भाजनमेतत्त्वं, हित्वा सर्व कदन्नकम् ॥ 10 ॥ तयोक्तं पृच्छयतां तावद्धर्मबोधकरस्त्वया । काले न विक्रियां याति, सम्यगालोच्य यत् कृतम् ॥ 11 ॥ ततः सहैव सद्बुद्धया, धर्मबोधकरान्तिके । गत्वा सर्वोऽपि वृत्तान्तस्तेन तस्मै निवेदितः ॥ 12 ॥ साधु साधु कृतं भद्र !, धर्मवोधकरोऽब्रवीत् । केवलं निश्चयः कार्यों, येन नो यासि हास्यताम् ॥ 13 ॥ सोऽवादीत् किमिदं नाथा !, भूयो भूयो विकथ्यते । एष मे निश्चयस्तस्मिन्न मनोऽपि प्रवर्तते ॥ 14 ॥ ततोऽशेषजनैः सार्द्ध, पर्यालोच्य विचक्षणः । अत्याजयत्स तत्पात्रं, सज्जलैः पर्यशोधयत् ॥ 15 ॥ महाकल्याणकस्योच्चैस्तत् पुनः पर्यपूरयत् । प्रमोदातिशयात्तत्र, दिने वृद्धिमकारयत् ॥ 16 ॥ धर्मबोधकरो हृष्टस्तद्दया प्रददोधुरा । सद्बुद्धिवर्द्धितानन्दा, मुदितं राजमन्दिरम् ॥ 17 ॥ प्रवृत्तश्च जने वादो, योऽयं राज्ञ्याऽव्लोकित्ः। ध्र्म्बोध्क्र्स्येस्स्त्त्स्तियाप्रिपालित्ः॥18॥ सद्बुद्धयाऽधिष्ठितो नित्यमपथ्यत्यागकारकः । भेषजत्रयसेवित्वाद्रोगौधैर्मुक्तकल्पकः ॥ 19 ॥ स नो निष्पुण्यकः किन्तु, महात्मैष स्पुन्न्य्क्ः। ततस्तदैव संजातं, नामास्येति सपुण्यकः ॥20॥tribhirvishesskm / कुतः पुण्यविहीनानां, सामग्री भवतीदृशी ? / जन्मदारिद्रयभाग् नैव, चक्रवर्तित्वभाजनम् ॥ 21 ॥ सद्बुद्धितद्दयायोगात्तिष्ठति86 राजमन्दिरे । ततः प्रभृति यत्तस्य, संपन्नं तन्निबोधत ॥ 22 ॥ अपथ्याभावतो नास्ति, पीडा देहे परिस्फुटा । कचित्सूक्ष्माऽल्पकाला च, यदि स्यात्पूर्वदोषजा ॥ 23 ॥ ततः स्वयं गताकाक्षो, लोकव्यापारशून्यधीः । विधत्ते विमलालोकं, नेत्रयोरञ्जनं सदा ॥ 24 ॥ तत्त्वप्रीतिकरं तोयं, पिबत्यश्रान्तमानसः । महाकल्याणकं भुङ्क्ते, तत्सदनमनारतम् ॥ 25 ॥ ततो बलं धृतिः स्वास्थ्य, कान्तिरोजः प्रसन्नता । बुद्धिःपाटवमक्षाणां, वद्धतेऽस्य प्रतिक्षणम् ॥ 26 ॥ नाद्यापि सम्यगारोग्यं, वहुत्वाद्रोगसन्ततेः । जायते केवलं देहे, विशेषो दृश्यते महान् ॥ 27 ॥ यः प्रेतभूतः प्रागासीद्गाढं बीभत्सदर्शनः । स तावदेष संपन्नो, मानुषाकारधारकः ॥ 28 ॥ ये रोरभावे भावाः प्रागभ्यस्तास्तेन सन्ततम्87 / तुच्छताक्लीबतालौल्यशोकमोहभ्रमादयः ॥ 29 ॥ त्रयोपभोगात्ते सर्वे, नष्टप्रायतया तदा । न बाधका मनाग् जातास्तेनासौ स्फीतमानसः ॥ 30 ॥ सत्त्रयी अन्यदाऽत्यन्तहृष्टात्मा, सदबुद्धि परिपृच्छति । भद्रे ! त्रयमिदं लब्धं, मयैतत् केन कर्मणा? ॥ 31 ॥ दानेच्छा तयोक्तं तात ! लभ्यन्ते, सर्वेऽर्थी दत्तपूर्वका:88 / इति वार्ता जने तेन, दत्तमेतत् क्वचित्त्वया ॥ 32 ॥ ततः स चिन्तयत्येवं, वितीर्ण यदि लभ्यते । इदं सकलकल्याणकारणं भेषजत्रयम् ॥ 33 ॥ इदानी चारुपात्रेभ्यः, प्रयच्छामि vishesstH। पुनर्जन्मान्तरे येन, संपद्यतेदमक्षयम् ॥ 34 ॥ तस्य चायमवष्टम्भो,89 राज्राजाव्लोकित्ः। ध्र्म्बोध्क्र्स्येस्स्त्त्स्त्द्याप्रिपूजित्ः॥ 35 ॥ श्लाघितः सर्वलोकेन, सबुद्धेर्गाढवल्लभः । अहं सपुण्यकस्तेन, लोके वर्ते किलोत्तमः ॥ 36 ॥ युग्मम् ॥ ततश्च यदि मां कश्चिदागत्य, प्रार्थयिष्यति मानवः । तदास्यामीति मन्वानो, दित्सुरप्येष तिष्ठति ॥ 37 ॥ अत्यन्तं निर्गुणोप्यत्र, महद्भिः कृतगौरवः । नूनं संजायते गर्वी, यथायं द्रमकाधमः ॥ 38 ॥ तत्र ये मन्दिरे लोकास्ते सर्वे त्र्य्भोज्ञाः। तद्वलादेव निश्चिन्ताः, संजाताः prmeshvraaH॥ 39 // 431-442 86 त्तिष्ठते प्र. 87 साम्प्रतम् प्र. 88 पूर्व दत्ताः 89 विचार Page #46 -------------------------------------------------------------------------- ________________ प्रविष्टमात्रा दृश्यन्ते,90 तादृशा ये पि निःस्व्काः। तेऽन्येभ्य एव तद् भूरि, लभन्ते भेषजत्रयम् ॥ 40 ॥ ततो न कश्चित्तन्मूले, तदर्थमुपतिष्ठते91 / स दिक्षु निक्षिपंश्चक्षुर्याचमानं प्रतीक्षते ॥ 41 ॥ स्थित्वापि कालं भूयांसमलब्धप्रार्थकस्ततः92 / सद्बुद्धिं पुनरप्येष, तदर्थं परिपृच्छति ॥ 42 ॥ सा प्राह भद्र निर्गत्य, घोषणापूर्वकं त्वया । दीयतां यदि गृह्णीयुः केचित्स्यादतिसुन्दरम् ॥ 43 ॥ ततोऽसौ घोषयत्युच्चैर्मदीयं भेषजत्रयम् । लोका गृह्णीत गृहणीत, गृहे93 तस्मिन्नटाटयते ॥ 44 ॥ ततः पूत्कुर्वतस्तस्माद्, गृहणीयुरतितुच्छकाः । ये तत्र तद्विदा केचिद्, अन्येषां तु हृदि स्थितम् ॥ 45 ॥ अहो प्राग् दृष्टदारिद्रयो, रोरोयं मत्ततां gtH। राजवर्णवशेनास्मान्, ग्राहयत्यात्मभेषजम् ॥ 46 ॥ ततः केचिद्धसन्त्युच्चैर्केचिदुत्प्रासयन्ति24 तम् । अन्ये पराङ्मुखीभूय, तिष्ठन्ति विगतादराः ॥ 47 ॥ अथ तं तादृशं वीक्ष्य, दानोत्साहविवाधकम् । जनव्यापारमागत्य, सद्बुद्धेः कथयत्यसौ ॥ 48 ॥ गृह्णन्ति द्रमका भद्रे !, न गृहन्ति महाजनाः । ममेच्छा यदि सर्वेषामेतेषामुपयुज्यते45 ॥ 49 ॥ पर्यालोचे दृढं पट्वी, वर्तसे विमलेक्षणे ! / तदत्र हेतुर्विघेत, ग्राहणेऽस्य महात्मनाम्96 ॥ 50 ॥ तदाकर्ण्य महाकार्ये, नियुक्ताऽहमनेन भोः ! / चिन्तयन्ती महाध्यानं, प्रविष्टा सा विचक्षणा ॥ 51 ॥ अथ निश्चित्य गर्भार्थ, कार्यस्येत्थमभाषत । एक एवात्र हेतुः स्याद् , ग्राहणे सर्वसंश्रयः ॥ 52 ॥ राजाऽजिरे विधायेदं, काष्ठपात्र्यां जनाकुले । वस्तुत्रयं विशालायां, तिष्ठ विश्रब्धमानसः ॥ 53 ॥ स्वयमेव ग्रहीष्यन्ति, शून्यं दृष्ट्वा तदर्थिनः । स्मरन्तो रोरभावं हि, त्वत्करात्ते न गृह्णते ॥ 54 ॥ आदद्यात् कश्चिदेकोऽपि, यदि तत् सगुणो न्र्ः। तेन स्यात्तारितो97 मन्ये, यत एतदुदाहृतम् ॥ 55 ॥ किञ्चिज्ज्ञानमयं पात्रं, किश्चित्पात्रं तपोमयम् । आगमिष्यति तत्पात्रं, यत्पात्रं तारयिष्यति ॥ 56 ॥ ततोऽसौ वर्द्धितानन्दस्तस्या vcnkaushlaiH। विधत्ते तत्तथैवेति, तत्रेदमभिधीयते ॥ 57 ॥ प्रयुक्तं तादृशेनापि, ये ग्रहीष्यन्ति मानवाः । ते भविष्यन्ति नीरोगा, यत् त्रयं तत्र कारणम् ॥ 58 ॥ अन्यच्च-yAvadartha2.8 निसृष्टत्वाद् , ग्रहणे तदनुग्रहात् । अनुकम्पापरस्तत्र, सर्वस्तल्लातुमर्हति ॥ 59 ॥ एष तावत्समासेन, दृष्टान्तः प्रतिपादितः । अधुनोपनयं यूयं, कथ्यमानं निबोधत ॥ 60 ॥ / अदृष्टमूलपर्यन्तं, यदत्र कथितं पुरम् । सोऽयं संसारविस्तारोऽदृष्टपारः प्रतीयताम् ॥ 61 ॥ महामोहहतोऽनन्तदुःखाघ्रातो विपुण्यकः । पूर्व मदीयजीवोऽयं, स रोर इति गृह्यताम् ॥ 62 ॥ भिक्षाधारतया ख्यातं, यत्तस्य घटकर्परम् । तदायुर्गुणदोषाणामाश्रयस्तद्धि वर्त्तते ॥ 63 ॥ डिम्भाः कुतीथिका ग्राह्या, वेदना क्लिष्टचित्तता । रोगा रागादयो ज्ञेया, अजीर्ण कर्मसञ्चयः ॥ 64 ॥ भोगाः पुत्रकलत्राद्या, यच्च संसारकारणम् । तज्जीवगृद्धिहेतुत्वात् , कदन्नमभिधीयते ॥ 65 ॥ यश्चासौ सुस्थितो नाम, महाराजः प्रकाशितः । जानीत परमात्मानं, सर्वशं तं जिनेश्वरम् ॥ 66 ॥ यच्च तज्जनितानन्दं, गदितं राजमन्दिरम् । अनन्तभूतिसंपन्नं, तत् ज्ञेयं जिनशासनम् ॥ 67 ॥ स्वकर्मविवरो नाम , यः प्रोक्तो द्वारपालकः । आत्मीयकर्मविच्छेदो, यथार्थोऽसाबुदाहृतः ॥ 68 ॥ ये चान्ये99 सूचितास्तत्र, द्वारपालाः prveshkaaH। ते मोहाज्ञानलोभाद्या, विज्ञेयास्तत्त्वचिन्तकैः ॥ 69 ॥ 90 विद्यन्ते पा. 91 वा वीप्सायामित्यात्मने 92 याचकं न लब्धवान् 93 तानुगृहेऽस्मिन्नटा. 94 उपहासविशेषास्पदं कुर्वन्ति 95 इत्येवं रूपा 96 चेद्वदेति शेषः 97 भवान् 98 यावन्तोऽथिनोऽत्र तदर्थ 99 sva0 प्र. Page #47 -------------------------------------------------------------------------- ________________ विदुषां सन्मार्गः आचार्यास्तत्र राजान, उपाध्यायास्तु मन्त्रिणः । गीतार्थवृषभा योद्धा, गणचिन्तानियुक्तकाः ॥ 7 ॥ सामान्यभिक्षवः सर्वे, विज्ञ्येयास्त्ल्व्र्गिकाः। आर्यास्तु तत्र सद्गेहे, प्रशान्ताः स्थविरा जनाः ॥ 71 ॥ भटौघाः श्राद्धसङ्घातास्तद्रक्षाबद्धमानसाः । ज्ञेया विलासिनीसार्था, भक्तास्तत्प्रमदागणाः ॥ 72 ॥ शब्दादिविषयानन्दवर्णनं पुनरत्र यत् । तदेवमर्थ सद्धर्माज्जायन्ते तेऽपि सुन्दराः ॥ 73 ॥ धर्मबोधकरो ज्ञेयः, सूरियो मत्प्रबोधकः । तद्दया तस्य या जाता, ममोपरि महाकृपा ॥ 4 ॥ ज्ञानमञ्जनमुद्दिष्टं, सम्यक्त्वं जलमुच्यते । चारित्रमत्र विज्ञेयं, परमान्नं मनीषिभिः ॥ 75 ॥ सद्बुद्धिः शोभना बुद्धिः, सन्मार्गे या प्रवर्तिका । काष्टपात्री त्रयाधारा, वक्ष्यमाणा कथोच्यते ॥ 76 ॥ एषा समासतस्तावत्, कृता सामान्ययोजना । विशेषयोजना व्यक्तं, गद्येनोदाहरिष्यते ॥ 477 ॥ तत्रेह तावत्तत्त्वविदुषामेष मार्गो यदुत तेषां कल्याणाभिनिवेशितया निष्प्रयोजना विकल्पो न चेतसि विवर्त्तते, अथ कदाचिदभावितावस्थायां विवर्त्तत तथापि ते न निनिमित्तं भाषन्ते, अथ कदाचिदतत्त्वज्ञजनान्तर्गततया भाषेरन् तथापि न निर्हेतुकं चेष्टन्ते, यदि पुनस्ते निष्कारणं चेष्टेरन् ततोऽतत्त्वज्ञजनसार्थादविशिष्टतया तत्त्ववित्ता विशीर्यंत, तस्मात्तत्त्ववेदिष्वात्मनोऽन्तर्भावमभिलपता सकलकालं सर्वेण स्वविकल्पजल्पाचरणानां सार्थकत्वं यत्नतः परिचिन्तनीयम्, तद्वेदिनां च पुरतः कीर्तनीयम्, ते हि निरर्थकेष्वप्यात्मविकल्पजल्पव्यापारेषु सार्थकत्वबुद्धिं कुर्वन्तमनुकम्पया वारयेयुरिति । अतो मयाऽपि स्वप्रवृत्तेः सार्थकत्वमावेदयतेमामुपमितिभवप्रपश्चाभिधानां कथामारब्धुकामेन कथानकं दृष्टान्तद्वारेण निवेदितं, तदेतद्यद्यवधारितं भो भव्यास्ततो मदनुरोधेन विहाय विक्षेपान्तरं अस्य दार्टान्तिकमर्थमाकर्णयत तत्र यत्तावद् 'अदृष्टमूलपर्यन्तं नाम नगरमनेकजनाकुलं सदास्थायुकमाख्यातं' सोऽयमनादिनिधनोऽविच्छिन्नरूपोऽनन्तजन्तुव्रातपूरितः संसारो द्रष्टव्यः, तथाहि-युज्यतेऽस्य नगरस्य नगरता कल्पयितुं, यतोऽत्र धवलगृहायन्ते देवलोकादिस्थानानि, हट्टमार्गायन्ते परापरजन्मपद्धतयः, विविधपण्यायन्ते नानाकारमुखदुःखानि, तदनुरूपमूल्यायन्ते बहुविधपुण्यापुण्यानि, विचित्रचित्रोज्ज्वलदेव कुलायन्ते सुगतकणभक्षाक्षपादकपिलादिप्रणीतकुमतानि पौर्वापर्यपर्यालोचनविकलमुग्धजनचित्ताक्षेपकारितया, सहर्षप्रबलकलकलोपेतदुर्दान्तबालकलापायन्ते क्रोधादयः कषायाः सकलविवेकिमहालोकचित्तोद्वेगहेतुतया, तुङ्गप्राकारायन्ते महामोहोऽलङ्ग्यतया वेष्टकतया च महापरिखायते रागद्वेषात्मिका तृष्णा विषयजलदुष्पूरतयाऽतिगम्भीरतया च, विस्तीर्णमहासरायन्ते शद्धादयो. विषयाः प्रबलजलकल्लोलाकुलतया विपर्यस्तजनशकुनाधारतया च, गम्भीरान्धकूपायन्ते प्रियविप्रयोगानिष्टसंयोगस्वजनमरणधनहरणादयो भावाः त्रासहेतुतया अदृशमूलतया च, विशालारामकाननायन्ते जन्तुदेहाः हृषीकमनश्चश्चरीकनिलयनकारणतया स्वकर्मविविधविटपिकुसुमफलभरपूरिततया चेति"| यस्तु 'तत्र नगरे निष्पुण्यको नाम द्रमकः कथितः सोऽत्र संसारनगरे सर्वज्ञशासनप्राप्तेः पूर्व पुण्यरहिततया यथार्थाभिधानो मदीयजीवो द्रष्टव्यः । यथाऽसौ द्रमको महोदरः तथाऽयमपि जीवो विषयकदशनदुष्पूरत्वान्महोदरः । यथाऽसौ द्रमकः प्रलीनबन्धुवर्गस्तथाऽयमपि संसृतेः नगरकल्पना स्वस्य द्रमकोपमा 100 तत् सर्वमिति ज्ञापनाय 1 अयाकाराप्र.2 कश्चिद 3 सूचितं सूचित प्र.5 पक्षे जडानां कल्लोलाः Page #48 -------------------------------------------------------------------------- ________________ जीवोऽनादौ भवभ्रमणे केवलो जायते, केवलो म्रियते, केवलश्च स्वकर्मपरिणतिढौकितं सुखदुःखमनुभवति इत्यतो नास्य परमार्थतः कश्चिद्धन्धुरस्ति । यथाऽसौ रोरो दुष्टबुद्धिस्तथाऽयमपि जीवोऽतिविपर्यस्तो, यतोऽनन्तदुःखहेतून् विषयानासाद्य परितुष्यति, परमार्थशत्रून् कषायान् बन्धूनिव सेवते, परमार्थतोऽन्धत्वमपिद मिथ्यात्वं पटुदृष्टिरूपतया गृह्णाति, नरकपातहेतुभूतामप्यविरतिं प्रमोदकारणमाकलयति, अनेकानर्थसार्थप्रवत्तकमपि प्रमादकदम्बकमत्यन्तस्निग्धमित्रवृन्दमिव पश्यति, धर्मधनहारितया चरटकल्पानपि दुष्टमनोवाकाययोगान् पुत्रानिव बहुधनार्जनशीलान् मन्यते, निबिडबन्धनोपमानमपि पुत्रकलत्रधनकनकादीनाहादातिरेकहेतून् पर्यालोचयतीति । यथाऽसौ द्रमको दारिद्योपहतस्तथाऽयमपि जीवः सद्धर्मवराटिकामात्रेणापि shuunytvaaddaaridryaakraantmuurtiH| यथाऽसौ रोरः पौरुषविकलस्तथाऽयमपि जीवः स्वकर्महेतूच्छेदवीर्यविकलतया पुरुषकाररहितो विज्ञ्येय्ः। यथाऽसौ द्रमकः क्षुत्क्षामशरीरस्तथाऽयमपि जीवः सकलकालं विषयबुभुक्षाऽनिवृत्तेरत्यन्तकर्षितशरीरो ज्ञ्यात्व्य्ः। यथाऽसौ रोरोऽनाथः कथितस्तथाऽयमपि8 जीवः सर्वज्ञरूपनाथाप्रतिपत्तेरनाथो द्र्स्स्त्त्व्य्ः। यथाऽसौ द्रमको भूमिशयनेन गाढं घृष्टपार्श्वत्रिकः प्रतिपादितस्तथाऽयमपि जीवः सदाऽतिपरुषपापभूमिविलोठनेन नितरां दलितसमस्ताङ्गोपाङ्गो द्र्स्स्त्त्व्य्ः। यथाऽसौ द्रमको धूलिधूसरसर्वाङ्गो दर्शितस्तथाऽयमपि जीवो बध्यमानपापपरमाणुधूसरसमस्तशरीरो विज्ञ्येय्ः। यथाऽसौ रोरश्वीरिकाजालमालितो गदितस्तथाऽयमपि जीवो महामोहकलालक्षणाभिलघुचेलपताकाभिः समन्तात्परिकरितमूतिरतीव बीभत्सदर्शनो वर्त्तते । यथाऽसौ द्रमको निन्द्यमानो दीनश्वाख्यातस्तथाऽयमपि जीवोऽवाप्तविवेकैनिन्द्यते सद्भिः, भयशोकादिक्लिष्टकर्मपरिपूर्णतया चात्यन्तदीनो विज्ञ्येय्ः। यथा चासौ10 तत्र नगरेऽनवरतं गृहे गृहे भिक्षां पर्यटतीत्युक्तस्तथाऽयमपि जीवः11 संसारनगरेऽपरापरजन्मलक्षणेषु उच्चावचेषु गेहेषु विषयकदनाशापाशवशीकृतोऽनवरतं12 भ्र्म्तीति। यत्पुनस्तस्य भिक्षाधारं घटकपरमाख्यातं तदस्य जीवद्रमकस्यायुष्कं विज्ञेयं, यतस्तदेव तदुपभोग्यस्य विषयकदनादेश्चारित्रमहाकल्याणकादेश्वाश्रयो वर्त्तते, यतश्च तदेव गृहीत्वा भूयो भूयोऽस्मिन् संसारनगरेऽयं जीवः प्र्य्त्त्तीति। ये तु तस्य द्रमकस्य दुर्दान्तडिम्भसंघाता यष्टिमुष्टिमहालोष्टप्रहारैः क्षणे क्षणे ताडयन्तः शरीरं जर्जरयन्तीति निदर्शितास्तेऽस्य13 जीवस्य कुविकल्पास्तत्संपादकाः कुतर्कग्रन्थास्तत्प्रणेतारो वा कुतीथिका विज्ञेयाः, ते हि यदा यदाऽमुं जीवं वराकं पश्यन्ति तदा तदा कुहेतुशतमुद्रघातपातैरस्य तत्त्वाभिमुख्यरूपं शरीरं जर्जरयन्ति । ततश्च तैनर्जरितशरीरोऽयं जीवो-न जानीते कार्याकार्यविचारं, न लक्षयति भक्ष्याभक्ष्यविशेष, न कलयति पेयापेयस्वरूपं, नावबुध्यते हेयोपादेयविभागं, नावगच्छति स्वपरयोर्गुणदोष निमित्तमपीति । ततोऽसौ कुतर्कश्रान्तचित्तश्चिन्तयति-नास्ति परलोको, न विद्यते कुशलकर्मणां फलं, न संभवति खल्वयमात्मा, नोपपद्यते सर्वज्ञः, न घटते तदुपदिष्टो मोक्षमार्ग इति, ततोऽसावतत्त्वाभिनिविष्टचित्तो हिनस्ति प्राणिनो, भाषतेऽलीकमादत्ते परधनं, रमते मैथुने, परदारेषु वा, गृह्णाति परिग्रहं न करोति चेच्छापरिमाणं, भक्षयति मांसमास्वादयति मद्य, न गृह्णाति सदुपदेशं, प्रकाशयति कुमार्ग, निन्दति वन्दनीयान् , वन्दतेऽवन्दनीयान्, गच्छति स्वपरयोर्गुणदोषनिमितं, वदति परावर्णवादमाचरति समस्तपातकानीति । 6 महान्धकारान्धत्वमपि प्र. 7 नरकहेतु प्र. 8 कलितः प्र. 9 सदा परुष प्र. 10 यथाऽसौ प्र. 11 जीवोऽत्र प्र. 12 अनारत पा. 13 दर्शिताः प्र. Page #49 -------------------------------------------------------------------------- ________________ जीवस्य ततो बध्नाति निबिडं भूरिकर्मजालं, पतत्येष जीवो नरकेषु, तत्र च पतितः पच्यते नरकवेदनाः कुम्भीपाकेन, विपाटयते क्रकचपाटनेन, आरोह्यते वज्रकण्टकाकुलासु शाल्मलीषु, पाय्यते सन्देशकैर्मुखं विवृत्य कलकलायमानं तप्तं त्रपु, भक्ष्यन्ते निजमांसानि, भृज्ज्यतेऽत्यन्तसन्तप्तभ्राष्ट्रेषु, तार्यते पूयवसारुधिरक्लेदमूत्रान्नकलुषां वैतरणी, छिद्यतेऽसिपत्रवनेषु स्वपापमरप्रेरितैः परमाधार्मिकसुरैरिति । तथा समस्तपुद्गलराशिभक्षणेऽपि नोपशाम्यति बुभुक्षा निःशेषजलधिपानेऽपि नापगच्छति तर्षः, अभिभूयते शीतवेदनया, कदर्थ्यते तापातिरेकेण; तथोदीरयन्ति च तदन्यनारका नानाकाराणि दुःखानि, ततश्चायं जीवो गाढतापानुगतो हा मातर्हा नाथाखायध्वं त्रायध्वमिति विक्लवमाक्रोशति, न चास्य तत्र गात्रत्रायकः कश्चिद्विद्यते । तिर्यगति- कथञ्चिदुत्तीर्णोऽपि नरकाद्विबाध्यते तिर्यक्षु वर्तमानः, कथम् ? वाह्यते भारं कुटयते दुःखवेदनाः लकुटादिभिः छिद्यन्तेऽस्य कर्णपुच्छादयः खाद्यते कृमिजालैः, सहते बुभुक्षां, म्रियते पिपासया, तुद्यते नानाकार्यात्नाभिरिति15| मनुजगति- ततः कथश्चिदवाप्तमनुष्यभवोऽप्येष जीवः पीडयत एव दुःखैः । कथम् ?, तदुच्यते-क्लेशवेदनाः यन्त्यनन्तरोगवाताः,16 जर्जरयन्ति जराविकाराः, दोयन्ते दुर्जनाः, विहलयन्तीष्टवियोगाः, परिदेवयन्त्यनिष्टसंप्रयोगाः, विसंस्थुलयन्ति धनहरणानि, आकुलयन्ति स्वजनमरणानि, विह्वलयन्ति 7 नानाऽध्य सनानीति । विबुधजन्म- ___ तथा कथञ्चिल्लब्धविबुधजन्माप्येष जीवो ग्रस्यत एव नानावेदनाभिः, तथाहि- आज्ञाप्यते निनाना- विवशः शक्रादिभिः, खिद्यते परोत्कर्षदर्शनेन, जीयते प्राग्भवकृतप्रमादस्मरणेन, दन्दद्यतेऽस्वावेदनाः धीनामरसुन्दरीप्रार्थनेन, शल्यते तन्निदानचिन्तनेन, निन्द्यते महर्दिकदेववृन्देन विलपत्यात्मनश्च्यवनदर्शनेन, आस्कन्दति गाढप्राप्तासम्ममृत्युः, पतति समस्ताशुचिनिदाने गर्भकलमल इति। एवं स्थिते यद्रमकं वर्णयताऽभ्यधायि यदुत सर्वाङ्गीणमहाघाततापानुगतचेतनः हा मातस्त्रायताल्पोपनयः मित्यं दैन्यविक्रोशविक्लव इति, तदस्यापि जीवस्य तुल्यमेव द्रष्टव्यम् , त(य)स्मादस्याः सर्वस्या महानर्थपरम्परायाश्चा(स्वा)त्मगताः कुविकल्पास्तत्सम्पादकाः कुदर्शनग्रन्थास्तत्प्रणेतारश्च कुतीथिकाः कारणमिति । 18 यत्तून्मादादयस्तस्य द्रमकस्य रोगा निर्दिष्टास्तेऽस्य जीवस्य महामोहादयो विज्ञ्येयाः। तत्र मोहो मिथ्यात्वं, तदुन्माद इव वर्त्तते समस्ताकार्यप्रवृत्तिहेतुतया, ज्वर इव रागः सर्वाङ्गीणमहातापनिमित्ततया, शूलमिव द्वेषो गाढहृदयवेदनाकारणतया, पामेव कामस्तीव्रविषयाभिलाषकण्डूकारितया, गलत्कुष्टमिव भयशोकारतिसम्पाद्यं दैन्यं जनजुगुप्साहेतुतया चित्तोद्वेगविधायितया च, नेत्ररोग इवाज्ञानं विवेकदृष्टिविघातनिमित्ततया, जलोदरमिव प्रमादः सदनुष्ठानोत्साहघातकतयेति । ततश्चायं जीवो मिथ्यात्वादिभिरेतैर्भावरोगैविहलीकृतो न किञ्चिच्चेतयते । ततश्च यदेतत् साम्प्रतमेव 'न जानीते भक्ष्याभक्ष्य इत्याधनध्यवसायरूपं महातमः प्रतिपादितं, ये च 'नास्ति परलोक,' इत्यादयो विपर्यासविकल्पाः प्रतिपादितास्तेऽस्य द्वयस्याप्युत्पत्तौ बाह्याः कुतर्कग्रन्थादयः सहकारिकारणभावनोत्पादकाः,19 एते तु रागद्वेषमोहादय आन्तरा उपादानकारणभावेन जनकाः, तस्मात्पूर्वोक्ता सर्वानर्थपरम्परा परमार्थतो 15 तीनवेदनाभिः 16 पन प्र. 17 विधुरयन्ति प्र. 18 शरीरजर्जरकाः 19 त्पथ प्र. द्रमकवि Page #50 -------------------------------------------------------------------------- ________________ गाढतरमेत जन्याऽपि विज्ञेया । किञ्च कुशास्त्रसंस्कारादयः कादाचित्का, एते तु रागादयस्तदुत्पादने स्क्ल्काल्भाविन्ः। अन्यच्च कुदर्शनश्रवणादयो भवन्तोऽपि भवेयुर्वाऽनर्थपरम्पराकारणं न वेति व्यभिचारिणः, एते तु रागादयो भवन्तोऽवश्यंतया महानर्थगर्त्तपातं कुर्वन्त्येव, नास्त्यत्र व्यभिचारो, यतस्तैरभिभूतोऽयं जीवः प्रविशति महातमोऽज्ञानरूपं, विधत्ते नानाविधविपर्यासविकल्पान्, अनुतिष्ठति कदनुष्टानशतानि, सचिनोति गुरुतरकर्मभारं, ततस्तत्परिणत्या क्वचिजायते सुरेषु, क्वचिदुत्पद्यते मानुषेषु, क्वचिदासादयति पशुभावं, क्वचित्पतति महानरकेषु, ततश्च तदेव प्राक्प्रतिपादितस्वरूपं महादुःखसन्तानमनवरतमरघट्टघटीयन्त्रन्यायेनानन्तशोऽनुभवद्वारेण परावर्त्तयतीति । एवञ्च स्थिते यत्तद्रमक-20 वर्णने प्रत्यपादि यदुत शीतोष्णदंशमशकक्षुत्पिसापाद्युपद्रवैर्वाध्यमानो महाघोरनरकोपमवेदन इति तदत्र जीवरोरे समर्गलतरं मन्तव्यमिति । अत एव च यदुक्तं यदुतासौ द्रमकःकृपास्पदं सतां दृष्टो,हास्यस्थानं स मानिनाम् । बालानां क्रीडनावासो, दृष्टान्तः पापकर्मणाम् ॥ 128 ॥ तदत्रापि जीवे सकलं योजनीयम् । तथाहि सततमसातसंततिजम्बालास्तोऽयं21 जीवो दृश्यमानोऽत्यन्तसात्मीभूतप्रशमसुखरसानां भगवतां सत्साधूनां भवत्येव कृपास्थानं, क्लिश्यमानेषु सकलकालं करुणाभावनाभावितचित्तत्वात्तेषां,22 तथा मानिनामिव वीररसवशेन तपश्चरणकरणोद्यतमतीनां सरागसंयतानां भवत्येवायं जीवो हास्यस्थानं, धर्माख्यपुरुषार्थसाधनविकलस्य कीदृशी खल्वस्य पुरुषतेति तेस्साम्नाद्र्दृस्स्त्तेः। तथा बालानां मिथ्यात्वाध्मातचेतसां तथाविधलोकानां कथञ्चिदवाप्तविषयसुखलवानां भवत्येवायं पापिष्ठजीवः क्रीद्द्नावासो। दृश्यन्ते हि धनगर्वोद्धरचित्तैस्तथाविधकर्मकरादयो नानाप्रकारं विडम्ब्यमानाः, तथा पापकर्मणां फलप्ररूपणावसरे भवत्ये(वै)वंविधो जीवो दृष्टान्तः, तथाहि-भगवन्तः पापकर्माणि23 दर्शयन्तो भव्यजन्तूनां संवेगजननार्थमीदृशजीवानेव दृष्टान्तयन्तीति । यत्पुनरवाचि yaduta'anye'pi बहवः सन्ति, रोरास्तत्र महापुरे । केवलं तादृशः प्रायो, नास्ति nirbhaagyshekhrH||129|| इति । तदेतदात्मीयजीवस्यात्यन्तविपरीतचारितामनुभवताऽभिहित24 म्या|योऽय्ण् मदीयजीवोऽधरितजात्यन्धभावोऽस्य महामोहोऽपहस्तितनरकतापोऽस्य रागः, उपमागोचरातीतोऽस्य परेषु द्वेषः, अपहसितवैश्वानरोऽस्य क्रोधो, लघूकृतमहाशैलराजोऽस्य मानो, विनिजितभुजगवनितागतिरस्य माया, दर्शितस्वयम्भूरमणसागरलघुभावोऽस्य लोभः, स्वमपिपासाकारमस्य विषयलाम्पटयं भगवद्धर्मप्राप्तेः प्रागासीत् , स्वसंवेदनसिद्धमेतत् । अहमेवं तर्कयामि-नैवमुल्वणदोषता प्रायोऽन्यजीवानां, यथा चैतत्सोपपत्तिकं भवति तथोत्तरत्र प्रतिबोधावसरे विस्तरेणाभिधास्यामः । यत्तुक्तं-'यथाऽसौ रोरस्तत्रादृष्टमूलपर्यन्ते नगरे प्रतिभवनं भिक्षामटनेवं चिन्तयति, यदुत अमुकस्य देवदत्तस्य बन्धुमित्रस्य जिनदत्तस्य च गृहेऽहं स्निग्धां मृष्टां25 बढी सुसंस्कृतां भिक्षां लप्स्ये, तां चाहं तूर्णमादाय यथाऽन्ये द्रमका न पश्यन्ति तथैकान्ते यास्यामि, तत्र कियतीमपि भोक्ष्ये, शेषामन्यदिनार्थ स्थापयिष्यामि, ते तु द्रमकाः कदाचित्कुतश्चिनिमित्तान्मां लब्धलाभं ज्ञास्यन्ति, ततश्चागत्य याचमाना मामुपद्रवयिष्यन्ति, 20 वर्णके प्र. 21 संनिपात पा. 22 करुणाभावित पा. 23 कार्याणि प्र. 24 परीतता प्र. 25 मृद्वीप्र. Page #51 -------------------------------------------------------------------------- ________________ 20 ततश्च म्रियमाणेनापि मया न दातव्या सा तेभ्यः, ततस्ते बलामोटिकया26 ग्रहीष्यन्ति, ततोऽहं तैः सह योद्धं प्रारप्स्ये, ततस्ते मां यष्टिमुष्टिलोष्टादिभिस्ताडयिष्यन्ति, ततोऽहं महामुद्रमादाय तानेकैकं चूर्णयिष्यामि, क्व यान्ति दृष्टास्ते मया पापाः ? इत्येवमलीकविकल्पजालमालाकुलीकृतमानसः केवलं प्रतिक्षणं रौद्रध्यानमापूरयति, न पुनरसौ वराकः प्रतिगृहमटाटयमानोऽपि किञ्चिद्भोजनजातमासादयति, प्रत्युत हृदयखेदमात्मनोऽनन्तगुणं विधत्ते । अथ कथञ्चिदैववशात्कदन्नलेशमात्रमामोति तदा महाराज्याभिषेकमिवासाद्य हर्षातिरेकाजगदप्यात्मनोऽधस्तान्मन्यते तदेतत्सर्वमत्रापि जीवे योजनीयम् । तत्रास्य संसारेऽहर्निशं पर्यटतो य एते शब्दादयो विषया यच्चैतद्धन्धुवर्गधनकनकादिकं यच्चान्यदपि क्रीडाविकथादिकं संसारकारणं तद्गृद्धिहेतुतया रागादिभावरोगकारणत्वात् कर्मसञ्चयरूपमहाऽजीर्णनिमित्तत्वाच्च कदनं विज्ञेयं, ततश्चायमपि महामोहग्रस्तो जीवश्चिन्तयतिसंसारिजी- "परिणेष्याम्यहमनल्पयोषितः ताश्च रूपेण पराजेष्यन्ति त्रिभुवनं, सौभाग्येनाभिवस्य मनो मुखयिष्यन्ति मकरध्वज, विलासैः क्षोभयिष्यन्ति मुनिहृदयानि, कलाभिरुपहसिष्यन्ति बृहस्पति, रथमाला विज्ञानेन रञ्जयिष्यन्ति अतिदुर्विदग्धजनचित्तानीति । तासां चाहं भविष्यामि सुतरां हृद्य्व्ल्ल्भ्ः। न सहिष्यन्ते ताः परपुरुषगन्धमपि, न लवयिष्यन्ति मम कदाचिदाज्ञां, करिष्यन्ति मे सततं चित्तानन्दातिरेकं, प्रसादयिष्यन्ति मां दर्शितकृत्रिमकोपविकारं, विधास्यन्ति कामोत्कोचकरणपटूनि चाटुशतानि, प्रकटयिष्यन्तीङ्गिताकार, हृदयसद्भाव, हरिष्यन्ति नानाविकारबिब्बोकै, मानसं, हनिष्यन्ति मामनवरतं ताः paraspareya'yA साभिलाषं कटाक्षविक्षेपैरिति । तथा भविष्यति मे विनीतो दक्षः शुचिः सुवेषोऽवसरज्ञो हृदयग्राही मय्यनुरक्तः समस्तोपचारकुशलः शौयौदार्यसम्पन्नः सकलकलाकौशलोपेतः प्रतिपत्तिनिपुणोऽपहसितशक्रपरिकरः परिकर इति । तथा भविष्यन्ति मे निजयशःशुभ्रसुधाधवलतया स्वचित्तसन्निभा अत्युच्चतया च हिमगिरिसङ्काशा विचित्रचित्रोज्ज्वलवितानमालोपशोभिताः शालभञ्जि' काद्यनेकनयनानन्दकारिरूपरचनाकलिता बहुविधशालाविशाला नानाप्रकारप्रकोष्ठविन्यासा अतिविस्ती-27 र्णानेकाकारास्थानमण्डपपरिकरिताः समन्तान्महाप्राकारपरिक्षिप्ता अपहसितविबुधाधिपावासाः सप्तभूमिकादयो भूयांसः प्रासादाः, तथा करिष्यन्ति मे भवने सततं प्रकाशं मरकतेन्द्रनीलमहानीलकर्केतनपद्मरागवनवैडूर्येन्दुकान्तसूर्यकान्तचूडामणिपुष्परागादिरत्नराशयः, तथा विराजिष्यन्ते मम मन्दिरे समन्तात्पीतोद्योतमादर्शयन्तो हाटककूटाः, तथा भविष्यति मम सदनेऽनन्ततया हिरण्यधान्यकुप्यादिकमनास्थास्थानम् , तथा नन्दयिष्यन्ति मे हृदयं मुकुटाङ्गदकुण्डलप्रालम्बादयो भूषणविशेषाः, तथा जनयिष्यन्ति मे चित्तरतिं चीनांशुकपट्टांशुकदेवांशुकप्रभृतयो वस्त्रविस्ताराः, तथा वर्द्धयिष्यन्ति मे मानसानन्दं मणिकनकविचित्रभक्तिमण्डितराजतक्रीडापर्वतकलितानि दीर्घिकागुञ्जालिकायन्त्रवापिकाद्यनेकविधजलाशयमनोहराणि बकुलपुन्नागनागाशोकचम्पकप्रभृतिविविधविटपिजातिविस्ताराणि पश्चवर्णगन्धबन्धुरकुसुमभरानम्रशाखापर्यन्तानि कुमुदकोकनदादिजलरुहचारूणि भ्रमभृङ्गझङ्कारसारतारोपगीतानि प्रासादसमीपवर्तीनि लीलोपवनानि, प्रमोदयिष्यन्ति मां निर्जितदिनकरस्यन्दनसौन्दर्या रथसङ्घाताः, हर्षयिष्यन्ति28 ममा(माम)पहस्तितसुराधिपहस्तिमाहात्म्यानां वरकरिणां कोटयः, तोषयिष्यन्ति माम धरितविबुधपतिहरिरया हयकोटिकोटयः, समुल्लासयिष्यन्ति मे मनसि प्रमदातिरेकं पुरतो धावन्तो' 26 बलात्कारेणामोटन 27 नानाकार प्र. 28 उपसित pA0 . Page #52 -------------------------------------------------------------------------- ________________ 26 संसारिजी- नुरक्ता अपरपराकरणपटवः परस्परमविभिन्नचेतसो न चात्यन्तसंहताः सङ्ख्यातीताः पदातिसङ्घाताः, स्य मनो रञ्जयिष्यन्ति में प्रतिदिनं प्रणतिलालसानि राजवृन्दानि किरीटमणिमरीचिजालैश्चरणारविन्दम् , रथमाला भविष्याम्यहं भूरिभूमिमण्डलाधिपतिः, तन्त्रयिष्यन्ति मे समस्तकार्याणि प्रज्ञाऽवज्ञातसुरमन्त्रिणोऽमात्यमहत्तमाः,29 तदिदं सुसंस्कृतभिक्षालाभेच्छातुल्यं विज्ञेयम् । पुनश्च चिन्तयति-ततोऽहमतिसमृद्धतया निश्चिन्ततया च परिपूर्णसमग्रसामग्रीकः करिष्यामि विधिना कुटीप्रावेशिकं रसायनं, ततस्तदुपयोगात् संपत्स्यते मे वलीपलितखालित्यव्यङ्गादिविकलं जरामरणविकाररहितं देवकुमाराधिकतरद्युतिवितानं निःशेषविषयोपभोगभाजनं महाप्राणं शरीरम् । तदिदं लब्धभिक्षस्यैकान्तगमनमनोरथसममवगन्तव्यम् । भूयश्च मन्यते-ततोऽहमतिप्रमुदितचेता गम्भीररतिसागरावगाढस्तेन ललनाकलापेन साई ललमानः खल्वेवं करिष्ये यदुत क्वचिदनवरतप्रवृत्तमदनरसपरवशोऽनारतसुरतविनोदेन स्पर्शनेन्द्रियं प्रीणयिष्ये, क्वचिद्रसनेन्द्रियोत्सवद्वारेण स्वस्थीकृताशेषहृषीकवर्गान्मनोज्ञरसानास्वादयिष्ये, क्वचिदतिसुरभिकर्परानुविद्धमलयजकश्मीरजकुरङ्गमदादिविलेपनद्वारेण च पञ्चसुगन्धिकताम्बूलास्वादनव्याजेन चाहं घ्राणेन्द्रियं तर्पयिष्ये, क्वचिदनारतताडितमुरजध्वनिसनाथममरसुन्दरीविभ्रमललनालोकसम्पादितमनेकाकारकरणाङ्गहारमनोहरं प्रेक्षणकमीक्षमाणश्चक्षुरिन्द्रियानन्दं30 विधास्ये, क्वचित्कलकण्ठतत्प्रयोगविशारदजनप्रयुक्तं वेणुवीणामृदङ्गकाकलीगीतादिस्वनमाकर्णयन् श्रोत्रेन्द्रियमाहादयिष्ये, क्वचित्पुनरखिलकलापकौशलोपेतैः समानवयोभिः समर्पितहृदयसर्वस्वैः शौर्योदार्यवीर्यवय्यरपहसितमकरध्वजसौन्दर्यैमित्रवर्गः सार्द्ध नानाविधक्रीडाविलासइ रममाणः समग्रेन्द्रियग्राममाहादातिरेकमास्कन्दयिष्यामीति । तदिदमेकान्ते भिक्षाभक्षणाकाङ्क्षासदृशमवसेयम् । चिन्तयति च-ततो ममैवं निरतिशयसुखानुभवद्वारेण तिष्ठतो भूयांसं कालं समुत्पत्स्यन्ते सुरकुमाराकारधारकाणि रिपुसुन्दरीहृदयदाहदायकानि च समाहादितसमस्तबन्धुवर्गप्रणयिजननानाप्रकृतीनि31 मत्प्रतिबिम्बकसंकाशानि मुतशतानि, ततोऽहं सम्पूर्णाशेषमनोरथविस्तारः प्रत्यस्तमितप्रत्यूहसमूहोऽनन्तकालं यथेष्टचेष्टया विचरिष्यामि । सोऽयं भूरिदिनार्थ स्थापनमनोरथ इव वर्तते । यत् पुनरालोचयति यदुत---अथ कदाचित्तं तथाभूतं मामकीनं संपत्प्रकर्ष शेषनृपतयः श्रोष्यन्ति, ततस्ते मत्सराध्मातचेतसः सर्वेऽपि संभूय मद्विषयेषूपप्लवं विधास्यन्ति, ततोऽहं तेषामुपरि चतुरङ्गसेनयाऽविक्षेपेण यास्यामि, ततस्ते स्वबलावलेपवशेन मया सह सङ्ग्रामं करिष्यन्ति, ततो भविष्यति प्रभूतकालिको महारणविमर्दः, ततस्ते परस्परं संहततया भूरिसाधनतया च मनाग् मामाक्रमिष्यन्ति, ततोऽहमभिवर्द्धितक्रोधवन्धतया32 प्रादुर्भूतप्रबलरणोत्साहस्तानेकैकं सबलं चूर्णयिष्ये, नास्ति समस्तानामपि पातालेऽपि प्रविष्टानां मया बद्धानां मोक्ष इति । तदिदं रोररणकाण्डविड्वरसमानमवबोद्धव्यम् । भूयश्च भावयति-ततोऽहमवजितसमस्तपृथिवीभाविराजवृन्दत्वाल्लप्स्ये चक्रवत्तिराज्यमहाभिषेकम् , ततो नास्ति वस्तु तत्रिभुवने यन्मे न सम्पत्स्यत इति । एवमेष जीवो राजपुत्राद्यवस्थायां वर्तमानो बहुशो निष्प्रयोजनविकल्पपरम्परयाऽऽत्मानमाकुलयति, ततश्च रौद्रध्यानमापूरयति, ततो बध्नाति निबिडं कर्म, ततः पतति महानरकेषु, न चेह तथाऽपि खिद्यमानोऽपि पूर्वोपार्जितपुण्यविकलः स्वहृदयतापं विमुच्यापरं कश्चनार्थमासादयति तदनेनैतल्लक्षणीयं-यदा खल्वेष जीवो नरपतिसुताद्यवस्थायामतिविशालचित्ततया किलापकर्णिततुच्छवस्तुगोचरमनोरथो बृहदर्थप्रार्थकतया स्वबुद्धयैव महाभिप्रायस्तदापि विदितप्रशमामृतास्वादनमुखरसानां विज्ञातविषयदारुणविपाकविषभावानां 29 महामात्य प्र. 3. प्रेक्षणीय 31 जनता प्र. 32 क्रोधाबन्ध प्र. Page #53 -------------------------------------------------------------------------- ________________ 22 अर्थकामसक्तानां चेष्टाः संकल्पमालाश्च सिद्धिवधूसम्बन्धबद्धाध्यवसायानां भगवतां सत्साधूनां क्षुद्रद्रमकप्रायः प्रतिभासते, किं पुनः shessaasvvsthaasviti| तथाहि-द्विजातिवणिजकाभीरान्त्यजादिभावेषु वर्तमानोऽयं जीवोऽदृष्टतत्त्वमागो वराकस्तुच्छा भिप्रायतया क्वचिद् द्वित्राणामपि क्षुद्रग्रामाणां लाभं चक्रवत्तित्वं मन्यते क्वचित् क्षेत्रखण्डमात्रप्रभुत्वमपि महामण्डलिकत्वमाकलयति क्वचिज्जारकुलटामप्यमरसुन्दरीं कल्पयति क्वचिद्देशविरूपमप्यात्मानं मकरध्वजं चिन्तयति, क्वचिन्मातङ्गपाटकाकारमप्यात्मपरिजनं शक्रपरिवारमिव पश्यति कचिद्रविणस्य त्रिचतुराणां सहस्राणां शतानां विंशतीनां रूपकाणामपि लाभं कोटीश्वरत्वमवगच्छति क्वचित्पञ्चषाणामपि धान्यद्रोणानामुत्पत्तिं धनदविभवतुल्यां लक्षयति, कचित्स्वकुटुम्बभरणमपि महाराज्यमवबुध्यते, क्वचिदुष्पूरोदरदरीपूरणमपि महोत्सवाकारं जानीते, क्वचिद्भिक्षावाप्तिमपि जीवितावाप्तिं निश्चिनोति, क्वचिदन्यं शब्दादिविषयोपभोगनिरतमुवीक्ष्य राजादिकं शक्रोऽयं देवोऽयं वन्द्योऽयं पुण्यभागयं महात्माऽयं पुरूषो यदि ममा प्येवं सम्पद्यन्ते विषयास्ततोऽहभप्येवं विलसामीति चिन्तयन्परिताम्यति । तथाविधाकूतविडम्बितच तदर्थ करोति भूभुजा सेवां पर्युपास्ते तान् सर्वदा दर्शयति विनयं, वदत्यनुकूलं शोकाक्रान्तोऽपि हसति तेषु हसत्सु सञ्जातजातस्वपत्रहर्षप्रकर्षोऽपि रोदिति तेष रुदत्स निजशत्रनपिस्तौति तद भिमतान् स्वपरमसुहृदोऽपि निन्दति तद्विषो धावति पुरतो रात्रिन्दिवं मर्दयति खिन्नदेहोऽपि तच्चरणान् क्षालयत्यशुचिस्थानानि विधत्ते तद्वचनात्सर्वजघन्यकर्माणि, प्रविशति कृतान्तवदनकुहर इव रणमुखे समर्पयति करवालादिघातानामात्महृदयं, म्रियते धनकामोऽपूर्णकाम एव वराकः, तथा प्रारभते कृषी खिद्यते सर्बमहोरात्रं वाहयति हलं अनुभवत्यटव्यां पशुभावं विमर्दयति नानाप्रकारान् प्राणिनः परितप्यते वृष्टयभावेन बाध्यते बीजनाशेन, तथा विधत्ते वाणिज्य, भाषतेऽलीकं मुष्णाति विश्रब्धमु ग्धलोकान् याति देशान्तरेषु सहते शीतवेदनां क्षमते तापसन्तापं तितिक्षते बुभुक्षां न गणयति पिपासां अनुभवति त्रासायासादीनि दुःखशतानि प्रविशति महारौद्रसमुद्रे प्रलीयते यानपात्रभङ्गेन भवति भक्ष्यं जलचराणां तथा भ्रमति गिरिकन्दरोदरेषु आस्कन्दत्यमुरविवराणि निभालयति रसकूपिकाः भक्ष्यते तदारक्षराक्षसैः, तथाऽवलम्बते महासाहसं याति रात्रौ शमशानेषु वहति मृतकलेवराणि विक्रीणाति महामांसं साधयति विकरालवेतालं निपात्यते तेन कुपितेन, तथाऽभ्यस्यति खन्यवादं निरीक्षते निधानलक्षणानि तुष्यति तदर्शनेन ददाति रात्रौ तद्ग्रहणार्थ भूतबलिं दूयते तदङ्गारभृतभाजनवीक्षणेन, तथाऽनुशीलयति धातुवादं समुपचरति नरेन्द्रवृन्दं गृह्णाति तदुपदेशं मीलयति मूलजातानि समाहरति धातुमृत्तिकाः समुपढौकयति पारदं ल्किश्यते तस्य जारणचारणमारणकरणेन धमते रात्रिन्दिवं पूत्करोति प्रतिक्षणं हृष्यति पीतश्वेतक्रिययोर्लेशसिद्धौ खादत्यहनिशमाशामोदकान् व्ययीकरोति तदर्थ शेषमपि धनलवं मार्यते दुःसाधितकर्मविभ्रमेण, तथा विषयोपभोगसम्पत्तये धनार्थमेव चायं जीवः कुरुते चौर्य रमते द्यूतमाराधयति यक्षिणीं परिजपति मन्त्रान् गणयति ज्योतिषीं प्रयुक्ते निमित्तं आवर्जति लोकहृदयं अभ्यस्यति सकलं कलाकलापं, किं बहुना ? तनास्ति यन्न करोति तन्न विद्यते यन वदति तन्न सम्भबति यन्न चिन्तयति, न च तथाप्ययमनवरतमितश्रेतश्च तदर्थ बंभ्रम्यमाणः प्राविहितपुण्यशून्यः समभिलषितार्थस्य तिलतुषत्रिभागमात्रमपि प्रामोति, केवलं स्वचित्तसन्तापमातरौद्रध्याने33 गुरु 33 pra0 मार्तध्यानेन. Page #54 -------------------------------------------------------------------------- ________________ चेष्टाः अर्थ कामः तरकर्मभारं तद्द्वारेण दुर्गतिं चात्मनोऽभिवर्द्धयतीति । यदि पुनः कथञ्चित्पूर्वविहितपुण्यलवः स्यात् सक्तानां ततोऽयं जीवस्तदुदयेन धनसहस्रादिकं वा अभिमतभार्या वा स्वशरीरसौन्दर्य34 वा विनीतपरिजनं वा धासङ्कल्प न्यसञ्चयं वा कतिचिद्ग्रामप्रभुत्वं वा राज्यादिकं वा प्राप्नुयादपि । ततश्च यथाऽसौ द्रमकः कदनलेशमात्रमालाच लाभात्तुष्टः35 तथाऽयमपि जीवो माद्यति हृदये मदसन्निपातग्रस्तहृदयश्च नाकर्णयति विज्ञापनानि36 न पश्यति शेषलोकं न नामयति ग्रीवां न भाषते प्रगुणवचनैः अकाण्ड एव निमीलयति चक्षुषी अपमानयति गुरुसंहतिमपि, अतोऽयमेवंविधतुच्छाभिप्रायहतस्वरूपो जीवो ज्ञानादिरत्नभरपरिपूर्णतया परमेश्वराणां भगवतां मुनिपुङ्गवानां क्षुद्रद्रमकेभ्योऽप्यधमतमः कथं न प्रतिभासते ?, यदा पशुभावे नरकेषु वा वर्ततेऽयं जीवस्तदा विशेषतो द्रमकोपमामतिलङ्घयति,37 यतो विवेकधनानां महर्षीणां य एते किल शक्रादयो देवा महर्द्धयो महाद्युतयो निरुपचरितशब्दादिविषयोपभोगभाजनं द्राधीयःस्थितिकास्तेऽपि यदि सम्यग्दर्शनरत्नविकलाः स्युस्तदा महादारिद्रयभराक्रान्तमूर्तयो विद्युल्लताविलसितचटुलजीविताश्च प्रतिभासन्ते, किं पुनः शेषाः संसारोदरविवरवर्त्तिनो जन्तव इति । यथा चासौ द्रमकः अवज्ञया जनैर्दत्त तत्कदन्नं भुञ्जानः शक्रादपि शङ्कते यदुत-अयं ममैतदुद्दालयिष्यति तथाऽयमपि जीवो महामोहोपहतः तद्रविणकलत्रादिकं कथञ्चित्तावता क्लेशजालेनोपार्जितं यदाऽनुभवति तदा बिभेति तस्करेभ्यः त्रस्यति नरपतिभ्यः कम्पते भयेन दायादेभ्यः उद्विजते याचकेभ्यः, किंबहुनाऽत्र जल्पितेन !, अत्यन्तनि:स्पृहमुनिपुङ्गवेभ्योऽपि शङ्कते यदुतैते महता वचनरचनाटोपेन मां प्रतार्य नूनमेतद् ग्रहीतुमिच्छन्ति तथाविधगाढमूर्छाविषाभिभूतचित्तश्चिन्तयत्येवं-हन्त धक्ष्यते ममैतद्रविणजातं चित्रभानुना प्लावयिष्यते वा सलिलप्रवाहेन हरिष्यते वा चौरादिभिः अतः सुरक्षितं करोमि, ततोऽसहायः शेषजनाविश्रम्भितया रात्रावुत्थाय खनत्यतिदूरं भूतलं, निधत्ते तत्तत्र निभृतसञ्चारः, पुनः पूरयित्वा गर्त कुरुते समं भूतलं, विकिरति तस्योपरि धूलिकचवरादिकं, सम्पादयति किलालक्ष्यं स्वाकूतेन, मा पुनर्न ज्ञास्यामि स्वदेशमिति विधत्ते विविधानि चिह्नानि, प्रयोजनान्तरेण तद्देशेन सञ्चरन्तमपरं मुहुमुहुर्निभालयति, कथश्चित्तद्देशे यान्ती तदृष्टिं शङ्कते-A ज्ञातमेतेन, अतो मूर्छादन्दह्यमानमानसो न लभते रात्रौ निद्रां, पुनरुत्थाय तत्प्रदेशात्तदुत्खनति, निधत्ते च प्रदेशान्तरे, निरीक्षते पुनः पुनर्दिगन्तरेषु सभयं निक्षिपंश्चक्षुः यदुत-मां कश्चिद्रक्ष्यतीति, व्यापारान्तरमपि स केवलं कायेन करोति चेतस्तु तत्प्रतिबन्धनबद्धं ततः स्थानादन्यत्र पदमपि न चलतीति । अथ कथञ्चित्तथाविधयत्नशतैरपि तेन रक्ष्यमाणमपरो लक्षयेत् गृह्णीयाच्च ततो ऽसावकाण्डवज्रपातनिर्दलितशरीर इव हा ! तात! हा मातः भ्रातरिति विरुवमारा [र] टयमानः सकलविवेकिलोकं करुणापरीतचित्ततां प्रापयति, अतिमूर्छाव्याघाताघ्रातचेतनो38 म्रियते वा। तदिदं धनलवप्रतिबद्धचेतोवृत्तीनां विलसितमुपदर्शितम् । तथा गृहिणीप्रतिवन्धग्रहगृहीतविग्रहः अपि ईर्ष्याशल्यवितुद्यमानमानसः खल्वेष जीवस्तस्याः परवीक्षणरक्षणाक्षणिकः सन्न निःसरति गेहात् न स्वपिति रजन्यां त्यजति मातापितरौ शिथिलयति बन्धुवर्गान् न ददाति परमसुहृदोऽपि स्वगृहे ढौकं अवधीरयति धर्मकार्याणि न यति लोकवचनीयतां. केवलं तस्या एव मखमनवरतमीक्षमाणस्तामेव च परमात्ममतिमिव योगी निवृत्ताशेषव्यापारो ध्यायन्नेवास्ते, तस्य च यदेव सा कुरुते तत्सुन्दरं यदेव सा भाषते तदेवानन्दकारि यत्सा विचिन्तयति तदेवेङ्गिताकारैर्विज्ञायासौ सम्पादनायाहं म्न्य्ते। एवञ्चाकलयति मोहविडम्बितेन मनसा यदुतेयं ममानुरक्ता हितकारिणी, न चान्येदृशी सौन्दयौदार्यसौभाग्यादिगुणकलापकलिता जगति विद्य्ते। अथ कदाचित्तां मातेति भगिनीति देवतेत्यपि मन्यमानः परो वीक्षते ततोऽसौ मन्दः 34 नास्ति प्रत्यन्तरे 35 भातुष्ट पा. 36 न विक्षपयति प्र. 37 तिलवते प्र. 38 व्याघातचेतनः प्र. Page #55 -------------------------------------------------------------------------- ________________ मोहात् क्रुध्यतीव विह्वलीभवतीव मूर्च्छतीव म्रियत इव किं करोमीति न जानीते । अथ सा वियुज्यते म्रियते वा, ततोऽसावप्याक्रन्दति परिदेवते म्रियते वा, अथ सा कथश्चिदुःशीलतया परपुरुषचारिणी स्यात् परपुरुषा वा बलात्तां समाक्रम्य गृह्णीयुः ततोऽसौ महामोहविहलो यावजीवं हृदयदाहेन जीर्यते प्राणैर्वा वियुज्यते दुःखासिकातिरेकेणेति । तदेवमेकैकवस्तुप्रतिबन्धबद्धहृदयोऽयं जीवो दुःखपरम्परामासादयति, तथापि विपर्यस्ततया तद्रक्षणप्रवणमनाः सर्वथा शङ्कते ममेदमयं हरिष्यतीति । जीवस्या- . यथा च तस्य रोरस्य तेन कदनेनोदरपूरं पूरितस्यापि न तृप्तिः संपद्यते प्रत्युत प्रतिक्षणं तृप्ति- सुतरां बुभुक्षाऽभिवर्धते इत्युक्तं, तथाऽस्यापि जीवस्यानेन धनविषयकलत्रादिना कदन्नप्रायेण मत्वं पूर्यमाणस्यापि नाभिलाषविच्छेदः, किन्तर्हि ?, गाढतरमभिवर्द्धते तत्तषः । तथाहि-यदि कथञ्चिद्रविणशतं सम्पद्यते ततः सहस्रमभिवाञ्छति, अथ तदपि सञ्जायते ततो लक्षमाकाङ्क्षति तत्सम्पत्तावपि कोटीमभिलपति, तल्लाभे राज्यं प्रार्थयति, अथ राजा जायते ततश्चक्रवर्तित्वं मृगयते तत्संभवेऽपि विबुधत्वमन्विच्छन्ति, अथ देवत्वमप्यास्कन्देत्ततः शक्रत्वमन्वेषयते अथेन्द्रतामपि लभते ततोऽप्यत्तरोत्तर कल्पाधिपतित्वपिपासापर्यासितचेतसो नास्त्येवास्य जीवस्य म्नोर्थ्प्रिपूर्तिः। यथा हि गाढग्रीष्मे समन्तादवदाहतापितशरीरस्य पिपासाभिभूतचेतनस्य मूर्च्छया पतितस्य कस्यचित्पथिकस्य तत्रैव स्वमदर्शने सुबहन्यपि प्रबलकल्लोलमालाकुलानि महाजलाशयकदम्बकानि पीयमानान्यपि न तपकर्षक मनागपि सम्पादयन्ति तथाऽस्यापि जीवस्य ध्न्विस्स्यादीनि। तथाहि--अनादौ संसारे विपरिवर्तमानेनानन्तशः प्राप्तपूर्वा देवभवेषु निरुपचरितशब्दाधुपभोगाः, आसादितान्यनन्तान्यनर्धेयरत्नकूटानि, विलसितं खण्डितरतिविभ्रमैः सह विलासिनीसाथैः, क्रीडितं त्रिभुवनातिशायिनीभिर्नानाक्रीडाभिः तथाऽप्ययं जीवो महाबुभुक्षाक्षामोदर इव शेषदिनभुक्तवृत्तान्तं न किञ्चिजानाति, केवलं तदभिलाषण शुष्यतीति । अर्थकाम यत्तुक्तं-तत्कदन्नं तेन द्रमकेन लौल्येन भुक्तं जीर्यति, जीर्यमाणं पुनर्वातविसूचिकां विधाय विकाराः तं रोरं पीडयतीति । तदेवं योजनीयम्-यदा रागादिपरीतचित्तोऽयं जीवो धनविषयकलत्रादिकं कदमकल्पं स्वीकरोति तदाऽस्य कर्मसञ्चयलक्षणमजीणे सम्पद्यते, ततश्च यदा तददयद्वारेण जीयति तदा नारकतिर्यङ्नरामरभवभ्रमणलक्षणां वातविसूचिकां विधायैनं जीवं नितरां कदर्थयति, यथा च तत्कदन्नं तस्य सर्वरोगाणां निदानं पूर्वोत्पनरोगाणां चाभिवृद्धिकारणमत्यर्थमभिहितं तथेदमपि रागग्रस्तचित्तेनानेन जीवेनोपभुज्यमानं विषयादिकं महामोहादिलक्षणानां प्रागुपवर्णितानां समस्तरोगाणां भविष्यतां कारणं पूर्वनिर्वणितानां पुनरभिवृद्धिहेमुभूतं39 वर्त्तते । . ___यथा च स रोरः-तदेव कुभोजनं चारु मन्यते, सुस्वादुभोजनास्वादं तु स्वमान्तेऽपि विपर्यासः वराको नोपलभत इत्युक्तं तथाऽयमपि जीवो महामोहग्रस्तचेतोवृत्तितया यदिदमशेषदोषराशिदूषित मुपवर्णितस्थित्या विषयधनादिकं तदेवातिसुन्दरमात्महितं च चेतसि कल्पयति, यत्पुनः पारमार्थिक स्वाधीननिरतिशयानन्दसन्दोहदायकं महाकल्याणभूतसञ्चारित्ररूपं परमान्नं, तदयं वराको महामोहनिद्रातिरोहितसद्विवेकलोचनयुगलो40 न कदाचिदासादयति । तथा हि-यद्ययमनादौ भवभ्रमणे पूर्वमेव तत क्वचिदलप्स्यत ततोऽशेषक्लेशराशिच्छेदलक्षणमोक्षावाप्तिः, नेयन्तं कालं यावत्संसारगहने पर्यटिष्यत. यतश्चायमद्यापि बंभ्रमीति ततो नानेन मदीयजीवेन सच्चरणरूपं सद्भोजनं प्रागवाप्तमिति निश्चीयते । 39 0पूर्व निर्वत्तितानां प्र. 40 लोचनात्कदचिदा pra0 Page #56 -------------------------------------------------------------------------- ________________ यत्पुनरभ्यधायि यथा-'तददृष्टमूलपर्यन्तं नगरमुच्चावचेषु गेहेषु त्रिकचतुष्कचत्वरादिषु नानारूपासु च रथ्यासु पर्यटताऽनवरतमश्रान्तचेतसाऽनेन रोरेणानन्तशः परावर्तितमिति' तदपि सर्वमत्र समान विज्ञेयं, यतोऽमुनापि जीवेनानादितया कालस्य भ्रमताऽनन्तपुद्गलपरावर्ताः पर्यन्तं नीताः । यथा च तस्य-'भ्रमतो द्रमकस्य तत्र नगरे न ज्ञायते कियान् कालो लक्षित इत्युक्तं' तथा जीवभवभ्रमणकालकलनमपि न प्रतीतिगोचरचारितामनुभवति, निरादितया तत्परिच्छेदस्य krtumshkteriti। तदेवमत्र संसारनगरोदरे "मदीयजीवरोरोऽयं कुविकल्पकुतर्ककुतीथिकलक्षणैर्दुर्दान्तडिम्भसंघातैस्तस्वाभिमुख्यरूपे शरीरे विपर्याससंपादनलक्षणया ताडनया प्रतिक्षणं ताड्यमानो महामोहादिरोगबातप्रस्तशरीरस्तद्वशेन नरकादियातनास्थानेषु महावेदनोदयदलितस्वरूपोऽत41 एव विवेकविमलीभूतचेतसां कृपास्थानं पौर्वापर्यपर्यालोचनविकलान्तःकरणतया तत्त्वावबोधविप्रकृष्टोऽत एव प्रायः सर्वजीवेभ्यो जघन्यतमोऽत एव धनविषयादिरूपकदन्नदुराशापाशवशीकृतः कथञ्चित्तल्लेशलाभतुष्टोऽपि तेनातृप्तचेतास्तदुपार्जनवर्द्धनसंरक्षणप्रतिबद्धान्तःकरणस्तद्वारेण च गृहीतनिबिडगुरुतराष्टप्रकारकर्मभाररूपानिष्ठिताप-थ्यपाथेयस्तदुपभोगद्वारेण विवर्द्धमानरागादिरोगगणपीडितस्तथापि विपर्यस्तचित्ततया तदेवानवरतं भुञ्जानोऽप्राप्तसंचारित्ररूपपरमानाऽऽस्वादोऽरघट्टघटीयन्त्रन्यायेनानन्तपुद्गलपरावर्तान् समस्तयोनिस्थानास्कन्दनद्वारेण पर्यटित इति" / अधुना पुनरस्य यत्सम्पन्नं तदभिधीयते । इह च-त्रिकालविषयतयाऽस्य व्यतिकरस्य विवक्षया समस्तकालाभिधायिभिरपि प्रत्ययैरत्र सर्वत्रापि कथाप्रबन्ध निर्देशः सङ्गतो द्रष्टव्यः, यतो विवक्षया कारकवत्कालोऽपि वस्तुस्थित्यैकस्वरूपेऽपि वस्तुनि नानारूपः प्रयुक्तो दृष्टोऽभीष्टश्च शब्दविदां, यथा योऽयं मार्गो गन्तव्यः आ पाटलिपुत्रात् तत्र कूपोऽभूदभवञ्च, बभूव, भविष्यति, भवितेति वा, एते सर्वेऽपि कालनिर्देशा एकस्मिन्नपि कूपाख्ये वस्तुनि विवक्षावशेन साधवो भवन्तीत्यलमप्रस्तुतविस्तरेणेति । तत्र योऽसौ तत्स्वभावतया 'समस्तभूतसंघातात्यन्तवत्सलहृदयः प्रख्यातकीत्तिस्तस्मिन्नगरे सुस्थिताभिधानो महानरेन्द्रो दर्शितः,' स इह परमात्मा जिनेश्वरो भगवान सर्वज्ञो विज्ञेयः । स एव हि मलीनाशेषक्लेशराशितयाऽनन्तज्ञानदर्शनवीर्यतया निरुपचरितस्वाधीननिरतिशयानन्तानन्दसन्दोहस्वरूपतया च परमार्थेन सुस्थितो भवितुमर्हति, न शेषा अविद्यादिक्लेशराशिवशवर्तिनः, अतिदुःस्थितत्वात्तेषाम् , स एव च भगवान समस्तभूतसंघातस्यापि सूक्ष्मरक्षणोपदेशदायितयाऽक्षेपेण मोक्षप्रापणप्रवचनार्थप्रणेतृतया च स्वभावेनैवातिवत्सलहृदयः, स एव च प्रख्यातकीर्तिः निःशेषामरनरविसरनायकैः पुरुहूतचक्रवर्त्यादिभिः, यतः स एव प्रशस्तमनोवाक्कायव्यापारपरायणैरनवरतमभिष्ट्रयते, अत एव चासावेवाविकलं महाराजशब्दमुद्वोढुमर्हति । ___ यथा च स रोरः-'पर्यटंस्तस्य मन्दिरद्वारं कथञ्चित्प्राप्तः, तत्र च स्वकर्मविवरो नाम द्वारपालस्तिष्ठति, तेन च कृपालुतया तत्र राजभवने प्रवेशित इत्युक्तं' तदेवमिह योजनीयम्-तत्र यदा 'स्य जीवस्यानादिमता यथाप्रवृत्तसंज्ञेन करणेन कथश्चिद् घर्षणघूर्णनन्यायेनायुष्कवर्जितानां सप्तानां कर्मप्रकृतीनां स्थितेः समस्ता अपि सागरोपमकोटीकोटयः पर्यन्तवर्तिनीमेकां सागरोपमकोटीकोटिं 41 दयादभिलिप्तरूपो प्र. Page #57 -------------------------------------------------------------------------- ________________ - श्रुतानां राजद्वारो पमा सर्वशासनं शासनस्य राज- मन्दिरता विहाय क्षयमुपगता भवन्ति, तस्य । अपि कियन्मात्रं क्षीणं, तदाऽयं जीवस्तस्यात्मनृपतेः सम्बन्धि यदेतदाचारादिदृष्टिवादपर्यन्तं द्वादशाङ्गं परमागमरूपं तदाधारभूतचतुर्वर्णश्रीश्रमणसङ्घलक्षणं वा मन्दिरं तस्य द्वारि प्राप्तोऽभिधीयते, तत्र च प्रवेशनप्रवणः-स्वस्य-आत्मीयस्य कर्मणो विवरो-विच्छेदः स्वकर्मविवरः स एव यथार्थाभिधानो द्वारपालो भवितुमर्हति, अन्येऽपि रागद्वेषमोहादयस्तत्र द्वारपाला विद्यन्ते, केवलं तेऽस्य जीवस्य प्रतिबन्धका न पुनस्तत्र प्रवेशकाः, तथाहि-अनन्तवारान् प्राप्तः प्राप्तोऽयं जीवस्तैर्निराक्रियते । यद्यपि क्वचिदवसरे तत्र तेऽपि प्रवेशयन्त्येनं तथापि तैः प्रवेशितो न परमार्थतः प्रवेशितो भवति, रागद्वेषमोहाद्याकुलितचित्ता यद्यपि यतिश्रावकादिचिह्नाः कचिद्भवन्ति तथापि ते सर्वज्ञशासनभवनाद् बहिर्भूता द्रष्टव्या इत्युक्तं भवति, ततश्चायं जीवस्तेन स्वकर्मविवरद्वारपालेन तावती भुवं प्राप्तो ग्रन्थिभेदद्वारेण सर्वज्ञशासनमन्दिरे प्रवेशित इति युक्तमभिधीयते । यथा च तेन कथानकोक्तेन 'तद्राजभवनमदृष्टपूर्वमनन्तविभूतिसंपन्नं राजामात्यमहायोधनियुक्तकतलवर्गिकैरधिष्ठितं स्थविराजनसनाथं सुभटसंघाताकीर्ण विलसद्विलासिनीसाथै निरुपचरितशब्दादिविषयोपभोगविमर्दसुन्दरं सततोत्सवं दृष्टं' तथाऽनेनापि जीवेन वज्रवदुर्भेदोऽभिन्नपूर्वश्च संसारे यः क्लिष्टकमंग्रन्थिस्तद्भेदद्वारेण स्वकर्मविवरप्रवेशितेनेदं सर्वज्ञशासनमन्दिरं तथाभूतविशेषणमेव स्क्ल्म्व्लोक्य्ते। दृश्यन्तेऽत्र मौनीन्द्रे प्रवचनेऽपास्ताज्ञानतमःपटलप्रसरा विविधरत्ननिकराकारधारका विलसदमलालोकप्रकाशितभुवनभवनोदरा ज्ञानविशेषाः, तथा विराजन्तेऽत्र भागवते प्रवचने सम्पादितमुनिपुङ्गवशरीरशोभतया मनोहरमणिखचितविभूषणविशदाकारतां दधानाः खल्वामर्शोषध्यादयो नानद्धिविशेषाः, तथा कुर्वन्ति सुजनहृदयाक्षेपमत्र जिनमतेऽतिसुन्दरतया विचित्रवस्त्रविस्ताराकारबहुविधतपोविशेषाः, तथा जनयन्ति चित्ताहादातिरेकमत्र पारमेश्वरे मते लोलोज्ज्वलांशुकोल्लोचावलम्बिमौक्तिकावचूलरूपतामाबिभ्राणा रचनासौन्दर्ययोगितया चरणकरणरूपा मूलोत्तरगुणाः, तथाविधेऽत्र जैनेन्द्रदर्शने वर्तमानानां धन्यानां वक्त्रसौष्ठवगन्धोत्कर्षचित्तानन्दातिरेकमुदारताम्बूलसनिभं सत्यवचनं, तथा व्यामुवन्ति स्वसौरभोत्कर्षेण दिक्चक्रवालमत्र भागवते मते मुनिमधुकरनिकरप्रमोदहेतुतया विचित्रभक्तिविन्यासग्रथिततया मनोहारिकुसुमप्रचयाकारधारकाण्यष्टादशशीलाङ्गसहस्राणि, तथा निर्वापयति मिथ्यात्वकषायसन्तापानुगतानि भव्यसत्त्वशरीराणि गोशीर्षचन्दनादिविलेपनसन्दोहदेश्यतां दधानमत्र पारमेश्वरदर्शने सम्यग्दर्शनम् । ___ यतश्चात्र सर्वज्ञोपत्रे सज्ज्ञानदर्शनचारित्रप्रधाने प्रवचने वर्तन्ते ये जीवास्तैर्महाभागधेयैः स्थगितो नरकान्धकूपः, भग्नस्तिर्यग्गतिचारकावासः, निर्दलितानि कुमानुषत्वदुःखानि, विमर्दिताः कुदेवत्वमानससन्तापाः, प्रलयं नीतो मिथ्यात्ववेतालः, निष्पन्दीकृता रागादिशत्रवः, जरितप्रायं कर्मनिचयाजीर्णम् , अपकर्णिता जराविकाराः, अपहस्तितं मृत्युभयं, करतलवर्तीनि संपादितानि स्वर्गापवर्गसुखानि, अथवाऽवधीरितानि तैर्भगवन्मतस्थैर्जीवैः सांसारिकसुखानि, गृहीतो हेयबुद्धया समस्तोऽपि भवप्रपञ्चः, कृतं मोक्षैकतानमन्तःकरणम् । न च तेषां परमपदप्राप्ति प्रति व्यभिचाराशङ्का, न ह्युपाय उपेय्व्य्भिचारी। उपायश्चाप्रतिहतशक्तिकः परमपदप्राप्तेः सज्ज्ञानदर्शनचारित्रात्मको मार्गः, स च प्राप्तोऽस्माभिरिति । सञ्जाते च तल्लाभे तेषामिति निश्चिता बुद्धिः-नास्त्यतः परं प्राप्तव्यम्, शासनप्रातिफलं Page #58 -------------------------------------------------------------------------- ________________ इत्याकलय्य विहितं प्रतिपूर्णमनोरथं चेतः, अत एव तेषां पारमेश्वरमतवर्त्तिनां जन्तूनां नास्त्येव शोको न विद्यते दैन्यं प्रलीनमौत्सुक्यं व्यपगतो रतिविकारः जुगुप्सनीया जुगुप्सा असम्भवी चित्तोद्वेगः अतिदूरवर्तिनी तृष्णा समूलकापंकषितः स्न्त्रास्ः। किन्तर्हि ?, तेषां मनसि वर्तते धीरता कृतास्पदा गम्भीरता अतिप्रवलमौदार्य निरतिशयोऽवष्टम्भः स्वाभाविकप्रशमसुखामृतानवरतास्वादनजनितचित्तोत्सवानां च तेषां प्रबलरागकलाविकलानामपि प्रवर्द्धते रतिप्रकर्षः विनिहतमदगदानामपि विवर्त्तते चेतसि हर्षः समवासीचन्दनकल्पानामपि न सम्भवत्यानन्दविच्छेदः, ततश्च जैनेन्द्रशासनस्थायिनो भव्यसत्त्वाः स्वाभाविकहर्षप्रकर्षामोदितहृदयतया गायन्ति प्रतिक्षणं पञ्चप्रकारस्वाध्यायकरणव्याजेन नृत्यन्त्याचार्यादिदशविधवैयावृत्त्यानुष्ठानद्वारेण वल्गन्ति जिनजन्माभिषेकसमवसरणपूजनयात्रादिसम्पादनव्यापारपरतया उत्कृष्टसिंहनादादीनि चित्तानन्दकार्याणि दर्शयन्ति परप्रवादिनिराकरणचातुर्यमाविभ्राणाः क्वचिदवसरे आनन्दमईलसन्दोहान् वादयन्त्येव भगवतामवतरणजन्मदीक्षाज्ञाननिर्वाणलक्षणेषु पञ्चसु महाकल्याणककालेषु, तस्मादिदं मौनीन्द्रं प्रवचनं सततानन्दं प्रलीनाशेषचित्तसन्तापम्, न चानेन जीवेन क्वचिदपीदं प्राप्तपूर्व भावसारतया, भवभ्रमणसद्भावादेवेदं निश्चीयते, भावसारमेतल्लाभे हि प्रागेव मोक्षप्राप्तिः संपद्येत, तदनेन यत्तद्राजभवनस्य कथानकोक्तस्य विशेषणद्वयमकारि यदुत-'अदृष्टपूर्वमनन्तविभूतिसम्पन्नमिति', तदस्यापि सर्वज्ञशासनमन्दिरस्य दर्शितम् । साम्प्रतं यदुक्तं 'राजामात्यमहायोधनियुक्तकतलवर्गिकैरधिष्ठितमिति' तदस्यापि विशेषणं निदर्श्यतेतत्रेह भगवच्छासनमन्दिरे राजानः सूरयो विज्ञेयाः, त एव हि यतोऽन्तर्बलता महातपस्तेजसा प्रलयीभूतरागादिशत्रुवर्गा बहिश्च प्रशान्तव्यापारतया जगदानन्दहेतवः, त एव च गुणरत्नपरिपूर्णलोकमध्ये प्रभुत्वयोगितया nirupcritraajshbdvaacyaaH| तथा मन्त्रिणोऽत्रोपाध्याया द्रष्टव्याः, यतस्ते विदितवीतरागागमसारतया साक्षाद्भूतसमस्तभुवनव्यापाराः प्रज्ञयाऽवज्ञातरागादिवैरिकसङ्घा राहस्यिकग्रन्थेषु कौशलशालितया समस्तनीतिशास्त्रज्ञा इत्युच्यन्ते, त एव च सुबुद्धिविभवपरितुलितभुवनतया अविकलममात्यशब्दमुद्वहन्तो राजन्ते । तथा महायोधाः खल्वत्र गीतार्थवृषभा दृश्याः, यतस्ते सत्त्वभावनाभावितचित्ततया न क्षुभ्यन्ति दैविका युपसर्गेषु न बिभ्यति घोरपरीषहेभ्यः, किम्बहुना ? वैवस्वतसङ्काशमपि परमुपद्रवकारिणं पुरोऽभिवीक्ष्य न त्रासमुपगच्छन्ति, अत एव ते गच्छकुलगणसङ्घानां द्रव्यक्षेत्रकालोपपत्तिमन्नानां82 परंपराकरणद्वारेण43 निस्तारकारिण इति हेतोर्महायोधाः प्रोच्यन्ते । नियुक्तकाः पुनरत्र गणचिन्तका ग्राह्याः, त एव यतो बालवृद्धग्लानप्राघूर्णकाद्यनेकाकारासहिष्णुपरिपाल्यपुरुषसमाकुलाः कुलगणसङ्घरुपाः पुरकोटीकोटीगच्छरूपांश्चासङ्ख्यग्रामाकरान्44 गीतार्थतयोत्स पिवादयोः स्थानविनियोगनिपुणाः प्रासुकैषणीयभक्तपानभैषज्योपकरणोपाश्रयसंपादनद्वारेण सकलकालं निराकुलाः पालयितुं क्षमाः, त एव चाविपरीतस्थित्या आचार्यनियोगकारितया नियुक्तकध्वनिनाऽभिधेया भवितुमर्हन्ति । 42 लापत्ति पा. 43 परंपरा 44 असंख्यात. प्र. Page #59 -------------------------------------------------------------------------- ________________ तलवगिका सामान्यभिवः तलवर्गिकाः पुनरत्र5 जैनेन्द्रशासनभवने सामान्यभिक्षवो ज्ञातव्याः, यतस्ते दत्तावधानाः संपादयन्त्याचार्यादेशं कुर्वन्त्युपाध्यायाज्ञां विदधति गीतार्थवृषभविनयं न लवयन्ति गणचिन्तकप्रयुक्तमर्यादांनियोजयन्त्यात्मान गच्छकुलगणसङ्घप्रयोजनेषु स्वजीवितव्यव्ययेनापि निर्वहन्ति तेषामेव गच्छादीनामशिवाद्यपायव्यतिकरेषु, अत एव ते शूरताभक्तताविनीततास्वभावादलं तलवर्गिकशब्दवाच्याः । यतश्चेदं मौनीन्द्रशासनभवनमनुज्ञात सूरीणां चिन्त्यते सदुपाध्यायै रक्ष्यते गीतार्थवृषभैः परिपुष्टि नीयते गण चिन्तकैर्विहितनिश्चिन्तसमस्तव्यापारं सामान्यसाधुभिरतस्तैरधिष्ठितमित्युच्यते । स्थाविराः आर्याः ___ साम्प्रतं यदुक्तं-स्थविराजनसनाथमिति' तदत्रापि जिनसङ्घसदने योजनीयम्, तत्रेह स्थविरा जनाः खल्वार्यालोका मन्तव्याः, तथाहि-ते तत्र [राजमन्दिरे] प्रमत्तप्रमदालोकनिवारणपरायणा निवृत्तविषयासङ्गाश्च व्यावर्णिताः, एतच्चोभयमपि निरुपचरितमार्यालोकानामेव घटामाटीकते, यतस्त एव धर्मकार्येषु प्रमादपरतन्त्रतया सीदन्तं श्रमणापासकललनालोकमात्मीयशिष्यकावर्ग च परोपकारकरणव्यसनितया भगवदागमाभिहितं महानिर्जराकारणं साधमिकवात्सल्य चानुपालयन्तः स्मारणवारणचोदनादानद्वारेण कापथप्रस्थितमनवरतं निवारयन्ति सन्मार्गे चावतारयन्ति, त एव च विदितविषयविषविषमविपाकतया विषयेभ्यो निवृत्तचित्ताः सन्तो रमन्ते संयमे क्रीडन्ति तपोविशेषविधानः57 रज्यन्तेऽनारतस्वाध्यायकरणे न सेवन्ते प्रमादवृन्दं समाचरन्ति निर्विचारमाचार्यादेशमिति । सुभटाः श्रमणो पासका यच्चोक्तम्-'सुभटसंघाताकीर्ण तद्राजभवनमिति' तेऽत्र भगवच्छासने सुभटसंघाटाः श्रमणोपासकसमूहा द्रष्टव्याः, यतस्त एव समस्तमपीदं व्याप्नुवन्त्यतिप्रचुरतया, तथाहि-असंख्येया विद्यन्ते देवेषु, संख्येयाः सन्ति मनुजेषु, भूरिप्रकाराः सङ्गीतास्ते तिर्यक्षु, बहवः सन्ति नरकेष्विति, त एव च शौयौदार्यगाम्भीर्ययोगितया भगवच्छासनप्रत्यनीकानां मिथ्यात्वाध्मातसत्त्वरूपाणां योधसंघातानामुच्चाटनचातुर्य बिभ्राणा निरुपचरितप्रवृत्तिनिमित्तं सुभटशब्दं स्वीकुर्वते, यतश्चैते सदा ध्यायन्ति सर्वज्ञमहाराज समाराधयन्ति सूरिराजवृन्दानि समाचरन्त्युपाध्यायामात्योपदेशं प्रवर्तन्ते गीतार्थवृषभमहायोधवचनेन सर्वधर्मकार्येषु वितरन्ति विधिना सदात्माऽनुग्रहधिया नियुक्तस्थानीयेभ्यः साधुवर्गोंपग्रहनिरतेभ्यो गणचिन्तकेभ्यो वस्त्रपात्रभक्तपानभेषजासनसंस्तारकवसत्यादिकं, नमस्कुर्वन्ति विशुद्धमनोवाकायैस्तलवर्गिककल्पमद्यदीक्षितादिभेदभिन्नं सकलपि सामान्यसाधुजनं, वन्दन्ते भक्तिभरनिर्भरहृदयाः स्थविराजनस्थानीयमार्यालोकं प्रोत्साहयन्ति समस्तधर्मकार्येषु विलासिनीसार्थस्थानीय श्राविकाजनं अनुशीलयन्ति सकलकालं जिनजन्माभिषेकनन्दीश्वरवरद्वीपजिनयात्रामर्त्यलोकपर्वस्नात्रादिलक्षणानि तत्र जिनशासनसदने नित्यनैमित्तिकानि, किं बहुनोक्तेन ?, ते हि भावतः सर्वज्ञशासनं विमुच्य नान्यत्किञ्चित्पश्यन्ति, नाकर्णयन्ति, न जानन्ति, न श्रद्दधते, न रोचयन्ति, नानुपालयन्ति, किन्तर्हि ?, तदेव सकलकल्याणकारणं मन्यन्ते इति, अतोऽतिभक्ततया सर्वज्ञमहाराजादीनामभिप्रेता इति कृत्वा तस्यैव मन्दिरस्य मध्यवासिनो विनीतमहर्टिकमहाकुटुम्बिककल्पास्ते द्रष्टव्याः, अन्यादृशां कुतस्तत्र भवने वास इति । 45 जिनेन्द्र 46 सूरिणा प्र.47 तपोविधानविशेषैः प्र. Page #60 -------------------------------------------------------------------------- ________________ तथा यदुक्तं 'विलसद्विलासिनीसाथ तन्नृपतिगृहमिति' तदत्रापि मौनीन्द्रदर्शने दर्शनीयं, तोह विलसद्विलासिनीसार्थाः सम्यग्दर्शनधरणाणुव्रतचरणजिनसाधुभक्तिकरणपरायणतया विलासवत्यः श्राविकालोकसंघाता विज्ञेयाः, यतश्च ता अपि श्रमणोपासिकाः श्रमणोपासकवत् सर्वज्ञमहाराजाद्याराधनप्रवणान्तःकरणाः सत्यं कुर्वन्ति सदाऽऽज्ञाभ्यासं, वासयन्ति दृढतरमात्मानं दर्शनेन, धारयन्त्यणुव्रतानिगृह्णन्ति गुणव्रतानि, अभ्यस्यन्ति शिक्षापदानि, समाचरन्ति तपोविशेषान् , रमन्ते स्वाध्यायकरणे, वितरन्ति साधुवर्गाय स्वानुग्रहकरमुपग्रहदानं, हृष्यन्ति गुरुपादवन्दनेन, तुष्यन्ति सुसाधुनमस्करणेन, मोदन्ते साध्वीधर्मकथासु, पश्यन्ति स्वबन्धुवर्गादधिकतरं साधम्मिकजनमुद्विजन्ते साधम्मिकविकलदेशवासेन, न प्रीयन्ते ऽसंविभागितभोगेन48 संसारसागरादुत्तीर्णप्रायमात्मानं मन्यन्ते भगवद्धर्माऽऽसेवनेनेति, तस्मात्ता अपि तस्य मौनीन्द्रप्रवचनमन्दिरस्य मध्ये पूजोपकरणकारास्तेषामेव श्रमणोपासकानां प्रतिबद्धा मुत्कला वा निवसन्ति, याः पूनरेवंविधा न स्युस्ता यद्यपि कथश्चित्तन्मध्याध्यासिन्यो49 दृश्येरन् तथाऽपि परमार्थतो बहिर्भूता विज्ञेयाः50 / भावग्राह्यं हीदं भागवतशासनभवनं,51 नात्र बहिश्छायया52 प्रविष्टः परमार्थतः प्रविष्टो भवतीति विज्ञेयम् । __ तथा--यथा 'तद्राजभवनं निरुपचरितशब्दादिविषयोपभोगविमर्दसुन्दरं' तथेदमपि विज्ञेयं, तथाहि -सर्वेऽपि देवेन्द्रास्तावदेतन्मध्यपातिनो53 वर्तन्ते, ये चान्येऽपि महर्द्धिकामरसंघातास्तेऽपि प्रायो न 'भगवन्मतभवनादहिभूता भवितुमर्हन्ति, ततश्च तथाविधविबुधाधारभूतस्यास्य निरुपचरितशब्दादिविषयोपभोगविमर्दसुन्दरता न दुरुपपादा । ... तद्वर्णनेन चैतल्लक्षणीयं, यदुत-भोगास्तावत्पुण्योदयेन :संपद्यन्ते, किन्तु तदेव पुण्यं द्विविधं -पुण्यानुवन्धि पापानुवन्धि च । तत्र ये पुण्यानुबन्धिपुण्योदयसम्पाद्याः शब्दाधुपभोगास्त एव सुसंस्कृतमनोहरपथ्यान्नवत्सुन्दरविपाकतया निरुपचरितशब्दादिभोगवाच्यतां प्रतिपद्यन्ते, ते हि भुज्यमानाः स्फीततरमाशयं संपादयन्ति, ततश्चोदाराभिप्रायोऽसौ पुरुषो न तेषु प्रतिबन्धं विधत्ते, ततश्चासौ तान भुञ्जानोऽपि निरभिष्वङ्गतया प्राग्बद्धपापपरमाणुसश्चयं शिथिलयति, पुनश्चाभिनवं शुभतरविपाकं पुण्यप्राग्भारमात्मन्याधत्ते, स चोदयप्राप्तो भवविरागसम्पादनद्वारेण सुखपरम्परया तथोत्तरक्रमेण मोक्षकारणत्वं प्रतिपद्यत इति हेतोः सुन्द्र्विपाकास्तेऽभिधीय्न्ते। ये तु पापानुवन्धिपुण्योदयजनिताः शब्दादिविषयानुभवास्ते सद्योघातिविषोपदिग्धमोदकवदारुणपरिणामतया तत्त्वतो भोगा एव नोच्यन्ते, यतस्ते मरुमरीचिकाजलकल्लोला इव तदुपभोगार्थ धावतः पुरुषस्य विफलश्रमसम्पादनेन गाढतरं तृष्णामभिवर्द्धयन्ति, न तु संपद्यन्ते, कथञ्चित्सम्प्राप्ता अपि ते भुज्यमानाः क्लिष्टमाशयं जनयन्ति, ततश्च तुच्छाभिप्रायोऽसौ पुरुषोऽन्धीभूतबुद्धिस्तेषु नितरां प्रतिबन्धं विधत्ते, ततस्तान् कतिपयदिवसभाविनो भुञ्जानस्तत्सम्पादकं प्रागुपनिबद्धं पुण्यलवं व्यवकलयति पुनश्चोदग्रगुरुतरपापभरमात्मन्याधत्ते, ततश्च तेनोदयप्राप्तेनानन्तदुःखजलचराकुलं संसारसागरमनन्तकालं स जीवः परावर्त्तते, तेन ते पापानुबन्धिपुण्यसम्पाद्याः शब्दादयो दारुणपरिणामा इत्यभिधीयन्ते । 48 संविभागसंभोगेन pra049 0ध्यासिनो पा.50 द्रष्टव्या प्र.51 0वतं zA0 प्र. 52 बहिस्थो यथा प्र. 53 वासिनो प्र. 54 विशेषसुखसाध्या प्र. Page #61 -------------------------------------------------------------------------- ________________ जीवस्य अनुषङ्गतो येषां तु संसारोदरविवरवर्तिनां जन्तुसंघातानामवश्यतया ये शब्दादिविषयोपभोगाः सुन्दरभोगप्राप्तिः परिणामास्ते नियमतो भगवच्छासनमन्दिरादुक्तन्यायेन न बहिता वर्तन्ते, तस्मादन्यैरपि प्रेक्षापूर्वकारिभिरक्षेपेण मोक्षप्रापकेऽत्र भगवन्मन्दिरे भावतः स्थेय, अत्र स्थितानामनुषङ्गत एव तेऽपि सुन्दरतरा भोगादयः संपद्यन्ते, न तेषामपि सम्पादकोऽन्यो हेतुरित्युक्तं भवति, अत एव चेदं परमेश्वरदर्शनसदनमप्रतिपातिसुखपरम्पराकारणतया सततोत्सवमभिधीयते । तदेवं यथा यावद्विशेषणकलापयुक्तं तद्राजमन्दिरं तेन कथानकोक्तेनावलोकितं तथा तावद्विशेषणकलापोपेतमेवाऽनेनापि जीवेनेदं सर्वज्ञशासनसदनमवलोकितमिति स्थितम् । यथा च स कथानकोक्तः 'सततानन्दं तद्राजभवनमुपलभ्य किमेतदिति विस्मितश्चिन्तयति, धर्मजिज्ञासा न चासौ सोन्मादतया तद्विशेषगुणांस्तत्त्वतो जानातीत्युक्तम्' तथाऽयमपि जीवः सर्वज्ञशासनं सञ्जातकर्मविवरः कथश्चिदुपलभ्य किमेतदिति जिज्ञासते, न चायं मिथ्यात्वांशैरुन्मादकल्पैरनुवर्तमानै स्तस्यामवस्थायामस्य55 जिनमतस्य ये विशेषगुणास्तांस्तत्त्वतो जानीते। जिनसदन यथा च तस्य कथानकोक्तस्य 'तात्पर्यवशेन लब्धचेतसः सतो हृदयाकूतैः परिस्फुरितं यदुतदर्शनप्रमोदः यदेतद्राजभन्दिरं सकलाश्चर्यधामास्य स्वकर्मविवरद्वारपालस्य प्रसादेन मयाऽधुना दृश्यते, नूनमेतन्न मया कदाचिद् दृष्टं पूर्व, प्राप्तोऽहमस्य द्वारदेशे बहुशः पूर्व, केवलं मम मन्दभाग्यतया येऽन्ये द्वारपालाः पापप्रकृतयस्तत्राभूवंस्तैरहं प्राप्तः प्राप्तः कदर्थयित्वा निर्धाटित इति, तदेतत्सर्व जीवेऽपि समानं, तथाहि-भव्यस्य प्रत्यासन्नभविष्यद्भद्रस्य कथञ्चिदुपलभ्य सर्वज्ञशासनमविदिततद्गुणविशेषस्यापि मार्गानुसारितया भवत्येवंविधोऽभिप्रायः, यदुत-अत्यदभुतमिदमहद्दर्शनं, यतोऽत्र तिष्ठन्ति ये लोकास्ते सर्वेऽपि सुहृद इव बान्धवा इवैकप्रयोजना इव समर्पितहृदया इवैकात्मका इव परस्परं वत्तन्ते, तथाऽमृततृप्ता इव निरुद्वेगा इव निरौत्सुक्या इव सोत्साहा इव परिपूर्णमनोरथा इव समस्तजन्तुसंघातहितोद्यतचेतसश्च सकलकालं दृश्यन्ते, तस्मात्सुन्दरमिदमद्य मया विज्ञातं न पूर्व, विमर्शाभावात् , अन्यच्चायं जीवोऽनन्तवारान् ग्रन्थिप्रदेशं यावत्प्राप्तो न चानेन तद्भेदद्वारेण क्वचिदपि सर्वज्ञशासनमवलोकितं, यतो रागद्वेषमोहादिभिः क्रूरद्वारपालकल्पैर्भूयो भूयो निरस्त इति एतावतांड शेनेदमुपदर्शितं, न पुनस्तस्यामवस्थायाममुं विभागमद्याप्ययं जीवो जानीते चिन्तयति वा । सद्विचार यथा च तस्य कथानकोक्तस्य पर्यालोचनपरायणवृत्तेः सतः पुनरिदं परिस्फुरितं, यदुत-'येन मया पूर्वमिदं नयनानन्दकारि राजसदनं न दृष्ट, न चास्य दर्शनार्थ कश्चिदुपाय: प्राविहितः सोऽहं सत्यं निष्पुण्यक एव, कीदृशं राजमन्दिरमिति जिज्ञासामात्रमपि ममाधमस्य कदाचिदपि पूर्व नासीत्, येन चानेन महात्मना स्वकर्मविवरद्वारपालेन कृपापरीतचेतसा भाग्यकलाविकलस्यापि ममेदं दर्शितं सोऽयं मे परमबन्धुभूतो वर्तते, एते च धन्यतमा जना येऽत्र राजमन्दिरे सदा निःशेषद्वन्द्वरहिताः प्रमुदितचेतसोऽवतिष्ठन्ते' तदेतदपि समस्तमत्र जीवे योजनीय, तथाहि-शुमध्यानविशुध्यमानाध्यवसायस्यापि जीवस्य विवर्त्तते चेतसीदं सर्व सर्वज्ञदर्शनगोचरं क्वचिदवसरे समवसरणदर्शनेन वा, जिनस्नात्रविलोकनेन वा वीतरागबिम्बनिरीक्षणेन वा, शान्ततपस्विजनसाक्षात्करणेन वा, सुश्रावकसङ्गतेन वा, तदनुष्ठानप्रतिभासेन वा, श्रेणिः 55 मपि pra0 Page #62 -------------------------------------------------------------------------- ________________ 32 द्रावितमिथ्यात्वतया मृदुभूतभावस्य, तथाहि-उपपद्यते तदा तद्विचारेणास्य प्रीतिः शोचति प्रागविचारकमात्मानं गृह्णाति मार्गोपदेशकं बन्धुबुद्धया56 बहु मन्यते सद्धर्मनिरतचित्तांश्चान्यलोकान् सद्भावनयेति, तदियता प्रपञ्चेन लघुकर्मणः सन्मार्गाभ्यर्णवर्तिनोऽभिन्नकर्मग्रन्थेऽभिन्नकर्मग्रन्थेर्वा पुरस्कृतसम्यग्दर्शनस्य कियन्तमपि कालं भद्रकभावे वर्तमानस्यास्य जीवस्य यो व्यतिकरो भवति स व्यावर्णितः । तदनन्तरमिदानीं सकलकल्याणाक्षेपकारणभूतां परमेश्वरावलोकनां प्राप्नुवतोऽस्य यः प्र(त्स्यायं) पद्यते,57 तत्र योऽसौ कथानकोक्तो रोरो ऽलब्धचेतनो यावदित्थं विप्रकीर्ण चिन्तयति तावद् वृत्तान्तान्तरमपरं महाराजावलोकनलक्षणमापतितं' तथेहापि यदाऽयं जीवः सञ्जातस्वकर्मलाघवतया सन्मार्गाभिमुखो भद्रकभावे वर्तते तदाऽस्य योग्यतया परमात्मावलोकनलक्षणोऽयमपरो वृत्तान्तः संपद्यते58 / तत्र 'योऽसौ सुन्दरे प्रासादशिखरे सप्तमे भूमिकातले निविष्टमूर्तिरधस्ताद्वर्तमानं तददृष्टमूलपर्यन्तं नगरं समस्तं समस्तव्यापारकलापोपेतं सकलकालं समन्तानिरीक्षमाणस्तस्मादहिरपि59 सर्वत्राप्रतिहतदर्शनशक्तिः सततानन्दो लीलया ललमानो महानरेन्द्रो दर्शितः' स इह निष्कलावस्थायां वर्तमानः परमात्मा भगवान् सर्वज्ञो विज्ञेयः, स एव यतो मर्त्यलोकापेक्षया उपयुपरिस्थायिन्यो भूमिकाकल्पाः सप्तरजवः तदात्मको यो लोकप्रासादस्तच्छिखरे वर्त्तते, स एव हि परमेश्वरो युगपदमुं समस्तसंसारविस्तारं विचित्रनगरव्यापाराकारमलोकाकाशं च तदहिर्भागकल्पं केवलालोकेन करतलगतामलकन्यायेनावलोकयति, स एव चानन्तवीर्यसुखपरिपूर्णतया सततानन्दो लीलया ललते नापरो, भवगतमध्यपतितजन्तुलीलाललनस्य परमार्थतो विडम्बनारुपत्वात यथा च स कथानकोक्तः तेन महाराजेन महारोगभराक्रान्ततया गाढवीभत्सदर्शन इतिकत्वा करुणया विशेषेणावलोकित इत्युक्तम्' तदत्रैवं द्रष्टव्यं-यदाऽयमात्मा निजभव्यतादिपरिपाकवशादेतावतीं कोटिमध्यारूढो भवति तदाऽस्य भवत्येव भगवदनुग्रहः, न तद्व्यतिरेकेण यतो मार्गानुसारिता संपद्यते. तदनुग्रहेणैव भवति भावतो भगवति बहुमानो नान्यथा, स्वकर्मक्षयोपशमादीनां शेषहेतूनामप्रधानत्वात. ततोऽयमात्मा तस्यामवस्थायां वर्तमानोऽमुमर्थमाकलय्य भगवता विशेषेणावलोकित इत्युच्यते, स एवं परमेश्वरोऽचिन्त्यशक्तियुक्ततया परमार्थकरणकतानतया चास्य जीवस्य मोक्षमार्गप्रवृत्तेः परमो हेतरित्यक्त भवति, समस्तजगदनुग्रहप्रवणं हि भगवतो60 निष्कलमपि रूपमिति परिभावनीयं, केवलं तथापि तत जीवभव्यतां कर्मकालस्वभावनियत्यादिकं च सहकारिकारणकलापमवेक्ष्य जगदनुग्रहे व्याप्रियते, तेन न योगपद्येन समस्तप्राणिनां संसारोत्तार इति, आलोचनीयमेतदागमानुसारेणेति, तस्माद्भवत्येव भाविकल्याणस्य भद्रकभावे वर्तमानस्यास्य जीवस्य भगवदवलोकना । यथा च 'तां महाराजदृष्टिं तत्र रोरे निपतन्तीं धर्मबोधकराभिधानो महानसनियको निरीक्षितवानित्युक्तं' तथा परमेश्वरावलोकनां मज्जीवे भवन्तीं धर्मबोधकरणशीलो धर्मबोधकर इति यथार्थाभिधानो मन्मार्गोपदेशकः सूरिः स निरीक्षते स्म, तथाहि--सद्धयानबलेन विमलीभूतात्मानः परहितैकनिरतचित्ता भगवन्तो ये योगिनः ते पश्यन्त्येव देशकालव्यवहितानामपि जन्तनां उग्रस्थावस्थायामपि वर्तमाना दत्तोपयोगा भगवदवलोकनाया योग्यतां, पुरोवत्तिनां पुनः प्राणिनां 56 अन्यदर्शनमार्गादेशक वञ्चकबु. 57 संप0 प्र. 58 संपत्स्पते प्र. 59 क्षणं कुर्वाणः प्र.60 भावतो पा. Page #63 -------------------------------------------------------------------------- ________________ 32 करस्य भगवदागमपरिकर्मितमतयोऽपि योग्यतां लक्षयन्ति, तिष्ठन्तु विशिष्टज्ञाना इति ये च मम सदुपदेशदायिनो भगवन्तः सूरयस्ते विशिष्टज्ञाना एव, यतः कालव्यवहितैरनागतमेव तैतिः समस्तोऽपि मदीयवृत्तान्तः, स्वसंवेदनसंसिद्धमेतदस्माकमिति । धर्म बोध यत्पुनः 'तेन धर्मबोधकरण साकूतमानसेन सता तदनन्तरं चिन्तितं यदुत-किमेतदाश्चर्य मया 'धुना दृश्यते ?, यतोऽयं सुस्थितो महानरेन्द्रो यस्योपरि विशेषेण दृष्टिं पातयति स पुरुषस्त्रिभुवनमनोव्यथा स्यापि द्रागेव प्रभुः सञ्जायत इति सुप्रसिद्धमेतत् , अयं पुनर्योऽधुनाऽस्य राज्ञो दृष्टे!चरचारितामनुभवन्नुपलक्ष्यते स द्रमको दैन्योपहतो रोगग्रस्तदेहोऽलक्ष्मीभाजनभूतो मोहोपहतात्माऽतिबीभत्सदर्शनो जगदुद्वेगहेतुस्तत्कथं समस्तदोषराशेरस्य परमेश्वरदृष्टिपातेन सार्द्ध सम्बन्धः?, पौर्वापर्येण विचार्यमाणो न युज्यते, न कदाचनापि दीर्घतरदौर्गत्यभाजिनां गेहेषु अनर्धेयरत्नवृष्टयो निपतितुमुत्सहन्ते, तत्कथमेतदिति विस्मयातिरेकाकुलं नश्वेतः, तदिदं सर्वमत्रापि जीवविषयं सद्धर्माचार्यचेतसि वर्तमानं योजनीयं, तथाहि -यदाऽयं जीवो नितरां गुरुकर्मतया प्रागवस्थायां समाचरति समस्तपातकानि, भाषते निःशेषासभ्यालीकवचनानि न मुच्यतेऽनवरतं रौद्रध्यानेन, स एव चाकाण्ड एव कुतश्चिनिमित्ताच्छुभसमाचार इव सत्यप्रियंवद प्रशान्तचित्त इव पुनर्लक्ष्यते, तदा भवत्येव पौर्वापर्यपर्यालोचनचतुराणां विवेकिनां मनसि वितर्को यदुत-न तावत्सुन्दरा मनोवाकायप्रवृत्तिः सद्धर्मसाधिका भगवदनुग्रहव्यतिरेकेण कस्यचित्संपद्यते, अयं चेहभव एवातिक्लिष्टमनो वाकायप्रसरोवधारितोऽस्माभिः, तदिदं पूर्वापरविरुद्धमिव प्रतिभासते, यतः कथमेवंविधपापोपहतसत्त्वे भगवदवलोकना प्रवर्त्तते, सा हि प्रवर्त्तमाना जीवस्य मोक्षसम्पादकत्वेन त्रिभुवननाथत्वमक्षेपेण जनयति, तस्मानात्र तस्याः सम्भवो लक्ष्यते, यतश्चास्य सुन्दरमनोवाकायप्रवृत्तिलेशो दृश्यते, ततोऽन्यथाऽनुपपत्त्या भगवदवलोकनायाः सद्भावोऽत्र निश्चीयते,61 तदिदमलब्धसन्देहविच्छेद कारणं अस्माकं मनो दोलायते किमिदमाचर्यमित्याकूते । / धर्मबोध- यथा च तेन तात्पर्येण पर्यालोचयता महानसनियुक्तकेन पश्चाग्निश्चितं यदुत-सम्भवतोऽस्य करस्य मनः- द्रमकस्य द्वे कारणे महानरेन्द्रावलोकनायाः, तेन युक्तियुक्त एवास्य पारमेश्वरो दृष्टिपातः, तत्र यस्मादेष समाधिः सुपरीक्षितकारिणा स्वकर्मविवरेण द्वारपालेनात्र भवने प्रवेशितः तेनोचित एवायं विशेषदृष्टेरित्येकं कारणं, तथा यस्यैतद्भवनमालोक्य नरस्य मनःप्रसादो जायते स महानरेन्द्रस्यात्यन्तवल्लभ इति प्रागेव विनिश्चितमिदं मया, संजातश्चास्य मनःप्रसादो लक्ष्यते, यतो नेत्ररोगपीडाभराक्रान्ते अपि लोचने भवनदिदृक्षया प्रतिसमयमुन्मीलयति, तद्दर्शनेन बीभत्सदर्शनमप्यस्य वदनं सहसा प्रसादसम्पत्तदर्शनीयतामासादयति, धूलिधूसराणि चास्य सर्वाङ्गोपाङ्गानि पुलकोद्भेदभाञ्जि दृश्यन्ते, न चैतदन्तविवर्त्तमानहर्ष व्यतिरेकेण संपद्यते, तस्मादिदमस्य नृपभवनपक्षपातलक्षणं परमेश्वरावलोकनाया द्वितीयं कारणमिति' / आचार्येण ___ तदेतत्सर्वं सद्धर्माचार्या अपि जीवविषयं पर्यालोचयन्तः परिकल्पयन्त्येव, तथाहि-यो जीवो जीवस्य हेतुभिलक्ष्यते यथा संजातकर्मविवरोऽयं तथा भगवच्छासनमुपलभ्य यस्य प्रादुर्भवति मनःप्रसादः स योग्यता: च भगवान् लक्ष्यते प्रतिक्षणं नेत्रोन्मीलनकल्पया जीवादिपदार्थजिज्ञासया विभाव्यते प्रवचनार्थलवापरीक्षण धिगमे विकसितवदनकल्पेन संवेगदर्शनेन निश्चीयते च धूलिधूसरिताङ्गोपाङ्गरोमाञ्चाकारेण सदनुष्ठान 61 0मवल घसं0 पा. Page #64 -------------------------------------------------------------------------- ________________ लेशप्रवृत्तिविलोकनेन तस्य जीवस्य सम्पन्ना भगवदलोकनेति निर्णीयते, तस्मादिहापि निश्चयकरणे तदस्त्येव हेतुद्वयं, यदुत-सञ्जातकर्मविवरता भगवच्छासनपक्षपातश्चेति । ___ यथा च 'तेन महानसनियुक्तकेन द्रमकगोचरमेतच्चिन्तितं यदुत यद्यपीदानीमेष रोराकारमाविभत्ति तथाऽपि महानरेन्द्रावलोकनादेवोत्तरोत्तरक्रमेण संभवत्कल्याणपरम्परः कालान्तरेण वस्तुतत्त्वं प्रतिपत्स्यते खल्वेष, नास्त्यत्र सन्देह इति' तथा सद्धर्मगुरवोऽपि परमात्मावलोकना जीवे विनिश्चित्य तस्य भविष्यद्भद्रतां विगतसन्देहाः स्वहृदये स्थापयन्त्येव । यथा च 'असौ महानसनियुक्तकस्तद्रुमके महानरेन्द्रावलोकनां निर्णीय तदनुवृत्तिवशेन करुणाप्रवणः सम्पन्नः' तथा जीवेऽपि परमात्मावलोकनामाकलय्य सद्धर्मगुरवस्तदाराधनपरायणतयैव करुणाप्रवणमानसाः सञ्जायन्ते, तदनुकम्पया तदपि भगवानाराधितो भवतीत्यर्थः । / यत् पुनरभ्यधायि, यथा--'असौ रसवतीपतिः शीघ्रं तत्समीपमादरवशेनाऽऽगच्छत् , गत्वा चैह्येहि भद्र ! दीयते तुभ्यं भिक्षेत्येवं रोरमाकारितवानिति' तदेवमिह योजनीयं---यदाऽस्य जीवस्य पूर्वोक्तन्यायेनानादौ संसारे पर्यटतः परिपक्का भव्यता, क्षीणप्रायं क्लिष्टकर्म स्तोकमास्ते तच्छेषं तेनापि दत्तं रन्ध्र, प्राप्ता मनुजभवादिसामग्री, दृष्टं सर्वज्ञशासनं, संजाता तत्र सुन्दरबुद्धिः, प्रवृत्ता मनाक् पदार्थजिज्ञासा, समुत्पन्ना कुशलकर्मलेशबुद्धिः अथ चानुवर्तन्तेऽद्यापि पापकलाः, तदेवंविधे भद्रकभावे वर्तमानस्य सञ्जातायां भगवदवलोकनायां सद्धर्माचार्याः प्रादुर्भूततीव्रकरुणापरिणामाः सन्मार्गावतारणार्थ योग्यतां निश्चित्य भावतोऽभिमुखीभवन्ति, तदेतत्तेषां तत्समीपगमनमभिधीयते, सञ्जातप्रसादाश्च कथयन्ति ते तस्मै62 यथा-"भद्र ! अकृत्रिमोऽयं लोकः, अनादिनिधनः कालः, शाश्वतरूपोऽयमात्मा, कर्मजनितोऽस्य भवप्रपश्चः; तच्चानादिसम्बद्धं प्रवाहेण मिथ्यात्वादयस्तस्य हेतवः, तत् पुनर्द्विविधं कर्म-कुशलरूपमकुशलरूपं च, यत्तत्र कुशलरूपं तत् पुण्यं धर्मश्चोच्यते, यत् पुनरकुशलरूपं तत्पापमधर्मश्चाभिधीयते, पुण्योदयजनितः सुखानुभवः, पापोदयसंपाद्यो दुःखानुभवः, तयोरेव पुण्यपापयोरनन्तभेदभिन्नेन तारतम्येन संपद्यते खल्वेषोऽधममध्यमोत्तमाद्यनन्तभेदवर्तितया विचित्ररूपः संसारविस्तार इति । ततश्चैवंविधं सद्धर्माचार्यवचनमाकर्णयतोऽस्य जीवस्य ते पूर्वमनादिकुवासनाजनिताः कुविकल्पाः प्रवत्तन्ते स्म, यदुत--"अण्डसमुद्भूतमेतत्रिभुवनं यदि वेश्वरनिर्मितं ब्रह्मादिकृतं वा प्रकृतिविकारात्मकं वा यदि वा प्रतिक्षणविनश्वरं वा पञ्चस्कन्धात्मकोऽयं जीवः पञ्चभूतात्मको वा विज्ञानमात्रं चेदं सर्व शून्यरूपं वा, न विद्यते वा कर्म, महेश्वरवशादिदं सर्व नानारूपं वर्तत इत्यादयः", ते सर्वेऽपि भीममहायोधदर्शनात्संग्रामशिरसि प्रत्यनीककातरनरा इव निवर्तन्ते । ... ततश्चायं तदा जीवो मन्यते--यदेते महात्मानो मह्यं कथयन्ति तत्सर्वमुपपद्यते, मत्तोऽधिकतर परीक्षितुं वस्तुतत्त्वमेत एव जानन्ति ततश्च यदुक्तं कथानकं कथयता यदुत 'कदर्थनार्थमायाताः, पश्चाल्लग्नाः सुदारुन्नाः। दुर्दान्तडिम्भा ये तस्य, दृष्ट्वा तं ते पलायिताः ॥ 185 ॥ 62 ततोऽसौ प्र.. . Page #65 -------------------------------------------------------------------------- ________________ 34 सन्मार्ग देशना तदपि योजितं विज्ञेयं, यतः कुविकल्पा एव दुर्दान्तडिम्भाः, त एव जीवं कदर्थयन्ति, तभिवृत्तिश्च सुगुरुसम्पर्केणेति । तदेवमपगतेषु सकलेषु कुविकल्पेषु यदाऽयं जीवः सद्धर्मगुरूणां तद्वचनाकर्णनस्पृहया मनागभिमुखो भवति तदा ते परहितकरणैकव्यसनितया सन्मार्गदेशनां कुर्वाणाः खल्वेवमाचक्षते यदुत-"आकर्णय भो भद्र ! संसारे पर्यटतोऽस्य जीवस्य धर्म एवातिवत्सलहृदयः पिता, धर्म एव गाढस्नेहबन्धुरा जनयित्री, धर्म एवाभिन्नहृदयाभिप्रायो भ्राता, धर्म एव सदैकस्नेहरसवशा भगिनी, धर्म एव समस्तसुखखानीभूताऽनुरक्ता गुणवती भार्या, धर्म एव विश्वासस्थानमेकरसमनुकूलं सकलकलाकलापकुशलं मित्रं, धर्म एव सुरकुमाराकारधारकश्चित्तानन्दातिरेकहेतुस्तनयः, धर्म एव शीलसौन्दर्यगुणलब्धजयपताकाकुलोन्नतिनिमित्तभूता दुहिता, धर्म एवाव्यभिचारी बन्धुवर्गः, धर्म एव विनीतः परिकरः, धर्म एव नरेश्वरता, धर्म एव चक्तवर्तित्वं, धर्म एव विबुधभावः, धर्म एवामरेश्वरता, धर्म एव वज्राकारो लावण्यापकणितभुवनो जरामरणविकारविकलः कायः, धर्म एव समस्तशास्त्रार्थशुभशब्दग्रहणचतुरं श्रोत्रं, धर्म एव भुवनालोकनक्षमे कल्याणदर्शने लोचने, धर्म एव मनः प्रमोदहेतवोऽनयेया रत्नराशयः, धर्म एव चित्ताहादविधायिनो विषघातनाद्यष्टगुणोपेताः कनककूकटाः, धर्म एव परनिराकरणदक्षं चतुरङ्गं बलं, धर्म एवानन्तरतिसागरावगाहनहेतुभूतानि विलासस्थानानि, किंबहुना जल्पितेन ?, धर्म एवैको निर्विघ्नानन्तसुखपरम्पराकारणं, नापरं किञ्चिदपी" त्येवं च कथयति मधुरभाषिणि भगवति धर्मगुरौ भवत्यस्य जीवस्य मनाक् चित्ताक्षेपः तद्वशेन विस्फारयतीक्षणयुगलं दर्शयति वदनप्रसन्नतां त्यजति विकथादीनि विक्षेपान्तराणि क्वचिद्भावितहृदयो विधत्ते सस्मितं वक्त्रकुहरं ददाति नखस्फोटिका, ततो भगवन्तः सूरयो मनाग् प्रविष्टरसं तमाकलय्येत्थमभिदधते यदुत---सौम्य ! स धर्मश्चतुर्विधो भवति' तद्यथा-दानमयः शील मयस्तपोमयो भावनामयश्चेति, अतो यदि भवतोऽस्ति सुखाकाङ्क्षा ततोऽयमनुष्ठातुं चतुर्विधोऽपि युज्यते भवता, दीयतां सुपात्रेभ्यो यथाशक्तया दानं क्रियतां समस्तपापेभ्यो वा स्थूलपापेभ्यो वा प्राणातिपाताद्वा मृषावादाद्वा चौर्यकरणाद्वा परदारगमनाद्वा अपरिमितग्रहणाद्वा रात्रिभोजनाद्वा मद्यपानाद्वा मांसभक्षणाद्वा सजीवफलास्वादनाद्वा मित्रद्रोहाद्वा गुर्वङ्गनागमनाद्वा अन्यस्माद्वा शक्यपरिहारानिवृत्तिः, तथा विधीयतां यथाशक्ति कश्चित्तपोविशेषः, भाव्यतामनवरतं शुभभावना भवता, येन ते संपद्यन्ते निःसंशयमिहामुत्र च सकलकल्याणानीति" / ___तदनेन यत्तदुक्तमासीत्कथानके यथा-'महानसनियुक्तकस्तं रोरं समाहूय भिक्षाचरोचिते भूभागे स्थापितवान्, ततस्तद्भिक्षादानार्थ परिजनमादिष्टवान् , तदनन्तरं तद्दया नाम तद्दुहिता सा परमानमादायातिसुन्दरं त्वरया तहानार्थमुपस्थितेति' तत्सर्व योजितं विज्ञेयम् । तथाहि-इह धर्मगुणवर्णन जीवस्याऽऽकारणकल्पं विज्ञेयं, तच्चित्ताक्षेपो - भिक्षाचरोचितभुभागस्थापनतुल्यो द्रष्टव्यः, धर्मभेदवर्णनं परिजनादेशसमं मन्तव्यं, तस्यैव गुरोर्या जीवस्योपरि कृपा सैव तद्दया नाम्नी दुहिता विज्ञेया, चतुर्विधधर्मानुष्ठानकारणं सुन्दरपरमान्नग्रहणसमानं विज्ञेयं, तच्च सद्धर्माचार्यानुकम्पयैव जीव प्रत्युपढौकयति नापरो हेतुरिति विज्ञेयम् । __यत् पुनरभिहितं यदुत--आकारणसमनन्तरं तं तथाभूतमत्यादरमालोक्य स रोरश्चिन्तयति स्म, यथा-मामन्यदा भिक्षां प्रार्थयमानमपि लोका निराकुर्वन्ति, तिरस्कारपूर्व वा किश्चिद्ददति अधुना पुनरेषः सुवेषो नरेन्द्राकारः पुरुषः स्वयमागत्य मामाकारयति भिक्षा भिक्षादानाह्वानो पनयः द्रमकस्य कुविकल्प कलोल माला Page #66 -------------------------------------------------------------------------- ________________ ते दीयत इति च मामुपप्रलोभयति, तत्किमिदमाश्चर्य ?, ततस्तुच्छाभिप्रायवशेन पर्यालोचयतस्तस्य चेतसि परिस्फुरितं, हन्त-नैवैतत्सुन्दरं मम प्रतिभासते, मन्मोषणार्थः खल्वेष प्रारम्भो, यतो भृतप्रायमिदं भिक्षाया भाजनं मामकीनं, तदेष विजने नीत्वा मां निश्चितमेतदुद्दालयिष्यति, एवश्च स्थिते किं मयाऽधुना विधेयं ?, किमित एव स्थानात् सहसा नश्यामि ?, उतोपविश्य तावद्भक्षयामीदं भाजनस्थं भोजनं ?, आहोस्विन्न कार्य मम भिक्षयेति प्रतिषेधं विधाय पदमपि न चलामि ?, किं वा वञ्चयित्वेनं पुरुषं कुत्रचित् सत्वरं प्रविशामि ?, कथं कुर्वतो ममास्मान्मोक्षो भविष्यतीति न जाने । यावदेवं निश्चिन्वन् विकल्पमालाकुलचेताश्चिन्तयति तावत्तस्य प्रवर्तते प्रबलं भयं प्रसर्पति तृष्णा शुष्यति हृदयं विद्वलीभवत्यन्तरात्मा 63स्तब्धातिरेकाभिभूतचित्तवृत्तेः संरक्षणानबन्धि प्रादर्भत महारौद्रध्यानं निरुद्धः करणग्रामप्रसरः मीलिते विलोचने नया चेतना न जानीते क्याहं नीतः कुत्र वा स्थितः? केवलं निखातकाष्ठकील इवोर्धाकारोऽवतिष्ठते । सा तु तदया गृहाणेदं भोजनमिति भूयो भूयः समाकुला व्याहरति स्म, तथाऽपि स निष्पुण्यको द्रमकः सर्वरोगकरं तुच्छे यत्तदात्मीयं कदशनं तत्संरक्षणानुबन्धेन नष्टात्मा तां कन्यकां समस्तरोगहरामृतस्वादपरमानदानार्थ व्याहरन्ती वराको नावबुध्यत इति । / ___ तदिदं समस्तं जीवेऽपि समानमवगन्तव्यं,तथाहि--यदाऽस्य हितचिकीर्पया भगवन्तः सद्धर्मगुरखो विस्तरेण धर्मगुणानुपवर्ण्य पुनश्चतुर्विधधर्मानुष्ठानमुपदिशन्ति तदाऽयं जीवो मिथ्याज्ञानमहातमः काच पटलतिमिरकामलावलेपलुप्तविवेकलोचनयुगलदीधितिप्रसरोऽनादिभवाभ्यस्तमहामिथ्यात्वोन्मादसन्तापविधुरितहृदयः प्रबलचारित्रमोहनीयरोगकदम्बकविह्वलचेतनस्तत्र विषयधनकलत्रादिकया गाढमूर्छया'64 भिभूतचित्तवृत्तिः सन्नेवं चिन्तयति-यावदहं पूर्व धर्माधर्मविचारपर्येपणां नाकार्प तावदेते श्रमणाः कचिदपलभ्यमाना अपि न मम वार्तामपि पृष्टवन्तो, यद्यपि तत् कथञ्चित् कचिदवसरे मां धर्मगोचरं किश्चिद् ब्रूयुः तथाऽप्यनादरेण वचनं वा द्वेषेण वा, इदानीं पुनमी धर्माधर्मजिज्ञासापरमवगम्य गतोऽयमस्माकमादेशगोचरमिति मत्वा स्वगलतालुशोषमवगणय्योच्चैर्ध्वनिना महता वचनरचनाटोपेन स्वयमदृष्ट एवैष लोकप्रकाशः श्रमणो मम पुरतो धर्मगुणानुपवर्णयति मां चाक्षिप्तचित्तमुपलभ्य दानं दापयति शीलं ग्राहयति तपश्चारयति भावनां भावयति, तदियतोऽकाण्ड एव स्फुटाटोपस्यास्य हन्त को गर्भार्थः?, आ ज्ञातम् , अस्ति मे सुन्दरकलत्रसङ्ग्रहः विद्यते नानाकारो द्रविणनिचयः सम्भवति भूरिरूपो धान्यप्राग्भारः समस्ति सम्पूर्ण चतुष्पदकुप्यादिकं, नूनं तत् ज्ञातमेतेन, तदेषोऽत्र तात्पर्यार्थों यद्त-दीक्षा ते दीयते रजस्ते पात्यते बीजदाहस्ते65 क्रियते । कुरु लिङ्गपूरणं विधेहि गुरुपादपूजनं निवेदय स्वकलनधनकनकादिकं समस्तसर्बस्वं गुरुपादेभ्यः, पुनस्तैरनुज्ञातं अनुभवितेतस्त्वमेवं विदधानः पिण्डपातेन शिवीभविष्यसीत्येवं वचनरचनया विप्रतार्य शैवाचार्य इव मामेष श्रमणको मुमुपति यदिवा भूरिफलं सुवर्णदानं महोदयं गोदानमक्षय्यं पृथिवीदानं अतुलं पूर्तधर्मकरणमनन्तगुणं वेदपारगे दानं, यदि पुनर्विज्ञायमाना निर्गतवत्सखुरमुखा सचेला कनकशृङ्गी रत्नमण्डिता सोपचारा द्विजेभ्यो दीयते ततश्चतुरुदधिमेखला सग्रामनगराकरा सशैलकानना पृथिवी तेन दत्ता भवति, सा चाक्षय्यफला संपद्यते, इत्येवं मुग्धजनवञ्चनपरैः कूटश्लोकरचितग्रन्थैमी विप्रलभ्य द्विजातिरिव 63 मूर्छा प्र. 64 मूतिया प्र.65 दान हस्ते Page #67 -------------------------------------------------------------------------- ________________ मिथ्या दृक्त्वे विकल्पाः नूनमेष श्रमणो मे द्रविणजातं जिहीर्षति । अथवा कारय रमणीयतरान् विहारान् वासय तेषु बहुश्रूतान् पूजय सङ्घ प्रयच्छ भिक्षुभ्यो दक्षिणां मीलय सङ्घसम्बन्धिनि कोशे स्वीयं द्रविणजातं निक्षिप सङ्घसम्बन्धिन्येव कोष्ठागारे स्वधान्यसञ्चयं समर्पय सङ्घसम्बन्धिन्यामेव संज्ञातौ स्वकीयं चतुष्पदवर्ग भव buddhdhrmsngghshrnnH| एवं ते कुर्वतोऽचिराद् बुद्धपदं भविष्यतीत्येवं वाचालविरचितमायाजालेनात्मीयशास्त्रसन्दर्भण रक्तभिक्षुरिव मां विसंवाद्य निश्चितमेष श्रमणो मदीयसर्वस्वं लातुमभिका क्षति । यद्वा क्रियतां संघभक्तिं भोज्यन्तामृषयो दीयन्तां सुन्दरस्वाद्यानि उपनीयन्तां मुखक्षेपणानि दानमेव गृहस्थस्य परमो धर्मः तत एव संपद्यते संसारोत्तारः इत्येवं मामुपप्रलोभ्य स्वशरीरपोषणपरो दिगम्बर इव मदीयधनमेष श्रमणो निर्वाहयिष्यति । अन्यथा कथमेवंविधोऽस्य ममोपरि प्रपश्वकथनरूपोऽत्यादरः स्यात? तदिदमिह तत्त्वं तावदेवते सुन्दराः श्रमणाः यावन्नोपलभ्यन्ते यावच्चै तेषां न वशवत्तिभिर्भूयते, वशवतिनं पुनर्मुग्धजनं श्रद्धालुमवगम्यते मायाविनो नानावचनरचनया विप्रतार्य मदीयसर्बस्वमपहरन्ति, नास्त्यत्र सन्देहः, ततो मयाऽधुनाऽनेन श्रमणेन प्रारब्धेन सता किं विधेयमित्यालोचयामि, किमदत्तप्रतिवचनः समुत्थाय गच्छामि ? उत नास्त्येव धर्मानुष्ठानकरणे मम शक्तिरिति दीपयामि ? आहोस्विच्चौरहरणादिभिः प्रलीनं मे द्रव्यजातं नास्त्येवाधुना किश्चिद्यत् दीयते पात्रेभ्य इत्येवं प्रत्युत्तरयामि ? उताहो न कार्य मे तावकधर्मानुष्ठानेन न पुनमा किश्चिद्भवता कथनीयमित्येवमेनं श्रमणं निराकरोमि ? किं वा अकाण्डकथनजनितक्रोधसूचिकां भृकुटीं जनयामीति ?,66 न जाने कथमेष श्रमणो मद्वञ्चनप्रवणमना निवास्मादुरध्यवसायान्मम मोक्षं दास्यतीति ? न पुनरसौ वराको गाढमूढात्मतया खल्वेतल्लक्षयति यथा-"एते भगवन्तः सद्धर्माचार्या विदिततुषमुष्टिनिःसारसंसारगर्भार्था अतुलसन्तोषामृततृप्तान्तःकरणा अवगतविषयविषविषमविपाका मोक्षकाङ्क्षकतानेन चेतसा सर्वत्र समवृत्ततयाऽत्यन्तनिःस्पृहतया च सन्मार्गीपदेशदाने प्रवर्तमानाः सन्तो न देवेन्द्रद्रमकयोविशेष लक्षयन्ति, न महर्द्धिविबुधनिर्द्धनपुरुषयोविभागं कल्ययन्ति न चक्रेश्वररोरयोरन्तरं दर्शयन्ति नोदारपरमेश्वरकृपणनरयोरादरानादराभ्यां विवर्तन्ते । समानमेषां चेतसि विवर्तते परमैश्वर्य दारिद्रयेण तुल्या महाहरत्नराशयो जरठपाषाणनिकरेण सदृशा उत्तप्तहाटककूटा लोष्टपूगेन सदृशा हिरण्यस्तोमा धूलिपुजेन सन्निभो धान्यनिचयः क्षारराशेः तुल्यं चतुष्प इकुप्यादिकं निःसारकचवरेण न विशेषो निर्जितरतिरूपाभिरपि ललितललनाभिः सह ज्र्त्कास्स्त्थ्स्त्म्भानामिति"| एवंश्च स्थिते नैतेषां परहितकरणकव्यसनितां विमुच्यापरं स (म)दुपदेशदाने प्रवर्त्तमानानां कारणमुपलभ्यते यतः स्वार्थसम्पादनमपि परमार्थतः स्वाध्यायध्यानतपश्चरणकरणादिना द्वारान्तरेणैव सम्पद्यत एव, न तदर्थमप्येतेषामत्र प्रवृत्तिः, दुरापास्तावकाशा लाभादिका शेषाकाङ्क्षा, न चैतदेपको''67 न्ध्यान्धीकृतबुद्धिर्जानीते, ततोऽयं जीवोऽनवगतसद्गुरूदाराशयोऽत्यन्ततुच्छस्त्रचित्तदुष्टताऽनुमानेन तच्चित्तमपि तथारूपं परिकल्पयन् महामोहवशेन तानतत्त्वदर्शनैः शैवद्विजातिरिव रक्तभिक्षुदिगम्बरादिभिस्तुल्यान् कल्पयति, सम्भवन्ति च भिन्नकर्मग्रन्थेरपि दर्शनमोहनीयपुञ्जत्रयकरणेन यदा पुनर्मिथ्यात्वपुजे वर्ततेऽयं जीवस्तदैवंविधाः कुविकल्पा इति । देश स्वरुप 66 रपयामीति प्र. 670ष जीवोऽहितान्धी. ध्यान्धीभूत बु.pra0 Page #68 -------------------------------------------------------------------------- ________________ ततश्च तैराकुलीकृतहृदयस्यास्य जीवस्य पुनः प्रसर्पति मिथ्यात्वविषं, ततस्तद्वशगोऽयं जीवः शिथिलयति मौनीन्द्रदर्शनपक्षपातं, विमुञ्चति पदार्थजिज्ञासां, अवधीरयति सद्धर्मनिरतं जनं, बहु मन्यते निर्विचारकलोकं, प्रमादयति प्राक् प्रवृत्तं सत्कर्त्तव्यलेशं, परित्यजति भद्रकभावं, रज्यते नितरां विषयेषु, पश्यति तत्त्वबुद्धया तत्साधनं धनकनकादिकं, गृह्णाति तथोपदिशन्तं गुरु वश्चकबुद्धया, नाकर्णयति तद्वचनं, भाषते धर्मावर्णवादान् , उद्घट्टयति धर्मगुरूणां मर्मस्थानानि, लगति प्रतीपं कूटवादेन, निराक्रियते पदे पदे गुरुभिः । ___ ततश्चासौ चिन्तयति--सुरचितग्रन्थप्रपञ्चा एते श्रमणा न निराकर्तुं मादृशैः पार्यन्ते, ततो मामलीकविकल्पजालेन विप्रतार्य पुनः करिष्यन्त्येते मायावितयाऽऽत्मभक्ष्यस्थानं, अतो दूरत एव मयैते वर्जनीयाः, स्वगृहाद्वारणीयाः, दृष्टा अपि न सम्भापणीयाः नामापि न सोढव्यमेतेषा मित्येवं कदम्नकल्पधनविषयकलत्रादिके मूच्छितहदयस्तत्संरक्षणप्रवणोऽयं जीवः सदुपदेशदायकान् महामोहवशगो. वञ्चकत्वेन कल्पयन् रौद्रध्यानमापूरयति, ततो नष्टविवेकचेतनस्तैः सद्धर्माचार्यैरुर्धाकारनिखातकाष्ठकीलककल्पो लक्ष्यते, अत एव च तेषां सम्बन्धिन्या दयया दीयमानं तदानीं सुन्दरपरमानकल्पं सदनुष्ठानोपदेशं वराकोऽयं जीवो न जानीते, न चेतः परं विवेकिनां विस्मयकरमस्ति यदेष जीवो महानरकगर्तपातहेतौ धनविषयादिके गृद्धात्माऽनन्तसुखमोक्षाक्षेपकारणं सदनुष्ठानं स्द्गुरुद्योप्नीत्म्व्धीर्य्ति। यथा च तेन महानसनियुक्तकेन तत्तथाभूतमसंभाव्यं व्यतिकरमवलोक्य चिन्तित यदुत--किं पुनरेप रोरो दीयमानमादरेणेदं परमान्नं न गृह्णाति, नूनमयमस्य पापोपहतात्मतया न योग्य इति तदत्रापि तुल्यं विज्ञेयं, तथाहि-सद्गुरूणामपि तं तथाविधं विस्तरधर्मोपदेश68नयाऽन्यथा वा विनष्टभद्रकभावं विपरीतचारिणं जीवमुपलभ्य भवत्येवम्भूतो भावी यदुत-न भाजनमेपो' कल्याणभाजनतया भगवद्धर्मस्य, नोचितो 69कुगतिगामितया सुगतिगमनस्य, न परिकर्मणीयो दुर्दलकल्पतया सद्धर्मचेतसां, ततोऽत्र मोहोपहतचेतसि विफलो मे परिश्रम इति । यथा च पुनविमृशता तेन रसवतीपतिना निश्चितं यदुत--'नास्य वराकस्यायं दोषः, यतो बहिरन्तश्चायं रोगजालेन परिवेष्टित इति कृत्वा वेदनाविह्वलो न किञ्चिच्चेतयते, यदि पुनरेष नीरोगः स्यात् ततो योऽयं कदन्नलवलाभेनापि तुष्यति सोऽमृतास्वादमेतत्परमानं दीयमानं कथं न गृह्णीयादिति' तदेतदाचायस्यापि पर्यालोचयतो मनसि वर्त्तत एवेति, यदुत--यदेष जीवो गृध्यति विषयादिषु गच्छति, कुमार्गेण नादत्ते दीयमानं सदुपदेशं नैषोऽस्य वराकस्य दोषः, किं तहि ?, मिथ्यात्वादीनां भावरोगाणां, तैर्विसंस्थुलचेतनोऽयं न किञ्चिज्जानीते, यदि पुनरेष तद्विकलः स्यात् तत्कथमात्मनो हितं विमुच्यात्माहिते प्रवर्तेत ?, ___ यच्च तेन महानसनियुक्तेन पर्यचिन्ति यथा--'कथं पुनरेष रोरो नीरोगः स्यात् ?? ततो मनसि निरूपयता तेन पुनः पर्यकल्पि' अये विद्यत एवास्य रोगनिराकरणोपायः यतोऽस्ति मम चारु भेषजत्रितयं, तद्यथा--एकं तावद्विमलालोकं नाम परमाञ्जनं तद् विधानेन प्रयुज्यमानं समस्तनेत्ररोगाम्नाशयति, सूक्ष्मव्यवहितातीतभाविभावविलोकनदक्ष चक्षुः संपादयति, तथा द्वितीयं तत्त्व प्रीतिकरं नाम सत्तीर्थोदकं, तत् पुनर्विधिना स्वाद्यमानं समस्तगदवाततानवं विधत्ते, दृष्टश्चाविपरीतार्थ68 0धर्म देश. 69 नरक. Page #69 -------------------------------------------------------------------------- ________________ ग्रहणचतुरतां कुरुते, विशेषतः पुनरुन्मादमुद्दलयति, तृतीयं पुनरेतदेव कन्यकोपनीतं महाकल्याणकं नाम परमानं, एतत्पुनः सम्यङ् निषेव्यमानं निःशेषरोगगणं समूलकार्ष कषति तथा पुष्टिं जनयति धृति वर्द्धयति बलमुज्ज्वलयति वर्णमुत्कर्षयति मनःप्रसादं संपायदति वयस्तम्भ विधत्ते सवीर्यतां करोति औजित्यं प्रवणयति, किम्बहुना ?, अजरामरत्वमपि निःसन्देहमेतत्सन्निधापयति, तस्मादनेनौषधत्रयेण सम्यगुपक्रम्यैनं तपस्विनं व्याधिभ्यो मोचयामीति तेन मनसि सिद्धान्तः स्थापित्ः। तदेतत्सद्धर्माचार्योऽपि जीवगोचरं समस्तं चिन्तयत्येव, तथाहि-यदा निश्चितं तेन प्राक्प्रवृत्तिदर्शनेन यथा भव्योऽयं जीवः केवलं प्रबलकर्मकलाऽऽकुलितचेताः सन्मार्गात्परिभ्रष्टः, तदा भवति गुरोरयमभिप्रायः यथा-कथंपुनरेषोऽस्माद्रोगस्थानीयात् कर्मजालान्मोक्ष्यते ?, पर्यालोचयतश्च तात्पर्यपर्याकुलेन चेतसा सुदूरमपि गत्वा पुनरेतदेव ज्ञानदर्शनचारित्ररूपत्रय भेषजत्रयकल्पं तन्मोचनोपायः प्रतिभासते; नापरः, तत्रेह ज्ञानमञ्जनं विज्ञेयं, तदेव परिस्फुटदर्शितया विमलालोकमुच्यते तदेव च नयनगदसन्दोहकल्पमज्ञानमुन्मूलयति, तदेव च भूतभवद्भाविभावस्वभावाविर्भावनचतुरं जीवस्य विवेकचक्षुः संपादयति, दर्शनं पुनः सत्तीर्थोदकं बोद्धव्यं, तदेवं जीवादिपदार्थगोचरश्रद्धानहेतुतया तत्त्वप्रीतिकरमभिधीयते, यतश्च तदुदयसमये सर्वकर्मणामन्तःसागरोपमकोटीकोटिमात्रमवतिष्ठते, समुत्पन्नं पुनः प्रतिक्षणं तत्तानि तनूकुरुते तेन समस्तगदतानवकारकं कर्मणामिह रोगकल्पत्वात, तदेव दृष्टिप्रख्यस्य ज्ञानस्य यथावस्थितार्थग्रहणचातुर्यमाधत्ते, तदेव च महोन्माददेश्य मिथ्यात्वमुद्दलयतीति चारित्रं पुनरत्र परमानमवगन्तव्यं, तस्यैव सदनुष्ठानं धर्मः सामायिकं विरतिरित्यादयः पर्यायाः, तदेव मोक्षलक्षणमहाकल्याणाव्यवहितकारणतया महाकल्याणकमिति गीयते, तदेव च रागादिमहाव्याधिकदम्बकं समूलघातं हन्ति, तदेव च वर्णपुष्टिधृतिबलमनःप्रसादौर्जित्यवयःस्तम्भसवीर्यतातुल्यानात्मगुणान् समस्तानाविर्भावयति, तथाहि-तज्जीवे वर्तमानं प्रभवो धैर्यस्य कारणमौदार्यस्याऽऽकरो गाम्भीर्यस्य शरीरं प्रशमस्य स्वरूपं वैराग्यस्यातुलहेतुर्वीर्योत्कर्षस्य आश्रयो निर्द्वन्द्वतायाः कुलमन्दिरं चित्तनिर्वाणस्य उत्पत्तिभूमिर्दयादिगुणरत्नानां, किं चानेन ?, यत्तदनन्तज्ञानदर्शनवीर्यानन्दपरिपूर्णमक्षयमव्ययमव्याबाधं धाम तदपि तत्सम्पाद्यमेवेत्यतोऽजरामरत्वमपि तज्जनयतीत्युच्यते, तस्मादेनमनेन ज्ञानदर्शनचारित्रत्रयेण सम्यगुपक्रम्य जीवं क्लिष्टकर्मकलाजालान्मोचयामीति सद्धर्मगुरुरपि चित्तेऽवधारयति । ततो यथा तेन रसवतीपतिना 'शलाकाग्रे तदञ्जनं विन्यस्य तस्य द्रमकस्य गाढमाधनयतो ग्रीवामञ्जिते लोचने, तदनन्तरमेव तेन प्रहादकतया शीततयाऽचिन्त्यगुणयोगितया चाञ्जनस्य पुनचेतना लब्धा. ततश्चोन्मीलितं चक्षः, प्रशान्ता मनाङ नेत्रबाधा. विस्मितेन च तेन किमेतदिति चिन्तित तदत्रैवं योजनीयं--यदाऽयं जीवः प्रथमं प्रतिपद्य भद्रकभावं रोचयित्वा भगवच्छासनं नमस्कृत्त्याईद्विम्बानि पर्युपास्य साधुलोकं विधाय धर्मपदार्थजिज्ञासां कृत्वा दानादिप्रवृत्तिमुत्पाद्य धर्मगुरूणामात्मविषयां पात्रबुद्धिं पुनः क्लिष्टकर्मोदयेन विस्तरधर्मदेशनादिकं किश्चिनिमित्तमासाद्य परिभ्रएपरिणामो भवति, ततश्च न गच्छति चैत्यालये, नाऽऽलीयते साधूपाश्रये न वन्दते दृष्टमपि साधुलोकं, नामन्त्रयति श्रावकजनं, निवारयति स्वगृहे दानादिप्रवृत्तिं, पलायते दूरदृष्टेभ्योऽपि धर्मगुरुभ्यः विधत्ते पृष्ठतस्तदवर्णवादादिकं, ततस्तं तथाभूतं नष्टविवेकचेतनमवगम्य गुरवः स्वबुद्धिशलाकायां तत्प्रतिबोधोपायाञ्जनं निदधते, कथं ?, बहिर्भूम्यादौ कथश्चिदकाण्डदृष्टस्य कुर्वन्ति प्रियसंभाषणं दर्शयन्ति हितबुद्धिं प्रख्यापयन्त्याञ्जसभावं उत्पादयन्त्यविप्रतारकप्रत्ययं पुरुषविशेषं तद्भावं चोपलक्ष्य वदन्ति अजनप्रयोगः Page #70 -------------------------------------------------------------------------- ________________ 39 च-"भद्र ! किं नागम्यते साधूपाश्रये किन्न विधीयते भवताऽऽत्महितं किं विफलीक्रियते मनुष्यभवः किन्न विज्ञायते शुभाशुभविशेषः, किमित्यनुभूयते पशुभावो भवता ?, वयं हि भवत एवेदं पथ्यमिति भूयो भूयोऽभिदध्महे, तदिदं सर्व शलाकाञ्जनस्थापनकल्पं विज्ञेयं, सज्ज्ञानहेतुतया कारणे कार्योपचारादिति" / तदेतदाकर्ण्य ततोऽसौ अष्टोत्तराणि70 विरचयन्नेवं ब्रूयात्--भो भोः श्रमणा ! गाढमक्षणिकोऽहं न सरति मे भगवत्समीपमागच्छतो, निर्व्यापाराणां हि धर्मचिन्ता भवति, मादृशां पुनरन्यत्र गतानां सीदति कुटुम्बादिकं, न प्रवर्तते गृहेतिकर्तव्यतेति,71 न वहति वाणिज्य, न संपद्यते राजसेवा, विस्त72 (सू )रयति कृषिकर्मादिकमिति । तदेतत्समस्तं शिरोधूननमभिधीयते । ततस्तद्वचनमाकर्ण्य करुणापरीतहृदयाः सद्धर्मगुरवो यास्यत्येष वराकोऽकृतपुण्यकर्मा दुर्गतिमित्यतो नोपेक्षणीय इत्यालोच्येत्थमाचक्षीरन्--वत्स ! यद्यप्येवं तथापि मदनुरोधेन क्रियतां यदहं वच्मि तद्वचनमेकं, द्रष्टव्यास्त्वयाऽहोरात्रमध्येऽवश्यंतयोपाश्रयमागत्य सकृत्साधव इति गृह्यतामभिग्रहो, नान्यदहं किश्चिदपि भवन्तं भणिष्यामि, ततोऽसौ का गतिः प्रतिप्रवेशे73 (पूतप्रदेशे) पतित इत्यालोच्य74 तमभिग्रहं गृह्णीयात् , तदिदं सद्गुरुवचनप्रतिपत्तिकरणं प्राग्वल्लोचनाञ्जनपातनतुल्यं बोद्धव्यं,75 ततस्तत्प्रभृति तदुपाश्रयं गच्छतः प्रतिदिनं सुसाधुसंपर्केण तेषां निष्कृत्रिमानुष्ठानदर्शनेन निस्पृहतादिगुणानालोकयतो निजपापपरमाणुदलनेन76 च तस्य या विवेककला संपद्यते सा नष्टा सती चेतना पुनरागता इत्यभिधीयते, यत्तु भूयो भूयो धर्मपदार्थजिज्ञासनं तन्नयनोन्मीलनकल्पं विज्ञेयं, यस्तु प्रतिक्षणमज्ञानविलयः स नेत्ररोगबाधोपशमतुल्यो मन्तव्यः, यः पुनर्बोधसद्भावे मनाक् चित्ततोषः स विस्म्य्कारोऽव्ग्न्त्व्य्ः। ___ यथा च तावति व्यतिकरे सम्पन्नेऽपि यत्तस्य द्रमकस्य तदभिक्षारक्षणलक्षणमाकूतं बहुकालाभ्यस्ताभिनिवेशेन प्रवर्त्तमानं न निःशेतयाऽद्यापि निवर्तते, तद्वशीभूतचित्तश्च तं पुरुषं तद्राहितया पुनः पुनः शङ्कते, ततो नष्टुमभिलपति' तदिहापि सम्भवतीत्यवगन्तव्यं, तथाहि--यावदेषोऽद्यापि जीवः प्रशमसंवेगनिर्वे दानुकम्पास्तिक्याभिव्यक्तिलक्षणं नाधिगमजसम्यग्दर्शनमामोति तावद् व्यवहारतः श्रुतमात्रप्राप्तावपि स्वल्पविवेकतयाऽस्यात्र धनविषयकलत्रादिके कदन्नकल्पे परमार्थबुद्धिर्न व्यावर्तते, तदभिभूतचेतनश्च स्वचित्तानुमानेनातिनिःस्पृहहृदयानपि मुनिपुङ्गवान्मामेते प्रत्यासनवतिनं किश्चिन्मृगयिष्यन्त इत्येवं मुहुर्मुहुराशङ्कते, ततस्तैः सह गाढपरिचयं परिजिहीर्षन् न तत्समीपे चिरं तिष्ठतीति । यत्पुनरभिहितं यदुत-'स महानसनियुक्तकस्तं द्रमकमञ्जनमाहात्म्येन संजातचेतनमुपलभ्याभिहितवान्-भद्र ! पिबेदमुदकं येन ते स्वस्थता सम्पद्यते, स तु न जानेऽनेन पीतेन मम किं संपत्स्यत इति शङ्काकुलाकूतस्तत्समस्ततापोपशमकारणमपि तत्त्वप्रीतिकरं तोयं न पातुमिच्छति स्म, ततस्तेन कृपापरीतचित्तेन बलात्कारेणापि हितं विधेयमिति मत्वा स्वसामर्थेन मुखमुद्घाटय तस्य तत् सलिलं गालितं, ततस्तदास्वादतसमनन्तरं तस्य महोन्मादो नष्ट इव शेषरोगास्तानवं गता इव दाहार्तिरुपशान्तेवेतिकृत्वा स्वस्थ चित्त इवासौ विभाव्यते स्म' तदिदं जीवेऽपि समानमवगन्तव्यं, तत्र यदा गृहीतक्षणं सुसाधूपाश्रयमागच्छन्तं तत्सङ्घटेन संपन्नद्रव्यश्रुतमात्रतया सञ्जातविवेकलवं विशिष्टतत्त्वश्रद्धानविकलं धन 70 व्याजोत्तराणि । नष्टोत्तराणि प्र. 71 गृहसंपूर्ण कार्याणि. 72 महत्प्रयत्नसाध्य जायते. 73 आधीनतायां 74 कलय्य प्र. 75 विज्ञेय प्र. 76 लयन् प्र. Page #71 -------------------------------------------------------------------------- ________________ अर्थपुरुषार्थख्यातिः विषयादिषु परमार्थदर्शिनं तन्मूर्छया सुसाधूनपि तन्मार्गणतया शङ्कमानं अत एव प्रबन्धधर्मकथा'' कर्णनं परिहरन्तमेनं जीवमुपलभन्ते धर्मसूरयः तदा तेषां दयालुतया भवेदभिसन्धिः -यदेष विशिष्टतरगुणभाजनं संपद्यते ( तां ), ततस्ते कचित्समीपवर्तिनं तमवगम्य तस्याकर्णयतोऽन्यं जनमुदिश्य सम्यग्दर्शनगुणान् वर्णयन्ति, तस्य च दुर्लभतां प्रख्यापयन्ति, तदङ्गीकुर्वतां स्वर्गापवर्गादिकं फलमुपदर्शयन्ति, इहलोकेऽपि परमचित्तनिर्वाणकारणतां तस्य सूचयन्ति, तदेतत्सर्व सञ्जातचैतन्यस्योंदकनिमन्त्रणकल्पं विज्ञेयं, ततोऽसौ सद्धर्मगुरुवचनं निशम्य दोलायमानबुद्धिरेवं चिन्तयेत्--एष श्रमणो बहस्यात्मीयसम्यग्दर्शनस्य गुणजातमुपवर्णयति, केवलं यदीदमहमङ्गीकरिष्ये ततो मामात्मवशवर्तिनवमबुध्य धनानादिकं प्रार्थयिष्यति, ततः किं प्रयोजनम् ? ममानेनादृष्टाशया दृष्टत्यागलक्षणेनात्मवञ्चनेनेति विचिन्त्याकर्णश्रुतं कृत्वा तनाङ्गीकुरुते, तदिदमुदकनिमन्त्रितस्य तत्पानानिच्छासमानमवबोद्धव्यम् । ततो धर्मगुरवश्चिन्तयन्ति--कः पुनर्बोधोपायोऽस्य भविष्यतीति ?, ततः पर्यालोचयन्तो निजहृदये विनिश्चित्यैवं विदधते--कचिदवसरे तं साधूपाश्रयमागामुकमवगम्य जनान्तरोद्देशेनाग्रिमतरां प्रारभते मार्गदेशनां, यदुत भो भो लोका ! विमुच्य विक्षेपान्तरमाकर्णयत यूयं, इह चत्वारः पुरुषार्था भवन्ति, तद्यथा--अर्थः कामो धर्मों मोक्षश्चेति, तत्रार्थ एव प्रधानः पुरुषार्थ इति केचिन्मन्यन्ते, अत्रान्तरे स आगच्छेत् ततस्तस्याऽऽकर्णयतो वदन्ति गुरवः, तथाहि-"अर्थनिचयकलितः पुरुषो लोके जराजीर्णशरीरोऽपि उन्मत्तपञ्चविंशतिकतरुणनराकारः प्रतीयते, अतिकातरहृदयोऽपि महासमरसङ्घट्टनियूंढसाहसोऽतुलबलपराक्रम इति गीयते, सिद्धमातृकापाठमात्रशक्तिविकलबुद्धिरपि समस्तशास्त्रार्थावगाहनचतुरमतिरिति बन्दिभिः पठ्यते, कुरूपतया नितरामदर्शनीयोऽपि चाटुकरणपरायणैः सेवकजनैरवजितमकरकेतुरिति हेतुभिः स्थाप्यते, अविद्यमानप्रभावगन्धोऽपि समस्तवस्तुसाधनप्रवणप्रभावोऽयमिति सर्वत्र तद्धनलुब्धबुद्धिभिः प्रकाश्यते, जघन्यघट78दासिकातनयोऽपि प्रख्यातोन्नतमहावंशप्रसूतोऽयमिति प्रणयिजनैः स्तूयते, आसप्तमकुलबन्धुतासम्बन्धविकलोऽपि परमबन्धुबुद्धयाऽध्यारोपेण समस्तलोकैर्गृह्यते, तदिदं समस्तमर्थस्य भगवतो विलसित, किश्च--समाने पुरुषत्वे समसंख्यावयवाः पुरुषा यदेते दृश्यन्ते लोके यदुत-एके दायकाः अन्ये तु याचकाः तथैके नरपतयोऽन्ये पदातयः तथैके निरतिशयशब्दाधुपभोगभाजनमन्ये तु दुष्पूरोदरदरीपूरणकरणेऽप्यशक्ताः तथैके पोपका अन्ये पोष्या इत्यादयो निःशेषविशेषा निजसद्भावासद्भावाभ्यामर्थेनैव सम्पाद्यन्ते, तस्मादर्थ एव प्रधानः । अत एवोच्यते अर्थाख्यः पुरुषार्थोऽयं, प्रधानः प्रतिभासते । तृणादपि लघु लोके, धिगर्थरहितं नरम् ॥ 1 ॥ तदेतदाचार्यवदनविनिर्गतमर्थवर्णनमनुश्रुत्य स जीवश्चिन्तयेत् अये ! शोभनः प्रस्तावः प्रारब्धः कथयितुं, ततोऽवहितः शृणुयात् बुध्येत, बुध्यमानः स्वबोधसूचनार्थ ग्रीवां चालयेत्, लोचने विस्फारयेत्, वदनं विकाशयेत्, चारु चारूक्तमिति शनैः शनैरभिदध्यात्, ततस्तैलिङ्गः संजातमस्य श्रवणकुतूहलमिति भगवन्तो धर्मगुरवस्तं लक्षयेयुः । 7. अकारादीन्यक्षराणि. 78 कुब्जेति. Page #72 -------------------------------------------------------------------------- ________________ कामपुरु गातो ततः सादरतरं पुनस्ते ब्रूयुः--भो भो लोकाः ! काम एव प्रधानः पुरुषार्थ इत्यन्ये मन्यन्ते, तथाहि-न खलु ललितललनावदनकमलमकरन्दास्वादनचतुरचञ्चरीकताऽऽचरणमन्तरेण पुरुषः परमार्थतः पुरुषतां स्वीकुरुते, किं च-अर्थनिचयस्य कलाकौशल्यस्य धर्मार्जनस्य जन्मनश्च काम एव वस्तुतः परमं फलं, कामविकलैः पुनः किमेतैः सुन्दरैरपि क्रियते ?, अन्यच्च-कामासेवनप्रवणचेतसां पुरुषाणां तत्सम्पादका धनकनककलत्रादयो योग्यतया स्वत एवोपतिष्ठन्ते, संपद्यन्ते भोगिनां भोगा इति गोपालबालाबलादीनामपि सुप्रसिद्धमिदं, अपि च स्मितं न लक्षेण वचो न कोटिभिन कोटिलक्षैः सविलासमीक्षितम् । अवाप्यतेऽन्य हूं योपगृहनं, न कोटिकोटयाऽपि तदस्ति कामिनाम् ॥ 1 ॥ अतः किन्न पर्याप्तं तेषा~ ?, तस्मात्काम एव प्रधानः पुरुषार्थः, अत एवाभिहितम्___ कामाख्यः पुरुषार्थोऽयं, प्राधान्येनैव गीयते । नीरसं काष्ठकल्पं हि, धिक्कामविकलं नरम् ॥ 1 ॥ " तदेतदाकर्ण्य स जीवो हर्षप्रकर्षेण स्वहृदयादप्युत्कलितः प्रकाशमेवं ब्रूयात्-साधु साधूदितं भट्टारकैः, बहोः कालादद्य सुन्दरं व्याख्यानमारब्धं, यद्येवं दिने दिने कथयथ ततो वयमक्षणिका अपि सन्तोऽवहितचित्ततयाऽऽकर्णयाम इति । तदेतद्धर्मगुरुभिः स्वसामर्थ्येन तस्य जीवस्य मुखमुद्घाटितमित्यवगन्तव्यम् । एवं च वदति तस्मिन् जीवे धर्मगुरूणामिदं मनसि वर्त्तते, यदुत-पश्यताहो महामोहविजृम्भितं, यदेते तदुपहताः प्राणिनः प्रसङ्गकथितयोरप्यर्थकामकथयो रज्यन्ते, न पुनर्यनतोऽपि कथ्यमानायां धर्मकथायां, तथाहि-इहास्माभिरर्थकामप्रतिबद्धचेतसां क्षुद्रप्राणिनामभिप्रायो वर्णितः, अयं तु वराकस्तत्रैव सुन्दरताबुद्धिं विधत्ते, तथाऽप्यस्य श्रवणाभिमुखीकरणेन सफलोऽस्मत्परिश्रमः, सर्वथा मच्चिन्तितप्रतिबोधोपायबीजेन मुक्तोऽङ्कुरो, भविष्यत्यस्य मार्गावतारः, इत्येवं स्वचेतस्यवधार्य तैरभिधीयते--भद्र ! वयं यथावस्थितवस्तुस्वरूपप्रकाशनं कुर्म एव नालीकं जल्पितुं जानीमः, ततोऽसौ प्रत्यायितचित्ततया ब्रूयात्-एवमेतद् भगवन् ! नास्त्यत्र सन्देहः, गुरवोऽभिदध्युः, यद्येवं भद्र ! तत्किमवधारितं भवताऽर्थकामयोर्माहात्म्यं ?, सोऽभिदधीत बाढमवधारितं, ततो गुरवो वदेयुः___ सौम्य ! एते चत्वारः पुरुषार्था कथयितुं प्रक्रान्ताः, तत्रैव द्वयोः स्वरूपमभिहितं, अधुना तृतीयस्याभिधीयते, तदप्येकचित्तेन भवताऽऽकर्णनीयं स वदेत्--एष दत्तावधानोऽस्मि, कथयन्तु भगवन्तः, ततो गुरवो ब्रूयुः-भो लोका ! धर्म एव प्रधानः पुरुषार्थ इत्यन्ये मन्यन्ते, तथाहितुल्ये जीवत्वे किमित्येके पुरुषाः कुलक्रमागतद्रविणोपचितेषु गुरुतरचित्तानन्दसन्दर्भधामसु निःशेषजगदभ्यहितेषु कुलेषूपजायन्ते ? किमिति चान्ये पुरुषा एव धनगन्धसम्बन्धविकलेषु समस्तदुःखभरभाजनेषु कुलेषूत्पद्यन्ते ? तथा किमित्येकजननीजनकतया सहोदरयोर्यमलयोश्च द्वयोः पुरुषयोरेष विशेषो दृश्यते यदुत-एकस्तयोर्मध्ये रूपेण मीनकेतनायते, प्रशान्ततया मुनिजनायते, बुद्धिविभवेनाभयकुमारायते, गम्भीरतया क्षीरनीरेश्वरायते, स्थिरतया सुमेरुशिखरायते, शौर्येण धनञ्जयायते, धनेन धनदायते, दानेन कर्णायते, नीरोगतया वज्रशरीरायते, प्रमुदितचित्ततया महर्दिविबुधायते ?, ततश्चैवं निःशेषगुणकलाकलापकलितोऽसौ सकलजननयनमनोनन्दनो भवति, द्वितीयः पुनर्वीभत्सदर्शनतया भुक्नमुद्वेजयति दुष्टचेष्टतया मातापितरावपि सन्तापयति, मूर्खशेखरतया पृथ्वी विजयते, तुच्छतया' धर्मस्य त्त्विकी Page #73 -------------------------------------------------------------------------- ________________ शाल्मलीतूलमतिशेते, चपलतया वानरलीलां विडम्बयति, कातरतया मूषककदम्बकमधरयति, निर्द्धनतया रोराकारमाबिभर्ति, कृपणतया टक्कजातीयानतिलङ्घयति,79 महारोगभराक्रान्ततया विक्लवं क्रन्दमानो जगतोऽप्यात्मनि कारुण्यमुत्पादयति, दैन्योद्वेगशोकाधुपहतचित्ततया घोरमहानरकाकारं सन्तापं स्वीकुरुते, ततश्चैवं समस्तदोषभाजनतया . लोकैः पापिष्ठोऽयमिति निन्द्यते । अन्यच्च-द्वयोः पुरुषयोरनुपहतसत्त्वबुद्धिपौरुषपराक्रमयोनिःशेषविशेषैस्तुल्यकक्षयोरर्थोपार्जनार्थ प्रवर्त्तमानयोः किमित्येको यद्यदारभते कृषि, पाशुपाल्यं, वाणिज्य, राजादिसेवामन्यद्वा तदर्थ कर्म तत्तत्सफलतामुपगच्छति, इतरस्य पुनस्तदेव कर्म न केवलं विफलं संपद्यते, किन्तर्हि ? पूर्वपुरुषोपार्जितमपि धनलवं वैपरीत्यापत्त्या प्रत्युत निःशेषयति ?, अन्यच्चेदमपि चिन्तनीयं, यदुत द्वयोरेव पुरुषयोनिरुपचरिताः पञ्चप्रकाराः शब्दादिविषयाः कचिदुपनमन्ते, तत्र तयोरेकः प्रबलशक्तिः प्रवर्द्धमानप्रीतिस्ताननवरतमनुभवति, द्वितीयस्य पुनरकाण्ड एव किमिति कार्पण्यरोगादिकं कारणमुत्पद्यते ? येन वाञ्छन्नपि तानेव भोक्तुं न शक्नोतीति । न ह्येवंविधानां विशेषाणां जीवेषु जायमानानां परिदृष्टं किञ्चित्कारणमुपलक्ष्यते, न चाकारणं किश्चिद् भवितुमर्हति, यदि पुनरकारणा एवंविधा भवेयुः ततः सर्वदा भवेयुः यथाऽऽकाश, न वा कदाचिद् भवेयुर्यथा शशविषाणादयो, यतश्चैते कचिद् भवन्ति, कचिन्न भवन्ति, तस्मान्नैते निष्कारणा इति गम्यते" / अत्रान्तरे गृहीतार्थः स जीवो ब्रूयात्-भगवन् ! किं पुनरेतेषामुत्पादक कारणं ?, ततो धर्मगुरवो वदेयुः--भद्राकर्णय, समस्तानामपि जीवगतानां सुन्दरविशेषाणां धर्म एवान्तरङ्ग कारणं भवति, स एव हि भगवानेनं जीवं सुकुलेषूत्पादयति निःशेषगुणमन्दिरतां नयति समस्तान्यनुष्ठानान्यस्य सफलयति, उपनतभोगाननवरतं भोजयति, अन्यांश्च समस्तशुभविशेषान् संपादयति; तथा सर्वेषामपि जीवगतानामशोभनविशेषाणामधर्म एवान्तरङ्गं कारणं, स एव हि दुरन्तोऽमुं जीवं दुष्कूलेधूपादयति, निःशेषदोषनिवासतां प्रापयति सर्वव्यवसायानस्य विफलयति, उपनतभोगोपभोगविघ्नभूतं शक्तिवैकल्यं जनयति अपरांश्च मनोज्ञाननन्तान् विशेषानस्य जीवस्याधत्ते । तस्माद् बलेनैताः समस्तसम्पदः, स एव धर्मः, प्रधानः पुरुषार्थः" अर्थकामौ हि वाञ्छतामपि पुरुषाणां न धर्मव्यतिरेकेण संपद्येते धर्मवतां पुनरतर्कितौ स्वत एवोपनमेते, अतोऽर्थकामाथिभिः पुरुषैः परमार्थतो धर्म एवोपादातुं युक्तः, तस्मात्स एव प्रधान इति । यद्यप्यनन्तज्ञानदर्शनवीर्यानन्दात्मकजीवस्वरूपावस्थानलक्षणश्चतुर्थोऽपि मोक्षरूपः पुरुषार्थों निःशेषपुरुषार्थतो क्लेशराशिविच्छेदरूपतया स्वाभाविकस्वाधीनानन्दात्मकतया च प्रधान एव, तथाऽपि तस्य धर्मतात्त्विको कार्यत्वात् तत्प्राधान्यवर्णनेनापि परमार्थतः तत्सम्पादको धर्म एव प्रधानः पुरुषार्थ इति दर्शितं भवति । तथा चाभ्यधायि भगवता "धनदो धनार्थिनां धर्मः, कामिनां स्र्व्काम्द्ः। धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥ 1 ॥ इति नातः प्रधानतरं किञ्चिदस्तीत्युच्यतेधर्माख्यः पुरुषार्थोऽयं, प्रधान इति गम्यते । पापग्रस्तं पशोस्तुल्यं, धिग् धर्मरहितं नरम् ॥ 1 ॥ तदिदमाकर्ण्य स जीवोऽभिदधीत-भगवन् ! एतौ तावदर्थकामौ साक्षादुपलभ्येते, योऽयं पुनर्भगवद्भिर्धर्मों वर्णितः स नास्माभिः क्वचिदृष्टः, ततो निदर्यतामस्य यत्स्वरूपमिति । ततो 79 म्लेच्छविशेषान् . धर्मस्य धर्मस्वरूप वर्णन Page #74 -------------------------------------------------------------------------- ________________ उम्पदशनस्वरूप धर्मसूरिराचक्षीत भद्र ! मोहान्धाः खल्वेनं न पश्यन्ति, विवेकिनां पुनः प्रत्यक्ष एव धर्मः, तथाहि-- सामान्येन तावद्धर्मस्य त्रीप्येव रूपाणि द्रष्टव्यानि भवन्ति, तद्यथा-कारणं, स्वभावः, कार्य च, तत्र सदनुष्ठानं धर्मस्य कारणं, तद् दृश्यत एव, स्वभावः पुनर्द्विविधः-साश्रवोऽनावश्च । तत्र साश्रवो जीवे शुभपरमाणूपचयरूपः, अनाश्रवस्तु पूर्वोप्चित्क्र्म्प्र्मान्नुविल्य्मात्र्ल्क्स्स्न्न्ः। स एष द्विविधोऽपि धर्मस्वभावो योगिभिदृश्यते, अस्मादृशैरप्यनुमानेन दृश्यत एव्। कार्य पुनर्धर्मस्य यावन्तो जीवगताः सुन्दरविशेषाः तेऽपि प्रतिप्राणिप्रसिद्धतया परिस्फुटतरं दृश्यन्त एव, तदिदं कारणस्वभावकार्यरूपत्रयं पश्यता धर्मस्य किं न दृष्टं भवता ? येनोच्यते न दृष्टो मया धर्म इति, यस्मादेतदेव तृतीयं धर्मध्वनिनाऽभिधीयते, केवलमेष विशेषो यदुत--सदनुष्ठानं कारणे कार्योपचाराद्धर्म इत्युच्यते, यथा तन्दुलान् वर्षति पर्जन्य इति, स्वभावस्तु यः साश्रवो निगदितः स पुण्यानुबन्धिपुण्यरूपो विज्ञेयः, यः पुनरनाश्रवः स निर्जरात्मको मन्तव्यः । स एष द्विविधोऽपि स्वभावो निरुपचरितः साक्षाद्धर्म एवाभिधीयते, ये त्वमी जीवत्तिनः समस्ता अपि सुन्दरविशेषाः ते कार्ये कारणोपचारा दर्मशब्देन गीयन्ते, यथा ममेदं शरीरं पुराणं क्र्मेति"| ततः पुनरेष जीवो ब्रूयात्--भगवन् ! अत्र त्रये कतमत्पुनः पुरुषेणोपादेयं भवति ? ततो धर्मगुरुरभिदधीत-भद्र ! सदनष्ठानमेव, तस्यैवेतरद्वयसम्पादकत्वात । स ब्रयात-किं पुनस्तत्सदनुष्ठानम् ? ततः सद्धर्मसूरयोऽभिदधीरन्-सौम्य ! साधुधर्मो गृहिधर्मश्च, तस्य पुनर्द्विविधस्यापि मूलं सम्यग्दर्शनं, ततोऽयं जीवो वदेत्-भगवन् ! उपदिष्टमासीदेतत्सम्यग्दर्शनं प्राग्भवता, किन्तु तदा मया नावधारितं, तदधुना कथयत किमस्य स्वरूपमिति ? ततः सक्षेपेण प्रथमावस्थोचितमस्य पुरतो धर्मगुरवः सम्यग्दर्शनस्वरूपं वर्णयेयुः, यथा-"भद्र ! यो रागद्वेषमोहादिरहितोऽनन्तज्ञानदर्शनवीर्यानन्दात्मकः समस्तजगदनुग्रहप्रवणः सकलनिष्कलरूपः परमात्मा स एव परमार्थतो देव इति बुद्धया तस्योपरि यद्भक्तिकरणं, तथा तेनैव भाषिता ये जीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षाख्या नव पदार्थाः ते अवितथा एवेति या प्रतिपत्तिः, तथा तदुपदिष्टे ज्ञानदर्शनचारित्रात्मके मोक्षमार्गे ये प्रवर्त्तन्ते साधवः त एव गुरवो वन्दनीया इति या बुद्धिस्तत्सम्यग्दर्शनं, तत्पुनर्जीवे वर्तमानं प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणैर्बाह्यलिङ्गलक्ष्यते, तथा तदङ्गीकृत्य जीवेन सत्त्वगुणा. धिकक्लिश्यमानाविनेयेषु मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि समाचरणीयानि भवन्ति, तथा स्थिरता, भगवदायतनसेवा, आगमकुशलता, भक्तिः, प्रवचनप्रभावना इत्येते पश्च भावाः सम्यग्दर्शनं दीपयन्ति तथा शङ्का, काला, विचिकित्सा, परपाखण्डप्रशंसासंस्तवश्चैते तु तदेव दषयन्ति । तदेष सकलकल्याणावहो दर्शनमोहनीयकर्मक्षयोपशमादिनाऽऽविर्भूतः खल्वात्मपरिणाम एव vishuddhsmygdrshnmbhidhiiyte"| एवञ्च कथयता भगवता धर्मसूरिणा सम्यक्प्रत्यायितमान8देग्सस्तदनुभावादेव विलीनक्लिष्टकर्ममलः सोऽयं जीवः सम्यग्दर्शनं प्रतिपद्येत, ततश्चैतत्सत्तीर्थोदकमिव तत्त्वप्रीतिकरं धर्मगुरुभिर्बलाद्गालितमित्यवसेय, यतश्च तत्प्रभृति तत्प्रतिपत्तौ मिथ्यात्वं यदुदीर्णमासीत् तत्क्षीणं, यत्पुनरनुदीर्ण तदुपशान्तावस्थां गतं, केवलं तदपि प्रदेशानुभवेनानुभूयते, तदेव चात्र महोन्मादः, तस्मात्स नष्ट एव प्रायो नैकान्तेनाद्यापि नष्ट इति बोद्धव्यम् । यतश्च सम्यग्दर्शनलाभे समस्तान्यपि शेषकआणि तनुतां गच्छन्ति, तान्येव च गदभूतानि, अतोऽयं जीवस्तत्प्राप्तौ संजातान्यगदतानव इत्युच्यते, 80 मनाः pra0 Page #75 -------------------------------------------------------------------------- ________________ 44 सम्यग्दर्शनलाभाजीवस्य शुद्धता जीवस्य शुद्ध सङ्कल्पाः यतश्चराचरजन्तुसंघातदुःखदाहदलनत्वादत्यन्तशीतः सम्यग्दर्शनपरिणामोऽयं, अतस्तत्सम्पत्तावयं जीवो विगतदाहार्तिः स्वस्थमानसो लक्ष्यत इति । यथा च 'तेन रोरेण स्वस्थीभूतचेतसा चिन्तितं, यदुत-अयं पुरुषो ममात्यन्तवत्सलो महानुभावस्तथापि मया मोहोपहतेन पूर्व वश्चकोऽयं हरिष्यत्यनेन प्रपश्चेन मामकं भोजनमिति कल्पितः, ततो धिङ् मां दुष्टचिन्तकं, तथाहि-यद्ययं हितोद्यतमतिर्न स्यात् ततः किमित्यञ्जनप्रयोगेण मम पदुदृष्टितां विहितवान् ?, किमिति वा तोयपानेन स्वस्थतां संपादितवान् ? न चायं मत्तः कथञ्चिदुपकारमपेक्षते, किं तर्हि ? महानुभावतेवैकाऽस्य प्रवर्तिकेत्युक्तं' तदेतज्जीवोऽपि संजातसम्यग्दर्शनः सनाचार्यगोचरं चिन्तयत्येव, तथाहि-यथावस्थितार्थदर्शितया तदाऽयं जीवो विमुञ्चति रौद्रतां, रहयति मदान्धता, परित्यजति कौटिल्यातिरेकं, विजहाति गाढलोभिष्टतां शिथिलयति रागप्रकर्ष, न विधत्ते द्वेषोत्कर्ष, अपक्षिपति महामोहदोषं, ततोऽस्य जीवस्य प्रसीदति मानसं, विमलीभवत्यन्तरात्मा, विवद्धते मतिपाटवं, निवर्तते धनकनककलत्रादिभ्यः परमार्थबुद्धिः, संजायते जीवादितत्त्वेष्वभिनिवेशः, तनूभवन्ति निःशेषदोषाः । ततोऽयं जीवो विजानीते परगुणविशेष, लक्षयति स्वकीयदोषजातं, अनुस्मरति प्राचीनामात्मावस्थां, अवबुध्यते तत्कालभाविनं गुरुविहितप्रयत्नं, अवगच्छति तन्माहात्म्यजनितामात्मयोग्यताम् । ततो यो जीवो मादृशः प्रागत्यन्तक्लिष्टपरिणामतया धर्मगुर्वादिविषयेऽप्यनेककुविकल्पकरणपरो' भूत् स तदा लब्धविवेकश्चिन्तयति, यदुत-अहो मे पापिष्ठता, अहो मे महामोहान्धता, * अहो मे निर्भाग्यता, अहो मे कार्पण्यातिरेकः, अहो ममाविचारकत्वं, येन मयाऽत्यन्ततुच्छधनलवादिप्रतिबद्धान्तःकरणेन सता य एते भगवन्तः सर्वदा परहितकरणनिरतमतयो, निर्दोषसन्तोषपोषितवपुषो, मोक्षसुखलक्षणानिधनधनार्जनप्रवणान्तःकरणाः, तुषमुष्टिनिःसारसंसारविस्तारदर्शिनः, स्वशरीरपञ्जरेऽपि ममत्वबदिरहिता. मदीयधर्मगुरुप्रभृतयः साधवः, कि तेऽपि हरिष्यन्ति ममानेन धर्मकथादिप्रपञ्चेन शठतया मां विप्रतार्य नूनमेते धनकनकादिकमिति प्रागनेकशः परिकल्पिताः ततो धिङ्ग मामधमाधमदुष्टविकल्पकमिति । यदि ह्यते भगवन्तो मां प्रति परमोपकारकरणपरायणा न स्युस्ततः किमिति मुगतिनगरगमनसम्बन्धबन्धुरमव्यभिचारिणं मार्गमादेशयन्तः सम्यग्ज्ञानदानव्याजेन महानरकवर्तिनीप्रवृत्तचेतोवृत्तिं मां निवारयन्ति स्म ? किमिति वा विपर्यासपर्यासितचेतसो में सम्यग्दर्शनसम्पादनद्वारेण निजशेमुष्या निःशेषदोषमोषविशेष विशेषतो विदधति स्म ? न चैते निःस्पृहतातिशयेन समलोष्टहाटकाः परहिताचरणव्यसनितया प्रवर्तमानाः कदाचिदुपकार्यात्सकाशात् कचित्प्रत्युपकारमपेक्षन्ते । न चैतेषां परमोपकारकारिणां भगवतां मादृशैः स्वजीवितव्ययेनापि प्रत्युपकारः कर्त पार्यते आस्तां धनदानादिनेति । तावदेष जीवस्तदा संजातसम्यग्भावः पूर्वविहितस्वकीयदुश्वारितानुस्मरणेन पश्चत्तापमनुभवति सन्मार्गदायिनां च गुरूणामुपरि विपरीतशङ्कां विरहयति, तदाऽनेनैतदुक्तं भवति-द्वये खल्वमी कुविकल्पाः प्राणिनो भवन्ति, तद्यथा-एके कुशास्त्रश्रवणवासनाजनिताः यथा-अण्डसमुद्भुतमेतत्रिभुवनं, महेश्वरनिर्मितं ब्रह्मादिकृतं, प्रकृतिविकारात्मकं, क्षणविनश्वरं, विज्ञानमात्रं, शून्यरूपं वा इत्यादयः, ते द्विविधाः कुविकल्पाः 81 पकारिणां pra0 Page #76 -------------------------------------------------------------------------- ________________ 45. मोहति ह्याभिसंस्कारिका इत्युच्यन्ते । तथाऽन्ये सुखमभिलषन्तो दुःखं द्विषन्तो द्रविणादिषु परमार्थबुद्धयध्यवसायिनोऽत एव तत्संरक्षणप्रवणचेतसोऽदृष्टतत्त्वमार्गस्यास्य जीवस्य प्रवर्तन्ते, यैरेष जीवोऽशङ्कनीयानि शङ्कते, अचिन्तनीयानि चिन्तयति, अभाषितव्यानि भाषते, अनाचरणीयानि समाचरति, ते तु कुविकल्पाः सहजा इत्यभिधीयन्ते, तत्राभिसंस्कारिकाः प्रथममुगुरुसंपर्कप्रभावादेव कदाचिन्निवत्तरन् , एते पुनः सहजा यावदेष जीवो मिथ्यात्वोपप्लुतबुद्धिस्तावन्न कथञ्चिन्निवर्तन्ते, यदि परमधिगमजसम्यग्दर्शन मेव प्रादुर्भुतमेताग्निवर्त्तयतीति । सम्यग्दृष्टे यत्पुनरभिहितं यदुत 'तस्य द्रमकस्य तस्मिन्नञ्जनसलिलदायके पुरुषे सञ्जातविश्रम्भस्यापि महोपरपि नोक- कारितां चिन्तयतस्तथापि तत्रात्मीये कदनके याऽत्यन्तमूर्छा सा गाढं भावितत्वान्न कथञ्चिन्निवर्तत पायोदया इति' तदेतज्जीवेऽपि योजनीयं, तथाहि--यद्यपि क्षयोपशम( ममुप )गतं ज्ञानावरणं दर्शनमोहनीयं तोः च समुत्पन्नं सम्यग्ज्ञानं सम्यग्दर्शन च, अत एव निवृत्ता भवप्रपञ्चगोचरा तत्त्वबुद्धिः, संजातो जीवादितत्त्वाभिनिवेशः, गृहीताः परमोपकारकारितया सम्यग्ज्ञानदर्शनदायिनो भगवन्तः सद्धर्मगुरवः, तथाप्यस्य जीवस्य यावदास्ते समुदीर्ण कषायद्वादशकं, यावच्च प्रबलमद्यापि नोकषायनवकं, तावदनादिभवाभ्यासवासनापाटवपरायत्ततया प्रवर्त्तमानमेतेषु धनविषयकलत्रादिषु कदन्नकल्पेषु मूर्छामेष जीवो न निवारयितुं पारयति, यतोऽस्य जीवस्य कुशास्त्रश्रवणसंस्कारजा महाण्डसमुद्भूतं त्रिभुवनमेदित्यादयो मोहवितर्काः प्रवर्तन्ते, ये च सहजा अपि धनादिषु परमार्थदर्शितया तत्संरक्षणगोचरा अशङ्कनीयेष्वपि गुवादिषु शङ्काकारिणो मिथ्यादर्शनोदयप्रभवाः कदभिप्रायाः प्रादुर्भवन्ति ते मरुमरीचिकावत्रचुम्बिन इव जलकल्लोलमालाप्रतिभासिनो मिथ्याज्ञानविशेषाः तत्प्रत्यनीकार्थोपस्थापकेन प्रमाणान्तरेण बाध्यमानाः सम्यग्दर्शनोत्पत्तिकाले निवर्तन्ते । मोहवित - यः पुनरेष धनविषयादिषु82 मूर्छालक्षणो मोहः सोऽपूर्वरूपो, यतोऽयं दिङ्मोह इव तत्त्वधिया काद्विर 'पि सामव्याहत एवास्ते, अनेन हि मोहितोऽयं जीवो जानन्नपि सकलं कुशाग्रलग्नजललवतरलं न त्यभावः जानीते, पश्यन्नपि धनहरणस्वजनमरणादिकं न पश्यतीव, पटुप्रज्ञोऽपि जडबुद्धिरिव चेष्टते, समस्तशास्त्रार्थविशारदोऽपि महामूर्खचूडामणिरिव वर्त्तते, ततश्चास्य जीवस्य प्रतिभाति मुत्कलचारिता,83 रोचते तस्मै यथेष्टचेष्टा, बिभेत्ययं व्रतनियमनिन्त्रणायाः, किम्बहुनोक्तेन ?, न शक्नोत्ययं जीवस्तदा काकमांसभक्षणादपि निवृत्ति विधातुमिति । इमक प्रति एवं च स्थिते यत्तदुक्तं यदुत तं रोरं मूर्छातिरेकेण पुनः पुनः स्वभोजनभाजनदृष्टिं पातयन्तमुपलभ्य स धर्मबोधकराभिधानो रसवतीपतिस्तस्याभिप्रायमवगम्य मनाक् सपरुषमित्थमभिहितवान्-अरे द्रमक ! दुर्बुद्धे ! केयं भवतो विपरीतचारिता ? किमितीदं परमान्नं कन्यकया प्रयत्नेनापि दीयमानं त्वं नावबुद्धयसे ? भवन्त्यन्येऽपि पापिनो रोराः, केवलं भवता सदृशोऽन्यो निर्भाग्यो नास्तीति मे वितर्कः, यस्त्वमत्र तुच्छे कदनके प्रतिबद्धचित्तः सन्नमृतास्वादमेतन्मया दाप्यमानमपि परमानं न ग्रहासि. अन्यच्च यतस्त्वमत्र भवने प्रविग्रस्तथेदं दष्टा मनागाहादितः परमेश्वरेण चावलोकितः तेन कारणेन भवन्तं प्रत्यादरोऽस्माकं, ये पुनरस्मात्सद्मनो बहिर्वर्त्तन्ते जन्तवो ये चेदं विलोक्य न मोदन्ते ये च राजराजेन न निरीक्षितास्तेषां वयं न वार्तामपि 82 कनका pra0 83 अविरतत्वेनावस्थान. सदस्य वचन Page #77 -------------------------------------------------------------------------- ________________ जीव प्रति धर्मगुरूणां वाक्यानि पृच्छामो, वयं हि सेवकधर्ममनुवर्तमाना य एव कश्चिन्महानृपतेर्वल्लभस्तत्रैव वाल्लभ्यमाचरामः, अयं चास्माकमवष्टम्भोऽभूत्-किलामूढलक्ष्योऽयं राजा न कदाचनापात्रे मतिं कुरुते, यावता सोऽप्यस्मदवष्टम्भोऽधुना भवता विपरीतचारिणा वितथ इव सम्पादितः, तदिदमवगम्य त्यजेदं वैपरीत्यं, हित्वेदं कदन्नं गृहाणेदं परमानं, यन्माहात्म्येनैते पश्य सर्वेऽत्र सद्मनि वर्तमाना जन्तवोऽमृततृप्ता इव मोदन्त इति" / एतदपि समस्तमत्र जीवव्यतिकरे सुगुरुराचरत्येव, तथाहि-यदाऽयं जन्तुराविर्भूतज्ञानदर्शनोऽपि कर्मपरतन्त्रतया न स्तोकमात्रामपि विरतिं प्रतिपद्यते तदाऽमुं तथाभूतं विषयेषु गाढं मूच्छितचित्ततयाऽभिरममाणमुपलभ्य सद्धर्मगुरूणां भवत्येवंविधोऽभिसन्धिः यदुत-केयमस्यात्मवैरिता ? किमित्ययं रत्नद्वीपप्राप्तनिर्भाग्यपुरुष इवानर्धेयरत्नराशिसदृशानि व्रतनियमाचरणान्यवधीर्य जरत्काचशकलकल्पेषु विषयेषु प्रतिबन्धं विधत्ते ? ततस्ते गुरवः प्रादुर्भूतप्रणयकोपा इव तं प्रमादपरं जीवमित्थमाचक्षते-अयि ! ज्ञानदर्शनविदूषक ! केयं भवतोऽनात्मज्ञता ? किमिति प्रतिक्षणमस्मानारारटयमानान् भवान्न लक्षयति ? दृष्टा बहवोऽस्माभिरन्येऽकल्याणभाजनभूताः प्राणिनः, केवलं तेषामपि मध्ये शेखरायितं भवता, यतस्त्वं जाननपि भगवद्वचनं, श्रद्दधानोऽपि जीवादिपदार्थसाथै, विद्यमानेऽपि मादृशे प्रोत्साहके, लक्षयनपीदृशसामयाः सुदुर्लभता, भावयन्नपि संसारदुरन्तता, परिकलयन्नपि कर्मदारुणतां, बुद्धयमानोऽपि रागादिरौद्रतां तथापि समस्तानर्थसार्थप्रवर्तकेषु कतिपयदिवसतिषु तुषमुष्टिनिःसारेषु विषयेषु सततं रज्यसे, न पुनरस्माभिरनर्थगर्तपातिनं भवन्तमवगम्य दययोपदिश्यमानामेनां सकलक्लेशदोषविरेककारिणी भागवती समस्तपापविरति भवानवहेलयाऽपि विलोकयति । अन्यच्च-एतदपि न लक्षितं भवता यदर्थमेषोऽस्माकं भवन्तं प्रति महानादरः, तदाकर्णय अत्रापि यत्कारणं-यतस्त्वं सज्ज्ञानदर्शनयुक्ततया सर्वज्ञशासनाभ्यन्तरभूतो वर्तसे, यतश्च प्रथमावसरेऽपि भगवन्मतमवलोक्य जातस्ते प्रमोदः तदर्शनेन च लक्षिताऽस्माभिस्त्वयि भवन्ती परमात्मावलोकना ततो वयं भगवदनुगृहीतोऽयमितिकृत्वा तवोपर्यादरवन्तः, युज्यते च भगवदनुचराणां तदभिमतेषु पक्षपातः कर्तुं, ये तु जीवाः सर्वज्ञशासनमन्दिरमद्यापि नावगाहन्ते, कथञ्चित्प्रविष्टा अपि तत्र न तदर्शनेन हृष्यन्ति अत एव च परमात्मावलोकनाया बहिभूता लक्ष्यन्ते, तांस्तथाभूताननन्तानपि जीवान् पश्यन्तोऽपि च यदुदासीनभावं भजामहे, नोचितास्ते खल्वादरकरणस्य, अयं चेयन्तं कालं यावदवष्टम्भोऽस्माकमासीत् किलामुनोपायेन ये योग्याः सन्मार्गावतरणस्येति निश्चीयते ते न कदाचन व्यभिचरन्ति, यावता भवताऽयमनेकसत्त्वेषु मुनिश्चितोऽप्यस्माभिरुपायो विपरीतमाचरता व्यभिचारितो वर्तते, ततो भो दुर्मते ? मैवं विधेहि, कुरुष्वाधुनापि यदहं वच्मि, परित्यजेदं दौःशील्यं, विहाय दुर्गतिपुरीवर्तनीकल्पाविरतिमुररीकुरु निर्द्वन्द्वानन्दसन्दोहदायिकां सर्वज्ञोपज्ञां ज्ञानदर्शनयोः फलभूतां विरतिं, इतरथा परमार्थतो ज्ञानदर्शने अपि निष्फले संपत्स्येते । इयं हि भागवती दीक्षा गृहीता सती सम्यक् पाल्यमाना सकलकल्याणपरम्परां. संपादयति, यदि वा तिष्ठन्तु तावत् पारलौकिककल्याणानि, किं न पश्यति भवानिदानीमेवैते भगवदुक्तविरतिरतचित्ताः सुसाधवो यदनन्तामृतरसतृप्ता इव स्वस्थाः सदा मानसेन अवेदयितारो, विषयाभिलाषजनितानां कामविकलतयौत्सुक्यप्रियविरहवेदनानां अनभिज्ञातारो, लोभमूलानां निष्कषायतया धनार्जनरक्षणनाशदुःखानां वन्दनीयास्त्रिभुवनस्य 80 पारमेश्वरं vi01 प्र. 85 वषक प्र. Page #78 -------------------------------------------------------------------------- ________________ पिक संसारसागरादुत्तीर्णमेवात्मानं मन्यमानाः सदा मोदन्ते, तदेवंभूतगुणेयं विरतिः किमात्मवैरितया नादीयते भवतेति ?" विश्वा- तदेतद्धर्मगुरुवचनमाकर्ण्य यथा-'असौ द्रमकस्तस्मिन्पुरुषे संजातविश्वासोऽपि तथाऽऽविर्भूत निर्णयोऽपि यथाऽत्यन्तहितकारी ममायं पुरुष इति, तथापि तस्य कदन्नस्य त्याजनवचनेन विहलीभूतो नव दैन्यमालम्ब्येत्थमभिहितवान् यदुत-यदेतद् गदित नाथैस्तत्समस्तमवितथं प्रतिभाति मे चेतसि, केवलमेकं मुञ्चति वचनं विज्ञापयामि तदाकर्णयतः यूयं यदेतन्मां भोजनं त्याजयन्ति भवन्तस्तत्प्राणेभ्योऽप्यभीष्टतमं, नाहमेतद्विरहे क्षणमपि जीवामि, महता च क्लेशेन मयेदमुपार्जितं, किं च कालान्तरेऽपि निर्वाहक ममैतद्, भवदीयस्य पुनर्भोजनस्य न जानेऽहं स्वरूपं, किं चानेन ममैकदिनभाविनेति ? तत्किमत्र बहुना जल्पितेन ? एष मे निश्चयो-नैवेदं भोजनं मोक्तव्यं, यदि विद्यमानेऽप्यस्मिन्नात्मीयं भवद्भिर्भोजनं दातुं युक्तं ततो दीयतामितरथा विनैव तेन सरिष्यतीति' / सात तथाऽयमपि जीवः कर्मपरतन्त्रतयाऽविद्यमानचरणपरिणाम86स्सद्धर्मगुरूणामग्रतः समस्तमपीदृशं वासोऽपि जल्पत्येव, अस्त्येव तदाऽस्य गुरुषु विश्रम्भः, सञ्जातो ज्ञानदर्शनलाभेन संप्रत्ययः, तथापि न निवर्तते लादिषु धनादिभ्यो गाढमूर्छा, धर्मगुरवश्चारित्रं ग्राहयन्तस्त्याजनं कारयन्ति ततोऽस्य जीवस्य संजायते इच्छति दैन्यं, ततोऽयं ब्रूते-- सत्यमेतत्सर्वं यदाज्ञापयन्ति भगवन्तः किन्तु श्रूयतां भवद्भिरेका मदीया विज्ञप्तिका--गृद्धोऽयमात्मा मदीयो गाढं धनविषयादिषु, न शक्यते तेभ्यः कथश्चिम्निवर्तयितुं, म्रियेऽहं त्यागे नूनमेतेषां, . . महता च क्लेशेन मयैते समुपार्जिताः, तत्कथमहमेतानकाण्ड एव मुश्चामि किं च मादृशाः प्रमादिनो न युष्माभिरुपदिष्टाया विरते: स्वरूपमवबुध्यन्ते, किन्तर्हि ? मादृशामिदमेव कालान्तरेऽपि धनविषयादिकं चित्ताभिरतिकारणं, युष्मदीयं पुनरनुष्ठानं राधावेधकल्पं, किं तेन मादृशां ? भगवतामप्यस्थान एवायं निर्बन्धः, तथाहि-- महताऽपि प्रयत्नेन, तत्वे शिष्टेऽपि पण्डितैः । प्रकृति यान्ति भूतानि, प्रयासस्तेषु निष्फलः ॥ 1 ॥ ___ अथैवमपि स्थिते भगवतामाग्रहः, ततो दीयतामेतेषु धनविषयादिषु विद्यमानेषु यदि देयमात्मीयं चारित्रमितरथा पर्याप्तं ममानेनेति । __ ततश्चैवं वदति सत्यस्मिन् जीवे यथा 'तेन रसवतीपतिना तं द्रमकं परमान्नग्रहणपराङ्मुखमणां पुन वलोक्य चिन्तितं यदुत-पश्यताहो मोहसामर्थ्य, यदेष रोरः सर्वव्याधिक रेऽत्र कदनके सक्तबुद्धिचिन्ता समकं परमानमवधीरयति, निश्चितं च प्रागेव मया, यथा नास्य वराकस्यायं दोषः, किं तर्हि ? चित्तवैधुर्यकारिणां रोगाणां, अतः पुनरेनं शिक्षयामि विशेषेण वराकं, यद्ययं प्रत्यागतचित्तः परमानमिदं गृह्णीयात् ततोऽस्य महानुपकारः स्ण्प्द्य्तेति'| तथा सद्धर्मगुरवोऽपि चिन्तयन्ति-यदुतापूर्वरूपोऽयमस्य जीवस्याहो महामोहः, यदयमन्तदुःखहेतौ रागादिभावरोगवृद्धिकरेऽस्मिन्विषयधनादिके विनिविष्टबुद्धिर्जानन्नपि भगवद्वचनमजानान इव, श्रद्दधानोऽपि जीवादितत्त्वमश्रद्दधान इव न मयोपदि 86 0णामतः प्र. 87 प्राणिनो प्र. 88 अशक्यशिक्षणीयतां. Page #79 -------------------------------------------------------------------------- ________________ धर्मस्य धनादेश्व निर्वाहकानिर्वाह कत्वं श्यमानां निःशेषक्लेशविच्छेदकारिकां विर्तिमुरीकुरुते। यदि वा नास्यायं तपस्विनो दोषः, किन्तर्हि । कर्मणामिति, तान्येवैनं जीवं विसंस्थुलयन्ति, अतो नास्माभिरेतत्प्रतिबोधनप्रवृत्तरस्याविधेयतामुपलभर निर्वेदः कार्यः, तथाहि अनेकशः कृता कुर्याद्देशना जीवयोग्यताम् । यथा स्वस्थानमाधत्ते, शिलायामपि मृद्घटः ॥ 1 ॥ यः संसारगतं जन्तुं, bodhyejjindeshite| धर्मे हितकरस्तस्मानान्यो जगति विद्यते ॥ 2 ॥ विरतिः परमो धर्मः,सा चेन्मत्तो'89स्य जायते । ततः प्रयत्नसाफल्यं, किं न लब्धं मया भवेत् ? ॥ 3 ॥ . अन्यच्च-महान्तमर्थमाश्रित्य, यो विधत्ते परिश्रमम् । तत्सिद्धौ तस्य तोषः स्यादसिद्धौ वीरचेष्टितम् । / 4 तस्मात्सर्वप्रयत्नेन, पुनः प्रत्याय्य पेशलैः । वचनैर्बोधयाम्येनं, गुरुश्चित्तेऽवधारयेत् ॥ 5 ॥ ततो यथा 'तेन सूपकारेण तस्मै भिक्षाचराय निवेदिताः पुनर्विशेषतः कदन्नदोषाः, उपपादिता तस्य युक्तितस्त्याज्यरूपता, दूषितं कालान्तरे तदभिप्रेतं तस्य निर्वाहकत्वं, प्रशंसितमात्मीयं परमात्र, प्रकटितं तस्य सर्बदा दानं, समुत्पादियो महाप्रभावाञ्जनसलिलदायकत्वनिदर्शनेनात्मविश्रम्भातिरेकः, अभिहितश्चासौ द्रमकः-'किं बहुनानेन ? मुश्वेद स्वभोजनं, गृहाणेदममृतकल्पं मदीयमन्नमिति' तथा सद्धर्मसूरयोऽपि सर्व कुर्वन्ति, तथाहि-तेऽपि जीवाय निवेदयन्ति धनधिषयकलत्रादे रागादिहेतुतां, दीपयन्ति कर्मसञ्चयकारणतां, प्रकाशयन्ति दुरन्तानन्तसंसारनिमित्ततां, वदन्ति च यथा-भद्र ! यत एव klezenopAya'nte खल्वेते धनविषयादयः, क्लेशेन चानुभूयन्ते, पुनश्चागामिनः क्लेशस्य कारणभावं भजन्ते अत एवैते परित्यागमर्हन्ति, अन्यच्च भद्र ! तवाप्येते मोहविपर्यासितचेतसि सुन्दरबुद्धि जनयन्ति, यदि पुनस्त्वं चारित्ररसमास्वादयसि ततोऽस्माभिरनुक्त एव नैतेभ्यो मनागपि स्पृहसे, को हि सकर्णकोऽमृतं विहाय विषमभिलषति ? यत्पुनरस्मदीयोपदेशसंपाद्यस्य चारित्रपरिणामस्य. कादाचित्कत्वेनानिर्वाहकत्वं धनविषयकलत्रादेस्तु प्रकृतिभावगमनेन सदाभावितया च निर्वाहकत्वं मन्यसे तदपि मा मंस्थाः, यतो धनादयोऽपि धर्मरहितानां न सकलकालभाविनो भवन्ति, भवन्तोऽपि न प्रेक्षापूर्वकारिणा निर्वाह्क्त्याऽन्ग्गीक्र्त्व्याः। न हि समस्तरोगप्रकोपहेतुरपथ्यान्नं सकलकालभावुकमपि निर्वाहकमित्युच्यते, सर्वानर्थप्रवर्तकाश्चैते धनादयः, तस्मान्नैतेषु सुन्दरा निर्वाह्क्त्व्बुद्धिः। न चेयं प्रकृतिर्जीवस्य, यतोऽनन्तज्ञानदर्शनवीर्यानन्दरूपोऽयं जीवः, अयं तु धनविषयादिषु प्रतिबन्धोऽस्य जीवस्य कर्ममलजनितो विभ्रम इति तत्त्ववेदिनो मन्यन्ते, अत एव चारित्रपरिणामोऽपि तावत्कादाचित्को यावज्जीववीर्य नोल्लसति, तदुल्लासे पुनः स एव निर्वाहको भवितुमर्हतीत्यतो विदुषा तत्रैव यत्नो विधेयः, तरलेनैव महापुरुषा अपहस्तयन्ति परीषहोपसर्गान् अवधीरयन्ति धनादिकं, निर्दलयन्ति रागादिगणं, उन्मूलयन्ति कर्मजालं, तरन्ति संसासागरं, तिष्ठन्ति सततानन्देऽनन्तकालं शिवधाम्नीति । किं च मत्संपादितेन ज्ञानेन ? किं न जनितस्तवाज्ञानतमोविलयः ? किं वा दर्शनेन नापास्तो विपर्यासवेतालो ? येन मद्वचनेऽप्यविश्रब्धबुद्धिरिख विकल्पं कुरुषे, तस्माद्भद्र ! विमुच्येदं भववद्धनं धनादिकमङ्गीकुरु मम दययोपनीतमेतच्चारित्रं येन संपद्यते ते निःशेषक्लेशराशिविच्छेदः, प्राप्नोषि च शाश्वतं स्थानमिति । 89 चेन्मत्तोऽस्य प्रजायते pra0 Page #80 -------------------------------------------------------------------------- ________________ जोवस्य मिश्र योजनाग्रहः पेशविरतिदान संतोषश्च ततो यथा 'महाप्रयत्नेनापि ब्रुवाणे तस्मिन् रसवतीपतावितरेणाभिहितं, यदुत-न मयेदं स्वभोजनं मोक्तव्यं, यद्यत्र सत्येव दीयते ततो दीयतामात्मभोजनमिति । तथाऽयमपि जीवः सद्धर्मगुरुभिरेवं भूयो भूयोऽभिधीयमानोऽपि गलिरिख बलीवर्दः पादप्रसारिकामवलम्ब्येत्थमाचक्षीत-- भगवन्नाहं धनविषयादिकं कथश्चन मोक्तुं पारयामि, यद्यत्र विद्यमानेऽपि भवति किश्चिच्चारित्रं तन्मे दीयतामिति । ततो यथा 'विज्ञाय तस्य रोरस्याग्रहविशेषं स सूरि(द)श्चिन्तयति स्म--नास्येदानीमन्यः शिक्षणोपायोऽस्ति, ततोऽस्मिन् सत्येव दीयतां, पश्चाज्ज्ञातमदीयानगुणः स्वयमेवैतत्कदन्नमेष विहास्यति । एवं च विचिन्त्य दापितं तत्तेन, भुक्तमितरेण, तदुपयोगेन शान्ता बुभुक्षा, तनूभूता रोगाः, प्रवर्द्धितमञ्जनसलिलजनितादधिकतरं सुखं, जातो मनःप्रसादः, प्रादुर्भूता तदायके तत्र पुरुष भक्तिः, अभिहितश्चासौ तेन, यथा 'भवानेव में नाथो, येनाहं भाग्यविकलोऽप्येवमनुकम्पित' इति । तथा धर्मगुरवोऽप्येवं बद्धाग्रहत्वेनामुञ्चति धनविषयादिकमत्र जीवे परिकलयन्ति-न शक्यते तावदयमिदानीं सर्वविरतिं ग्राहयितुं, तदेवं स्थिते देशविरतिस्तावदस्मै दीयतां, तत्पालनेनोपलब्धगुणविशेषः स्वयमेव सर्वसङ्गपरित्यागं करिष्यतीत्याकलय्य तथैव कुर्वन्ति । तदनेनैतदुक्तं भवतिअयमत्र क्रमः--प्ररूप्य प्रथमं प्रयत्नतः सर्वविरतिं, ततः सर्वथा तत्करणपराङ्मुखमुपलभ्य जीवं देशविरतिः प्ररूपणीया देया वा । प्रथमं पुनर्देशविरतिप्ररूपणे क्रियमाणे तस्यामेव प्रतिबन्धं विदध्यादयं जीवः, साधोश्च सूक्ष्मप्राणातिपातादावनुमतिः स्यादिति । ततस्तस्या देशविरतेः पालनं परमानलेशभक्षणतुल्यं विज्ञेयं, तदपयोगेनैवास्य जीवस्य प्रशाम्यति मनाग विषयाकाङ्क्षालक्षणा बुभुक्षा. तनभवन्ति रागादयो भावरोगाः, प्रवर्द्धते ज्ञानदर्शनसंपादनात् समर्गलतरं स्वाभाविकस्वास्थ्यरूपं प्रशमसुखं, संजायते सद्भावनया मनःप्रसादः, प्रादुर्भवति तदायकेषु गुरुषु । परमोपकारिणो ममैत इति भावयतो भक्तिः । अभिधत्ते च तानेष जीवस्तदानीं, यदुत यूयमेव मे नाथाः, यैरहमेवं दुर्दारुकल्पतया गाढमकर्मग्योऽपि स्वसामर्थ्येन कर्मण्यतां प्राप्य गुणभाजनता नीत इति। ततस्तदनन्तरं यथा 'तेन सूदेन तं वनीपकमुपवेश्य मधुरवचनैस्तस्य मनः प्रहादयता वर्णिता महाराजगुणाः, दर्शितश्चात्मनोऽपि तद्धृत्यभावः, ग्राहितः सोऽपि विशेषतस्तदनुचरत्वं, समुत्पादितं तस्य महानृपतेरेव विशेषगुणेषु कुतूहलं, कथितस्तत्परिज्ञानहेतुर्व्याधितनुभावः, प्रकाशितं तस्यापि कारणं भेषजत्रय, समादिष्टः प्रतिक्षणं तस्य परिभोगः, दीपितं तत्परिभोगवलेन महानरेन्द्राराधनं, प्रतिपादितं महानरेन्द्राराधकानां तत्समानमेव महाराज्यमिति' तथा धर्मगुरवोऽपि ज्ञानदर्शनसंपन्नं प्रतिपन्नदेशविरतिमप्येनं जीवमुपलभ्य विशिष्टतरस्थैर्यसम्पादनार्थ समस्तमेतदाचरन्त्येव । तथाहि-ते तं प्रत्येवं ब्रूयुः, यथा--भद्र ! यदुक्तं भवता यदुत 'यूयमेव मे नाथा' इति, युक्तमेतद्भवादृशां, किन्तु साधारणं नैवं वक्तव्य, यतो भवतोऽस्माकं च परमात्मा सर्वज्ञ एव भगवान् परमो नाथः । स एव हि चराचरस्यास्य त्रिभुवनस्य पालकतया नाथो भवितुमर्हति, विशेषतः पुनर्ये तत्प्रणीतेऽत्र ज्ञानदर्शनचारित्रप्रधाने दर्शने वर्तन्ते जन्तवस्तेषामसौ नाथः, अस्यैव किङ्करभावं प्रतिपद्य महात्मानः केवलराज्यासादनेन भुवनमप्यात्मकिङ्करं कुर्वन्ति । ये पुनः पापिष्ठाः प्राणिनस्तेऽस्य भगवतो नामापि न जानते, भाविभद्रा एव सत्त्वाः स्वकर्मविवरेणास्य दर्शनमासादयन्ति । यतश्च त्वमेतावती कोटिमध्यारूढोऽतस्त्वया प्रतिपन्न एव भावतो भगवान् , केवलं तारतम्यभेदेन सङ्ख्यातीतानि तस्य प्रतिपत्तिस्थानानि, तेन विशेषप्रतिपत्तिनिमित्तमेषोऽस्माकं यत्नः, यतः जोवस्य कृतज्ञता मावदशन Page #81 -------------------------------------------------------------------------- ________________ जीवस्य दौर्बल्यप्रकाशनं सामान्येन जानतेऽप्येनं भगवन्तं जन्तवः मुगुरुसम्प्रदायमन्तरेण न विशेषतो जानते । तदेवं ते गुरवस्तस्य जीवस्य पुरतो भगवद्गुणान् वर्णयन्ति, तथाऽऽत्मानमपि तकिङ्करं दर्शयन्ति, तं च जीव विशेषतो भगवन्तं नाथतया ग्राहयन्ति, भगवद्विशेषगुणेषु तस्य कौतुकमुत्पादयन्ति, तज्ज्ञानोपायभूतं रागादिभावरोगतानवं कथयन्ति, तस्यापि कारणं ज्ञानदर्शनचारित्ररूपं त्रयं दीपयन्ति, तस्य च प्रतिक्षणमासेवनमुपदिशन्ति, तदासेवनेन भगनदाराधनं निवेदयन्ति, भगवदाराधनेन परमपदप्राप्तिं महाराज्यावाप्तिकल्पां प्रतिपादयन्ति । एवमपि कथयति हितकारिणि गृहीतगुणस्थिरताविधायिनि भगवति धर्मसूरौ यथा 'असौ वनीपकः सूपकारवचनमवगम्यात्मीयाकूतवशेनेत्थमभिहितवान् यथा-नाथाः ! किम्बहुनोक्तेन ? न शक्नोम्यहं कथश्चनेदं कदन्नं मोक्तुमिति' तथा अयमपि जीवश्चारित्रमोहनीयेन कर्मणा विहलीभूतबुद्धिरेवं चिन्तयत्-अये ! यदेव महता प्रबन्धेन पुनः पुनरेते भगवन्तो मम धर्मदेशनां कुर्वन्ति तन्नूनं मां धनविषयकलत्रादिकमेतदेते त्याजयन्ति, न चाहं त्यक्तुं शक्नोमि, तत्कथयाम्येषां सद्भावं येन निष्कारणं भूयो भूयो भगवन्तः स्वगलतालुशोषमेते न विदधते । ततस्तथैव स जीवः स्वाभिप्रायं गुरुभ्यः कथयेदिति । ततो यथा 'तेन रसवतीपतिना चिन्तितं-न मयाऽयं स्वभोजनत्यागं कारितः, किन्तर्हि ? इदं भेषजत्रयमासेवस्वेत्युक्तस्तत्किमेवमेष भाषते ? अये ? स्वाभिप्रायविडम्बितोऽयं जानीते--मदीयानत्याजननिमित्तमेतत् समस्तं वागाडम्बरमिति । ततो विहस्य तेनोक्तं भद्र ! निराकुलो भव, नाधुना भवन्तं किश्चित्त्याजयामि, तवैव पथ्यमेतत्त्यजनमिति कृत्वा वयं ब्रूमो, यदि पुनर्भवते न रोचते ततोऽत्रार्थे अतः प्रभृति तूष्णीमासिष्यामहे । यत्पुनरेतदनन्तरमेव तव पुरतोऽस्माभिर्महाराजगुणवर्णनादिकं विहितं कर्त्तव्यतया च तव किञ्चित्समादिष्टं तत्त्वया कि किश्चिदवधारितं वा न वेति ?' तथा धर्मगुरवोऽपि सर्वमिदं चिन्तयन्ति वदन्ति च, तच्च स्पष्टतरमिति स्वबुद्धथैव योजनीयम् । ततो यथा 'असौ वनीपकोऽवादीत् यथा नाथ ! न मया किश्चिदत्र भवत्कथितमुपलक्षितं, तथापि तावकैः कोमलालापैरुल्लसितो मनाग मनसि प्रमोदः, निवेदितश्च90 तेन वनीपकेन 'नाधुना किञ्चित्त्याजयामीदं भवन्तं भोजनमिति, सूदवचनश्रवणामष्टभयाकूतेन सता स्वचेतसो वैधुर्यकारणभूतस्तस्य सूदस्य समक्षमादितःप्रभृति समस्तोऽप्यात्मवृत्तान्तः । अभिहितश्चासौ सूपकारो यदुत 'एवं स्थिते यन्मया विधेयं तदाज्ञापयन्तु नाथाः, येनाधुनाऽवधारयामीति । तथाऽत्रापि विदिततच्चित्ता यदा धर्मगुरवो वदन्ति यदुत न वयं भवन्तमशक्नुवन्तं सर्वसङ्गत्यागं कारयामः, केवलं यदिदं भवतः स्थिरीकरणार्थमनेशो भगवद्गुणवर्णनादिकं वयं कुर्मः यच्च सम्यग्ज्ञानदर्शनचारित्राणामङ्गीकृतानामेव भवता सातत्यमनुपालनादिकमुपदिशामः, तदत्र भवान् किश्चिदवधारयति वा न वेति ? तदा वदत्येवं जीवो-भगवन्नाह सम्यक्किञ्चिदवधारयामि, तथापि यौष्माकीणपेशलवचनमोदितचित्तो यदा यदा कथयन्ति भगवन्तस्तदा तदा शून्यहृदयोऽपि विस्फारितेक्षणः किल बुध्य इवेत्याकर्णयस्तिष्ठामि । कुतः पुनर्मादृशां विशिष्टतत्त्वाभिनिवेशो ? यतोऽहं महताऽपि प्रयत्नेन 9. निगदितश्च pA0 स्थैर्य भावाभिमुख्य स्वाकूतकथन Page #82 -------------------------------------------------------------------------- ________________ 52 तत्त्वमार्ग व्याचक्षाणेषु भगवत्सु सुप्त इव, मत्त इवोन्मत्त इव, सम्मूर्च्छनज इव, शोकापन्न इव, मूच्छित इव, सर्वथा शून्यहृदयो न किञ्चिल्लक्षयामि । यच्च मच्चेतसो वैसंस्थुल्यकारणं तदाकर्णयन्तु भगवन्तः-ततः संजातपश्चात्तापोऽयं जीवो गुरुसमक्षं गर्हते स्वदुश्चरितानि, जुगुप्सते स्वदुष्टभाषितानि, प्रकटयति पूर्वकालभाविनः समस्तानपि कुविकल्पान् , निवेदयत्यादितः प्रभृति निःशेषमात्मवृत्तान्तमिति । रुपया स्था वदति च-जानाम्यहं भगवन्तो मम हितकरणलालसाः सन्तो बहुशो निन्दन्ति विषयादिकं, वर्णयन्ति सङ्गत्यागं, प्रशंसन्ति तत्रस्थानां प्रशमसुखातिरेकं, श्लाघन्ते तत्कार्यभूतं परमपदं, तथापि कर्मपरतन्त्रतयाऽहं भक्षितबहुमाहिषदधिवृन्ताकसंघात इव निद्रां, पीतामन्त्रपूततीव्रविष इव विह्वलतां, धनविषयादिष्वनादिभवाभ्यासवशेन भवन्तीं मूर्ची न कथञ्चिनिवारयितुं पार्यामि। तया च विवलीभूतचेतसो मे भगवतां सम्बन्धिनी धर्मदेशनां महानिद्राऽवष्टब्धहृदयस्येव पुरुषस्य प्रतिबोधकनरोचारितां शब्दपरम्परां समाकर्णयतोऽपि गाढमुद्वेगकारिणीव प्रतिभासते । अथ च तस्या माधुर्य, गाम्भीर्यमुदारतां, परिणामसुन्दरतां च पर्यालोचयतः पुनरन्तराऽन्तरा चित्ताडादोऽपि संपद्यते । एतदपि पूर्वोक्तं यद् भगवद्भिरभ्यधायि यदुत नाशक्नुवन्तं वयं सङ्गत्यागं कारयाम इति, ततो मया नष्टभयवैधुर्येण भगवतां पुरतः कथयितुं शकितं, इतरथा यदा यदा भगवन्तो देशनायां प्रवर्तन्ते स्म तदा तदा मम चेतसि विकल्पः प्रादुरभूत्-अये ! स्वयं निस्पृहास्तावदेते, केवलं मां धनविषयादिकं त्याजयन्ति, न चाहं हातुं शक्नोमि, तदेष व्यर्थकः प्रयासोऽमीषामित्येवं चिन्तयन्नपि भयातिरेकान्न स्वाकूतमपि प्रकटयितुं पारितवानिति । तदेवं स्थिते यन्मया विधेयमेवंविधशक्तिना तत्र तत्र भगवन्तः श्रीसूरय एव प्रमाणमिति । पुरोविशेष तसूचन ततो यथा 'असौ पौरोगव91स्तस्मै वनीपकाय पुनः प्रपश्चतो निवेद्य प्राचीनमशेषमर्थ ततः स्वकीयभेषजत्रयस्य योग्यायोग्यविभागं पूर्व महानरेन्द्रसंप्रदायितमाचचक्षे, तं चोवाच यथा 'भद्र ! कृच्छ्रसाध्यत्वमतो महायत्नमन्तरेण न रोगोपशमस्ते दृश्यते, तस्मादत्रैव राजमन्दिरे प्रयतो भूत्वा ध्यायन्ननवरतमेनं समस्तगदोद्दलनक्षमवीर्यातिशयं महाराजेन्द्रं भेषजत्रयोपभोग चाहर्निश कुर्वाणस्तिष्ठेति92 / इयं च तदया तव परिचारिका, ततः प्रतिपनं समस्तं93 तेन, स्थितः कियन्तमपि कालं विधायैकदेशे तद्भिक्षाभाजनमनारतं तदेव पालयन्निति' / तदिदमत्रैवं योजनीयम्-यदाऽयं जीवः प्रागुक्तन्यायेन निवेद्य स्वाभिप्रायं गुरुभ्यः पुनरुपदेशं याचते तदा ते तदनुकम्पया पूर्वोक्तं पुनरपि समस्तं प्रतिपाद्य पश्चात्तस्य व्युत्पादनार्थ येनायं कालान्तरेणापि न व्यभिचरतीति धर्मसामग्याः सुदुर्लभतां दर्शयन्तो रागादीनां भावरोगाणां चातिप्रबलतां ख्यापयन्तः स्वातन्त्र्यपरिजिहीर्षया चात्मनः साञ्जसमित्थमाचक्षते । मावरोगाणां साज्यासाध्य स्वविचारः __भद्र ! यादृशी सामग्री भवतः संपन्ना नाधन्यानामीदृशी कथश्चन संपद्यते । न हि वयमपात्रे प्रयासं कुर्मों, यतो भागवतीयमाज्ञा-योग्येभ्य एव जीवेभ्यो ज्ञानदर्शनचारित्राणि देयानि, नायोग्येभ्यः । अयोग्यदत्तानि हि तानि न स्वार्थसंसाधकानि संजायन्ते प्रत्युत वैपरीत्यापत्त्याऽनर्थसन्ततिं वर्द्धयन्ति, तथा चोक्तम् 91 महानसाधिपः 92 तिष्ठति 93 सरभास Page #83 -------------------------------------------------------------------------- ________________ 'धर्मानुष्ठानवैतथ्यात्प्रत्यपायो महान् भवेत् । रौद्रदुःखौघजनको, दुष्प्रयुक्तादिवौषधात् ॥ 1 ॥ ज्ञातं चास्माभिर्भगवदादिष्टं सुगुरुपारम्पर्यात् , ज्ञातं भगवत्प्रसादादेव तदुचितानुचितानां जीवानां लक्षणम् । एतान्येव हि ज्ञानदर्शनचारित्राणि भगवता तेषां जीवानां सङ्ग्रहपरिच्छेदकारकाणि प्रतिपादितानि, तत्र येषामायावस्थायामपि कथ्यमानानि तानि प्रीतिं जनयन्ति तत्सेविनश्चान्ये प्रतिभासन्ते, ये च सुखेनैव तानि प्रतिपद्यन्ते, येषां सेव्यमानानि च द्रागेव विशेषं दर्शयन्ति ते लघुकर्माणः प्रत्यासन्नमोक्षाः सुदारुवद्रूपनिर्माणस्य तेषां योग्याः तथा भावरोगोच्छेदं प्रति सुसाध्यास्ते विज्ञ्येयाः। येषां पुनराधावसरे प्रतिपाद्यमानानि तानि न प्रतिभान्ति तदनुष्ठानपरायणांश्चान्यान् येऽवधीरयन्ति सद्गुरुविहितमहाप्रयत्नेन च ये प्रतिबुध्यन्ते, तथाऽऽसेव्यमानानि तानि येषां कालक्षेपेण विशेष दर्शयन्ति पुनः पुनरतिचारकारका निश्चयेन ते गुरुकर्माणो व्यवहितमोक्षा मध्यमदारुवद्रपनिर्माणस्य सद्गुरुपरिशीलनया तेषां योग्यतां प्रतिपद्यन्ते । तथा भावरोगोपशमं प्रति ते कृच्छ्रसाध्या म्न्त्व्याः। येभ्यः पुनरेतानि निवेद्यमानानि न कथञ्चन रोचन्ते प्रयवशतैरपि संपाद्यमानानि येषु न क्रमन्ते तदुपदेष्टारमपि प्रत्युत ये द्विषन्ति ते महापापा अभ्व्याः। अत एवैकान्तेन तेषामयोग्याः तथा भावव्याधिनिबर्हणं प्रत्यसाध्यास्तेऽवगन्तव्या इति । तदिदं सौम्य ! यद् भगवत्पादप्रसादेनास्माभिलक्षणमवधारितं, अनेन लक्षणेन यथा त्वमात्मस्वरूपं कथयसि यथा च वयं भवत्स्वरूपं लक्षयामः तथा त्वं परिशीलनागम्यः कृच्छ्रसाध्यो वर्तसे । एवं च स्थिते न भवतो महाप्रयत्नव्यतिरेकेण रागादिरोगोपशममुपलभामहे । / तस्माद्वत्स ! यद्यद्यापि न भवतः सर्वसङ्गत्यागशक्तिविद्यते ततोऽत्र वितते भागवते प्रवचने कृत्वा भावतोऽविचलमवस्थानं, विहायाशेषाकाङ्क्षाविशेषान् भगवन्तमेवाचिन्त्यवीर्यातिशयपरिपूर्णतया निःशेषदोषशोषणसहिष्णुमनवरतं चेतसि गाढभक्त्या व्यवस्थापयन् देशविरत एवावतिष्ठस्व, केवलमनवरतमेतदेव ज्ञानदर्शनचारित्ररूपं त्रयमुत्तरोत्तरक्रमेण विशिष्टं विशिष्टतमं भवता यत्नेनासेवनीयम् । एवमाचरतस्ते भविष्यति रागादिरोगोपशमो, नान्यथेति" / या चेयमीदृशी सदुपदेशदाने प्रवर्त्तमानानां भगवतां सद्धर्मगुरूणामस्य जीवस्योपरि दया सैव अस्य परमार्थतः परिपालनक्षमा परिचारिका विज्ञेया । ततोऽयं जीवः प्रतिपद्यते तदानीं तद्गुरुवचनं, करोति यावज्जीवं मयैतदेवं कर्तव्यमिति निश्चय, तिष्ठति देशविरतः कियन्तमपि कालमत्र भगवन्मतमन्दिरे, पालयति धनविषयकुटुम्बाद्याधारभूतं भिक्षापात्रकल्पं जीवितव्यम् । तस्मिन्नवसरे एवं च तिष्ठतस्तस्य यो वृत्तान्तः सोऽधुना प्रतिपाद्यते । तत्र यदुक्तं yaduta'sA तद्दया ददाति तस्मै तत्रितयमहर्निश, केवलं तत्र कदनेऽतिमूच्छितस्य वनीपकस्य न तस्मिन्नादर इति' तदिहापि तुल्यमेवावसेयं, तथाहि--गुरोः सम्बन्धिनी दया सम्पादयत्येवास्य जीवस्यानारतं विशेषतो ज्ञानादीनि, तथापि कर्मपरतन्त्रतया धनादिषु मूच्छितचित्तोऽयं न तानि सम्यग् बहुमन्यते अन्यच्च-यथा 'असौ कथानकोक्तो मोहवशेन तत् कुभोजनं भूरि भुङ्क्ते, तद्दयादत्तं पुनः परमानमुपदंशकल्पं कल्पयति' तथाऽयमपि जीवो महामोहाध्मातमनसो धनोपार्जनविषयोपभोगादिषु गाढमाद्रियते, गुरुदययोपनीतं तु व्रतनियमादिकमनादरेणान्तराऽन्तरा सेवते वा न वा । यथा-'असौ देशविरतिग्रहः पुनध में उनादर Page #84 -------------------------------------------------------------------------- ________________ पुगध में नादरः तद्दयोपरोधेन तदञ्जनं कचिदेव नेत्रयोनिधत्ते, तथाऽयमपि जीवः सद्गुरुभिरनुकम्पया प्रेर्यमाणोऽपि यदि परं तदनुरोधेनैव प्रवर्तते तथा ज्ञानमभ्यस्यति तदपि कचिदेव, न सर्वदा, यथा च-'असौ तत्तीर्थोदकं पातुं तद्वचनेनैव प्रवर्तते' तथाऽयमपि जीवः प्रमादपरायत्ततयाऽनुकम्पापरगुरुचीदनयेव सम्यग्दर्शनमुत्तरोत्तरविशेषैरुद्दीपयति न स्वोत्साहेनेति । यत्तु विशेषेण पुनरभिहितं यथा-'स वनीपकः संभ्रमेण तद्दयया भूरि वितीर्ण तत्परमानं स्तोकं भुक्त्वा शेषमनादरेण स्वभाजने विधत्ते तत्सान्निध्येन तत्कदन्नमभिवर्द्धते, ततस्तद् भक्षयतोऽपि दिवानिशं न निष्ठां याति, ततोऽसौ तुष्यति, न च जानीते कस्येदं माहात्म्यं केवलं तत्र गृद्धामा भेषजत्रयस्य परिभोग शिथिलयन् कालं नयति, तथा चापथ्यभोजिनस्तस्य ते रोगा नोच्छिद्यन्ते, केवलं यदन्तराऽन्तरा तहयोपरोधेन तत्परमानादिकमसौ मनाग प्राशयति तावन्मात्रेण ते रोगा याप्यावस्थां गतास्तिष्ठन्ति । यदा पुनरनात्मज्ञतया भृशतरमपथ्यं सेवते तदा ये रोगाः कचिदात्मीयं विकारं दर्शयन्तः शूलदाहमू रोचकादीनि जनयन्ति, ततस्तैरसौ बाध्यत इति' / तदत्रापि जीवे समानमवबोद्धव्यं, तथाहि-यथा क्वचिदवसरे चातुर्मासकादौ दयापरीतचित्ता गुरवोऽस्य जीवस्य पुरतो विशिष्टतरविरतिग्राहणार्थमणुव्रतविधि विस्फारयन्ति, तदाऽप्ययं जीवः प्रबलचारित्रावरणतया मन्दवीर्योल्लासस्तीवसंवेगेन कानिचिदेव व्रतानि गृह्णाति, तदिदं बहोर्दत्तस्य स्तोकभक्षणभभिधीयते, कानिचित्पुनर्ब्रतानि दयापरीतगुरूपरोधेन मनसोऽनभिप्रेतान्यप्यङ्गीकरोति । सोऽयं शेषस्य भाजने निक्षेपो द्रष्टव्यः, तच्च व्रताङ्गीकरणं मन्दसंवेगेनापि क्रियमाणमनुषङ्गत एव विषयधनादीन्यत्र भवे भवान्तरे वाऽभिवर्द्धयति । तदिदं परमानसन्निधानेनेतरस्याभिवर्द्धनमभिहितं, ते च तत्प्रभावसंपन्ना विषयादयो दृढकारणतयाऽनवरतं भुञ्जानस्याप्यस्य जीवस्य न निष्ठां प्रतिपद्यन्ते । ततोऽयं जीवः सुरनरभवेषु वर्तमानस्तां तथाभूतामात्मविभूतिमुपलभ्य हर्षमुद्वहति, न चायं वराको लक्षयति यथा -एते धनविषयादयो धर्ममाहात्म्येन ममोपनमन्ते तत्किमत्र हर्षेण ? स एव भगवान् धर्मः कर्तुं युक्त इति । ततोऽयमलक्षितसद्भावस्तेषु विषयादिषु प्रतिबद्धचित्तो ज्ञानदर्शनदेशचारित्राणि शिथिलयति केवलं जाननप्यजनान इव मोहदोषेण निरर्थकं कालमतिवाहयति, एवं चास्य वर्तमानस्य द्रविणादिषु प्रतिबद्धमानसस्य धर्मानुष्ठाने मन्दादरस्य भूयसाऽपि कालेन रागादयो भावरोगा नैव संच्छिद्यन्ते किन्तु तावताऽपि सदनुष्ठानेन गुरूपरोधतो मन्दसंवेगतयापि विधीयमानेनैतावान् गुणः संपद्यते यदुत ते भावरोगा याप्यतां नीयन्त इति । ___"यदा पुनरयं जीवोऽनात्मज्ञतया गाढतरं विषयधनादिषु गृद्धिं विधत्ते, ततश्चादत्ते भूरिपरिग्रहं, समारभते महाजालकल्प वाणिज्यं, समाचरतिक्रष्यादिकं. विधापयति तथाविधानन्यांश्च सदाऽऽरम्भान्, तदा ते रागादयो भावरोगाः प्रबलसहकारिकारणकलापमासाद्य नानाकारान् विकारान् दर्शयन्त्येव, नानादरविहितमनुष्ठानमात्रं तत्र त्राणम् । ततश्चायं जीवंः क्वचित्पीड्यते अकाण्डशूलकल्पया धनव्ययचिन्तया, क्वचिदन्दह्यते परेआदाहेन, क्वचिन्मुमूर्षुरिव मूर्छामनुभवति सर्वस्वहरणेन, क्वचिद्बाध्यते कामज्वरसन्तापेन, क्वचित्च्छर्दिमिव कार्यते ब्लादुत्त्मेहीत्ध्न्निर्यात्नां, क्वचिज्जाडयमिव संपद्यते जानतोऽप्यस्यैवंविधा प्रवृत्तिरिति प्रवादेन लोकमध्ये मूर्खत्वं, क्वचित्ताम्यति हृत्पार्श्ववेदनातुल्यया इष्टवियोगानिष्टसम्प्रयोगादिपीडया, क्वचित्प्रभवति प्रमत्तस्य पुनरपि मिथ्यात्वोन्मादसन्तापः, मुर्छया परिग्रहादों जोबस्य प्रवृत्तिः Page #85 -------------------------------------------------------------------------- ________________ क्वचिद् भवति सदनुष्ठानलक्षणे पथ्ये भृशतरमरोचकः, तदेवमेवंविधैविकारस्तावतीं कोटिमध्यारूढोऽपि खल्वेष जीवोऽपथ्यसेवनासक्तो बाध्यत इति । जीवस्य गुरोरुपालंभः __ ततस्तदनन्तरं यदवाचि यदुत 'स वनीपकस्तथा वि(विधैर्वि)कारैरुपद्रुतो दृष्टस्तद्दयया, ततो'. पथ्यभोजितामधिकृत्योपालब्धस्तया, तेनोक्तं "नाहमभिलाषातिरेकेण स्वयमेतत्परिहतुमुत्सहे, ततो'. मुतोऽपथ्यसेवनाद्वारणीयोऽहं भवत्या" / प्रतिपनं तया । ततस्तद्वचनकरणेन जातस्तस्य मनाग विशेषः, केवलं सा यदाऽभ्यर्णे तदैवासौ तदपथ्यं परिहरति, नान्यदा, सा चानेकसत्त्वप्रतिजागरणाकुलेति न सर्वदा तत्सन्निधौ भवति । ततोऽसौ मुत्कलोऽपथ्यमासेवमानः पुनरपि विकारैः पीडयर एव' / तदेतदप्यत्र जीवव्यतिकरे सदृशं वर्त्तते, केवलं गुरोर्या जीवस्योपरि दया सैव प्राधान्यात्पार्थक्येन की विवक्षिता । ततश्चायं परमार्थः-ते गुरवो दयापरीतचित्ताः प्रमादिनमेनं जीवमुपलभ्यानेकपीडा पर्याकलतया क्रन्दन्तमेवमपालभन्ते, यथा "भोः कथितमेवेदं प्रागेव भवतो, न दुर्लभाः खल विषयासक्तचित्तैर्मनःसन्तापाः, न दूरवर्त्तिन्यो धनार्जनरक्षणप्रवणानां नाना व्यापदः, तथापि भवतस्तत्रै गाढतरं प्रतिबन्धः, यत्पुनरेतदशेषक्लेशराशिमहाऽजीर्णविरेककारितया परमस्वास्थ्यकारणं ज्ञानदर्शनचारित्रत्रयं तदनादरेणावलोकयसि त्वं, तदत्र किं कुर्मों वयं ? यदि किश्चिद् बमस्ततो भवानाकुलीभवति, ततो दृष्टवृत्तान्ता वयं भवन्तमनेकोपद्रवैरुपद्रयमानं पश्यन्तोऽपि तूष्णीमास्महे, न पुनराकुलतामयाद भवन्तममार्ग प्रस्थितमपि वारयामः, आदरवतामेव पुंसा विरुद्धकर्माणि परिहरतां ज्ञानदर्शनदेशचारित्राण्यनुतिष्ठतां तानि विकारनिवारणायालं, नानादरवतां, यदा चास्माकं पश्यतामाप त्वं रागादिरोगैरभिभूयसे तदा भवद्गुरव इति कृत्वा वयमप्युपालम्भभाजनं लोके भविष्याम" इति । सोऽयं तदयाविहितस्तदुपालम्भ इत्युच्यते । / प्रार्थना गुरोरुद्यमञ्च ततोऽयं जीवो गुरूनभिदधीत-भगवन् ! अनादिभवाभ्यस्ततया मां मोहयन्तीमे तृष्णालौल्यादयो भावाः, ततस्तद्वशगोऽहं न सदाऽऽरम्भपरिग्रहं जाननपि तदोषविपाकं मोक्तुं शक्नोमि । ततो भगवद्भिर्नाहमुपेक्षणीयो, निवारणीयो यनतोऽसत्प्रवृत्तिं कुर्वाणः, कदाचिद्भवन्महात्म्येनैव मे स्तोकस्तोकां दोषविरतिं कुर्वतः परिणतिविशेषेण सर्वदोषत्यागेऽपि शक्तिः संपत्स्यत इति । ततः प्रतिपद्यन्ते तद्वचनं गुरवः' चादयन्ति प्रमाद्यन्तं क्वचिदवसरे संपद्यते प्राक्प्रवृत्तपीडोपशमः तद्वचनकरणेन, प्रवत्तन्ते ज्ञानादयो गुणास्तत्प्रसादेन सोऽयं तद्दयावचनकरणेन मनागारोग्यलक्षणः संजातो विशेष इत्युच्यते । केवलमयं जीवे विशिष्टपरिमाणविकलतया यदैव ते चोदयन्ति तदैव स्वहितमनुचेष्टते, तच्चोदनाऽभावे पुनः शिथिलयति सत्कर्त्तव्यं, प्रवर्तते निर्भरं भूयोऽसदारम्भपरिग्रहकरणे ततश्चोल्लासयन्ति रागादयो, जनयन्ति मनःशरीरविविधबाधाः, ततस्तदवस्थैव विह्वलतेति, तेषां तु भगवतां गुरूणां यथाऽयं प्रस्तुतजीवः सच्चोदनादानद्वारेण परिपाल्यस्तथा बहवोऽन्येऽपि तथाविधा विद्यन्ते । ततश्च समस्तानुग्रहप्रवणास्ते कदाचिदेव विवक्षितजीवचोदनामाचरन्ति, शेषकालं तु मुत्कलतया स्वाहितमनुतिष्ठन्तमेनं न कश्चिद्वारयति, ततश्चायमनन्तरोक्तोऽनर्थः संपद्यत इति । सोऽयं तद्दयासभिधानविरहादपथ्यसेवनेन पुना रोगविकाराविर्भाव इत्यभिधीयते । Page #86 -------------------------------------------------------------------------- ________________ ततो यथा पुनस्तेन द्रमकेण तस्मै सूदाय स्ववृत्तान्तं निवेद्येदमभिहितं यदुत-'नाथास्तथा यतध्वं यथा न मे स्वप्नान्तेऽपि पीडोपजायते, ततस्तेनोक्त-इयं तदया व्यग्रतया न सम्यक तवापथ्यनिवारणं विधत्ते, ततः करोम्यन्यां नियंयां तव परिचारिकां, केवलं तद्वचनकारिणा भवता भव्यम् । ततः प्रतिपन्नं तत्तेन दत्ता तस्मै निःसाधारणी सद्बुद्धिर्नाम परिचारिका सूदेन, ततस्तद्गुणेन निवृत्तं तस्यापथ्यलाम्पटयं, ततस्तनूभूता रोगाः, निवृत्ताप्रायास्तद्विकाराः, संपन्ना मनार शरीरे सुखासिका, वर्द्धितश्चानन्द इति । तथैप व्यतिकरो जीवेऽपि समानो वर्तते, तथाहि-यथा धावन्नन्धो भित्तिस्तम्भादौ लब्धास्फोटो वेदनाविह्वलस्तामास्फोटवेदनां परस्मै कथयति तथाऽयमपि जीवो यदा गुरुनिवारिताचरणेन दृष्टापायत्वात् संजातप्रत्ययो भवति तदा ताननेकप्रकारानपायान् गुरुभ्यो निवेदयति, यदुत--"भगवन्नहं यदा युष्मन्निवारणया न गृह्णामि स्तेनाहृतं, न करोमि विरुद्धराज्यातिक्रम, नाचरामि वेश्यादिगमनं, नानुतिष्ठामि तथाविधमन्यदपि [धर्म ] लोकविरुद्धं, न रज्यामि महारम्भपरिग्रहयोः, तदा मां लोकः साधुतया गृह्णाति, मयि विश्रम्भं विधत्ते श्लाघां चाचरति । तथा न जानामि शरीरायासजनितं दुःखं, संपद्यते हृदयस्वास्थ्य, धर्मश्चैवं तिष्ठतां सुगतिप्रापको भवतीति भावनया भवति चित्तानन्द इति । यदा तु युष्मन्निवारणा न भवति, भवन्तीं वा तामनपेक्ष्य निर्भयतया न जानन्ति मां गुरव इत्यभिप्रायेण धनमूर्च्छनया गृह्णामि स्तेनाहृतादिकं, विषयलौल्येन गच्छामि वेश्यादिकं, समाचरामि तादृशमन्यदपि भगवन्निवारितं तदा लोकादश्लाघां. राजकुलात्सर्वस्वहरणं, शरीरखेदं मनस्तापमपरांश्च समस्ताननानीहलोक एव प्राप्नोमि । पापं च, दुर्गतिगर्तपातहेतुरेवं वर्तमानानां भवतीति चिन्तया दन्दह्यमानह्रदयः क्षणमपि सुखं न लभेऽहमिति । तस्मानाथास्तथा कुरुध्वं यूयं यथाऽहमनवरतं युष्मद्वचनाचरणसन्नाहेन सततमेतस्मादनर्थशरजालाद्रक्षितो bhavAmI"ti । सबुद्धेः सान्निध्य __ ततस्तदाकर्ण्य गुरवो ब्रूयुः "भद्र ! यदेतत्परप्रत्ययेनाकार्यवर्जनं, कादाचित्कमेतत्, केवलं तथाऽपि क्रियमाणस्य तस्येतरस्य च दृष्ट एव भवता विशेषः, वयं चानेकसत्त्वोपकारकरणव्यग्राः, न सदा सन्निहिता भवन्तं वारयितुं पारयामः, एवं च स्थिते न यावद्भवतः स्वकीया सद्बुद्धिः संपन्ना तावदेषाऽस्मन्निवारिताचरणनिबन्धनाऽनर्थपरम्परा भवन्ती न विनिवर्तते । सद्बुद्धिरेव हि परप्रत्ययमनपेक्ष्य स्वप्रत्ययेनैव जीवमकार्यानिवारयति, ततो मुच्यतेऽनर्थेभ्य इति" / ततोऽयं जीवो ब्रूयात् "नाथाः ! साऽपि भवत्प्रसादादेव यदि परं मम संपत्स्यते, नान्यथा" / ततो गुरवोऽभिदध्युः "भद्र ! दीयते सद्बुद्धिः, वचनायत्ता हि सा मादृशां वर्त्तते, केवलं दीयमानाऽपि सा पुण्यभाजामेव जन्तूनां सम्यक् परिणमति, नेतरेषां, यतः पुण्यभाज एव तस्यामादरवन्तो जायन्ते, नापरे । तदभावभाविनो हि देहिनां सर्वेऽनर्थाः, तदायत्तान्येव सकलकल्याणानि, तस्यामेव च ये महात्मानो यतन्ते त एव भगवन्तं सर्वज्ञमाराधयन्ति, नेतरे । तत्संपादनार्थः खल्वेष मादृशां वचनप्रपञ्चः, सद्बुद्धिविकलानां हि पुरुषाणां व्यवहारतः संजातान्यपि ज्ञानादीनि नासंजातेभ्यो विशिष्यन्ते, स्वकार्याकणात् किं बहुनोक्तेन ? सद्बुद्धिविकलः पुरुषो न पशूनतिशेते । तस्माद्यदि तेऽस्ति सुखाकाङ्क्षा दुःखेभ्यो वा यदि विभेषि ततोऽस्यामस्माभिर्दीयमानायां सद्बुद्धौ यत्रो विधेयः, तस्यां हि यत्नवता समाराधितं प्रवचनं, बहुमतो भुवनभर्ता, परितोषिता वयं, अङ्गीकृतं लोकोत्तरयानं, Page #87 -------------------------------------------------------------------------- ________________ परित्यक्ता लोकसंज्ञा, समासेविता धर्मचारिता, समुत्तारितो भवोदधेरात्मा भवतेति" / ततो भगवतां सद्धर्मगुरुणामेवंविधवचोऽमृतप्रवाहप्रहादितहृदयोऽयं जीवस्तद्वचनं तथेति प्रतिपद्यते । उपदेश ___ ततस्ते तस्मै दयुरुपदेशं यदुत सौम्येदमेवात्र परमगु सम्यगवधारणीयं भवता यदुत दान यावदेष जीवो विपर्यासवशेन दुःखात्मकेषु धनविषयादिषु सुखाध्यारोपं विधत्ते, सुखात्मकेषु वैराग्यतपःसंयमादिषु दुःखाध्यारोपं कुरुते तावदेवास्य दुःख्स्म्ब्न्ध्ः। यदा पुनरनेन विदितं भवति विषयेषु प्रवृत्तिदुःखं, धनाद्याकाङ्क्षानिवृत्तिः सुखं, तदाऽयमशेषेच्छाविच्छेदेन निराकुलतया स्वाभाविकमुखाविर्भावात् सततानन्दो भवति । अन्यच्च भवतोऽयं परमार्थः कथ्यते, यथा यथाऽयं पुरुषो निःस्पृहीभवति तथा तथाऽस्य पात्रतया सकलाः संपदः संपद्यन्ते, यथा यथा संपदभिलाषी भवति तथा तथा तदयोग्यतामिव निश्चित्य तास्ततो गाढतरं दूरीभवन्ति, तदिदं निश्चित्य भवता सर्वत्र सांसारिकपदार्थसार्थनास्था विधेया, ततस्ते स्वप्नदशायामपि पीडागन्धोऽपि मनःशरीरयो नैव संपत्स्यत इति" / रागादि- ततोऽयं जीवस्तमुपदेशममृतमिव गृह्णीयात् । ततस्ते धर्मगुरवः संपन्ना सद्बुद्धिरस्येतिकृत्वा हानिश्च नेदानीमेषोऽन्यथा भविष्यतीति तं प्रति निश्चिन्ता भवेयुरिति । ततः प्रादुर्भुतसबुद्धिरयं जीवो यद्यपि श्रावकावस्थायां वर्तमानः कुरुते विषयोपभोग, आदत्ते धनादिकं, तथापि यस्तत्राभिष्वङ्गोऽतृप्तिकारणभूतः स न भवति । ततो ज्ञानदर्शनदेशचारित्रेषु प्रतिबद्धान्तःकरणस्य तस्य ते द्रविणभोगादयो यावन्त एव संपद्यन्ते तावन्त एव सन्तोषमुत्पादयन्ति । ततोऽयं सद्बुद्धिप्रभावादेव तदानीं यथा ज्ञानादिषु यतते न तथा धनादिषु, ततोऽपूर्वा न वद्धन्ते रागादयः तनूप्रभवन्ति प्राचीनाः, तथा पूर्वोपचितकर्मपरिणतिवशेन यद्यपि क्वचिदवसरे काचिच्छरीरमनसोर्बाधा संपद्यते तथापि सा निरनुबन्धतया न चिरमवतिष्ठते, ततो जानीते तदाऽयं जीवः सन्तोषासन्तोषयोर्गुणदोषविशेष, संजायते चोत्तरगुणस्कन्दनेन चित्तप्रमोद इति । ततो यथा तेन वनीपकेन तया सद्बुद्धया परिचारिकया सह पर्यालोचितं-"भद्रे ! किन्निसद्बुद्धया सह स्वरूप मित्तः स्वल्वेष मम देहचेतसोः प्रमोदः ? तया च कदन्नलौल्यवर्जनं भेषजत्रयासेवनं च तस्य चिन्ता कारणमाख्यातं, तत्र युक्तिश्चोपन्यस्ता' तदिहापि समानमेव, तथाहि-सद्बुद्धयैव सह पालोचयभेष जीवो लक्षयति यदुत यदेतत्स्वाभाविकं देहमनोनिवृत्तिरूपं सुखमाविर्भूतं मम अस्य निबन्धनं विषयादिष्वभिष्वङ्गत्यागो ज्ञानाद्याचरणं च, तथाहि-प्रागभ्यासवशेन विषयादिषु प्रवर्त्तमानोऽप्येष जीवः सद्भुद्धिकलितः सन्नेवं भावयति-न युक्तमीचं विधातुं मादृशां, ततो गृद्धिविकलतया निवर्त्तते चेतसोऽनुबन्धः, ततः संपद्यते प्रशमसुखासिकेत्ययमत्र युक्तरुपन्यासो विज्ञेय इति । ततः 'यदुपलब्धसुखरसेन तेन रोरेण तस्याः परिचारिकायाः पुरतोऽभिहितं यदुत भद्रे ! सर्वथाऽधुना मुश्चामीदं कदनं येनात्यन्तिकमेतत्सुखं मे संपद्यत इति" / तयोक्तं, "चाविंद, केवलं सम्यगालोच्य मुच्यतां भवता, यतस्तेऽत्यन्तवल्लभमेतद्, ततो यदि मुक्तेऽपि तवात्र स्नेहबन्धोऽनुवर्तते तद्वरतरमस्यात्याग एव, यतस्तीवलौल्यविकलतया भुञ्जानस्यापीदं भेषजत्रयासेवनगुणेनाधुना याप्यता ते विद्यते, साऽपि चात्यन्तदुर्लभा, यदि पुनरस्य सर्वत्यागं विधाय त्वमेतद्गोचरं स्मरणमपि करिष्यसि ततो रोगा भूयोऽपि कोपं यास्यन्ति । Page #88 -------------------------------------------------------------------------- ________________ यागपरा मुखता तद्वचनमाकर्ण्य तस्य दोलायिता बुद्धिः, किं करवाणीति न संजातो मनसि निश्चय इति' तदिदमत्रापि जीवे तुल्यं वर्तते, तथाहि-यदाऽयं सांसारिककार्येषु चित्तानुबन्धत्रोटनेन ज्ञानाद्याचरणे दृढमनुसक्ततया गृहस्थावस्थायामपि वर्तमानो विज्ञातसंतोषसुखस्वरूपो भवति तदाऽस्याविच्छिन्नप्रशमसुखवा छया प्रादुर्भवत्येव सर्वसङ्गत्यागबुद्धिः, पालोचयति चात्मीयसबुद्धया सार्द्ध यदुत किमहमस्य विधाने समर्थों न वेति ? ततः सद्बुद्धिप्रसादादेवेदमेव लक्षयत्येव यथा अनादिभवाभ्यासवशेन स्वरसप्रवृत्तिरेष जीवो विषयादिषु, ततो यदि निःशेषदोषनिवृत्तिलक्षणां भागवतीमपि दीक्षामुररीकृत्य पुनरयं तामनादिरूढकर्मजनितां प्रकृतिमनुवर्तमानो विषयादिस्पृहयाऽप्यात्मानं विडम्बयिष्यति ततोऽस्यादित एव तदनङ्गीकरणं श्रेयस्कर, यतस्तीवाभिष्वङ्गरहितो विषयादिषु वर्तमानो गृहस्थोऽपि द्रव्यस्तवं ज्ञानाद्याचरणप्रधानं कुर्वाणः कर्माजीर्णजरणेन रागादिभावरोगतनुतामधिकृत्य याप्यतां लभते, न चेयमप्यनादौ भवभ्रमणे क्वचिदवाप्तपूर्वाऽनेन जीवेनातोऽत्यन्तदुर्लभेयं, यदि तु प्रव्रज्यां प्रतिपद्य पुनर्विषयाघभिलाषं विधत्ते ततः प्रतिज्ञाताकरणेन बृहत्तरचित्तसंक्लेशप्राप्तेर्गुरुतररागाछुटेकेण तामपि याप्यतां न लभते, ततो यावदेवं निरूपयत्ययं जीवः तावदस्य चारित्रमोहनीयकमाशैरनुवर्तमानविधुरिता सती पूर्व प्रवृत्ताऽपि सर्वसङ्गत्यागबुद्धिः पुनर्दोलायते । ततः संपद्यते वीर्यहानिः, ततोऽवलम्बते खल्वयमेवंविधानि कदालम्बनानि यदुत सीदति तावदधुना ममेदं कुटुम्बकं, मन्मुखनिरीक्षकं चेदं न वर्तते मद्विरहे, अतः कथमकाण्ड एव मुश्चामि ?, यदि वाऽद्याप्यसंजातबलोऽयं तनयः, अपरिणीतेयं दुहिता, प्रोषितभर्तृकेयं भगिनी, मृतपतिका वा, अतः पालनीया ममेयं, तथा नाद्यापि गृहधुर्धरणक्षमोऽयं भ्राता, जराजर्जरितशरीराविमौ मातापितरौ, स्नेहकातरौ च, गर्भवतीय भार्या दृढमनुरक्तहृदया च न जीवति मद्विरहिता, अतः कथमे विसंस्थुलं परित्यजामि ?, यदि वा विद्यते मे भूरिधननिचयः, सन्ति बहवोऽधमर्णाः, अस्ति च सुपरीक्षितभक्तिर्भूयान् परिकरो बन्धुवर्गश्च, तदयं पोष्यो मे वर्त्तते, तस्मादुद्राह्य द्रविणं लोकेभ्यः, कृत्वा बन्धुपरिकराधीनं, विधाय धर्मद्वारेण धनविनियोग, अनुज्ञातः स्वरभसेन सर्वैर्मातापित्रादिभिर्विहिताशेषगृहस्थकृत्य एव दीक्षामङ्गीकरिष्ये, किमनेनाकाण्डविवरेणेति ? अन्यच्च यदिदं प्रव्रजनं नाम साक्षाद्वाहुभ्यां तरणमेतत् स्वयंभूरमणस्य वर्तते, प्रतिस्रोतोगमनमेतद्गङ्गायाः, चर्वणमेतदयोयवानां, भक्षणमेतदयोगोलकानां, भरणमेतत्सूक्ष्मपवनेन कम्बलमुत्कोल्याः, भेदनमेतत् शिरसा सुरगिरेः, मानग्रहणमेतत्कुशाग्रेण नीरनिधेः, नयनमेतदबिन्दुपातं धावता योजनशतं तैलापूर्णपाच्याः, ताडनमेतत् सव्यापसव्यभ्रमणशीलाष्टचक्रविवरगामिना शिलीमुखेन वामलोचने पुत्रिकायाः, भ्रमणमेतदनपेक्षितपादपातं निशातकरवालधारायामिति । यतोऽत्र परिसोढव्याः परिषहा, निराकर्त्तव्या दिव्याधुपसर्गाः, विधातव्या समस्तपापयोगनिवृत्तिः, वोढव्यो यावत्कथं सुरगिरिगुरुः शीलभारो, वर्तयितव्यः सकलकालं माधुकर्या वर्तनयाऽऽत्मा, निष्टप्तव्यो विकृष्टतपोभिर्देहः, स्वात्मीभावमानेतव्यः संयमः, समुन्मूलयितव्या रागादयो, निरोद्धव्यो हार्दतमःप्रसरः, किंबहुना ?, निहन्तव्योऽप्रमत्तचित्तैर्मोहमहावेताल इति । मृदुशयनाहारलालितपालितं च मामकं शरीरं, तथा अपरिकर्मितमद्यापि चित्तं, तनैतावतः प्रायेण महाभारस्योद्वहने सामर्थ्य, अथ चैतदप्यस्ति, न यावत्सकलद्वन्द्वविच्छेदद्वारेण भागवती दीक्षाऽभ्युपगता, न तावत्सम्पूर्ण प्रशमसुखमशेषक्लेशवित्रोटलक्षणो वा मोक्षोऽवाप्यत इति । न जानीमः किं कुर्महे ?" ततोऽयमेव जीवोऽनवाप्तकर्त्तव्यनिर्णयः सन्देहदोलारूढहृदयः कियन्तमपि कालं चिन्तयन्मेवावतिष्ठते । Page #89 -------------------------------------------------------------------------- ________________ वैराग्यम् ततो यदुक्तं यदुत-अन्यदा 'तेन वनीपकेन महाकल्याणकापूर्णीदरेण तत्कदनं लीलया कथगित प्राशितं, ततस्तृप्त्युत्तरकालं भुक्तत्वात्तस्य यथावस्थितैरेव गुणैः कुथितत्वविरसत्वनिन्धत्वादिभिश्चेतसि प्रतिभातं, ततः संजातोऽस्य तस्योपरि व्यलीकीभावः, ततस्त्यक्तव्यमेवेदं मयेति सिद्धान्तीकृत्य स्वमनसा तत्त्यागार्थमादिष्टा सद्बुद्धिः, तयाऽभिहितं धर्मबोधकरण साई पर्यालोच्य मुच्यतामेतदिति ततस्तदन्तिके गत्वा निवेदितः स्वाभिप्रायो वनीपकेन, तेनापि निकाचनापूर्व त्याजितोऽसौ तत्कदनं, क्षालितं विमलजलैस्तद्भाजनं, पूरितं परमानेन, विहितस्तदिने महोत्सवः, जातं जनप्रवादवशेन तस्य वनीपकस्याभिधानं सपुण्यक इति'| तदिदं वृत्तान्तान्तरमस्यापि जीवस्य दोलायमानबुद्धस्तथा गृहस्थावस्थायां वर्तमानस्य क्वचित्संभवतीत्यवगन्तव्यं, तथाहि--यदाऽयं जीवो विदितप्रशमसुखास्वादो भवति भवप्रपश्चाद्विरक्तचित्तस्तथापि केनचिदालम्बनेन गृहमधिवसति तदा करोत्येव विशिष्टतरं तपोनि यमाभ्यास, स एष परमान्नाभ्यवहारोऽभिधीयते । यत्तु तस्यामवस्थायामनादरेणार्थोपार्जनं कामासेवन वा तल्लीलया कदशनप्राशनमिति विज्ञेयं, ततो यदा भार्या वा व्यलीकमाचरेत् , पुत्रो वा दुविनीततां कुर्यात् , दुहिता वा विनयमतिलवयेत् , भगिनी वा विपरीतचारितामनुचेष्टेत , भ्राता वा धर्मद्वारेण धनव्ययं विधीयमानं न बहु मन्यते, जननीजनको वा गृहकर्तव्येषु शिथिलोऽयमिति जनसमक्षमाक्रोशेतां, बन्धुवर्गी वा व्यभिचारं भजेत, परिकरो वाऽऽज्ञा प्रतिकूलयेत् , स्वदेहो वाऽतिलालितपालितोऽपि खलजनवद्रोगादिकं विकारमादर्शयेत् , धननिचयो वा अकाण्ड एव विद्युल्लताविलसितमनुविदध्यात् ,तदाऽस्य जीवस्य परमानतृप्तस्य कुभोजनमिव समस्तोऽपि संसारविस्तरः सुतरां यथावस्थितस्वरूपेण मनसि प्र्तिभास्येत्। ततस्तदाऽयं विविक्तेन चेतसा प्रादुर्भूतसंवेगः सवं भावयेत्--अये ! यदर्थमहं विज्ञातपरमार्थोऽपि स्वकार्यमवधीर्य सदनमधिवसामि तस्य स्वजनधनादेरेवंविधः परिणामः, तथापि ममापर्यालोचितकारिणो नास्योपरि स्नेहः [ मोहः ] प्रवर्तमानो निवर्त्तते, नूनमविद्याविलसितमेवेदं, यदीदृशोऽप्यत्र चेतसः प्रतिबन्धः, तत्किमर्थमनर्थव्यामूढहृदयः खल्वहमात्मानं वश्चयामि, तस्मान्मुश्वामीदं सकलं जम्बालकल्पं कोशिकाकारकीटस्येवात्मबन्धनमात्रफलं बहिरन्तरङ्गसङ्गकदम्बकम् । यद्यपि यदा यदा पर्यालोच्यते तदा तदा विषयस्नेहकलाकुलितचेतसि दुष्करोऽस्य त्यागः प्रतिभासते तथाऽपि त्यक्तव्यमेवेदं मया, पश्चाद्यद्भाव्यं तद्भविष्यति । अथवा किमत्र यदभाव्यं ? न भविष्यत्येव मे किश्चित्परित्यक्तेऽस्मिन्नसुन्दरं, किन्तर्हि ? निरुपचरितश्चित्तप्रमोद एव संजनिष्यते । ततो यावदेष जीवोऽत्र परिग्रहकईमे गज इव निमग्नोऽवसीदति तावदेवास्यायमतिदुस्त्यजः प्रतिभासते, यदा पुनरयमेतस्माभिर्गतो भवति तदाऽयं जीवः सति विवेके नास्य धनविषयादेः संमुखमपि निरीक्षते । को हि नाम सकर्णको लोके महाराज्याभिषेकमासाद्य पुनश्चाण्डालभावमात्मनोऽभिलषेत् ? तदेवमेष जीवस्त्यक्तव्यमेवेदं मया नास्ति त्यजतः कश्चिदपायः इति स्थितपक्षं क्रोति। ततश्च पुनः सद्बुद्धया पर्यालोचयन्ने निश्चिनुते यदुत प्रष्टव्या मयाऽत्र प्रयोजने सद्धर्मगुरवः, ततो गत्वा तत्समीपे तेभ्यः सविनयं स्वाकूतं निवेदयति । ततस्ते तमुपबृहयन्ति, "सावु भद्र ! सुन्दरस्तेऽध्यवसायः, केवलं महापुरुषक्षुण्णोऽयं मार्गः त्रासहेतुः कातरनराणां, ततोऽत्र प्रवर्तितुकामेन भवता गाढमवलम्बनीयं धैर्य, न खलु विशिष्टचित्तावष्टम्भविकलाः पुमांसोऽस्य पर्यन्तगामिनः संपद्यन्ते सेयं निकाचना विज्ञ्येया। ततोऽयं जीवस्तद्गुरुवचनं तथेति भावतः प्रतिपद्यते । ततो गुरवः सम्यक् परीक्ष्य सन्निहितगीताथैश्च साढे पर्यालोच्य योग्यतामेनं प्र्वाज्येयुरिति। ततश्च समस्तसङ्गत्यागकारणं दीक्षा'' दान Page #90 -------------------------------------------------------------------------- ________________ पथार्थसपुण्यकत्व . रागादिरोगलाघ कदन्नत्याजनतुल्यं वर्तते, आजन्मालोचनादापनपुरस्सरं प्रायश्चित्तेन तज्जीवितव्यस्य विशोधनं विमलजलै जनक्षालनकल्पं विज्ञेयं, चारित्रारोपणं तु तस्यव prmaanpuurnnsdRshmvgntvymiti| भवति च सद्गुरूपदेशप्रसादादेवास्य जीवस्य दीक्षाग्रहणकाले भव्यप्रमोदहेतुश्चैत्यसंघादिपूजाप्रधानोऽन्येषामपि सन्मार्गप्रवृत्तिकारणभूतो महानुत्सव इति । तथा संजायते गुरूणामपि समुत्तारितोऽस्माभिरयं संसारकान्तारादिति भावनया चित्त्प्रितोस्स्ः। ततः प्रवद्धते तेषामस्योपरि गुरुतरा दया, तत्प्रसादादेवास्य जीवस्य विमलतरीभवति सद्बुद्धिः, ततस्ताहशसदनुष्ठानविलोकनेन लोकतो वर्णवादोत्पत्तिः संपद्यते प्रवचनोद्भासना, ततश्चेदं तेन समानं विज्ञेयं यदवाचि कथानके यदुत धर्मबोधकरो हृष्टस्तदया प्रमदोधुरा सद्बुद्धिर्वदितानन्दा, मुदितं राजमन्दिरम् ॥ 417 ॥ ततोऽङ्गीकृतमन्दराकारविरतिमहाभारमेनं जीवं तदा श्लाघन्ते भक्तिभरनिर्भरतया रोमाञ्चाश्चितवपुषो भव्यलोकाः, यदुत-धन्यः कृतार्थोऽयं मुलब्धमस्य महात्मनो जन्म, यस्यास्य सत्प्रवृत्तिदर्शनेन निश्चियते संजाता भगवदालोकना, संपन्नः सद्धर्मसूरिपादप्रसादः, तत एवाविर्भूता सुन्दरा बुद्धिः, ततः कृतोऽनेन बहिरन्तरङ्गसङ्गत्यागः, स्वीकृतं ज्ञानादित्रयं, निर्दलितप्राया रागादयः, न ह्यपुण्यवतामेष व्यतिकरः संभवति, ततोऽयं जीवः सपुण्यक इति जनैस्तदा सयुक्तिकमभिधीयत इति । ततस्तदनन्तरं यदुक्तं यथा 'तस्य वनीपकस्यापथ्याभावे नास्ति परिस्फुटा देहे रोगपीडा, यदि स्यात्पूर्वदोषजा कचिदवसरे सापि सूक्ष्मा भवति तथा झटिति निवर्त्तते तच चारुभेषजत्रयमनवरतमासेवते, ततस्तस्य धृतिबलादीनि वर्द्धन्ते, केवलं बहुत्वाद्रोगसन्तते द्यापि नीरोगो भवति, विशेषस्तु महान् संपन्नः तथाहि 'यः प्रेतभूतः प्रागासीद् गाढं बीभत्सदर्शनः । स तावदेष संपन्नो, मानुषाकारधारकः ॥ 418 ॥ इति । तदत्रापि जीवे तुल्यं वर्तते, तथाहि-भावसारं परिमुक्तगृहादिद्वन्द्वस्यास्य कारणाभावान्न भवत्येवाभिव्यक्ता काचिद्रागादिबाधा; अथ कथश्चित् प्रागुपचितकर्मोदयवशेन संजायते तथाऽपि सा सूक्ष्मैव भवति, न चिरकालमवतिष्ठते । ततोऽयं लोकव्यापारादिनिरपेक्षोऽनवरतं वाचनाप्रच्छनापरावर्तनानप्रेक्षाधर्मकथालक्षणपश्चप्रकारस्वाध्यायविधानद्वारेण ज्ञानमभिवर्द्धयति, प्रवचनोनतिकरशास्त्राभ्यासादिना सम्यग्दर्शनं स्थिरता लम्भयति, विशिष्टतरतपोनियमाद्यनुशीलनया चारित्रमपि सात्मीभावं नयति । तदिदं भावतो भेस्स्ज्त्र्य्सेव्न्भिधीय्ते। ततस्तत्परिणत्या प्रादुर्भवन्त्येवास्य धीधृतिस्मृतिबलाधानादयो गुणविशेषाः, केवलमनेकभवोपात्तकर्मप्रचयप्रभवा भूयांसः खलु रागादयो भावरोगाः, ततो नायमद्यापि नीरोगः संपद्यते, किन्तु रोगतानवविशेषो बृहत्तमः स्ण्जात्ः। तथाहि-योऽयं जीवो गाढमनार्यकार्याचरणरतिः स्वसंवेदनेन प्रागनुभूतः सोऽधुना धर्माचरणेन प्रीतिमनुभवन्ननुभूयत इति । ततो यथा 'भेषजत्रयोपभोगमाहात्म्येनैव रोरकालाभ्यस्ततुच्छताक्लीवतालौल्यशोकमोहभ्रमादीन् भावान् विरहय्य स वनीपको मनागुदारचित्तः संपन्न इत्युक्तं, तथाऽयमपि जीवो ज्ञानाद्यभ्यासप्रभावेनैवानादिकालपरिचितानपि तुच्छतादिभावानवधीर्य किञ्चिन्मानं स्फीतमानस इव संजात इत्युक्तमिति पता दानेच्छा Page #91 -------------------------------------------------------------------------- ________________ मिथ्याभि लक्ष्यते यत्पुनरमिहितं यदुत 'तेन वनीपकेन सा सद्बुद्धिः पृष्टा इष्टेन यथा भद्रे ! केन कर्मणा मयैतद् भेषजत्रयमवाप्त ? तयोक्तं स्वयं दत्तमेवात्र लोके लभ्यते, तदेतजन्मान्तरे क्वचिद्दत्तपूर्व त्व्येति। ततस्तेन चिन्तितं यदि दत्तं लभ्यते ततः पुनरपि महता यनेन सत्पात्रेभ्यः प्रयच्छामि येनेदं सकलकल्याणहेतुभूतं जन्मान्तरेऽपि ममाक्षय्य संपद्यत इति । तदिदमत्रापि जीवे समानं वर्तते, तथाहिज्ञानदर्शनचारित्राचरणजनितं प्रशमानन्दं वेदयमानोऽयं जीवः सबुद्धिप्रसादादेवेदमाकलयति यदुत यदिदं ज्ञानादित्रयमशेषकल्याणपरम्परासंपादकमतिदुर्लभमपि मया कथञ्चिदवाप्त, नेदं प्राचीनशुभाचरणव्यतिरेकेण घटते, तदस्यानुगुणं विहितं मया प्रागपि किश्चिदवदातं कर्म येनेदमासादितमिति । ततश्चेयमाविर्भवत्यस्य चिन्ता यदुत कथं पुनरेतत्सकलकालमविच्छेदेन मया लक्ष्य(भ्य)ते, ततोऽयमेतद्दानमेवास्य लाभकारणं निश्चिनुते । ततोऽवधारयत्येवं प्रयच्छामीदमधुना यथाशक्ति सत्पात्रेभ्यो येन संपद्यते मे समीहितसिद्धिरिति, यथा च असौ द्रमकस्तथा चिन्तयन्नपि महाराजाघभिमतोऽहमित्यवलेपेनेदं मन्यते यदुत यदि मां कश्चिदागत्य प्रार्थयिष्यति ततोऽहं दास्यामि, नेतरथा, इत्यभिप्रायेण दित्सुरपि याचकं प्रतीक्षमाणश्चिरकालमवतिष्ठते स्म । तत्र च मन्दिरे ये लोका स्तेषां तद्भेषजत्रयं चारुतरमस्त्येव, येऽपि तत्र तत्कालप्रविष्टतया तेन विकलास्ते('न्येभ्य)भ्य एव तद् भूरि लभन्ते । ततोऽसौ वनीपको दिशो निभालयभास्ते, न कश्चित्तजिघृक्षया तत्समीपमुपतिष्ठत इति' तथाऽयमपि जीवश्चिन्तयति, यदुत विद्यते मे भगवदवलोकना, बहुमतोऽहं धर्मसूरिपादानां, नूनमनवरतमनुवर्तते ममोपरि सदनुग्रहप्रवणा तद्दया, समुन्मीलिता मे मनसि लेशतः सद्बुद्धिः, श्लाधितोऽहं समस्तलोकैस्तद्वारेण, ततःसपुण्यतया किल लोकोत्तमो वर्तेऽहमिति, अतो मिथ्याभिमानं वितनुते, भवति चात्यन्तनिर्गुणस्यापि जन्तोर्महद्भिः कृतगौरवस्य चेतसि गर्वातिरेकः । अत्र चेदमेवोदाहरणं, अन्यथा कथमयं जीवः समस्तजघन्यतामात्मनो विस्मृत्येत्यं प्रगल्भते ?, ततोऽयं भावयति यदि मां विनयपुरस्सरं कश्चिदर्थितया ज्ञानादिस्वरूपं प्रश्नयिष्यति ततोऽहं तत्तस्मै प्रतिपादयिष्यामि, नाप्र्था। ततस्तादृशाकूतविडम्बितोऽयं भूयांसमपि कालमवतिष्ठमानोऽत्र मौनीन्द्रप्रवचने न कथश्चित्तथाविधं प्रतीच्छकमासादयति । यतोऽत्र भवने वर्तन्ते ये जीवास्ते स्वत एव ज्ञानदर्शनचारित्रत्रयं सुन्दरतरमाबिभ्रते, नैवंविध(स्य)सम्बन्धिनमुपदेशमपेक्षन्ते । येऽप्यधुनैव लब्धकर्मविवराः सन्मार्गाभिमुखचित्तवृत्तयोऽद्यापि विशिष्टज्ञानादिरहिता विद्यन्तेऽत्र केचिज्जीवा तेऽप्यमुष्य प्रस्तुतजीवस्य संमुखमपि न निरीक्षन्ते, यतोऽत्र भगवन्मते विद्यन्ते भूरितमा महामतयः सदोधादिविधानपटवोऽन्य एव महात्मानो येभ्यस्ते प्राणिनस्तज्ज्ञानदर्शनचारित्रत्रयमपरिक्लेशेन यथेच्छया प्राप्नुवन्ति । ततोऽयं जीवोऽनासादिततदर्थी व्यर्थकमात्मगुणोत्सेकमनुवर्तमानश्चिरमप्यासीत, न कथञ्चन स्वार्थ पुष्णीयादिति । ततस्तदनन्तरं यथा 'तेन सपुण्यकेन सा सद्बुद्धिस्तदानोपायं परिपृष्टा, तया चोक्तं-"भद्र ! निर्गत्य घोषणापूर्व भवता दीयतामिति" / ततोऽसौ तत्र राजकुले घोषयन्नुचैःशब्देन yaduta"madIyaM भेषजत्रयं भो लोका ! लात लातेत्येवं" पर्यटति स्म, ततस्तस्मात्पूत्कुर्वतः केचित्तथाविधास्तुच्छप्रकृतयो गृहीतवन्तोऽन्येषां पुनर्महतां स हास्यप्रायः प्रतिभासते स्म, हीलितश्चानेकाकारम् । / ततो निवेदितस्तेन सद्वृत्तान्तः, तयाऽभिहितं-भद्र ! भवतो रोरभावं स्मरन्तः खल्वेते लोका भद्रमनादरेणावलोकयन्ति तेन न गृह्णन्ति भवता दीयमानं, ततो यदि भद्रस्य समस्ति दानोद्घो षणा दानोपायः Page #92 -------------------------------------------------------------------------- ________________ परोपकारे पुषाः समस्तजनग्रहणाभिलाषः ततोऽयं तदुपायो मामके चेतसि परिस्फुरति यदुत निधोयेदं भेषजायं विशालायां काटपाच्यां ततस्तां महाराजसदनाजिरे यत्र प्रदेशे समस्तजनाः पश्यन्ति तस्मिन विमच्य ततो विश्रब्धमानसोऽवतिष्ठस्व, का ते चिन्ता ? यतोऽज्ञातस्वामिभावाः साधारणमेतदिति बुद्धया तथाकृतं सर्वेऽपि ग्रहीष्यन्ति, किं वा तेन ? योकोऽपि सद्गुणः पुरुषस्तदादद्यात् ततो भविष्यति ते मनोरथपरिपूर्तिरिति । ततस्तथैव कृतं समस्तं तत्तेनेति तथाऽयमपि जीवोऽनासादितज्ञानादिनिक्षेपपात्रः सद्बुद्धिपर्यालोचादेवेदं जानीते यदुत न मौनमालम्बमानः परेषां ज्ञानाद्याधानं विधातुं पार्यते, न च ज्ञानादिसंपादनं विहायान्यः परमार्थतः परोपकारः संभवति, अवाप्तसन्मार्गेण च पुरुषेण जन्मान्तरेऽपि तस्याविच्छेदनमभिलषता परोपकारकरणपरेण भवितव्यं, तस्यैव पुरुषगुणोत्कर्षाविर्भावकत्वात् । यतः परोपकारः सम्यक् क्रियमाणो धीरतामभिवर्द्धयति, दीनतामपकर्षति, उदारचित्ततां विधत्ते, आत्मम्भरितां मोचयति, चेतोवैमल्यं वितनुते । प्रभुत्वमाविर्भावयति । ततोऽसौ प्रादुर्भूतवीर्योल्लासः प्रणष्टरजोमोहः, परोपकारकरणपरः पुरुषो जन्मान्तरेष्वप्युत्तरोत्तरक्रमेण चारुतरं सन्मार्गविशेषमासादयति, न पुनस्ततः प्रतिपततीति । तदिदमवेत्य स्वयमुपेत्यापि ज्ञानादिस्वरूपप्रकाशने यथाशक्ति प्रवर्तितव्यं, न पराभ्यर्थनमपेक्षणीयमिति । ततोऽयं जीवोऽत्र भगवन्मते वर्तमानो देशकालाद्यपेक्षयाऽपरापरस्थानेषु परिभ्रमन् महता प्रपञ्चेन कुरुते भव्येभ्यो ज्ञानदर्शनचारित्ररूपमार्गप्रतिपादनम् । सेयं घोषणा विज्ञेया, ततस्तथा कथयतोऽस्मात् प्रस्तुतजीवाद्ये मन्दतरमतयस्ते तदुपदिष्टानि ज्ञानादीनि कदाचिद् गृह्णीयुः, ये पुनर्महामतयस्तेषामेष दोषपुञ्जतां प्राक्तनीनामस्यानुस्मरतां हास्यप्रायः प्रतिभासते, हीलनोचितश्च तेषामयं जीवः, यत्तु न हीलयन्ति स तेषामेव गुणो, न पुनरस्येति । ततोऽयं चिन्तयति-कथं पुनरयं ज्ञानाद्युपदेशः सर्वानुग्राहको भविष्यतीति ? ततः सद्बुद्धिबलादेवेदं लक्षयति यदुत न साक्षान्मया दीयमानोऽयममीषां समस्तलोकानामुपादेयतां प्रतिपद्यते, तस्मादेवं करिष्ये यदुत यान्येतानि ज्ञानदर्शनचारित्राणि भगवन्मतसारभूतानि प्रतिपाद्यानि वर्तन्ते तान्येकस्यां ग्रन्थपद्धतौ ज्ञेयश्रद्धेयानुष्ठेयार्थविरचनेन विषयविषयिणोरभेदोपचारद्वारेण व्यवस्थाप्य ततस्तां ग्रन्थपद्धतिमा मौनीन्द्रे प्रवचने भव्यजनसमक्षं मुत्कलां मुश्चामि, ततस्तस्यां वर्तमानानि तानि समस्तजनादेयानि भविष्यन्ति । किं च यद्येकस्यापि जन्तोस्तानि भावतः परिणमेयुः ततस्तस्कर्तुम किं न पर्याप्तमिति । तदिदमवधार्यानेन जीवेनेयमुपमितिभवप्रपश्चा नाम कथा यथार्थाभिधाना प्रकृष्टशब्दार्थविकलतया सुवर्णपाच्यादिव्यवच्छेदेन काष्ठपात्रीस्थानीया निहितज्ञानदर्शनचारित्रभेषजत्रयी तथैव विधास्यते । ___ तत्रैवं स्थिते भो भव्याः ! श्रूयतां भवद्भिरियमभ्यर्थना यथा तेनापि रोरेण तथा प्रयुक्तं त पजत्रयमुपादाय ये रोगिणः सम्यगुपभुञ्जते ते नीरोगतामास्कन्दन्ति, युज्यते च तत्तेषां गृहीतं, तस्य ग्रहणे रोरोपकारसंपत्तेः, तथा मादृशाऽपि भगवदवलोकनयाऽवाप्तसद्गुरुपादप्रसादेन तदनुभावाविर्भूतसद्बुद्धितया यदस्यां कथायां विरचयिष्यते ज्ञानादित्रयं तल्लास्यन्ति ये जीवास्तेषां तद्रागादिभावरोगनिबर्हणं संपत्स्यत एव, न खलु वक्तुर्गुणदोषावपेक्ष्य वाच्याः पदार्थाः स्वार्थसाधने प्रवर्त्तन्ते, कथाकृती प्रयोजनं कथानोकगुणप्राप्तिः Page #93 -------------------------------------------------------------------------- ________________ तथाहि-यद्यपि स्वयं बुभुक्षाक्षामः पुरुषः स्वामिसंबन्धिनमाहारविशेषं तदादेशेनैव तदुचितपरिजनाय प्रकटयन् न भोजनायोत्सगे94 कलयति तथाऽप्यसावाहारविशेषस्तं परिजनं तर्पयत्येव, न वक्तृदोषेण स्वरूपं विरहयति, तथेहापि योजनीयम् । तथाहि-स्वयं ज्ञानाद्यपरिपूर्णेनापि मया भगवदागमानुसारेण निवेदितानि ज्ञानादीनि ये भव्यसत्त्वा ग्रहीष्यन्ति तेषां रागादिबुभुक्षोपशमेन स्वास्थ्यं करिष्यन्त्येव, स्वरूपं हि तत्तेषामिति । कथाश्रवणे किं च यद्यपि भगवत्सिद्धान्तमध्यमध्यासीनमेकैकं पदमाकर्ण्यमानं भावतः सकलं रागादिरोगविज्ञप्तिः जालं समुन्मूलयितुं पटिष्ठमेव, स्वाधीनं च तदाकर्णनं भवतां, तथा यद्यपि चिरन्तनमहापुरुषोपनि बद्धकथाप्रबन्धश्रवणेनापि सद्भावनया क्रियमाणेन रागादित्रोटनं सुन्दरतरं संभवत्येव तथाऽप्यमुनोपायेन संसारसागरं तरितुकामे मयि परमकरुणैकरसाः सन्तः प्रस्तुतकथाप्रबन्धमपि सर्वेऽपि भवन्तः श्रोतुमर्हन्तीति । पीठबन्धो . तदेवमेतत्कथानकं प्रायः प्रतिपदमुपनीतं, यत्पुनरन्तरान्तरा किश्चिन्नोपनीतं तस्याप्यनेनैवानु सारेण स्वबुद्ध्यैवोपनयः कार्य्ः। भवत्येव गृहीतसङ्केतानामुपमानदर्शनादुपमेयप्रतीतिः, अत एवेदं कथानकमादावस्यैवार्थस्य दर्शनार्थमुपन्यस्तं, यतोऽस्यां कथायां न भविष्यति प्रायेण निरुपनयः पदोपन्यासः ततोऽत्र शिक्षितानां सुखेनैव तदवगतिर्भविष्यतीत्यलमतिविस्तरेणेति । इह हि जीवमपेक्ष्य मया निजं, यदिदमुक्तमदः सकले जने । लगति संभवमात्रतया त्वहो, गदितमात्मनि चारु विचार्यताम् ॥ 1 ॥ निन्दाऽऽत्मनः प्रवचने परमः प्र्भावो। रागादिदोषगणदौष्टयमनिष्टता च । प्राकर्मणामतिबहुश्च भवप्रपश्चः, प्रख्यापितं सकलमेतदिहाद्यपीठे ॥ 2 ॥ संसारेऽत्र निरादिके विचरता जीवेन दुःखाकरे, जैनेन्द्र मतमाप्य दुर्लभतरं ज्ञानादिरत्नत्रयम् । लव्धे तत्र विवेकिनाऽऽदरवता भाव्यं सदा वर्द्धने, तस्येवाऽऽद्यकथानकेन भवतामित्येतदावेदितम् ॥ इत्युपमितिभवप्रपञ्चायां कथायां पीठवन्धो नाम प्रथमः प्रस्तावः समाप्तः ॥ 1 ॥ पसंहारः 94 रसवं प्र. Page #94 -------------------------------------------------------------------------- ________________ सजगते. द्वितीयः प्र्स्ताव्ः। अस्तीह लोके सुमेरुरिवाकालप्रतिष्ठार, नीरनिधिरिव महासत्त्वसेवितार, कल्याणपरम्परेव मनोरथपूरणी, जिनप्रणीतप्रव्रज्येव सत्पुरुषप्रमोदहेतुः, समरादित्यकथेवानेकवृत्तान्ता, निर्जितत्रिभुवनेव लब्धश्लाघा, सुसाधुक्रियेवापुण्यैरतिदुर्लभा मनुजगति म न्ग्री। सा च कीदृशी ? उत्पत्तिभूमिधर्मस्य, मन्दिरमर्थस्य, प्रभवः कामस्य, कारणं मोक्षस्य, स्थानं महोत्सवानामिति । यस्यामुत्तुङ्गानि विशालानि विचित्रकनकरत्नभित्तिविचित्राणि अतिमनोहारितया परमदेवाध्यासितानि मेरुरूपाणि देवकुलानि । यस्यां चानेकाद्भुतवस्तुस्थानभूतत्वेनापहसितामरनिवासा3: क्षितिप्रतिष्ठिताद्यनेकपुरकलिता भरतादिवर्षरूपाः पाटकाः, अत्युच्चतया कुलशैलाकाराः पात्त्क्प्रिक्स्सेपाः। यस्याश्च मध्यभागवत्ती दीर्घतराकारो विजयरूपावश्पणपङ्क्तिभिर्विराजितो महापुरुषकदम्बकसंकुलः शुभाशुभमूल्यानुरूपपण्यलाभहेतुर्महाविदेहरूपो विपणिमार्गः । यस्याश्च निरुद्धचन्द्रादित्यादिगतिप्रसरतयाऽतीतः परचक्रलङ्घनाया मानुषोत्तरपर्वताकारः प्राकारः, तस्मात्प5(दा )रतो यस्यां विस्तीर्णगम्भीरा समुद्ररूपा परिखा, यस्यां च सदा विबुधाव्यासितानि भद्रशालवनादिरूपाणि नानाकाननानि, यस्यां च बहुविधजन्तुसंघातजलपूरवाहिन्यो महानदीरूपा महारथ्याः, यस्यां च समस्तरथ्यावताराधारभूतौ लवणकालोदसमुद्ररूपौ द्वावेव महाराजमार्गों, यस्यां च महाराजमार्गप्रविभक्तानि जम्बूद्वीपधातकीखण्डपुष्करवरद्वीपार्द्धरूपाणि वसन्ति त्रीण्येव पाटकमण्डलानि, यस्यां च लोकसुखहेतवः समुचितस्थानस्थायिनः कल्पद्रुमरूपा भूयांसः स्थानान्तरीयनृपतय इति । अपि च यस्याः कः कोटिजिहोऽपि, गुणसंभारगौरवम् । शक्तो वर्णयितुं लोके, नगर्याः, किमु maadRshH॥1॥ यस्यां तीर्थकृतोऽनन्ताश्चक्रिकेशवसीरिणः । संजाताः संजनिष्यन्ते, जायन्तेऽद्यापि केचन ॥ 2 ॥ या चेह सर्वशास्त्रेषु, लोके लोकोत्तरेऽपि च । अनन्तगुणसंपूर्णा, दुर्लभत्वेन गीयते ॥ 3 ॥ उच्चावचेषु स्थानेषु, हिण्डित्वा श्रान्तजन्तवः । प्राप्ताः खेदविनोदेन, लभन्ते यत्र निर्वृतिम् ॥ 4 ॥ विनीताः शुचयो दक्षा, यस्यां धन्यतमा नराः । न धर्ममपहायान्यन्नूनं चेतसि कुर्वते ॥ 5 ॥ यस्यां नार्यः सदाऽनार्यकार्यवर्जनतत्पराः । पुण्यभाजः सदा धर्मे, जैनेन्द्रं पर्युपासते ॥ 6 ॥ किं चात्र बहुनोक्तेन वस्तु नास्ति जगाये । तस्यां निवसतां सम्यक्, पुंसां यनोपपद्यते ॥ 7 ॥ सा हि रत्नाकरैः पूर्णा, सा विद्याभूमिरुत्तमा । सा मनोनयनानन्दा, सा duHkhaughvinaashikaa||8|| साऽखिलाश्चर्यभूयिष्ठा, सा विशेषसमन्विता । सा मुनीन्द्रसमाकीर्णा, सा सुश्रावकभूषिता ॥ 9 ॥ 1 शाश्वती. 2 महाजलचराः तीर्थकदाद्याश्च. 3 तिरस्कृता... पापण* pA05 मानुषोत्तरपुष्करार्धाभ्यां अर्वाक. सुगमगर्या Page #95 -------------------------------------------------------------------------- ________________ 64 कर्मणोगजत्व कल्पना सा जिनेन्द्राभिषेकादितोषिताखिलभव्यका । साऽपवर्गाय भव्यानां सा संसाराय पापिनाम् ॥ 10 ॥ जीवोऽजीवस्तथा पुण्यपापाद्याः सन्ति नेति वा । अयं विचारः प्रायेण, तस्यामेव विशेषतः ॥ 11 ॥ यस्तस्यामपि संप्राप्तो, नगर्या पुरुस्साध्म्ः। न युज्यते गुणैर्लोकः, सोऽधन्य इति गण्यते ॥ 12 ॥ तां विमुच्य न लोकेऽपि, स्थानमस्तीह मानवाः ! / संपूर्ण यत्र जायेत, पुरुषार्थचतुष्टयम् ॥ 13 ॥ तस्यां च मनुजगतौ नगर्यामतुलबलपराक्रमः स्ववीर्याक्रान्तभुवनत्रयः शक्रादिभिरप्रतिहतशक्तिप्रसरः कर्मपरिणामो नाम म्हान्रेन्द्र्ः। यो नीतिशास्त्रमुल्लङ्घन्य, प्रतापैकरसः सदा । तृणतुल्य जगत्सर्व, विलोकयति हेल्या||।1॥ निर्दयो निरनुक्रोशः, सर्वावस्थासु देहिनाम् । स चण्डशासनो दण्डं, पातयत्यनपेक्षया ॥ 2 ॥ स च केलिप्रियो दुष्टो, लोभादिभटवेष्टितः । नाटकेषु परां काष्ठां, प्राप्तोऽत्यन्तविचक्षणः ॥ 3 ॥ नास्ति मल्लो जगत्यन्यो, ममेति मदविह्वलः । स राजोपद्रवं कुर्वन्न धनायति कस्यचित् ॥ 4 ॥ ततो हास्यपरो लोकान् , नानाकारैर्विडम्बनैः । सर्वान्विडम्बयन्नुच्चैर्नाटयत्यात्मनोऽग्रतः ॥ 5 ॥ तेऽपि लोका महान्तोऽपि, प्रतापमसहिष्णवः । तस्य यद्यदसौ वक्ति, तत्तत्सर्व प्रकुर्वते ॥ 6 ॥ ततश्च-कांश्चिमारकरूपेणाक्रोशतो वेदनातुरान् । नर्तयत्यात्मनः प्रीति, मन्यमानो मुहुर्मुहुः ॥ 1 ॥ यथा यथा महादुःखैविहलांस्तानुदीक्षते । तथा तथा मनस्युच्चैरुल्लसत्येष तोषतः ॥ 2 ॥ कांश्चिदर्पोधुरो भूत्वा, स इत्थं बत भाषते । भयविहलचित्तत्वादाज्ञानिर्देशकारकान् ॥ 3 ॥ अरे रे! तिर्यगाकार, गृहीत्वा रङ्गभूमिषु । कुरुध्वं नाटकं तूर्ण, मम चित्तप्रमोदकम् ॥ 4 ॥ ततश्च-काकरासभमार्जारमूषकाकारधारकाः । सिंहचित्रकशार्दूलमृगवेषविडम्बकाः ॥ 5 ॥ गजोष्ट्राश्वबलीवर्दकपोतश्येनरूपिणः । यूकापिपीलिकाकीटमत्कुणाकारधारिणः ॥ 6 ॥ अनन्तरूपास्तियश्चो, भूत्वा तच्चित्तमोदनम् । ते नाटकं महाहास्यकारणं नाटयन्ति वै ॥ 7 ॥ कुब्जवामनमूकान्धवृद्धबाधिर्यसंगतैः । तथाऽन्यमानुषैः पात्रैर्नाटकं नाटयत्यसौ ॥ 8 ॥ ईर्ष्याशोकभयग्रस्तैर्देवेषविडम्बकैः । विहितं नाटकं दृष्ट्वा, स तुष्टो बत जायते ॥ 9 ॥ तथा यथेष्टचेष्टोऽसौ, पुनस्तानेव सुन्दरैः । आकार्?ज्य्त्युच्चैलोकानात्त्क्काम्य्या ॥ 10 ॥ विडम्ब्यमानास्ते तेन, प्राणिनः प्रभविष्णुना । त्रातारमात्मनः कश्चिन्न लभन्ते कदाचन ॥ 11 ॥ स हि विज्ञापनातीतः, स्वतन्त्रो यचिकीर्षति । तत्करोत्येव केनापि न निषिद्धो निवर्तते ॥ 12 ॥ ततश्च-कचिदिष्टवियोगात, कचित्संगमसुन्दरम् । क्वचिद्रोगभराक्रान्तं, क्वचिद्दारिद्यदूषितम् ॥ 13 ॥ क्वचिदापगतानेकसत्त्वसंघातदारुणम् । क्वचित्संपत्समुद्भूतमहानन्दमनोहरम् ॥ 14 ॥ विलय कुलमर्यादा, प्रधानकुलपुत्रकैः । अनार्यकार्यकारित्वात्, क्वचिद्दर्शितविस्मयम् ॥ 15 ॥ क्वचिदनुरक्तभर्तारं, मुञ्चद्भिः कुलटागणैः । नीचगामिभिराश्चर्य, दधानं सुकुलोद्गतैः ॥ 16 ॥ क्वचित् कृतचमत्कारं, नृत्यद्भिर्दास्यहेतुभिः । स्वागमोत्तीर्णकर्त्तव्यासक्तपाखण्डमण्डलैः ॥ 17 ॥ तदेवंविधवृत्तान्तप्रतिबद्धमनाकुलम् । संसारनाटकं चित्रं, नाटयत्येष लीलया ॥ 18 ॥ रागद्वेषाभिधानौ द्वौ, मुरजौ तत्र नाटके । दुष्टाभिसन्धिनामा तु, तयोरास्फालको मतः ॥ 19 ॥ मानक्रोधादिनामानो, गायकाः कलकण्ठकाः । महामोहाभिधानस्तु, सूत्रधारः प्रवर्तकः ॥ 20 ॥ 6 भण्यते प्र.7 द्धिविषयो न भवति. 8 नवाक्षरोऽयं पादः 9 वादका Page #96 -------------------------------------------------------------------------- ________________ कालपरि रागाभिलाषसंज्ञोऽत्र, नान्दीमङ्गलपाठकः । अनेकविब्बोककरः, कामनामा विदूषकः ॥ 21 ॥ कृष्णादिलेश्यानामानो, वर्णकाः पात्र्म्न्न्द्द्नाः। योनिः प्रविशत्पात्राणां, नेपथ्यं व्यवधायकम् ॥ 22 ॥ भयादिसंज्ञा विज्ञेयाः, कंशिकास्तत्र नाटके । लोकाकाशोदरा नाम, विशाला रङ्गभूमिका ॥ 23 ॥ पुद्गलस्कन्धनामानः, shessopskrsNcyaaH| इत्थं समग्रसामग्रीयुक्ते नाटकपेटके ॥ 24 ॥ नानापात्रपरावृत्त्या, सर्वलोकविडम्बनाम् । अपरापररूपेण, कुर्वाणोऽसौ प्रमोदते ॥25॥युग्म्म्॥ किंचात्र बहुनोक्तेन ? नास्ति तद्वस्तु किञ्चन । यदसौ मनसोऽभीष्टं, न करोति महानृपः ॥ 26 ॥ णतेः महा तस्य चैवंभूतस्य त्रिगण्डगलितवनहस्तिन इव सर्वत्रास्खलितप्रसरतया यथेष्टचेष्टया विचरतो वीकल्पना यथाभिरुचितकारिणः कर्मपरिणाममहानृपतेः समस्तान्तःपुरकुलतिलकभूता ऋतुलक्ष्मीणामिव शरलक्ष्मीः, शरलक्ष्मीणामिव कुमुदिनी, कुमुदिनीनामिव कमलिनी, कमलिनीनामिव कलहंसिका, कलहंसिकानामिव राजहंसिका बहीनां नियतियदृच्छाप्रभृतीनां देवीनां मध्ये निजरूपलावण्यवर्णविज्ञानविलासादिभिर्गुणै रमणीयत्वेन प्रधानतमा कालपरिणतिर्नाम महादेवी । सा च तस्य नृपतेर्जीवितमिवात्यन्तवल्लभा, आत्मीयचित्तवृत्तिरिव सर्वकार्येषु यत्कृतप्रमाणा, सुमन्त्रिसंहतिरिव स्वयमपि किञ्चित् कुर्वता तेन प्रष्टव्या, सुमित्रसन्ततिरिव विश्वासस्थानं, किं बहुना ? तदायत्तं हि तस्य सकलमधिराज्यमिति । अत एव चन्द्रिकामिव शशधरो, रतिमिव मकरध्वजो, लक्ष्मीमिव केशवः, पार्वतीमिव त्रिनयनस्तां कालपरिणतिं महादेवीं स कर्मपरिणामो महानरेश्वरो विरहकातरतया न कदाचिदेकाकिनी विरहयति, किं तर्हि ?, सर्वत्र गच्छंस्तिष्ठंश्चात्मसन्निहितां धारयति । साऽपि च दृढमनुरक्ता भर्तरि न तद्वचनं प्रतिकूलयति, परस्परानुकूलतया हि दम्पत्योः प्रेम निरन्तरं संपद्यते, नान्यथा, ततस्तथा वर्तमानयोस्तयोर्गाहें निरूढमागतं प्रेम, विच्छिन्ना तद्विचलनाशङ्का । / ततश्चासौ कालपरिणतिगुरुतया महाराजप्रसादस्य, उन्मादकारितया यौवनस्य, तुच्छतया स्त्रीहृदयस्य, णतिकृतं चञ्चलतया तत्स्वभावानां, कुतूहलतया तथाविधविडम्बनस्य सर्वत्र लब्धप्रसराऽहं प्रभवामीति मन्यमाना चित्रसंसा युक्ता सुषमदुष्पमादिभिः शरीरभूताभिः प्रियसखिभिः परिवेष्टिता समयावलिकामुहूर्तप्रहरदिनाहोरात्रपक्षमारनाटकं सर्व्वयनसंवत्सरयुगपल्योपमसागरोपमावसर्पिण्युत्सर्पिणीपुद्गलपरावर्तादिना परिकरेण विविधकार्यकरणक्षमाऽस्मि लोकेऽहमिति संजातोत्सेकाऽस्मिन्नेव कर्मपरिणाममहाराज प्रवर्तिते चित्रसंसारनाटके तस्यैव राज्ञो निकटोपविष्टा सती साहङ्कारमेवं निमन्त्रयति यदुत यान्येतानि योनिजवनिकाव्यवहितानि पात्राणि तिष्ठन्ति (तानि) मद्वचनेन निर्गच्छन्तु शीघ्र, एतानि च निर्गतानि उपगतरुदितव्यापाराणि गृह्णन्तु मातुःस्तनं, पुनधूलीधूसराणि रङ्गन्तु भूभौ, पुनलठमानानि पदे पदे परिष्वजन्तु चरणाभ्यां, कुर्वन्तु मूत्रपुरीषविमर्दनबीभत्समात्मानं, पुनरतिक्रान्तबालभावानि धारयन्तु कुमारतां, क्रीडन्तु नानाविधक्रीडाविब्बोकैः, अभ्यस्यन्तु सकलकलाकलापकौशलं, पुनरतिलवितकुमारभावान्यध्यासयन्तु तरुणतां, दर्शयन्तु मन्मथगुरूपदेशानुसारेण सकलविवेकिलोकहास्यकारिणोऽनपेक्षितनिजकुलकलङ्काद्यपायान् कटाक्षविक्षेपादिसारान् नानाकारविलासविशेषानिति । प्रवर्तन्तां पारदार्यादिष्वनार्यकार्येषु, पुनरपगततारुण्यानि स्वीकुर्वन्तु मध्यमवयस्तां, प्रकटयन्तु सत्त्वबुद्धिपौरुषपराक्रमप्रकर्ष, पुनरतिवाहितमध्यमवयोभावानि संश्रयन्त जराजीर्णतां. दर्शयन्त वलीपलिताङ्गभङ्गकरणविकलत्वमलजम्बालाविलशरीरतां, समाचरन्तु विपरीतस्वभावतां, पुनर्व्यवकलितसकलजीवितभावानि देहत्यागेन नाटयन्तु मृतरूपतां, ततः पुनः 10 रङ्गाः कालपरि Page #97 -------------------------------------------------------------------------- ________________ कालपरि गते महत्त्वं पुत्रचिन्ता प्रविशन्तु योनिजवनिकाभ्यन्तरे, अनुभवन्तु तत्र गर्भकलमलान्तर्गतानि विविधदुःखं, पुनश्च निर्गच्छन्तु रूपान्तरमुपादाय, कुर्वन्त्वेवमनन्तवाराः प्रवेशनिर्गमनम् । तदेवं सा कालपरिणतिर्महादेवी तेषां संसारनाटकान्तर्गतानां समस्तपात्राणामवस्थितरूपेण क्षणद्वयमप्यासितुं न ददाति, किं तर्हि ? क्षणे क्षणे वराकाणि तान्यपरापररूपेण प्राव्र्त्त्य्ति। किं च तेषां नृत्यतां यान्युपकरणानि पुद्गलस्कन्धनामानि पूर्वमाख्यातानि तान्यप्यतिचपलस्वभावतया साऽऽत्मनः प्रभुत्वं दर्शयन्ती क्षणे क्षणे अपरापररूपं भाजयति, तानि च पात्राणि किं किं कुर्वन्ति ? तत्र राजाप्यस्या, वशवर्ती, न चान्योऽस्ति कश्चिदात्मनो मोचनोपाय इति विचिन्त्य निर्गतिकानि सन्ति यथा यथा सा कालपरिणतिराज्ञापयति तथा तथा नानाकारमात्मानं विडम्बयन्तीति । किं च कर्मपरिणामादपि सकाशात्सा कालपरिणतिरात्मन्यधिकतरं प्रभुत्वमावेदयत्येव स्वचरितैः । तथाहि-कर्मपरिणामस्य संसारनाटकान्तर्भूतजन्तुसन्तानापरापररूपकरणगोचर एव प्रभावः, तस्याः पुनः कालपरिणतेः संसारनाटकव्यतिकरातीतरूपेष्वपि निर्वृतिनगरीनिवासिलोकेषु क्षणे क्षणे अपरापरावस्थाकरणचातुर्य समस्त्येव, इत्यतः सा संजातोत्सेकातिरेका किं न कुर्यादिति ? तदेवमनवरतप्रवृत्तेन परमाद्भुतभूतेन तेन नाटकेन तयो देवीनृपयोर्विलोकितेन संपद्यते मनःप्रमोदः, तद्दर्शनमेव तौ स्वराज्यफलमवबुध्येते इति । तयोश्च तिष्ठतोरेवमन्यदा रहसि स्थिता । सहर्ष वीक्ष्य राजानं, सा देवी तमवोचत ॥ 1 ॥ भुक्तं यश्चाद्य भोक्तव्यं, पीतं यत्पेयमञ्जसा । मानितं यन्मया मान्यं, साभिमानं च जीवितम् ॥ 2 ॥ नास्त्येव तत्सुखं लोके, यस्य नास्वादितो र्स्ः। प्राप्तं समस्तकल्याणं, प्रसादाद्देवपादयोः ॥ 3 ॥ दृष्टं द्रष्टव्यमप्यत्र, लोके यनाथ ! सुन्दरम् । किन्तु पुत्रमुखं देव !, मया नाद्यापि वीक्षितम् ॥ 4 ॥ यदि तद्देवपादानां, प्रसादादेव जायते । ततो मे जीवितं श्लाघ्यमन्यथा जीवितं वृथा ॥ 5 ॥ नरपतिरुवाच-साधु साधूदितं devi!,rocate mhympydH|smduHkhsukho devyA, varte'haM srvkrmsu||6|| किं च-न विषादोऽत्र कर्तव्यो, देव्या यस्मात्प्रयोजने । आवयोरेकचित्तत्वं, यत्र तज्जायते ध्रुवम् ॥ 7 ॥ कालपरिगतिरुवाच-चारु चारूदितं नाथैर्विहितो mdnugrhH। भविष्यतीत्थमेवेदं बद्धो ग्रन्थिरयं म्या॥8॥ आनन्दजलपूर्णाक्षी, भर्तुर्वाक्येन तेन सा । ततः संजातविश्रम्भा, सतोषा समपद्यत ॥ 9 ॥ अन्यदा पश्चिमे यामे, रजन्याः शयनं ग्ता। स्वमे कमलपत्राक्षी, दृष्ट्वं सा व्यबुध्यत ॥ 10 ॥ वदनेन प्रविष्टो मे जठरे निर्गतस्ततः । नीतः केनापि मित्रेण, नरः सर्वाङ्गसुन्दरः ॥ 11 ॥ ततो हर्षविषादाढयं, वहन्ती र्स्मुत्थिता। तं स्वप्नं नरनाथाय, साऽऽचचक्षे विचक्षणा ॥ 12 ॥ नरपतिरुवाच-स्वमस्यास्य फलं देवि!, मम चेतसि भास्ते। भविष्यत्युत्तमः पुत्र्स्त्वान्न्द्विधाय्क्ः।13। केवलं न चिरंगेहे, तावके स भविष्यति । धर्मसूरिवचोबुद्धः, स्वार्थसिद्धिं करिष्यति ॥ 14 ॥ कालपरिणतिरुवाच-जायतां पुत्रकस्तावत्पर्याप्तं तावतैव मे । करोतु रोचते तस्मै, यत्तदेव ततः प्र्म्॥15॥ ततश्चाविरभूदगर्भस्तं वहन्त्याः प्र्मोद्त्ः। अथ मासे तृतीयेऽस्याः, संजातोऽयं म्नोर्थ्ः॥16॥ अभयं सर्वसत्त्वेभ्यः, सर्वार्थिभ्यो धनं त्था। ज्ञानं न ज्ञानशन्येभ्यश्चेद्यच्छामि य्थेच्छ्या॥17॥ तथाविधविकल्प तं, निवेद्य वरभूभुजे । संपूर्णेच्छा ततो जाता, कृत्वेष्टं तदनुज्ञया ॥ 18 ॥ अथ संपूर्णकालेन, मुहर्त्त सुन्दरेऽनघा । सा दारकं शुभं सूता, सर्वलक्षणसंयुतम् ॥ 19 ॥ 11 तदा सफलं जनुरिती शेषः Page #98 -------------------------------------------------------------------------- ________________ 67 ततः ससम्भ्रममुपगम्य निवेदितं दारकस्य जन्म नरपतये प्रियनिवेदिकाभिधानया दासदाभव्यपुरुषा- रिकया, दत्तं च तेनाहादातिरेकसंपाद्यमनाख्येयमवस्थान्तरमनुभवता तस्यै च मनोरथाधिकं पारितोषिकं परनामसुम- दानं, दत्तश्चानन्दपुलको दसुन्दरं देहं दधानेन महत्तमानामादेशः यदुत-भो भो महत्तमाः ! देवीपुत्रतेजन्मनाम जन्माभ्युदयमुद्दिश्य घोषणापूर्वकं ददध्वमनपेक्षितसारासारविचाराणि महादानानि, पूजयत गुरुजनं, करणोत्स संमानयत परिजनं, पूरयत प्रणयिजनं, मोचयत बन्धनागारं, वादयताऽऽनन्दमईलसन्दोहं, नृत्यत यथेष्टमुद्दामतया, पिबत पानं, सेवध्वं दयिताजनं, मा गृह्णीत शुल्कं, मुञ्चत दण्डं, आश्वासयत भीतलोकं, वसन्तु मुस्वस्थचित्ताः समस्ता जनाः, नास्ति कस्यचिदपराधगन्धोऽपीति । ततो यदाज्ञापयति देव इति विनयनतोत्तमाङ्गैः प्रतिपद्य संपादितं तद्राजशासनं महत्तमैः, निर्वतितोऽशेषजनचमत्कारकारी जन्मदिनमहोत्सवः, प्रतिष्ठापितं समुचिते काले दारकस्य नरनाथेन स्वचित्तेनैवं पर्यालोच्य यतोऽस्य गर्भावतारकाले जननी सर्वाङ्गसुन्दरं नरं वदनेन प्रविशन्तं दृष्टवती ततोऽस्य भवतु भव्यपुरुष इति नाम । ततस्तदाकर्ण्य देवी राजानमुवाच-देवाहमपि पुत्रकस्य किंचिन्नाम कर्तुमभिलषामि तदनुजानातु देव. इति । नृपतिराह-देवि ! कः कल्याणेषु विरोधः?, अभिधीयतां समीहितमिति । ततस्तयोक्तं-यतोऽत्र गर्भस्थे मम कुशलकर्मकरणपक्षपातिनी मतिरभृत्ततोऽस्य भवतु सुमतिरित्यभिधानम् । ततोऽहो क्षीरे खण्डक्षेपकल्पमैतदेवी कौशलेन संपन्नं यद्भव्यपुरुषस्य सतः सुमतिरित्यभिधा नान्तरमिति बेवाणः परितोषमुपागतो राजा। विशिष्टतरं नामकरणमहोत्सवं कारयामास । अगृहीतस इतश्चास्ति तस्यामेव मनुजगतौ नगर्यामगृहीतसङ्केता नाम ब्राह्मणी, सा जनवादेन नरपतिपुत्रजन्मतिप्रभावि नामकरणवृत्तान्तमवगम्य सखीं प्रत्याह--प्रियसखि प्रज्ञाविशोले ! पश्य यच्छ्रयते महाश्चर्य लोके पालापः यथा कालपरिगतिमहादेवी भव्यपुरुषनामानं दारकं प्रसूतेति । ततः प्रज्ञाविशालयोक्तं-प्रियसखि ! किमत्राश्चर्य ? अगृहीतसङ्केताऽऽह-यतो मयाऽवधारितमासीत् किलैष कर्मपरिणाममहाराजो निर्बीजः स्वरूपेण, इयमपि कालपरिणतिर्महादेवी वन्ध्येति । इदानीं पुनरनयोरपि पुत्रोत्पत्तिः श्रुयत इति महदाचर्यम् । प्रज्ञाविशालाऽऽह--अयि मुग्धे ! सत्यमगृहीतसङ्केताऽसि, यतो न विज्ञातस्त्वया परमार्थः । अयं हि राजा अविवेकादिभिर्मन्त्रिभिरतिबहुबीज इति मा भूदुर्जनचक्षुर्दोष इति कृत्वा निर्बीज इति प्रकाशितो लोके । इयमपि महादेव्यनन्तापत्यजनयित्री तथापि दुर्जनचक्षुर्दोषभयादेव तैरेव मन्त्रिभिर्वन्ध्येति लोके प्रख्याप्यते, तथाहि-यावन्तः कचित्केचिजन्तवो जायन्ते तेषां सर्वेषामेतावेव देवीनृपौ परमवीर्ययुक्ततया परमार्थतया जननीजनकौ । अन्यच्च किं न दृष्टं श्रुतं वा क्वचिदपि प्रियसख्या अनयोर्नाटकं पश्यतोर्यन्माहात्म्यं ? यदुत राजा समस्तपात्राणि यथेच्छया नारकतिर्यनरामरगतिलक्षणसंसारान्तर्गतानेकयोनिलक्षप्रभवजन्तुरूपेण नाटयति, महादेवी पुनस्तेषामेव महाराजजनितनानारूपाणां समस्तपात्राणां गर्भावस्थितिबालकुमारतरुणमध्यमजराजीर्णमृत्युगर्भप्रविष्टनिष्क्रान्ता दिरूपाण्यनन्तवाराः कारयतीति । कर्म कालप- अगृहीतसङ्केताऽऽह-प्रियसखि ! श्रुतमेतन्मया, किन्तु यदि नाम कर्मपरिणामस्य राज्ञः रिणत्योः समस्तपात्रपरावर्तने सामर्थ्य कालपरिणतेर्वा महादेव्यास्तेषामेवापरापरावस्थाकरणशक्तिः तत्किमेतावसर्वान् प्रति जनकीजन तैवानयोर्जननीजनकत्वं संभवति ? प्रज्ञा विशालाऽऽह-अयि प्रियवयस्ये ! अत्यन्तमुग्धाऽसि, यतो गोरपीहार्द्धकथितमवबुध्यते, त्वं पुनः परिस्फुटमपि कथ्यमानं न जानीपे, यतः संसार एवात्र परमार्थतो नाटकं, तस्य च यौ जनकावेतौ परमार्थतः सर्वस्य जननीजनकाविति । अगृहीतसङ्केताऽऽह शालयो Page #99 -------------------------------------------------------------------------- ________________ 68 प्रियसखि ! यदि समस्तजगज्जननीजनकयोरपि देवीनृपयोर्देव्या बन्ध्यात्वं नृपस्य निर्वीजतं दुर्जनचक्षुर्दोषभयादविवेकादिभिर्मन्त्रिभिः प्रख्यापितं लोके तत्किमित्यधुनाऽयं भव्यपुरुषोऽनयोः पुत्रतया महोत्सवकलकलेन प्रकाशित इति । प्रज्ञाविशालाऽऽह-समाकर्णयास्य प्रकाशने यत्कारणम् । अस्त्यस्यामेव नगर्या शुद्धसत्यवादी समस्तसत्त्वसङ्घातहितकारी सर्वभावस्वभाववेदी, अनयोश्च, कालपरिणतिकर्मपरिणामयोदेवीनृपयोः समस्तरहस्यस्थानेष्वत्यन्तभेदज्ञः सदागमो नाम परमपुरुषः । अस्ति च तेन सार्द्ध मम घटना । स चान्यदा दृष्टो मया सहर्षः, पृष्टो निर्बन्धेन हर्षकारणम् । तेनोक्तम्-'आकर्णय भद्रे ! यदि कुतूहलं, येयं कालपरिणतिर्महादेवी अनया रहसि विज्ञापितो राजा यदुत निर्विण्णाऽहमनेनात्मनोऽलीकवन्ध्याप्रवादेन यतोऽहमनन्तापत्यापि दुर्जनचक्षुर्दोषभयादविवेकादिभिर्मन्त्रिभिर्वन्ध्येति प्रख्यापिता लोके, ममैवापत्यान्यान्यजनापत्यतया गीयन्ते, सोऽयं स्वेदजनिमित्तेन शाटकत्यागन्यायः । तदिदं वन्ध्याभावलक्षणं ममायशःकलङ्क शालयितुमर्हति देवः । ततो नृपेणोक्तं-देवि ! ममापि निर्बीजतया समानमेतत् , केवलं धीरा भव, लब्धो मया अयशःपङ्कक्षालनोपायः । देव्याह-कतमोऽसौ ? प्रभुराह-देव्यस्यामेव मनुजगतौ महाराजधान्यां वर्तमानया भवत्या मन्त्रिमण्डलवचनमनपेक्ष्य प्रकाश्यते प्रधानपुत्रस्य जन्म, क्रियते महानन्दकलकलः, ततश्विरकालरूढमप्यावयोर्निर्बीजत्ववन्ध्याभावलक्षणमयश कलई क्षालितं भविष्यतीति । ततः सतोषया प्रतिपनं महाराजवचनं देव्या, कृतं च यथाऽऽलोचितं ताभ्याम् । ततः प्रज्ञाविशाले ! योऽयं भव्यपुरुषो जातः स ममात्यन्तवल्लभः, अस्य जन्मनाऽहमात्मानं सफलमवगच्छामीत्यतो हर्षमुपागत इति । ततो मयोक्तं-शोभनं ते हर्षकारणं, ततोऽयमनेन कारणेन भव्यपुरुषो देवीनृपपुत्रतया प्रकाशित इति । अगृहीतसङ्केतयोक्तं--साधु वयस्ये ! साधु सुन्दरमाख्यातं, भवत्या नाशितो मे सन्देहः, तथा च त्वत्समीपमुपगच्छन्त्या मयाऽद्य हट्टमार्गे समाकर्णितो लोकप्रवादस्तथा देवीनृपयोः क्षालितमेवायशःकलङ्कमवगच्छामि । प्रज्ञाविशालयोक्तं-किमाकणितं प्रियसख्या ? तयोक्तं-दृष्टो मया तत्र बहुलोकमध्ये भव्यपुरुषभविष्यद्वत्ता- सुन्दराकारः पुरुषः । स च सविनयं पृष्टः पौरमहत्तमैः-भगवन् ! य एष राजदारको जातः स कीदृग्गुणो ख्यानमू भविष्यतीति । तेनोक्तं-भद्राः! शृणुत समस्तगुणभारभाजनमेष वर्द्धमानः कालंक्रमेण भविष्यतीत्यतो न शक्यन्तेऽस्य सर्वे गुणाः कथयितुं, कथिता अपि न पार्यन्तेऽवधारयितुं, तथापि लेशोद्देशतः कथयामि, "भविष्यत्येष निदर्शनं रूपस्य, निलयो यौवनस्य, मन्दिरं लावण्यस्य, दृष्टान्तः प्रश्रयस्य, निकेतनमौदार्यस्य, निधिविनयस्य, सदनं गाम्भीर्यस्य, आलयो विज्ञानस्य, आकरो दाक्षिण्यस्य, उत्पत्तिभूमिर्दाक्ष्यस्य, इयत्तापरिच्छेदः स्थैर्यस्य, प्रत्यादेशो धैर्यस्य, गोचरो लज्जायाः, उदाहरणं विषयप्रागल्भ्यस्य, सद्भर्ता धृविस्मृतिश्रद्धाविविदिषादिसुन्दरीणामिति । अन्यच्चानेकभवाभ्यस्तकुशलकर्मतया बालकालेऽपि प्रवर्त्तमानोऽयं न भविष्यति केलिप्रियः, दर्शयिष्यति जने वत्सलतां, समाचरिष्यति गुरुविनय, प्रकटयिष्यति धर्मानुरागं, न करिष्यति लोलतां विषयेषु, विजेष्यते कामक्रोधादिकमान्तरमरिषड्वर्ग, नन्दयिष्यति भवतां चित्तानीति"| ततस्तदाकर्ण्य सभयं सहर्षे च दिशो निरीक्षमाणैस्तैरभिहितम्- अहो विषमशीलतया समस्तजनविडम्बनाहेतुभूतयापि कालपरिणत्या कर्मपरिणामेन चेदमेकं सुन्दरमाचरितं यदाभ्यामस्यां सकलदेशविख्यातायां मनुजगतौ नगर्यामेष भव्यपुरुषः सुमतिर्जनितः, क्षालितान्येतज्जननेनाभ्यामात्मनः smstdushcritaanyputrtvaayshshceti| Page #100 -------------------------------------------------------------------------- ________________ 69 सदागम- तदिदं समस्तमवहितचित्तया मयाऽऽकणितं, तत एव संजातो मे मनसि वितर्कः,-कथं शक्तिः पुनरनपत्यतया प्रसिद्धयोर्दैवीनृपयोः पुत्रोत्पत्तिः ? को वैष पुरुषः सर्वज्ञ इव भविष्यत्कालभाविनी राजदारकवक्तव्यतां समस्तां कथयतीति ? ततश्चिन्तितं मया-प्रियसखीमेतद्वयमपि प्रश्नयिष्यामि, कुशला हि सा सर्ववृत्तान्तानां, तत्रापनीतो भवत्याः प्रथमः सन्देहः, साम्प्रतं मे द्वितीयमपनयतु भवती, प्रज्ञाविशालयोक्तम्-वयस्ये ! कार्यद्वारेणाहमवगच्छामि, स एव मम परिचितः परमपुरुषः सदागमनामा तदाचक्षाणोऽवलोकितो भवत्या, यतः स एवातीतानागतवर्तमानकालभाविनो भावान कररालगतामलकमिव प्रतिपादयितुं पटिष्ठो, नापरः, यतो विद्यन्तेऽस्यां मनुजगतौ नगर्सामन्येऽपि तादृशा अभिनिबोधावधिमनःपर्यायकेवलनामानश्चत्वार परमपुरुषाः, केवलं न तेषां परप्रतिपादनशक्तिरस्ति । मूका हि ते चत्वारोऽपि स्वरूपेण, तेषामपि स्वरूपं सत्पुरुषचेष्टितमवलम्बमानः परगुणप्रकाशनव्यसनितया लोकसमक्षमेष एव सदागमो भगवानुत्कीर्तयति । सदागमान __अगृहीतसङ्केतयोक्तम्-वयस्ये ! किं पुनः कारणमेषः राजदारकोऽस्य सदागमस्यात्यन्तवल्लभः ? मस्य हेतुः किं चैतन्जन्मनाऽऽत्मानमयं सफलमवगच्छतीति श्रोतुमिच्छामि । प्रज्ञाविशालयोक्तम्-एष हि महापुरुष तया सततं परोपकारकरणपरायणः समस्तजन्तुभ्यो हितमाचरत्येव, केवलमेते पापिष्ठाः प्राणिनो नास्य वचने वर्तन्ते । ते हि न लक्षयन्ति वराका यदस्य भगवतो माहात्म्यं, ततस्तेभ्यो हितमुपदिशन्तमप्येनं सदागम केचिद् दूषयन्ति, केचिदपकर्णयन्ति, केचिदुपहसन्ति, केचिदपदिष्टाकरणशक्तिमात्मनो दीपयन्ति, केचित्तद्वचनाद् दूरत एव त्रस्यन्ति, केचित्तं प्रतारकधिया शङ्कन्ते, केचित्तद्वचनमादित एव नावबुध्यन्ते, केचित्तद्वचनं श्रुतमपि न रोचयन्ति, केचित्तद्रोचित्तमपि नानुतिष्ठन्ति, केचिदनुष्ठातुमधिकृतमपि पुनः शिथिलयन्ति । ततश्चैवं स्थिते नास्य सम्यक् संपद्यते परोपकारकरणलक्षणा समीहितसिद्धिः । ततोऽयमनया सततं प्राणिनामपात्रतया गाद्ध्मुवेजित्ः। भवत्येव हि गुरूणामपि निष्फलतया कुपात्रगोचरो महाप्रयासः चित्त्खेधेतुः। अयं तु राजदारको भव्यपुरुष इति पात्रभूतोऽस्य प्रतिभासते । भव्यपुरुषः सन्नपि यदि दुर्मतिः स्यात् ततो न पात्रतां लभेत । अयं तु राजदारको यतः सुमतिरतः पात्रभूत एवेतिकृत्वाऽमुष्य सदागमस्यात्यन्तवल्लभः । अन्यच्चायं सदागमो मन्यते-यतोऽस्य दारकस्यैवंरूपतया जनकत्वादेव सुन्दरतरः कर्मपरिणामः, कल्पना जननीत्वादेव चानुकूला कालपरिणतिः ततोऽयं विमुक्तबालभावः सुन्दरतया निजस्वभावस्य प्रत्यासन्नतया कल्याणपारम्पर्यस्य प्रमोदहेतुतयैवंविधपुरुषाणां मदर्शनमस्यामुपलभ्य नियमेनास्य भविष्यति । मनस्येवंविधो वितर्कः-यथा सुन्दरेयं मनुजगतिर्नगरी यस्यामेष सदागमः परमपुरुषः प्रतिवसति । ममाप्यस्ति प्रायेण योग्यता काचित्तथाविधा यया तेन सह मीलकः संपन्नः । ततोऽमुं परमपुरुष विनयेनाऽऽराध्यास्य सम्बन्धि ज्ञानमभ्यस्यामि, ततोऽनुकूलत्वाजननीजनकयोस्ताभ्यां समर्पितो भविष्यति ममैष शिष्यः, ततोऽहमस्य संक्रामितनिजज्ञानः कृतकृत्यो भविष्यामीति बुद्धयाऽयं सदागमोऽस्य सुमतेभव्यपुरुषस्य जन्मना सफलमात्मानमवगच्छतीति । अत एव संजातपरितोषतया जनसमक्षं राजदारकगुणानेष वर्णयति । सदागम अगृहीतसङ्केतयोक्तम्-प्रियसखि ! किं पुनरस्य भगवतः सदागमस्य माहात्म्य ? यदेते पापिष्ठसच्चा नावबुध्यन्ते अनवबुध्यमानाश्च नास्य वचने वर्तन्त इति । प्रज्ञाविशालयोक्तम्-वयस्ये ? समाकर्णय-य एव सर्वत्रानिवारितशक्तिप्रसरः कर्मपरिणामो महाराजो यथेष्टचेष्टया संसारनाटकमावर्त सदागमस्थ महिमा Page #101 -------------------------------------------------------------------------- ________________ यमानः सततमीश्वरान् दरिद्रयति, सुभगान् दुर्भगयति, मुरूपान् कुरूपयति, पण्डितान्मूर्खयति, शूरान् क्लीबयति, मानिनो दीनयति, तिरथो नारकायति, नारकान्मनुष्ययति, मनुष्यान्देवयति, देवान् पशुभावमानयति । नरेन्द्रमपि कीटयति, चक्रवर्तिनमपि द्रमकयति, दरिद्रान्वेश्वरादिभावान् प्रापयति, किम्बहुना ? यथेष्टं भावपरावर्तनं विदधानो न कचित्प्रतिहन्यते अयमप्यस्य भगवतः सदागमस्य संबन्धिनोऽभिधानादपि बिभेति, गन्धादपि पलायते । तथाहि-तावदेष कर्मपरिणाम एतान्समस्तलोकान्संसारनाटकविडम्बनया विडम्बयति यावदयं सदागमो भगवान हुंकारयति, यदि पुनरेष हुकारयेत्ततो भयातिरेकत्रस्तसमस्तगात्रो महासमरसंघट्टे कातरनर इव प्राणान् स्वयमेव समस्तानपि मुश्चेत् , मोचिताश्चानेनामुष्मादनन्ताः प्राणिनः । अगृहीतसङ्केतयोक्तम्-ते किमिति न दृश्यन्ते ?, प्रज्ञाविशालाऽऽह-अस्ति कर्मपरिणाममहाराजभुक्तेरतिक्रान्ता निर्वृति म महानगरी, ततस्ते सदागमहुकारेण कर्मपरिणाममप्रभवन्तमात्मन्युपलभ्य मोचिता वयं सदागमेनेति मत्वा कर्मपरिणामशिरसि पाददानद्वारेणोडीय तस्यां गच्छन्ति, गताश्च तस्यां सकलकालं समस्तोपद्रवत्रसरहिताः परमसुखिनस्तिष्ठन्तिः तेन कारणेन ते नेह दृश्यन्ते । अग्रहीतसङ्केतयोक्तम-यद्येव किमित्येष सर्वलोकान मोचयति ? कथिता ह्येते वराकाः सर्वेऽप्यनेनातिविषमशीलतया कर्मपरिणाममहाराजेन, तम युक्तमस्य महापुरुषशेखरस्य सत्यामेवंविधशक्ता तत्कदर्थनस्योपेक्षणमिति । प्रज्ञाविशालाऽऽह-सत्यमेतत् केवलं प्रकृतिरियमस्य भगवतः सदागमस्य यया वचनविपरीतकारिषु कुपात्रेष्ववधीरणां विधत्ते, ततस्ते नावधीरिताः सन्तो नाथरहिता इति मत्वा गाढतरं कर्मपरिणामराजेन कदर्थ्यन्ते । ये तु पात्रभूततयाऽस्य निर्देशकारिणो भवन्ति तानेव स्वां प्रकृतिमनुवर्तमानः कर्मपरिणामकदर्थनायाः सर्वथा 'यं मोचयतीति । येऽपि लोका भगवतोऽस्य सदागमस्योपरि भक्तिमन्तोप्यस्य सम्बन्धिवचनं तथाविधशक्तिविकलतया संपूर्णमनुष्ठातुं न शक्नुवन्ति, किं तर्हि ? तन्मध्याद् बहुतमं, बहुतरं, बहुस्तोकं, स्तोकतरं, स्तोकतम वा कुर्वन्ति भक्तिमात्रकं वाऽस्योपरि विदधति नाममात्रं वाऽस्य गृह्णन्ति । ___ यदि वा येऽस्य भगवतः सम्बन्धिनि वचने वर्तन्ते महात्मानस्तेषामुपरि 'धन्याः कृतार्थाः पुण्यभाजः सुलब्धजन्मान एते' इत्यादिवचनलिङ्गगम्यं पक्षपातं कुर्वन्ति । यद्वाऽस्य भगवतोऽभिधानमात्रमप्यजानानाः प्रकृत्यैव ये भद्रका भवन्ति ततश्च मार्गानुसारिसदन्धन्यायेनानाभोगतोऽप्यस्य नानुसारेण वत्तन्ते तानप्येवंविधाननल्पविकल्पान् लोकानेष कम्मेपरिणामो महानरेन्द्रो यद्यपि संसारनाटके कियन्तमपि कालं नाटयति तथाऽपि सदागमस्याभिप्रेता एत इति मत्वा नाधमपात्रभावं नारकतिर्यक्कुमानुषकदमररूपं तेषां विधत्ते । किं तर्हि ? केपाश्चिदनुत्तरसुररूपं दर्शयति, केषाश्चिद् अवेयकामराकारं प्रकटयति, केषाश्चिदुपरितनकल्पोपपनदेवरूपतां जनयति, केषाश्चिदधस्तनकल्पोपपनमहर्द्धिलेखकरणिं कारयति, केषाश्चिद् भुवि सुरूपतां लक्षयति, केषाञ्चिच्चक्रवर्तिमहामण्डलिकादिप्रधानपुरुषभावं भावयति, सर्वथा प्रधानपात्ररूपतां विहाय न कदाचिद्रूपान्तरेण तन्नर्तयति । तत्पर्याप्तमेतावताऽस्य भगवतः सदागमस्य माहात्म्येन यदेवंविधसामर्थ्ययुक्तोऽप्येष कर्मपरिणामो महानृपतिरेतद्भयाक्रान्तहृदयः खल्वेवं वर्तते अन्यच्च कथ्यते तुभ्यं, कौतुकं यदि विद्यते । रूपं सदागमस्यास्य, तद् बुध्यस्व मृगेक्षणे ॥ 1 ॥ एष एव जगनाथो, वत्सलः परमार्थतः । एष एव जगत्त्राणमेष एव सुबान्धवः ॥ 2 ॥ एष एव विपद्गर्ने, पततामवलम्बनम् । एष एव भवाटव्यामटतां मार्गदेशकः ॥ 3 ॥ Page #102 -------------------------------------------------------------------------- ________________ सदागम महिमा एष एव महावैद्यः, सर्वव्याधिनिबर्हणः । एष एव गदोच्छेदकारणं परमौषधम् ॥ 4 ॥ एष एव जगदीपः, सर्ववस्तुप्रकाशकः । प्रमादराक्षसात्तूर्णमेष एव विमोचकः ॥ 5 ॥ एषोऽविरतिजम्बालकल्मपक्षालनक्षमः । एष एव च योगानां, दुष्टानां वारणोद्यतः ॥ 6 ॥ शब्दादिचरटाक्रान्ते हृतधर्मधने ज्ञे। समर्थों भगवानेष, नान्यस्तस्य विमोचने ॥ 7 ॥ एष एव महाघोरनरकोद्धरणक्षमः । पशुत्वदुःखसंघातान्त्रायकोऽप्येष देहिनाम् ॥ 8 ॥ एष एव कुमानुष्यदुःखविच्छेदकारणम् । एष एव कुदेवत्वमनःसन्तापनाशकः ॥ 9 ॥ अज्ञानतरुविच्छेद, एष एव कुठारकः । एष एव महानिद्राद्रावणः प्रतिबोधकः ॥ 10 ॥ एष स्वाभाविकानन्दकारणत्वेन गीयते । सातासातोदयोत्पाद्यमिथ्याबुद्धिविधूनकः ॥ 11 ॥ एष एव गुरुक्रोधवह्निविध्यापने जलम् । एष एव महामानपर्वतोदलने पविः ॥ 12 ॥ एष मायामहाव्याघ्रीघातने शरभायते । एष एव महालोभनीरदे शोषणानिलः ॥ 13 ॥ एष हास्यविकारस्य, गाढं प्रशमनक्षमः । एष मोहोदयोत्पाद्यां, रति निर्नाशयत्यलम् ॥ 14 ॥ एष एवाति(भय)ग्रस्ते, जनेऽस्मिन्नमृतायते । एष eva bhyoddhaantsttvsNrkssnnkssmH||15|| एष शोकभराक्रान्तं, संधीरयति देहिनाम् । एष एव जुगुप्सादिविकारं शमयत्यलम् ॥ 16 ॥ एष कामपिशाचस्य, दृढमुच्चाटने पटुः । एष एव च मार्तण्डो, मिथ्यात्वध्वान्तसूदनः ॥ 17 ॥ एष एव चतुर्भदजीवितोच्छेदकारणम् । यतो जीवं 12ततोऽतीते, नयत्येष शिवालये ॥ 18 ॥ शुभेतरेण या नाम्ना, कृता लोक्विद्द्म्ब्ना। कृन्ते तामेष लोकानामन13ङ्गस्थानदानतः ॥ 19 ॥ सर्वोत्तमत्वं भक्तानां, विधायाक्षरध्यमव्ययम् । एष एव छिनत्त्युच्चैनीचैर्गोत्रविडम्बनाम ॥ 20 ॥ एष एव च दानादिशक्तिसन्दोहकारणम् । एष एव महावीर्ययोगहेतुरुदाहृतः ॥ 21 ॥ अन्यच्च ये महापापा, निर्भाग्याः पुरुषाधमाः । न ते सदागमस्यास्य, नामापि बहु मन्यते ॥ 22 ॥ 15ततस्तेन नरेन्द्रेण, ते पूर्वोक्तविधानतः । संसारनाटकेनोच्चैः, कदर्थ्यन्ते निरन्तरम् ॥ 23 ॥ य एव भाविकल्याणाः, पुण्यभाजो नरोत्तमाः । ते सदागमनिर्देश, कुर्वन्ति महदाद15अरात् ॥ 24 ॥ ततोऽपकर्ण्य राजानं, ते विडम्बनकारिणम् । संसारनाटकान्मुक्ता, मोदन्ते निवृतौ गताः ॥ 25 ॥ राजभुक्तौ वसन्तोऽपि, राजानं तृणतुल्यकम् । सदागमप्रसादेन, मन्यन्ते ते निराकुलाः ॥ 26 ॥ किंचाऽत्र बहुनोक्तेन ? नास्ति तद्वस्तु किश्चन । सदागमेऽस्मिन् भक्तानां, सुन्दरं यन्न जायते ॥ 27 ॥ तदेतदस्य माहात्म्यं, किञ्चिल्लेशेन वर्णितम् । विशेषतः पुनः कोऽस्य, गुणानां वर्णनक्षमः ? ॥ 28 ॥ ततः प्रज्ञाविशालाया, वाक्यमाकर्ण्य विस्मिता। हृदये चिन्तयत्येवं, सा सन्देह पुपागता ॥ 29 / / यदिदं प्रियसख्या मे, विहितं गुणवर्णनम् । यदि सत्यमिदं तेन, नास्ति तुल्य्स्त्तोऽप्र्ः॥30॥ अतः पश्यामि तं तावत्करोमि स्वं विनिश्चयम् । परप्रत्ययतो ज्ञाते, न सन्देहो निवर्तते ॥ 31 ॥ ततश्चैवं विचिन्त्य तया अगृहीतसङ्केतयाऽभिहिता प्रज्ञाविशाला-प्रियसखि ! सुनिश्चितं सत्यवादिनीमपि भवतीमधुनाऽहमनेन सदागमस्यासम्भावनीयगुणवर्णनेनानर्गलभाषिणीमिव परिकल्पयामि । भवति च मे मनसि विकल्प:-किल परिचितमितिकृत्वा तमेषा वर्णयति, अन्यथा कथं कर्मपरिणामो महानरेन्द्रः कुतश्चिद्विभियात् ? कथं वैकत्र पुरुषे एतावान् गुणसंघातः संभाव्येत ? न च प्रियसखी 12 तेन-कर्म परिणामेन अतीते रहिते 13 न विद्यतेऽङ्ग शरीर यत्र तत् अनङ्ग शिवास्पदमेव 14 . य पद. पा. 15 ततोऽनेन प्र. 15a विहितादराः प्र. Page #103 -------------------------------------------------------------------------- ________________ कदाचन मां विप्रलम्भयति ततः सन्देहापानं दोलायते मे मनः, अतस्तमात्मपरिचितं परमपुर विशेषतो दर्शयितुमर्हति मे भवती । सदागम प्रज्ञाविशालाऽऽह-सुन्दरमेतद् अभिप्रेतमेव मे हृदयस्य, अभिगमनीयो द्रष्टव्य एव चासो पाचे सखी भगवान् । ततो गते द्वे अपि तन्मूलं, दृष्टश्च ताभ्यां तस्य महाविजयरूपापगपक्तिभिर्विराजियुग्मस्य तस्यानेकमहापुरुषाकीर्णस्य महाविदेहरूपस्य विपणिमार्गस्य मध्ये वर्तमानः प्रधानजनपरिकरितो गमनं भूतभवद्भविष्यद्भावस्वभावाविर्भावनं कुर्वाणो भगवान् सदागमः । ततः प्रत्यासन्नीभूय प्रणम्य तचरणयुगलमुपविष्टे ते तनिकटे । तदाकृतिदर्शनादेव सबहुमान मुहुर्मुहुर्विलोकनादगृहीतसङ्केतायाः प्रनष्ट इव सन्देहो, वर्द्धितश्चित्तानन्दः, समुत्पन्नो विश्रम्भो, मताऽऽत्मनः कृतार्थता तदर्शनेनेति । ततः प्रज्ञाविशालां प्रत्यभिहितमनया । अपि चधन्याऽसि त्वं महाभागे ! सुन्दरं तव जीवितम् । यस्याः परिचयोऽनेन, पुरुषेण महात्मना ॥ 1 ॥ अहं तु मन्दभाग्याऽऽस, वञ्चिताऽऽसं पुरा यया । न दृष्टोऽयं महाभागः, पुरुषः पूतकल्मषः ॥ 2 ॥ नाधन्याः प्राप्नुवन्तीमं, भगवन्तं सदागमम् । निर्लक्षणनरो नैव, चिन्तामणिमवामुते ॥ 3 ॥ संजाता पूतपापाऽहमधुना मृग्लोच्ने!| तव प्रसादाद् दृष्ट्वेमं महाभागं सदागमम् ॥ 4 ॥ अगृहीतस- त्वया कमलपत्राक्षि!, येऽस्य संवर्णिता गुन्नाः। ते तथैव मया सर्वे, दर्शनादेव nishcitaaH॥5॥ . छकोतया नाहं विशेषतोऽद्यापि, वेम्यस्य गुणगौरवम् । नास्त्यन्यः पुरुषोऽनेन, तुल्य एतत्तु लक्षये ॥ 6 ॥ बोधोदयः आसीन्मे मन्दभाग्यायाः पुरेमं प्रति संशयः । गुणेषु दर्शनादेव, साम्प्रतं प्रलयं गतः ॥ 7 ॥ निगूढचरिताऽसि त्वं, सत्यं सद्भाववर्जिता । यया न दर्शितः पूर्व, ममैष पुरुषोत्तमः ॥ 8 ॥ तत्साम्प्रतं मयाऽप्यस्य, भवत्या सह सुन्द्रि!| दिने दिने समागत्य, कर्तव्या पर्युपासना ॥ 9 ॥ गुणाः स्वरूपमाचारश्चित्ताराधनमुच्चकैः । त्वयाऽस्य सर्व चार्बङ्गि!, ज्ञातं कालेन भूयसा ॥ 10 ॥ अतो ममापि तत्सर्वे, निवेद्यं वल्गुभाषिणि16 ! / येनाहमेनमाराध्य, भवामि तव सन्निभा ॥ 11 ॥ ततः प्रज्ञाविशालाऽऽह, चारु चारूदितं प्रिये ! यद्येवं कुरुषे हन्त, सफलो मे परिश्रमः ॥ 12 ॥ अहो विशेषविज्ञानमहो वचनकौशलम् । अहो कृतज्ञता गुर्वी, तवेयं चारुलोचने ! ॥ 13 ॥ सङ्केताभावतो भद्रे !, न जानिषे सदागमम् । तथापि परमार्थेन, योग्यता तव विद्यते ॥ 14 ॥ एवं च कुर्वती नित्यं, मया सार्द्ध विचारणम् । अज्ञातपरमार्थाऽपि, ज्ञाततत्त्वा भविष्यसि ॥ 15 ॥ ततः संजाततोषे ते, नमस्कृत्य सदागमम् । प्रियसख्यौ गते तावत्स्वस्थानं तत्र वासरे ॥ 16 ॥ एवं दिने दिने सख्योः, कुर्वत्योः सेवनां त्योः|sdaagmsy gacchanti, दिनानि किल लील्या॥17॥ प्रज्ञाविशा अथान्यदा विशालाक्षी, प्रोक्ता सा तेन धीमता । प्रज्ञाविशाला सानन्दं, पुरुषेण महात्मना ॥ 18 ॥ लाद्वारा भ- एष सर्वगुणाधारो, भवत्या स्नेह्निर्भ्र्ः। बालकालात्समारभ्य, कर्तव्यो राजदारकः ॥ 19 ॥ व्यपुरुषान- गत्वा राजकुलं भद्रे !, विधाय दृढसङ्गतम्17 / आवयं जननीचित्तं, धात्री भव कथञ्चन ॥ 20 ॥ यन त्वयि संजातविश्रम्भो, येनायं राज्दार्क्ः। सुखं विवर्द्धमानोऽपि, प्रयाति मम वश्यताम् ॥ 21 ॥ ततो निक्षिप्य निःशेषमात्मीयं ज्ञानकौशलम् । सुपात्रेऽत्र भविष्यामि, कृतकृत्योऽहमञ्जसा ॥ 22 ॥ ततो यदादिशत्यार्य !, इत्युक्त्वा नतमस्तका । प्रज्ञाविशाला तद्वाक्यमनुतस्थौ कृतादरा ॥ 23 ॥ अथासौ भव्यपुरुषस्तां धात्रीं प्राप्य सुन्दराम् । ललमानः सुखेनाऽऽस्ते, देववद्दिवि लीलया ॥ 24 ॥ 16 वल्गु-सुन्दरम्. (वस्तुभाषिणि! pra0) 17 0संवृतम् pra0 Page #104 -------------------------------------------------------------------------- ________________ क्रमात्संवर्द्धमानोऽसौ, कल्पपादपसंनिभः । संजातः सर्वलोकानां, लोचनानन्ददायकः ॥ 25 ॥ ये ते सदागमेनोच्चै विनो वर्णिता गुन्नाः। आविर्भूताः समस्तास्ते, कौमारे तस्य तिष्ठतः ॥ 26 ॥ ततः परिचयं कर्तु, तया prjnyaavishaalyaa| नीतः सदागमाभ्यणे, सोऽन्यदा राजदारकः ॥ 27 ॥ स च तं वीक्ष्य पुण्यात्मा, महाभागं सदागमम् । भाविभद्रतया धन्यः, परं हर्षमुपागतः ॥ 28 ॥ ततः प्रणम्य सद्भक्त्या, निषण्णोऽसौ तदन्तिके । आकर्णितं मनोहारि, तद्वाक्यममृतोपमम् ॥ 29 ॥ आवजितो गुणैस्तस्य, शशाङ्ककरनिर्मलैः । स भव्यपुरुषश्चित्ते, ततश्चेदमचिन्तयत् ॥ 30 ॥ अस्थाहो वाक्यमाधुर्यमहो रूपमहो गुणाः । अहो मे धन्यता येन, नरोऽयमवलोकितः ॥ 31 ॥ धन्येयं नगरी यस्यां, वसत्येष सदागमः । संजातः पूतपापोऽहं, दर्शनादस्य धीमतः ॥ 32 ॥ नूनमेष भवद्भूतभाविभावविभावनम् । भावतो भगवानुच्चैः, करोत्येष सदागमः ॥ 33 ॥ तदेष सदुपाध्यायो, यदि संपद्यते मम । ततोऽहमस्य नेदिष्ठो, गृह्णामि सकलाः कलाः ॥ 34 ॥ ततः प्रज्ञाविशालायास्तेनाकूतं निवेदितम् । जनीजनकयोर्गत्वा, तयाऽपि कथितं vcH॥35॥ प्रादुर्भूतस्तयोस्तोषः, प्रविधाय महोत्सवम् । ततः समर्पितस्ताभ्यां, सोऽन्यदा शुभवासरे ॥ 36 ॥ कथम् ?-कृतकौतुकसत्कारः, परिपूज्य सदागमम् । स भव्यपुरुषस्तस्य, शिष्यत्वेन निवेदित्ः॥37॥ सिताम्बरधरो धीरः सितभूषणभूषितः । सितपुष्पभरापूर्णः, सितचन्दनचर्चितः ॥ 38 ॥ ततो महाप्रमोदेन, विनयेन विनेयताम् । प्रपन्नस्तस्य पुण्यात्मा, कलाग्रहणकाम्यया ॥ 39 ॥ ततो दिने दिने याति, स पार्थ तस्य धीमतः । सदागमस्य जिज्ञासुः, सार्द्ध प्रज्ञाविशालया ॥ 40 ॥ अन्यदा हट्टमार्गेऽसौ, लीलयाऽऽस्ते सदागमः । स भव्यपुरुषाऽभ्यर्णे, युक्तः प्रज्ञाविशालया ॥ 41 ॥ स भूरिन्र्स्न्ग्घात्प्रिवारित्विग्र्ह्ः। अशेषभावसद्भावं, वदन्नास्ते सदागमः ॥ 42 ॥ अथागृहीतसंकेता, सख्याः पार्थे समागता । नत्वा सदागर्म साऽपि, निषण्णा शुद्धभूतले ॥ 43 ॥ पृष्टा प्रियसखीवार्ता, मानितो राजदारकः । स्थिता सदागममुखं, पश्यन्ती स्तिमितेक्षणा ॥ 44 ॥ संसारिजी- इतश्चैककालमेवैकस्यां दिशि समुल्लसितो वाक्कलकलः । श्रूयते विरसविषमडिण्डिमध्वनिः, समाकर्ण्यते घागमः दुर्दान्तलोककृतोऽट्टहासः, ततः पातिता तदभिमुखा समस्तपर्षदा दृष्टिः, यावत् विलिप्तसमस्तगात्रो भस्म ना चर्चितो गैरिकहस्तकैःखचितस्तृणमपीपुण्ड्रकैः विनाटितो ललमानया कणवीरमुण्डमालया, विडम्बितो वक्षःस्थले घूर्णमानया शरावमालया, धारितातपत्रो जरत्पिठकखण्डेन बद्धलोप्तो गलैकदेशे, आरोपितो रासभे, वेष्टितः समन्ताद्राजपुरुषैः, निन्धमानो लोकेन प्रकम्पमानशरीरः तरलतरमितश्चेतश्चातिकातरतया भयोद्भ्रान्तहृदयो दशापि दिशो निरीक्षमाणो नातिदूरादेव दृष्टः संसारिजीवनामा तस्करः । तं च दृष्ट्वा संजाता प्रज्ञाविशालायाः करुणा । चिन्तितमनया 'यदि परमस्य वराकस्यामुष्मात् सदागमात्सकाशात् शरणं नान्यस्मात्कुतश्चित् । ततो गता तदभिमुखं, दर्शितोऽस्मै यत्नेन सदागमः । अभिहितं च-भद्रामं भगवन्तं शरणं प्रतिपद्यस्वेति । स च सदागममुपलभ्य सहसा संजाताश्च किञ्चिच्चिन्तयन्ननाख्येयमवस्थान्तरं वेदयमानः पश्यतामेव लोकानां निमीलिताक्षः पतितो धरणीतले । स्थितः कियन्तमपि कालं निश्चलः, किमेतदिति विस्मिता नागरिकाः, लब्धा कथञ्चिच्चेतना । ततः समुत्थाय सदागममुद्दिश्यासौ त्रायध्वं नाथास्त्रायध्वमिति महता शब्देन पूत्कृतवान् । ततो मा भैषीरभयमभयं तवेत्याश्वासितोऽसौ सदागमेन । ततस्तदाकर्ण्य प्रपन्नोऽयं सदागमस्य शरणं अङ्गीकृतश्चानेन, अतो न गोचरोऽधुना राजशासनस्येति विचिन्त्य विदितसदागममाहात्म्याः सभयाः प्रत्यकूपदैरपसृताः Page #105 -------------------------------------------------------------------------- ________________ 74 संसारिजीवात्तन्तः कम्पमानास्ते राजपुरुषाः, स्थिता दूरदेशे । ततो विश्रब्धीभूतो मनाक् संसारिजीवः, पृष्ठोऽगृहीत सङ्केतया-भद्र ! कतमेन व्यतिकरण गृहीतस्त्वमेभिः कृतान्तसदृशै राजपुरुषैरिति ? सोऽवोचदलमनेन व्यतिकरण, अनाख्येयः खल्वेष व्यतिकरः । यदि वा जानन्त्येवामुं व्यतिकरं भगवन्त. सदागमनाथाः, किमाख्यातेन ? सदागमेनोक्तम्-भद्र ! महत्कुतूहलमस्याः, अतस्तदपनोदार्थ कथयतु भवान्, को दोषः ? संसारिजीवेनोक्तं-यदाज्ञापयन्ति नाथाः ! केवलं जनसमक्षमात्मविडम्बनां कथयितुं न पारयामि, ततो विविक्तमादिशन्तु नाथा इति । ततः सदागमेन विलोकिता परिषत् स्थिता प्रज्ञाविशालाऽप्युत्तिष्ठन्ती, गत्वा दृरदेशे त्वमप्याकर्णयस्वेति भणित्वा धारिता सदागमेन, तस्याश्च निकटवर्ती सदागमवचनेनैव भव्यपुरुषोऽपि स्थित एव, ततस्तेषां चतुर्णामपि पुरतः केवलमगृहीतसङ्केतामविश्य प्रजल्पितोऽसौ संसारिजीव:अस्तीह लोके आकालप्रतिधमनन्तजनाकलमसंव्यवहारं नगरम । तत्र सर्वस्मिन्नेव नगरेऽनादिवनस्पतिनामानः कुलपुत्रकाः प्रतिवसन्ति । तस्मिंश्चास्यैव कर्मपरिणामस्य महानरेन्द्रस्य संबन्धिनावत्यन्ताबोधतीव्रमोहोदयनामानौसकलकालस्थायिनौ बलाधिकृतमहत्तमौ प्र्तिव्स्त्ः। ताभ्यांचात्यन्ताबोधतीव्रमोहोदयाभ्यां तत्र नगरे यावन्तो लोकास्ते सर्वेऽपि कर्मपरिणाममहाराजादेशेनैव मुप्ता इव अस्पष्टचैतन्यतया, मत्ता इव कार्याकार्यविचारशून्यतया, मूर्छिता इव परस्परं लोलीभूततया, मृता इव लक्ष्यमाणविशिष्टचेष्टाविकलतया निगोदाभिधानेष्वपवरकेषु निक्षिप्य संपिण्डिताः सकलकालं धार्यन्ते । अत एव च ते लोका गाढसम्मूढतया न किश्चिच्चेतयन्ति, न भाषन्ते, न विशिष्टं चेष्टन्ते, नापि ते छिद्यन्ते, न दह्यन्ते, न प्लाव्यन्ते, न कुट्टयन्ते न प्रतिघातमापद्यन्ते, न व्यक्तां वेदनामनुभवन्ति, नाप्यन्यं कश्चन लोकव्यवहारं कुर्वन्ति । इदमेव च कारणमुररीकृत्य तनगरमसंव्यवहारमिति नाम्ना गीयते । तत्र नगरे संसारिजीवनामाहं वास्तव्यः कुटुम्बिकोऽभूवम् । गतश्च तत्र वसतो ममानन्तः कालः । _ अन्यदा दत्ताऽऽस्थाने तीव्रमोहोदयमहत्तमे तन्निकटवर्तिनि चात्यन्ताबोधबलाधिकृते प्रविष्टा समुद्रवीचिरिव मौक्तिकनिकरवाहिनी, पावट्काललक्ष्मीरिव समुन्नतपयोधरा, मलयमेखलेव चन्दनगन्धधारिणी, वसन्तश्रीवि रुचिरपत्रतिलकाभरणा तत्परिणतिर्नाम प्रतीहारी । तया चावनितलन्यस्तजानुहस्तमस्तकया विधाय प्रणामं विरचितकरपुटमुकुलया. विज्ञापितं--देव ! एष सुगृहीतनामधेयस्य देवस्य कर्मपरिणामस्य संबन्धी तन्नियोगो नाम दुतो देवदर्शनमभिलषन् प्रतीहारभूमौ तिष्ठति, तदेवमवस्थिते देवः प्रमाणमिति । ततो निरीक्षितं तीव्रमोहोदयेन ससंभ्रममत्यन्ताबोधवदनम् । स प्राह-शीघ्रं प्रवेशयतु तं भवती, ततो 'यदाज्ञापयति देव' इत्यभिधाय प्रवेशितः प्रतिहार्या तषियोगः । तेनापि सविनयमुपसृत्य प्रणतो महत्तमो बलाधिकृतश्च, अभिनन्दितस्ताभ्यां, दापितमासनं, उपविष्टोऽसौ कृतोचिता प्रतिपत्तिः । ततो विमुच्यासनं, बवा करमुकुलं, कृत्वा ललाटतटे तीव्रमोहोदयेनोक्तम्-अपि कुशलं देवपादानां महादेव्याः शेषपरिजनस्य च ? तन्नियोगेनोक्तम-सु कुशलं, तीव्रमोहोदयेनोक्तम-अनग्रहोऽयमस्माकं यदत्र भवतः प्रेषणेनानस्मता वयं देवपादरित्यतः कथय तावदागमनप्रयोजनमिति । तन्नियोगेनोक्तम्-कोऽन्यो भवन्तं विहाय देवपादानामनुग्रहाईः ? आगमनप्रयोजनं पुनरिदम्-अस्ति तावद्विदितैव भवतां विशेषेण माननीया, प्रष्टच्या सर्वप्रयोजनेषु, अलङ्घनीयवाक्या, अचिन्त्यमाहात्म्या च भगवती लोकस्थिति म देवपादानां mhsmbhginii। अव्यवहारा निगमः तन्नियोगस्यागमनप्र Page #106 -------------------------------------------------------------------------- ________________ तस्याश्च तुष्टै देवपादैः सकलकालमेषोऽधिकारो वितीर्णः । यथाऽस्ति तावदेषोऽस्माकं सर्वदा परिपन्थी कथञ्चिदुन्मूलयितुमशक्यः सदागमः परमशत्रुः । ततोऽयमस्मद्धलमभिभूय कचिदन्तराऽन्तरा लब्धप्रसरतयाऽस्मदीयमुक्तेनिस्सारयति कांश्चिल्लोकान् , स्थापयति चास्माकमगम्यायां निवृतौ नगर्याम् । एवं च स्थिते विरलीभविष्यत्येष कालेन लोकः, ततः प्रकटीकरिष्यत्यस्माकमयशस्तन सुन्दरमेतत् । अतो भगवति लोकस्थिते ! त्वयेदं विधेयम्-अस्ति ममाविचलितरूपमेतदेव प्रयोजनमपेक्ष्य संरक्षणीयमसंव्यवहारं नाम नगरम् । ततो यावन्तः सदागमेन मोचिताः सन्तो मदीयमुक्तेर्निर्गत्य निर्वृतिनगी गच्छन्ति लोकाः तावन्त एव भगवत्या तस्मादसंव्यवहारनगरादानीय मदीयशेषस्थानेषु प्रचारणीयाः । ततः प्रचुरलोकतया समस्तस्थानानां सदागममोचितानां न कश्चिद्वार्तामपि प्रश्नयिष्यति । यतो न भवत्यस्माकं छायाम्लानिरिति । ततो महाप्रसाद इति कृत्वा प्रतिपन्नः सोऽधिकारो लोकस्थित्या, अहं च यद्यपि देवपादोपजीवी तथापि विशेषतो लोकस्थितेः प्रतिबद्धः, अत एव तद्द्वारेण तनियोग इति प्रसिद्धोऽहं लोके, मोचिताश्च कियन्तोऽपि साम्प्रतं सदागमेन लोकाः, ततोऽहं भगवत्या लोकस्थित्या युष्मन्मूलं तावतां लोकानामानयनायेह प्रहितः' इति । एतदाकर्ण्य भवन्तः प्रमाणं, ततो यदाज्ञापयति भगवतीति प्रतिपनं तच्छासनं महत्तमेन बलाधिकृतेन च । __ ततोऽपि महत्तमेनोक्तम्-भद्र ! तन्नियोग ! तावदुत्तिष्ठ ! दर्शयामो भद्रस्यासंव्यवहारनगरलोकप्रमाणं येन गतः सन् निवेदयसि त्वं तदेवपादेभ्यः कालान्तरेऽपि येन न भवति येषां लोकविरलीभवनचिन्ता । तन्नियोगेनोक्तम्-यदाज्ञापयत्यायः । ततः समुत्थितास्त्रयोऽपि नगरं निरीक्षितुं, दर्शिताः समुच्छ्रितकरण पर्यटता तीव्रमोहोदयेनासंख्येया गोलकनामानः प्रासादास्तनियोगस्य । तन्मध्यवर्तिनश्वासंख्येया एव दर्शिताः निगोदनामानोऽपवरकाः, ते च विद्वद्भिः साधारणशरीराणीत्यभिधीयन्ते, तदन्तर्भूताश्च दर्शिता अनन्ता लोकाः । ततो विस्मितस्तन्नियोगः, उक्तो महत्तमेन-भद्र ! दृष्टं नगरप्रमाणं ? स प्राह-सुष्टु दृष्टं, ततः सहस्ततालमट्टहासेन विहस्य तीव्रमोहोदयेनोक्तम्-पश्यत विमूढतां सदागमस्य । स हि किल सुगृहीतनामधेयस्य देवस्य कर्मपरिणामस्य संबन्धिनं लोकं निर्वाहयितुमभिलपति, न जानीते वराकस्तत्प्रमाणं, तथाहि-- अत्र नगरे तावदसंख्येयाः प्रासादाः, तेषु प्रत्येमसंख्येया एवापवरकाः, तेषु चैकैकस्मिन्ननन्तलोकाः प्रतिवसन्ति, अनादिरूढश्चास्य सदागमस्यायं लोकनिर्वाहणाग्रहरूपो ग्रहः तथापि तेनेयता कालेन निर्वाहयता यावन्तोऽत्रैकस्मिन्नपवरके लोकास्तेषामनन्तभागमात्र निर्वाहितं, ततः केयं देवपादानां लोकविरलीभवनचिन्ता ? तन्नियोगेनोक्तम्-सत्यमेतद्, अस्त्येव चायं देवस्याप्यवष्टम्भः, विशेषतः पुनयुष्मद्वचनमेतदहं कथयिष्यामि । अन्यच्चोक्तं भगवत्या लोकस्थित्या यथा-न भवता कालक्षेपः कार्यः तत्संपाद्यतां शीघ्र तदादेश इति । ततः स्थितावुत्सारके महत्तमबलाधिकृतौ । महत्तमेनोक्तम्-केऽत्र प्रस्थापनायोग्या इति ? अत्यन्ताबोधः प्राह--आर्य ! किमत्र बहुनाऽऽलोचितेन । ज्ञाप्यतामेश व्यतिकरो नगरलोकानां, दीयतां पटहकः, क्रियतां घोषणा यथा-'देवकर्मपरिणामादेशेन कियद्भिरपि लोकैरितः स्थानात्तदीयशेषस्थानेषु गन्तव्यमतो येषामस्ति भवतां तत्र गमनोत्साहः ते स्वयमेव प्रवर्तन्तामिति । ततोऽनुकूलतया शेषस्थानानामुत्सङ्कलिता वयमिति च मत्वा भूयांस लोकाः स्वयमेव प्रवर्तिष्यन्ते, ततो विशेषतो नेयलोकसंख्यां दृष्ट्वा पृष्ट्वा च तन्नियोग तेषां मध्यायेऽस्मभ्यं रोचिष्यन्ते तानेव तावत्संख्यान् प्रहिष्याम इति । Page #107 -------------------------------------------------------------------------- ________________ महत्तमेनोक्तं भद्र ! स्वयमपि परिहितस्य भक्तिं न जानीषे त्वं य्तोऽमीभिलोकैर्न् कदाचिदृष्टं स्थानान्तरमतो न जानन्ति तत्स्वरूपमपि, किम्पुनस्तस्यानुकूलताम् ? अनादिप्रवाहेण चात्रैव वसन्तो रतिमुपगताः खल्वेते, तथाऽनादिसम्वन्धेनैव रूढस्नेहाः परस्परं नेच्छन्ति वियोगं, तथाहि-पश्यतु भद्रो येऽत्र लोका एकैकस्मिन्नपवरके वर्तन्ते तेऽतिस्निग्धतयाऽऽत्मनो गाढं सम्बन्धमुपदर्शयन्तः समकमुच्छ्वसन्ति, समकं निःश्वसन्ति, समकमाहारयन्ति, समकं निर्हारयन्ति । एकस्मिन्नियमाणे सर्वे नियन्ते, एकस्मिन् जीवति सर्वेऽपि जीवन्ति । तत्कथमेते स्थानान्तरगुणज्ञानरहिता एवंविधप्रेमबद्धात्मानश्च स्वयमेव प्रवर्तिष्यन्ते ? तस्मादपरः कश्चित्प्रस्थानोचितलोकपरिज्ञानोपायश्चिन्त्यतां भवतेति । ततः पर्याकुलीभूतो बलाधिकृतः किमत्र विधेयमिति । . भवितव्यता- इतश्चास्ति भवितव्यता नाम मम भार्या । सा च शाटिकाबद्धः सुभटो वर्त्तते, यतोऽहं नामया महिमा स मात्रेणैव तस्या भर्तेति प्रसिद्धः, परमार्थतः पुनः सैव भगवती मदीयगृहस्य शेषलोकगृहाणां च स म्बन्धिनी समस्तामपि कर्त्तव्यतां तन्त्रयति । यतः सा अचिन्त्यमाहात्म्यतया स्वयमभिलषितमर्थ घटयन्ती नापेक्षतेऽन्यसम्बन्धिनं पुरुषकारं सहायतया, न विचारयति पुरुषानुकूलप्रतिकूलभावं, न गणयत्यवसरं निरूपयत्यापद्गतं, न निवार्यते सुरमुरुणाऽपि बुद्धिविभवेन न, प्रतिस्खल्यते विबुधपतिनाऽपि पराक्रमेण, नोपलभ्यते योगिभिरपि तस्याः प्र्तिविधानोपाय्ः। अत्यन्तमसम्भावनीयमप्यर्थ सा भगवती स्वकरतलवर्तिनमिव लीलया संपादयति, लक्षयति च प्रत्येकं समस्तलोकानां यस्य यदा यत्र यथा यावधच्च प्रयोजनं कर्त्तव्यं ततस्तस्य तदा तत्र तथैव तावत्तदेव प्रयोजनं रचयन्ती न त्रिभुवनेनापि निवारयितुं पार्यते । किं च यदि शक्रचक्रवर्त्यादीनामपि कथ्यते यथा--भद्रिका भवतामुपरि भवितव्यतेति ततस्तेऽपि तुष्यन्ति हृदये , दर्शयन्ति मुखप्रसाद, विस्फारयन्ति विलोचने, ददति कथकाय पारितोषिकं, कुर्वन्त्यात्मनि बहुमानं, कारयन्ति महोत्सवं, वादयन्त्यानन्ददुन्दुभिं, चिन्तयन्त्यात्मनः कृतकृत्यतां, मन्यन्ते सफलं जन्मेति, किं पुनः शेषलोका इति ? अथ तेषामपि शक्रचक्रवर्त्यादीनां कथ्यते यथा--न भद्रिका भवतामुपरि भवितव्यतेति, ततस्ते कम्पन्ते भयातिरेकेण, प्रतिपद्यन्ते दीनतां, कुर्वन्ति क्षणेन कृष्णं मुखं, निमीलयन्ति वीक्षणे, रुष्यन्ति कथकाय, समध्यास्यन्ते चिन्तया, गृह्यन्ते रणरणकेन, परित्यजन्ति शोकातिरेकेणेतिकर्तव्यतां, आलोचयन्ति तत्प्रासादनार्थमनेकोपायान्, किं बहुना ? न लभन्ते तस्यामतुष्टायां मनागपि चित्तनिवृतिं कथमेषाऽपि पुनः प्रगुणीभविष्यतीत्युद्वेगेन, किं पुनः सामान्यजना इति ? सा पुनर्भगवती यदात्मने रोचते तदेव विधत्ते न परं विज्ञापयन्तं, विलपन्त, प्रतिकुर्वन्तं वाऽपेक्षते । अहमपि तद्भयोद्घान्तचित्तो यदेव सा किश्चित्कुरुते यथेटचेष्टया तदेव बहु मन्यमानस्तस्याः पतिरपि कर्माकर इव जय देवि ! जय देवीति ब्रुवाणस्तिष्ठामि । अपि च-सा सर्वत्र कृतोद्योगा, सा ज्ञात वनोचिता । सा जागत्ति प्रसुप्तेषु, सा सर्वस्य निरूपिका॥1॥ सा केवलं जगत्यत्र, विचरन्ती निराकुला । न कुतश्चिद्विभेत्युच्चैर्मत्तावद्गन्धहस्तिनी ॥ 2 ॥ सा कर्मपरिणामेन, महाराजेन पूजिता । यतोऽनुवर्त्तयत्येव, तामेषोऽपि प्रयोजने ॥ 3 ॥ तथाऽन्येऽपि महात्मानः, कुर्वन्ति स्वं प्रयोजनम् । यान्तोऽनुकूलतां तस्या, यत एतदुदाहृतम् ॥ 4 ॥ बुद्धिरुत्पद्यते ताग, व्यवसायाच taadRshaaH। सहायास्तादृशाश्चैव यादृशी भवितव्यता ॥ 5 ॥ तस्याश्च मदीयगृहिण्या भवतिव्यतायाः सम्बन्धिनमेनं गुणसन्दोहं जानात्येव सोऽत्यन्ताबोधी बलाधिकृतः । ततस्तस्य तदा पर्यालोचयतश्चेतसि परिस्फुरितम्-अये ! किमहमेवं सत्यप्युपाये Page #108 -------------------------------------------------------------------------- ________________ चिन्तयाऽऽत्मानमाकुलयामि ? यतो जानात्येव सा संसारिजीवपनी भवितव्यता येऽत्र प्रस्थापनोचिता लोकास्तेषां स्वरूपमिति । अतस्तामेवाहूय पृच्छामि, ततः कथितस्तीव्रमोहोदयाय तेन स्वाभिप्रायः, सुन्दरमेतदिति बहुमतं तस्यापि तस्या आकारणम् । ततः प्रहितः पुरुषः, समाहूता भवितव्यता, समागता वेगेन, प्रवेशिता प्रतिहार्या, महाप्रभावेयं सर्वापि स्त्री किल देवतेति विचिन्त्य कृतं तस्याः पादपतनं वाचिकं महत्तमवलाधिकृताभ्याम् । अभिनन्दितौ तौ तयाऽऽशीर्वादेन, दापितमासनं, उपविष्टा भवितव्यता । ततो बलाधिकृताभिमुखं महत्तमेन चालिता भूलता । ततस्तेन कथयितुमारब्धस्तस्यै तन्नियोगव्यतिकरः, ततो हसितं तया । स प्राह-भद्रे ! किमेतद् ? भवितव्यताऽऽह-न किञ्चित् , बलाधिकृतेनोक्तम्-तत्किमकाण्डे हसितम् ? भवितव्यताऽऽह--अत एव, यतो न किञ्चिदिदम् । बलाधिकृतेनोक्तम्-कथम् ? भवितव्यताऽऽह--सत्यमत्यन्ताबोधोऽसि, यस्त्वमेनमपि व्यतिकरं मह्यं कथयसि । कृतोद्योगाऽहमेवंविधेषु व्यतिकरेषु, लक्षयाम्यनन्तकालभाविनोऽपि सर्वव्यतिकरानहं, किं पुनः साम्प्रतिकान् ? अतो निष्प्रयोजनत्वान्न किश्चिदेतत्त्वदीयकथनं ममेति । अत्यन्ताबोधः प्राहसत्यमिदम् , विस्मृतं मे तावकं माहात्म्य, सोढव्योऽयमेको ममापराधो भवत्या । अन्यच्च प्रस्थापय त्वमेव येऽत्र प्रस्थापनोचिता लोकाः, किं नो व्यापारेण ? भवितव्यतयोक्तम्-एकस्तावदेष एव मदीयो भर्ता प्रस्थापनयोग्यः, तथाऽन्ये च ये तज्जातीयाः । बलाधिकृतेनोक्तम्--त्वमेव जानीये, तत्किमत्रोक्तेन ? ततो निर्गता भवितव्यता, आगता मम समीपे, कथितो व्यतिकरः । मयोक्तम्यद्देवी जानीते । ततः समुच्चलितोऽहमन्ये च मज्जातीयास्तन्नियोगाभिप्रेतसङ्ख्यानुसारेण, उक्तौ च भवितव्यतया महत्तमबलाधिकृतौ यदुत मया युवाभ्यां चामीभिः सह यातव्यं, यतो भतृदेवता नारीति न मोक्तव्यो मया संसारिजीवो, यतश्चास्ति युवयोरपि प्रतिजागरणीयमेकाक्षनिवासं नाम . नगरं, तत्रामीभिर्लोकः प्रथमं गन्तव्यं, अतो युज्यते युवाभ्यां सहैवामीषां तत्रासितुं, नान्यथा । ततो यद्भवती जानीत इत्यभिधाय प्रतिपन्नं तद्वचनं महत्तमबलाधिकृताभ्याम् । प्रवृत्ताः सर्वेऽपि समागतास्तदेकाक्षनिवासं नगरम् । तत्र च नगरे महान्तः पञ्च पाटका विद्यन्ते, ततोऽहमेकं पाटकं कराग्रेण दर्शयता तीव्रमोहोदयेनाभिहितः भद्र संसारिजीव ! तिष्ठ त्वमत्र पाटके, यतोऽयं पाटको' संव्यवहारनगरेण बहतरं तुल्यो वर्तते, ततो भविष्यत्यत्र तिष्ठतो धृतिरिति, तथाहि-यथा तत्रासंव्यवहारनगरे गोलकाभिधानानां प्रासादानां मध्यवर्तिनोऽसंख्या ये निगोदाभिधाना अपवरकास्तेषु यथा लोकाः प्रत्येकमनन्ताः संपिण्डिताः स्नेहानुबन्धेन प्रतिवसन्ति अत्रापि पाटके बहुतमा लोकास्तथैव प्रतिवसन्ति, केवलमसंव्यवहारनगरसम्बन्धिनो न कचिल्लोकव्यवहारेऽवतरन्तीति असांव्यावहारिका उच्यन्ते । ते हि यदि परं यूयमिव भगवत्या लोकस्थितेरादेशेन सकृदेवान्यस्थानेषु गच्छन्ति, नान्यथा । एते पुनरस्य पाटकस्य संबन्धिनो लोकाः कुर्वन्ति लोकव्यवहारं समाचरन्ति शेषस्थानेषु गमागमं तेन सांव्यावहारिका इत्यभिधीयन्ते । तथा तेषामसंव्यवहारनगरसंबन्धिनामनादिवनस्पतय इति सर्वेषामापि सामान्याभिधानं, एतत्पाटकसम्बन्धिनां तु वनस्पतय इत्येतावान् विशेषः । तथा प्रत्येकचारिणोऽपि प्रासादापवरकन्यायरहिता मुत्कलचारेणात्र विद्यन्ते तेऽसंख्येया लोकाः, ततस्तिष्ठ त्वमत्र, पूर्वपरिचितनगरसमान एवायं पाटकस्तवेति । ततो मयोक्तम्यदाज्ञापयति देवः, ततः स्थापितोऽहमेकस्मिन्नपवरके, शेषलोकास्तु केनचिन्मदीयविधानेनैव स्थापितास्तत्रैव पाटके, केचिन्मुत्कलचारेण, केचित्पुनीताः पाटकान्तरेष्विति । ततोऽहं तत्र ज्याप्तिः Page #109 -------------------------------------------------------------------------- ________________ प्रत्येकताबाप्तिः गुटिकाप्रयो गेण वनस्प त्या विविध स्वरूपा वाप्तिः साधारणशरीरनाम्नि भद्रे ! अपवरके पूर्वोक्तस्थित्यैव सुप्त इव, मत्त इव, मूर्छित इव, मृत इवानन्तलोकैः संपिण्डितैस्तैः समकमुच्छ्वसन्, समकं निःश्वसन् , समकमाहारयन्, समकं निर्हारयन् स्थितोऽनन्तकालमिति । ___ अन्यदा कर्मपरिणाममहाराजादेशेनैवानुमतो महत्तमबलाधिकृताभ्यां निःसारितस्ततोऽपवरकन्यायाद् भवितव्यतया, धारितस्तत्रैव पाटके पुनरसंख्यकालं प्रत्येकचारितयेति । इतश्च पूर्वमेव कर्मपरिणाममहाराजेन परिपृच्छय लोकस्थिति समालोच्य सह कालपरिणत्या ज्ञापयित्वा नियतियदृच्छादीनां अनुमते भवितव्यतायाः अपेक्ष्य विचित्राकारं लोकस्वभावं आत्मीयसामर्थ्यप्रभवैः परमाणुभिर्निष्पादिताः सर्वार्थकारिण्य एकभववेद्यसंज्ञाः प्रधानगुटिकाः समर्पिता भवितव्यतायाः । सा चाभिहिता तेन-यथा भद्रे ! समस्तलोकव्यापारकरणोद्यता त्वं श्रान्ताऽसि समस्तलोकानां क्षणे क्षणे नानाविधसुखदुःखादिकार्याणि संपादयन्ती, ततो गृहाणामूर्गुटिकाः । ततस्त्वया तासामेकैकस्य सत्त्वस्य जीर्णायां जीर्णायामेकैकस्यां गुटिकायामन्या दातव्या, ततः संपादयन्त्येताः स्वयमेव विविधमप्येका जन्मवासके वसत्सु प्रत्येकं सत्त्वेषु तवे; सर्व प्रयोजनमिति भविष्यति ते निराकुलता । ततः प्रतिपन्नं भवितव्यतया तद्राजशासनं विधत्ते च सकलकालं समस्तसत्त्वानां तथैव सा तं गुटिकाप्रयोगम् । ततोऽहं यदा तत्रासंव्यवहारनगरेऽभूवं तदा मम जीर्णायां जीर्णायामपरां सा गुटिकां दत्तवती । केवलं सूक्ष्ममेव मे रूपमेकाकारं सर्वदा तत्प्रयोगेण विहितवती । तत्र पुनरेकाक्षनिवासनगरे समागता तीव्रमोहोदयास्यन्ताबोधयोः कुतूहलमिव दर्शयन्ती तेन गुटिकाप्रयोगेण ममानेकाकारं स्वरूपं प्रकटयति स्म । यतः कृतोऽहं तत्र पाटके वर्तमानः कचिदवसरे सूक्ष्मरूपः, तत्रापि कचित्पर्याप्तकरूपः तथा कचिदवसरे विहितोऽहं बादराकारः, तत्रापि कचित्पर्याप्तकरूपः कचिदपर्याप्तकरूपः, तथा बादरः सन् कचिदपवरकवी, कचित्प्रत्येकचारी । अत्रापि कचिदङ्कराकारधारकः, कचित्कन्दरूपः कचिन्मूलभाजी, कचित्त्वकचारी, कचित् स्कन्धवत्ती, कचिच्छाखाचरः, कचित्प्रशास्वागतः कचित्प्रवालसंचरिष्णुः, कचित्पत्राकारः, कचित्पुष्प थः कचित्फलात्मकः, क्चिद्वीज्स्व्भाव्ः। तथाकचिन्मलबीजः, कचिदग्रबीजः, क्वचित पर्वबीजः, कचित स्कन्धबीजः, कचिद् बीजरुहः, क्चित्स्म्मूर्च्छ्न्ज्ः। तथा कचित् वृक्षाकारः, कचिद् गुल्मरूपः, कचिल्लतात्मकः, कचिद्वल्लीस्वभावः, कचिद्धरितात्मक इति । तथारूपेण च वर्तमानं मामुपलभ्यान्यग्रामनगरसम्बन्धिनो लोकाः कम्पमानं भवितव्यतायाः समक्षमेव छिन्दन्ति, भिन्दन्ति, दलन्ति, पिंषन्ति, मोटयन्ति, लुश्चयन्ति, तक्ष्णुवन्ति, दहन्ति, नानाकदर्थनाभिः कदर्थयन्ति । तथा भवितव्यता तत्रोपेक्षां कुरुते । ततोऽतिवाहिते तथाविधदुःखैरनन्तकाले जीर्णायां पर्यवसानकालदत्तायां गुटिकायां दत्ता भवितव्यतया ममान्या गुटिका । तत्प्रभावाद् गतोऽहं द्वितीयपाटके । तत्र पार्थिवसंज्ञया लोकाः प्रतिवसन्ति । ततोऽहमपि तेषां मध्ये संपन्नः पाथिवः, विडम्बितस्तत्र भवितव्यतयाऽपरापरगुटिकादानद्वारेण सूक्ष्मवादरपर्याप्तकापर्याप्तकरूपतया कृष्णनीलश्वेतपीतलोहितवर्णादिरूपतया सिकतोपललवणहरितालमनःशिलाञ्जनशुद्धपृथिव्याधाकारतया चासंख्येयं कालम् । तितिक्षितानि च ता पाटके वसता मया भेदनदलनचूर्णनखण्डनदहनादीनि दुःखानि । ततः पर्यन्तगुटिकाजरणावसाने दत्ता भवितव्यतया ममान्या गुटिका । गतोऽहं तन्माहात्म्येन तृतीये पाटके । तत्र चाप्याभिधानाः कुटुम्बिनः प्रतिवसन्ति, ततो ममापि तत्र गतस्य संपन्नमाप्यरूपं, पृथ्वीत्वावापितः अप्काये गमन Page #110 -------------------------------------------------------------------------- ________________ विगोपितस्तत्राप्यहं जीर्णायां जीर्णायामपरापरा~ गुटिकां दत्त्वा रूपान्तरं संपादयन्त्या भवितव्यतया असंख्येयमेव कालं, तथाहि-कृतोऽहमवश्यायहिममहिकाहरतनुशुद्धोदकाधनेकभेदरूपो रूपरसगन्धस्पर्शभेदेन विचित्राकारः । तथा सोढानि च तत्र पाटके वर्तमानेन मया शीतोष्णक्षारक्षत्राद्यनेकशस्त्रसंपाद्यानि नानादुःखानि । / ___ ततस्तत्कालपर्यन्ते जीर्णायामन्त्यगुटिकायां दत्ता ममापरा गुटिका भवितव्यतया । गतोऽहं तत्तेजसा चतुर्थे पाटके । तत्राप्यसंख्येयास्तेजस्कायनामानो ब्राह्मणाः प्रतिवसन्ति । ततोऽहमपि तेषां मध्ये भास्वरो वर्णेन, उष्णः स्पर्शन, दाहात्मकः कायेन, शुचिरूपः स्थानेन संपन्नस्तेजस्कायो ब्राह्मणः, प्रवृत्तश्च मम तत्र वसतो ज्वालाऽङ्गारमुर्मुरार्चिरलातशुद्धाग्निविधुदुल्काशनिप्रभृतयो vypdeshaaH। जातानि विध्यापनादितो नानादुःखानि । स्थितः सूक्ष्मबादरपर्याप्तकापर्याप्तकरूपतया विवर्त्तमानोऽसंख्येयं कालम् । दत्ता च तदन्ते ममापरा गुटिका पर्यन्तगुटिकाजरणावसाने भवितव्यतया । गतोऽहं तदुपयोगेन पञ्चमपाटके । तत्राप्यसंख्येया वायवीयाभिधानाः क्षत्रियाः प्रतिवसन्ति । ततोऽहमपि तदा गतो ज्ञातः स्पर्शन, अलक्ष्यश्चक्षुष्मतां रूपेण, पताकाकारः संस्थानेन संजातो वायवीयः क्स्स्त्रिय्ः। आहूतश्च तत्र वर्तमानोऽहमत्कलिकावातो, मण्डलिकावातो, गुञ्जावातो, झन्झावातः, संवत्तेकवातो, घनवाततस्तनुवातः, शुद्धवात इत्यादिभिरभिधानैः । समुद्भूतानि तत्र मे शस्त्राभिघातनिरोधादीनि नानादुःखानि, विनाटितस्तत्रापि सूक्ष्मबादरपर्याप्तकापर्याप्तकाकाररूपतया घूर्णमानोऽसंख्येयं कालं भवितव्यतया । ततस्तदवसाने जाते पर्यन्तगुटिकाजरणे दत्त्वाऽपरां गुटिकां पुनर्नीतोऽहं प्रथमपाटके भवितव्यतया । स्थितस्तत्र पुनरनन्तं कालं, ततः पुनरपरापरगुटिकाप्रयोगेणैव प्रापितो द्वितीयादिपाटकेषु, स्थितश्चैकैकस्मिन्नसंख्येयं कालम् । ततश्चानेन प्रकारेण तस्मिन्नेकाक्षनिवासे नगरे कारितोऽहमनन्तवाराः समस्तपाटकपर्यटनविडम्बनं तीव्रमोहोदयात्यन्ताबोधयोः समक्षं भवितव्यतया । __अन्यदा मनाक् प्रसन्नचित्तयाऽभिहितं-यथाऽऽर्यपुत्र ! स्थितो भूयांसं कालं त्वमत्र नगरे, ततोऽपनयामि भवतः स्थानाजीर्ण, नयामि भवन्तं नगरान्तरे । मयोक्तम्-यदाज्ञापयति देवी । तदा प्रयुक्ता गुटिका भवितव्यतया । इतश्चास्ति विकलाक्षनिवासं नाम नगरं, तत्र च त्रयः प्रधानपाटका विद्यन्ते, तस्य नगरस्य परिपालकः कर्मपरिणाममहाराजनियुक्त एवोन्मार्गोपदेशो नाम महत्तमः । तस्य माया नाम गृहिणी । ततोऽहं गुटिकामाहात्म्येन प्राप्तस्तत्र प्रथमे पाटके । तस्मिंश्च सप्तकुलकोटिलक्षवर्तिनोऽसंख्येया द्विहृषीकाभिधानाः कुलपुत्रकाः प्रतिवसन्ति । ततोऽहमपि संपन्नस्तेषां मध्ये द्विहृषीकः, ततोऽपगता मे सा सुप्तमत्तमूछितमृतरूपता, जातो मनागभिव्यक्तचैतन्यः । ततश्च-कृतोऽहं गुटिकादानद्वारेणैव ततस्तया । कृमिरूपोऽशुचिस्थाने, महापापः स्वभार्यया ॥ 1 ॥ मूत्रान्त्रक्लेदजम्बालपूरिते जठरे स्थितम् । मां पश्यन्ती विशालाक्षी, ततः सा परितुष्यति ॥ 2 ॥ कदाचित्सारमेयादिदुर्गन्धिव्रणकोटरे । मामन्यकृमिजालेन, संयुतं वीक्ष्य मोदते ॥ 3 ॥ वर्णोऽपघसराधेषु, लोलमानं सुदुःखितम् । मां दृष्ट्वा कृमिभावेन, तुष्टाऽभूद्भवितव्यता ॥ 4 ॥ जलूकाभावमापाद्य, गुटिकादानतस्तथा । ममेत्थं चाकरोद् दुःखं, इसन्ती सह मायया ॥ 5 ॥ Page #111 -------------------------------------------------------------------------- ________________ त्रीन्द्रियत्वावाप्तिः चतुरिन्द्रि यत्वावाप्तिः माये ! पश्य मदीयस्य, भर्तुः सामर्थ्यमीदृशम् । त्वमुन्मार्गोपदेशेन, भात्मीयेन गर्विता ॥ 6 ॥ क्षुधा? 18वारके क्षिप्तस्ततो निर्गत्य मत्पतिः । निःशेष कर्षयत्येष, 19व्रणारिं वीर्ययोगतः ॥ 7 ॥ अन्यच्च त्यागसामर्थ्य, पश्य भर्तुर्ममेद्दशम् । यदेष रक्तसर्वस्वं, ददते हस्तधारिणे ॥ 8 ॥ ततोऽगृहीतसङ्केते, भद्रे ! भार्याविद्द्म्बित्ः। उपहासेन तेनाहं, द्विगुणं दुःखमागतः ॥ 9 ॥ पुनश्च गुटिकां दत्त्वा, कृत्वा shngkhmhoddhau। मामेषा शाजिकैश्छिन्नं, रटन्तं वीक्ष्य तुष्यति ॥ 10 ॥ तदेवं पाटके तत्र, वर्तमानः स्वभार्यया । अपरापररूपेण, संख्यातीतं विडम्बितः ॥ 11 ॥ अन्यदा पुनर्यथेष्टचेष्टयैव प्रयुक्ता भवितव्यतया ममान्यगुटिका । नीतोऽहं तत्सामर्थ्येन द्वितीये पाटके । तत्र चाष्टकुलकोटिलक्षस्थायिनोऽसंख्येयास्त्रिकरणनामानो गृहपतयोऽधिवसन्ति । ततोऽहमपि तेषां मध्ये संपन्नखिकरणो गृहपतिः । ततश्च-यूकामत्कुणमत्कोटकुन्थुरूपविवर्तिनम् । पिपीलिकादिरूपं च, कृत्वा मां भवितव्यता ॥ 1 ॥ पर्यटन्तं बुभुक्षार्त, पिष्यमाणं च बालकैः । दग्धं दृष्ट्वा तथा तोषादानन्दमवगाहते ॥ 2 ॥ तदेवं पाटके तत्र, गुटिकादानपूर्वकम् । असंख्यवाराः पापोऽहं, कारितो नैकरूपताम् ॥ 3 ॥ अथान्यदा पुनर्दत्ता, गुटिका मम हेल्या। तृतीये पाटके नीतस्तयैवोचितहेलया ॥ 4 ॥ कोटिलक्षकुलानां च, वसन्ति नव तत्र ये। असंख्यास्तेषु विद्यन्ते, चतुरक्षाः कुटुम्बिनः ॥ 5 ॥ ततोऽहमपि संजातश्चतुरक्षः कुटुम्बिकः । पतङ्गमक्षिकादंशवृश्चिकाकारधारकः ॥ 6 ॥ सोढानि तत्र दुःखानि, नानाकाराणि तिष्ठता । निर्विवेकजनादिभ्यो, मर्दनादिविधानतः ॥ 7 ॥ जीणे जीणे पुनर्दत्त्वा, गुटिकामपरापराम् । असंख्यरूपैस्तत्रापि, पाटके नाटितस्तथा ॥ 8 ॥ भूयो भूयश्च तेष्वेव, पाटकेषु विवर्त्तनम् । संख्यातीतानि वर्षाणां, सहस्राणि विधापितः ॥ 9 ॥ एवंच स्थिते-कचित्पर्याप्तरूपेण, त्थाऽप्र्याप्त्रूप्क्ः। तेषु त्रिष्वपि पत्न्याऽहं, पाटकेषु विनात्तित्ः॥10॥ अथान्यदा प्रहृष्टेन, चेतसा भवितव्यता । ज्ञात्वा तदुचितं कालं, ततश्चेदमभाषत ॥ 11 ॥ आर्यपुत्र ! भवन्तं किं, नयामि नगरान्तरम् ? विकलाक्षनिवासेऽत्र, नगरे नास्ति ते धृतिः ॥ 12 ॥ मयोक्तं देवि ! यत्तुभ्यं, रोचते तद्विधीयताम् । किमत्र बहुना ? त्वं मे प्रमाणं सर्वकर्मसु ॥ 13 ॥ ततो जीर्णी मम ज्ञात्वा, गुटिकामन्तवर्तिनीम् । नगरान्तरयानाय, प्रयुक्ता गुटिका तया ॥ 14 ॥ अथोन्मार्गोपदेशस्य, प्रतिजागरणे स्थितम् । पञ्चाक्षपशुसंस्थानं, नामास्ति नगरं परम् ॥ 15 ॥ तत्र सार्वत्रिपश्चाशत्कोटीलक्षप्रमाणके । वसन्ति कुलसंघाते, लोकाः पञ्चाक्षनामकाः ॥ 16 ॥ जलस्थलनभश्चाराः, स्पष्टचैतन्यसंयुताः । संज्ञिनस्तेऽभिधीयन्ते, गर्भजा इति वा बुधैः ॥ 17 ॥ ये पुनस्तत्र विद्यन्ते, स्प्स्स्त्त्चैत्न्य्व्र्जिताः। असंज्ञिन इति ख्यातास्ते सम्मूर्छनजा जनाः ॥ 18 ॥ ततोऽहं तेषु संजातः, स्पष्टचैतन्यवर्जितः । पञ्चाक्षो नाम विख्यातो, गुटिकायाः प्रभावतः ॥ 19 ॥ रटन्नुच्चैर्विना कार्य, दर्दुराकारधारकः । केलिप्रियतया तत्र, भार्ययाऽहं विनाटितः ॥ 20 ॥ तत्र चसम्मूछेनजमध्ये-रूपैरेवमसंख्येयैर्धमयित्वा त्त्स्त्या। विहितो गर्भजाकारधारकोऽहं महेलया ॥ 21 ॥ . ततश्च जलचरेषु वर्तमानः-गृहीतो धीवरैस्तत्र, बिभ्राणो मत्स्यरूपताम् । छेदपाकादिभिर्दुःखं, प्रापितोऽहं सहस्रशः ॥ 22 ॥ तथा चतुष्पदस्थलचरेषु वर्तमानस्यशशस्करसारङ्गरूपमाबिभ्रतो मम । व्याधैर्मित्त्वा शैरर्गात्रं, कृता नाना विकतनाः ॥ 23 ॥ 18. घटे 19 रुधिरं पञ्चेन्द्रियत्वावाप्तिः Page #112 -------------------------------------------------------------------------- ________________ तथा भुजपरिसोरःपरिसपेषु वर्तमानेनगोधाहिनकुलादीनां, रूपं धारयता चिरम् । अन्योऽन्यभक्षणाद् दुःखं, प्राप्त क्रूरतया म्या॥ 24 ॥ तथा--काकोलूकादिरूपाणां, पक्षिणांमध्यचारिणाम् |स्ण्ख्यातीतानि दुःखानि, सोढानि सुचिरं म्या।25। असंख्यजनसङ्कीर्णे, तदेवं तत्र पत्तने । जलस्थलनभचारी, संजातोऽहं कुले कुले ॥ 26 ॥ अन्यच्च- तस्मिन् पश्चाक्षपशुसंस्थाने नगरेसप्ताष्टवारा रूपाणि, नैरन्तर्येण कारित्ः। नीतस्ततोऽन्यस्थानेषु, तत्रानीतः पुनस्तया ॥ 27 ॥ एवं च स्थिते-शेषेषु सर्वस्थानेषु, ग्त्वाऽन्त्राऽन्त्रा|म्या तत्र पुरेऽनन्ताः, कृता रूप्विद्द्म्ब्नाः।28। कालतस्तु-स्थितश्च नैरन्तर्येण, परं पल्योपमत्रयम् । अहं तत्र पुरे किश्चित्साधिकं पूर्वकोटिभिः ॥ 29 ॥ असंज्ञिसंज्ञिरूपेण, पर्याप्तेतरभेदतः । तदेवं नगरे तत्र, नानाकारैर्विडम्बितः ॥ 30 ॥ अन्यदा कुरङ्गरूपः संपादितोऽहं भवितव्यतया, स्थितो यूथमध्ये तरलिततारं भयेन निरीक्षमाणो दशापि दिशः, उत्प्लवमानस्तरुशिखराणीतश्चेतश्च पर्यटामि, यावदेकेन लुब्धककुमारकेण कलध्वनिना प्रारब्धं गीतं, ततस्तेनाक्षिप्त मृगयूथं, परित्यक्तमुत्प्लवनं, निरुद्धा चेष्टा, निश्चलीकृतानि लोचनानि, निवृत्तः शेषेन्द्रियव्यापारः, संजातः कर्णेन्द्रियमात्रनिमग्नोऽन्तरात्मा. ततो निष्पन्दमन्दीभतं त तत्तादृशं हरिणयथमवलोक्याभ्यर्णीभूतो व्याधः, प्रगुणीकृतं कोदण्डं, सन्धितस्तत्र शिलीमखः, बद्धमालीढं स्थानकं, ईषदाकुञ्चिता कन्धरा, समाकृष्टो बाणः कर्णान्तं यावत्, ततो मुक्तेन तेनाराभागे वर्तमानोऽहं निर्भिद्य पातितो भूतले । अत्रान्तरे जीर्णा मे पूर्वदत्ता गुटिका, ततो जीर्णायां तस्यां हरिणभवनिबन्धनभूतायामेकभववेद्यायां गुटिकायां दत्ता ममान्या गुटिका भवितव्यतया । संपन्नस्तन्माहात्म्येनाहं करिवररूपः, वर्द्धितः कालक्रमेण, संजातो यूथाधिपतिः । ततः स्वभावसुन्दरेषु नलवनेषु अभीष्टतमेषु सल्लकीकिसलयेषु अत्यन्तकमनीयेषु वनविभागेषु परिकरितः करेणुकावृन्देन चित्तानन्दसन्दोहसागरमवगाहमानो यथेष्टचेष्टया विचरामि, यावदेकदाऽकाण्ड एव संत्रस्तं तत्करियूथं, नश्यन्ति श्वापदानि, श्रूयते वेणुस्फोटरवः, प्रसर्पितं धूमवितानं, ततः किमेतदिति निरीक्षितो मया पश्चाद्भूभागः ज्वालामालाकुलो दवानलः, ततः प्रादुर्भूतं मे मरणभयं, परित्यक्तं पौरुषं, अङ्गीकृतं दैन्यं, समाश्रिता आत्मम्भरिता, व्यपगतोऽहङ्कारः, परित्यक्तं यूथं, पलायितो गृहीत्वकां दिशं, गतः स्तोकं भूभाग, तत्र चासीच्चिरन्तनग्रामपशुसंबन्धी विशालः शुष्कोऽन्धः कूपः, स च तटवर्तितृणव्यवहिततया भयाकुलतया च न लक्षितो मया धावता वेगेन, ततः प्रविष्टौ मम तत्राग्रपादौ, तन्निरालम्बनतया पर्यस्तः पश्चाद्भागः, ततः पतितोऽहमुत्तानशरीरस्तत्रान्धकूपे, संचूर्णितो गात्रभारेण, मूर्छितः क्षणमात्रं, लब्धा कथश्चिञ्चेतना, यावन्न चालयितुं शक्नोमि शरीरं, प्रादुर्भूता च सर्वाङ्गीणा तीव्रवेदना, ततः संजातो मे पश्चात्तापः । चिन्तितं च मया-यथेदृशमेव बुध्य(युज्य)ते मादृशानां, ये प्रतिपन्नभृत्यभावं चिरकालपरिचितमुपकारकमापनिमममनुरक्तमात्मवर्ग परित्यज्य कृतघ्नतया कुक्षिम्भरितामुररीकुर्वन्तः पलायन्ते । अहो मे निर्लज्जता, मय्यपि किल यूथाधिपतिशब्दो रूढः, तत्किमनेन ? अधुना स्वचेष्टितानुरूपमेवेदं मम संपन्न, अतो न मया मनसि खेदो विधेयः । ततोऽनया भावनया प्रतिपन्नं मया मनाङ् माध्यस्थ्य, तितिक्षिता भवन्ती तीव्रापि वेदना, स्थितस्तदवस्थः सप्तरात्रं यावत् । अत्रान्तरे तुष्टा ममोपरि भवितव्यता, ततस्तयाऽभिहितम्-साध्वार्यपुत्र ! साधु शोभनस्ते' ध्यवसायः, तितिआक्षतं भवता परमं दुःखं, तुष्टाऽहमिदानीं भवतोऽनेन चेष्टितेन, नयामि भवन्तं Page #113 -------------------------------------------------------------------------- ________________ नगरान्तरे । मयाऽभिहितम्-यदाज्ञापयति देवी, ततो दर्शितस्तया सुन्दराकारः पुरुषः, अभिहितश्चाई यथाऽऽर्यपुत्र ! तुष्टया मयाऽयमधुना भवतः सहायो निरूपितः पुण्योदयो नाम पुरुषः, तदनेन, सह भवता गन्तव्यं, मयाऽभिहितम्-यदाज्ञापयति देवी। पुण्योदयः _अत्रान्तरे जीर्णा में पूर्वदत्ता गुटिका, ततः प्रयुक्ताऽन्या गुटिका भवितव्यतया, अभिहितं च तया, यथाऽऽर्यपुत्र ! तत्र गतस्यायं पुण्योदयस्ते प्रच्छन्नरूपः सहोदरः सहचरश्च भविष्यतीति । संकेतो एवं च वदति संसारिजीवे भव्यपुरुषः प्रज्ञाविशालायाः कर्णाभ्यर्णे स्थित्वेदमाह-यथाम्ब ! द्बोधः कोऽयं पुरुषः, किं वाऽनेन कथयितुमारब्धं ? कानि चामूनि असंव्यवहारादीनि नगराणि ? का चेयं गुटिका ? यैकैकवासके प्रयुक्ता सती नानाविधरूपाणि कारयति विविधसुखदुःखादिकार्याणि दर्शयति, कथं वा पुरुषस्येयन्तं कालमेकत्रावस्थितिः, कथं चासंभावनीयानि मनुष्यस्य सतः कृमि* पिपीलिकादीनि रूपाणि जायेरन् , तदिदं सकलमपूर्वाऽऽलजालकल्पमस्य तस्करस्य चरितं मम प्रतिभासते, तत्कथयाम्बिके ! कोऽस्य भावार्थ इति ? प्रज्ञाविशालयोक्तम्-वत्स ! यदस्येदानीन्तनं विशेषरूपमुपलभ्यते तन्नानेन कथितं, किं तर्हि ? सामान्यरूपेण संसारिजीवनामायं * पुरुषः, अतस्तदेवानेनात्माभिधानमाख्यातमनेन चात्मचरितं सर्वमिदं घटमानकमेव निवेदयितुं प्रक्रान्तं, तथाहि-असांव्यवहारिकजीवराशिरत्रासंव्यवहारनगरम् । एकेन्द्रियजातयः पश्चापि पृथिव्यतेजोवायुवनस्पतिरूपास्तेषां स्थानं एकाक्षनिवास, विकलेन्द्रियाणां द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियलक्षणानां स्थानं विकलाक्षनिवास, पञ्चेन्द्रियतिरश्चां निलयः पञ्चाक्षपशुसंस्थानम् । एकजन्मप्रायोग्यं कर्मप्रकृतिजालमेकभववेद्या गुटिकेत्युच्यते, तदुदयेन भवन्त्येव नानाविधरूपाणि, संपद्यन्ते एव विविधसुखदुःखानि कार्याणि, अजरामरश्चायं पुरुषः, ततो युक्तमेवास्यानन्तमपि कालमवस्थानं संसारिजीवस्य चात्र भद्र ! भवन्त्येव कृमिपिपीलिकादिरूपाणि, किमत्राश्चर्यम् ? अथवा मुग्धबुद्धिरद्यापि वत्सो न जानीते यदस्य स्वरूपम् । वत्स ! न संभवत्येव भुवनोदरे तत्संविधानकं यदस्य संसारिजीवस्य संबन्धिनि चरिते नावतरति, तद्वत्स ! निवेदयतु तावदेषः सर्व यथावृत्तं, पश्चात्तवाहमस्य भावार्थ निराकुला कथयिष्यामि, भव्यपुरुषेणोक्त-यथाज्ञापयत्यम्बेति___ उत्पत्तिस्तावदस्यां भवति नियमतोवर्यमानुष्यभूमौ, भव्यस्य प्राणभाजः समयपरिणतेः कर्मणश्च प्र्भावात्। एतच्चाख्यातमा प्रथममनु ततस्तस्य बोधार्थमित्थं, प्रक्रान्तोऽयं समस्तः कथयितुमतुली जीव्स्ण्सार्चार्ः॥1॥ सच सदागमवाक्यमपेक्ष्य भो! जडजनाय ca tena nivedyate |budhjnen विचारपरायणस्तदनु भव्यजनः प्रतिबुध्यते प्रस्तावेऽत्र निवेदितं तदतुलं संसारविस्फूर्जितं, धन्यानामिदमाकलय्य विरतिः संसारतो जायते । येषां त्वेष भवो विमूढमनसां भोः! सुन्दरो भासते, ते नूनं पशवो न सन्ति मनुजाः कार्येण मन्यामहे ॥ 2 ॥ इत्युपमितभवप्रपञ्चायां कथायां संसारिजीवचरिते तिर्यग्गतिवक्तव्यतावर्णनो नाम द्वितीयः प्रस्तावः ॥ 2 ॥ Page #114 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः भवप्रपञ्चस्तिर्यक्षु, वर्तमानस्य देहिनः । एष प्रोक्तो मनुष्यत्वे, यत्स्यात्तदधुनोच्यते ॥ 1 ॥ संसारिजीव उवाच-ततोऽहं भद्रे ! अगृहीतसङ्केते ! समास्वादितैकभववेद्यगुटिकः प्रवृत्तो गन्तुम् । इतश्चास्त्यस्यामेव मनुजगतौ नगर्या भरताभिधानः पाटकः, तस्य च विशेषकभूतमस्ति जयस्थलं नाम नगर, तत्र च महानृपतिगुणसंपदालिङ्गितमूत्तिः पनो नाम राजा, तस्य च रतिरिव मकरकेतनस्य नन्दा नाम प्र्धान्देवी। ततोऽहं तस्याः कुक्षौ प्रवेशितो भवितव्यतया, स्थितस्तत्रोचितकालं, निर्गतः सह पुण्योदयेन, दृष्टो नन्दया, संपन्नस्तस्याः पुत्रो मम जात इत्यभिमानो, निवेदितः प्रमोदकुम्भाभिधानेन दासदारकेण नरपतये, प्रादुर्भूतः सुतो मे इति समुत्पन्नस्तस्याप्यनुशयः1, हर्षविशेषादुल्लसितो गात्रेषु पुलकोझेदः, दापितं निवेदकदारकाय पारितोषिकं, समादिष्टो म्ज्ज्ञ्म्म्होत्स्व्ः। ततो दीयन्ते महादानानि, मुच्यन्ते बन्धनानि, पूज्यन्ते नगरदेवताः, क्रियन्ते हट्टद्वारशोभाः2, शोध्यन्ते राजमार्गाः, आहन्यन्ते आनन्दभेर्यः, आगच्छन्ति विशेषोज्ज्वलनेपथ्या राजकुले नागरकलोकाः, विधीयन्ते तदुपचाराः, प्रयुज्यन्ते समाचाराः, आस्फाल्यन्ते तूर्यसंघाताः, गीयन्ते धवलमङ्गलानि, नृत्यन्ति ललनालोकाः सह कञ्चुकिवामनकुब्जादिभिर्नरेन्द्रवृन्देनेति । ततश्चैवं वृत्ते जन्ममहानन्दे अतिक्रान्ते मासे तिरोधाय संसारिजीव इत्यभिधानं प्रतिष्ठितं मे नन्दिवर्द्धन इति नाम । जातो ममाप्यहमनयोः पुत्र इत्यभिमानः, ततो जनयन्नानन्दं जननीजनकयोः पञ्चभिर्धात्रीभिर्लालितः संपन्नोऽहं त्रिवार्स्सिक्ः। मम चासंव्यवहारनगरादारभ्य सकलं कालं द्विविधः परिकरोऽनुवर्तते । तद्यथा-अन्तरङ्गो बहिरगश्च । तत्रान्तरङ्गपरिकरमध्येऽस्ति ममाविवेकिता नाम ब्राह्मणजातीया धात्री । साऽपि प्रस्ता मज्जन्मदिने, जातो दारकः, प्रतिष्ठितं तस्य नाम वैश्वानर इति । स चादित एवारभ्यानभिव्यक्तरूपतयाऽऽसीदेव, केवलमधुनाऽभिव्यक्तरूपः स्ण्प्न्न्ः। ततो मयाऽसौ सह धारयन् वैरकलहाभिधानौ विषमविस्तीर्णी चरणौ, दधानः परिस्थूलकठिनहस्वास्याभिधाने जले, समुदहमनुशयानुपशमनामानौ विषमप्रतिष्ठितावूरू, बिभ्राणः पैशुन्यसंज्ञकमेकपाश्र्धीनतं कटितट, दर्शयन् परमर्मोद्घट्टननामकं वक्र 1 प्रमोदः 2 मार्ग0pra0 Page #115 -------------------------------------------------------------------------- ________________ नर अविवेकता- विषमं लम्बमुदरं, कलितोऽन्तस्तापनामकेनातिसङ्कटेनोरःस्थलेन, युक्तः क्षारमत्सरसंज्ञाभ्यां विषमपरिपुत्रो वैश्वा- ह्रस्वाभ्यां बाहुभ्यां, विराजमानः क्रूरतारूपना वक्रया सुदीर्घया च शिरोधरया, विडम्ब्यमानोऽसभ्य भाषणादिरूपैर्वजितदन्तच्छदै विरलविरलैर्महद्भिर्दशनैः, विगोप्यमानश्चण्डत्वासहनत्वनामकाभ्यां शुषिरमावरूपाभ्यां कर्णाभ्यां उपहास्यस्थानं तामसभावसंज्ञया स्थानमात्रेण लक्ष्यमाणयाऽतिचिपिटया नासिकया, बिभ्रद्भासुरतां रौद्रत्वनृशंसत्वसंज्ञाभ्यामतिरक्ततया गुञ्जार्द्धसंनिभाभ्यां वर्तुलाभ्यां लोचनाभ्यां, विनाटयमानोऽनार्यचरणसंज्ञकेन महता त्रिकोणेन शिरसा, यथार्थीकुर्वाणो वैश्वानरतां परोपतापसंज्ञकेनातिपिङ्गलतया ज्वालाकलापकल्पेन केशभारेण दृष्टो वैश्वानरो ब्राह्मणदारक इति । ततोऽनादिपरिचयादाविर्भूतो मम तस्योपरि स्नेहः गृहीतो मित्रबुद्धया, न लक्षिता परमार्थशत्रुरूपता अविवेकितापुत्रोऽयमिति संपन्नाऽस्योपरि गाढमन्तरङ्गपरिजनतया हितकारी ममायमिति बुद्धिः। ततो लक्षितस्तेन मदीयो भावः-अये ! करोत्येष ममोपरि राजपुत्रः प्रीति तदेनमुपसर्पामि । ततः समागतो निकटे, समालिङ्गितोऽहं, दर्शितः स्नेहभावः, प्ररूढश्चावयोः प्रणयः, लग्ना मैत्री, ततो यत्र यत्र कचिदई संचरामि गृहे बहिश्च तत्र तत्र नासौ क्षणमपि मुश्चतीति । ततो रुष्टो निजचित्तमध्ये ममोपरि पुण्योदयो वैश्वानरेण सह मैत्रीकरणेन । चिन्तितं च तेन-अये! मम रिपुरेष वैश्वानरः, तथाप्येवमविशेषज्ञोऽयं नन्दिवर्दनो येन मामनरक्तमवधीर्यानेन समस्तदोषराशिरूपेणात्मनोऽपि परमार्थवैरिणा सह मैत्री करोति । अथवा किमत्राश्चर्य ? न लक्षयन्त्येव मढाः पापमित्रस्वरूपं, नावबध्यन्ते तत्सङ्गतेदुरन्ततां, न बहु मन्यन्ते तत्सङ्गनिवारकं सदुपदेष्टारं, परित्यजन्ति तत्कृते सन्मित्राणि, प्रतिपद्यन्ते तद्वशेन कुमार्गम् । ते हि यदि परं धावन्तोऽन्धा इव कुङ्यादौ गाढं स्फोटलाभेन पापमित्रसङ्गानिवर्तन्ते न परोपदेशेनेति । मूढश्चायं नन्दिवर्द्धनकुमारो योऽनेनापि सह साङ्गत्यं विधत्ते, तत्किं ममानेन निवारितेन ? निर्दिष्टश्चाहमस्य भवितव्यतया सहचरत्वेन, आवजितश्चाहमनेन करिरूपतायां वर्तमानेन वेदनासमुद्घातेऽपि निश्चलतया माध्यस्थ्यभावनया, तस्मादेव नन्दिवर्द्धनकुमारः पापमित्रसङ्गतिपरोऽपि नाकाप्ड एव मम तावन्मोक्तुं युक्त इति पालोच्यासौ पुण्योदयो रुष्टोऽपि मम पार्च तदा प्रच्छन्नरूपतया सदा तिष्ठत्येव, जाताश्चान्येऽपि बहिरङ्गा मम बहवो वयस्याः । ततस्तैः सार्द्धमनेकक्रीडाभिः क्रीडन्नहं प्रवर्द्धितुं प्रवृत्तः, प्रस्तुते ' च क्रीडने मत्तो महत्तमा अपि डिम्भाः प्रधानकुलजा अपि पराक्रमवन्तोऽपि मां वैश्वानराधिष्ठितमवलोक्य भयेन कम्पन्ते, गच्छन्ति च मम प्रणतिं, कुर्वन्ति चाटुकर्माणि, प्रतिपद्यन्ते पदातिभावं, धावन्ति पुरतो, न प्रतिकूलयन्ति मद्वचनम् । किं बहुना ? लिखितादपि मत्तो बिभ्यतीति । तस्य च सर्वस्यापि व्यतिकरस्याचिन्त्यमाहात्म्यतया प्रच्छन्नरूपोऽपि पुण्योदयः कारणं, मम तु महामोहवशात्तदा चेतसि परिस्फुरितं यदुत तदेते बृहत्तमा अपि डिम्भा ममैवं कुर्वाणा वर्तन्ते सोऽयमस्य वरमित्रस्य वैश्वानरस्य गुणः, यतोऽयं सन्निहितः सनात्मीयसामर्थ्येन वर्द्धयति मम तेजस्वितां, करोत्युत्साह, प्रोज्ज्वलयति बल, संपादयत्योजः, स्थिरीकरोति मनः, जनयति धीरतां, विधत्ते शौण्डीरतां, किं बहुना ? समस्तपुरुषगुणैर्मामेष योजयति । ततोऽनया भावनया संजातो वल्लभतरो मे वैश्वानरः, ततः संजातोऽहमष्टवार्षिकः, समुत्पन्ना पद्मनृपतेश्चिन्ता, 'ग्राह्यन्तामधुना कुमारः कला इति' / ततो निरूपितः प्रशस्तदिवसः, समाहूतः प्रधानः कलाचार्यः, पूजितोऽसौ विधिना, कृतमुचितकरणीयं, समर्पितोऽहं तस्य पित्रा महताऽऽदरेणेति । समर्पिताश्च मदीयभ्रातरोऽन्येऽपि बहवो राजदारकाः Page #116 -------------------------------------------------------------------------- ________________ प्रागेव तस्य कलाचार्यस्य । ततस्तैः सार्द्धमहं प्रवृत्तः कलाग्रहणं कर्तुं, ततः संपूर्णतया सर्वोपकरणानां, गुरुतया तातोत्साहस्य, हिततया कलाचार्यस्य, निश्चिन्ततया कुमारभावस्य, सन्निहिततया पुण्योदयस्योत्कटतया क्षयोपशमस्यानुकूलतया तदा भवितव्यताया, अनन्यहृदयतया मया गृहीतप्रायः स्वल्पकालेनैव सकलोऽपि कलाकलापः । ___ केवलमतिवल्लभतया सदा सन्निहितोऽसौ वश्वानरः, सनिमित्तमनिमित्तं वा करोति मम समालिङ्गनं, ततस्तेन समालिङ्गितोऽहं न स्मरामि गुरूपदेशं, न गणयामि कुलकलङ्क, न बिभेमि तातमनःखेदस्य, न लक्षयामि परमार्थ, न जानाम्यात्मनोऽन्तस्तापं, न वेनि कलाभ्यासनिरर्थकत्वं, किन्तु तमेव वैश्वानरमेकं प्रियं कृत्वा तदुपदेशेन गलत्स्वेदबिन्दूरक्तीकृतलोचनो भग्नभृकुटिः करोमि समस्तदारकैः सह कलहं, विदधामि सर्वेषां मम्मोद्घट्टनं, उच्चारयाम्यसभ्यवचनानि । न क्षमे तेषां मध्यस्थमपि वचनं, ताडयामि प्रत्येकं यथासन्निहितेन फलकादिना, ततस्ते सर्वेऽपि वैश्वानरालिङ्गितं मामवलोक्य भयेन त्रस्तमानसाः सन्तो वदन्त्यनुकूलं, कुर्वन्ति चाटूनि, आराधयन्ति मां पादपतनैः, किं बहुना ? मदीयगन्धेनापि ते वीर्यवन्तोऽपि राजदारका नागदमनीहतप्रतापा इव विषधरा न स्वतन्त्रं चेष्टन्ते । ततस्ते समुद्विग्नाः कम्पमाना बन्धनागारगता इव महादुःखेन जननीजनकानुरोधेन कलाग्रहणं कुर्वन्तः कालं नयन्ति । न कथयन्ति तं व्यतिकरं कलाचार्याय, मा भूत्सर्वेषां प्रलय इति भाव्न्या। तथापि नित्यसनिहितत्वाल्लक्षयत्येव तन्मामकं चेष्टितं सकलं कलाचार्यः, केवलं दारकेषु दृष्टविपाकतया भयेन त्रस्तहृदयोऽसावपि न मम संमुखमपि शिक्षणार्थ निरीक्षते, यदि पुनरन्यव्यपदेशेनापि मां प्रत्येष किश्चिद् ब्रूयात् ततोऽहमेनमपि कलाचार्यमाक्रोशामि ताडयामि च, ततोऽसावपि मम राजदारकवद्वर्त्तते । ततो महामोहदोषेण मया चिन्तितं-अहो मे वरमित्रस्य माहात्म्यातिशयः, अहो हितकारिता, अहो कौशल, अहो वत्सलता, अहो स्थिरानुरागः यदेष समालिङ्गनद्वारेण मम सवीर्यतां संपाद्य मामेवं सर्वत्राप्रतिहताशं जनयति, न च मां क्षणमपि मुञ्चतीति । तदेष मे परमो बन्धुरेष परमं शरीरमेष मे सर्वस्वमेष जीवितमेष एव मे परं तत्त्वमिति । अनेन रहितः पुरुषोऽकिश्चित्करतया तृणपुरुषान्न विशिष्यते । ततश्चैवंविधभावनया संजातो मम वैश्वानरस्योपरि स्थिर्तानुराग्ः। अन्यदा रहसि प्रवृत्ते तेन सह विश्रम्भजल्पे मयाऽभिहित-वरमित्र ! किमनेन (मत्र ) बहुना जल्पितेन ? युष्मदायत्ता मम प्राणाः तदेते भवता यथेष्टं नियोजनीया इति । ततश्चिन्तितं वैश्वानरेण-अये ! सफलो मे परिश्रमो यदेष मम वशवर्ती वर्त्तते, दर्शितोऽनेनैवं वदता निर्भरोऽनुरागः, अनुरक्ताश्च प्राणिनः समाकर्णयन्ति वचनं, गृह्णन्ति निर्विकल्पं, प्रवर्तन्ते तत्र भावेन संपादयन्ति क्रियया । तदिदमत्र प्राप्तकालमिति विचिन्त्य तेनाभिहितं-कुमार ! एवमेतत्, कः खल्वत्र सन्देहः ? यच्च गृहीतहदयसद्भावानामपि मादृशां पुरतः कुमारोऽप्येवं मन्त्रयति महाप्रसादोऽत्र कारण, स हि हर्षोत्कर्षात्ज्ञातार्थमपि वाक्यं बलाद्भाणयति, तत्किमनेन ? करोमि कुमारस्याहमक्षयान् प्राणान्, एष एव मे तन्नियोगो । मयाऽभिहितं कथं ? तेनोक्तंजानाम्यहं किञ्चिद्रसायनम् । मयाऽभिहित-करोतु व्र्व्य्स्य्ः। तेनोक्त-यदाज्ञापयति कुमार्ः। ततः कृतानि तेन क्रूरचित्ताभिधानानि वट कानि, समुपनीतानि मे रहसि वर्तमानस्य । अभिहितश्चाहं-कुमार ! एतानि मदीयसामर्थ्यप्रभवानि वर्त्तन्ते वटकानि कुर्वन्त्युपयुज्यमानानि वीर्योत्कर्षसंपादनेन पुरुषस्य सर्व Page #117 -------------------------------------------------------------------------- ________________ यथेष्टं दीर्घतरं चायुष्क, तस्माद् गृहाण त्वमेतानि अत्रान्तरे लघुध्वनिना कक्षान्तरस्थितेन । केनाप्यभिडि तम्-भविष्यति तवाभिमते स्थाने, कोऽत्र सन्देहः ? न श्रुतं तन्मया श्रुतं वैश्वानरेण, ततः संपत्स्यते मम समीहित, यास्यत्येष वटकोपयोगेन महानरके, भविष्यति तत्र गतस्यास्य दीर्घतरमायुष्कं कथमन्यथैवंविधा शब्दो ? महानरक एव ममाभिहितं स्थानमितिभावनया तुष्टोऽसौ चित्तेन । मयाऽभिहित-किन संपद्यते मे भवाशि वरमित्रेऽनुकूले ? तदाकर्ण्य द्विगुणतरं परितुष्टोऽसौ, समर्पितानि वटकानि, गृहीतानि म्या। अभिहित च तेन कुमार ! अयमपरो मम प्रसादो विधेयः कुमारेण यदुत मयाऽवसरे संज्ञितेन निविकल्पमेतेषां मध्यादेकं वटकं भक्षितव्य कुमारेणेति । मया' भिहितं-किमत्र प्रार्थनया ? निवेदित एवायमात्मा वरमित्रस्य । वैश्वानरेणाभिहितम्-महाप्रसादोऽनुगृही तोऽहं कुमारेन्नेति। पितुश्चिन्ता ___इतश्च तातेन सर्वत्र विश्वसनीयो नियुक्तो राजवल्लभो दारकः, यदुत अरे विदुर समादिष्टो मया कुमारः यथाऽनन्यमनस्केन भवता कलाग्रहण विधेयम् । अहमपि न द्रष्टव्यः, अहमे भवन्तमागत्य द्रक्ष्यामि । तदेवं स्थिते मम राज्यकार्यव्याकुलतया कदाचित्तत्समीपे गमनं न संपद्यते ततो भवता प्रतिदिनं कुमारशरीरवार्ता मम स्ण्पाद्नीया। विदुरेणोक्त-यदाज्ञापयति देवः । ततः संपादयत तेन तद्राजशासन लक्षितः स सर्वोऽपि मदीयो राजदारककलाचार्यकदर्थनव्यतिकरः तथापि मनःक्षति भयेन कियन्तमपि कालं न कथितोऽसौ ताताय । अतिभरमवलोक्य निवेदितोऽन्यदा ततश्चिन्तिर तातेन, नैष विदुरस्तावदसत्यं भाषते, न चापि कुमारः प्रायेणैवंविधमाचरति, तकिमत्र तत्त्वं भविष्य तीति न जानीमहे । यदि च कलाचार्यस्यापि कदर्थनं विधत्ते कुमारो निष्पन तत; कलाग्रहणप्रयो जनमिति चिन्तया समुद्विग्नोऽभूत्तातश्चित्तेन । पुनश्चिन्तितमनेनेदम्-अत्र प्राप्तकाल पृच्छामि तावत्कला चार्यमेव यथावस्थितम् । ततो निश्चित्य वृत्तान्तं तनिवारणोपाये यनं क्रिस्स्यामि। वाला ततः प्रेषितस्तदाकारणाय सबहुमानं विदुर्ः। समागतः कलाचार्यः, अभ्युत्थितस्तातेन, स्यागमनं दापितमासनं, विहिता परिचर्या, ततस्तदनुज्ञातविष्टरोपविष्टेन तातेनाभिहित-आर्य बुद्धिसमुद्र ! अपि निवेदनञ्च समुत्सर्पति कलाग्रहणं कुमाराणाम् । तेनाभिहितं--देव ? 3वाढमुत्सर्पति युष्मदनुभावेन, तातेनाभिहितं-किं परिणताः काश्चिनन्दिवर्द्धनकुमारस्य कलाः ? कलाचार्येणाभिहित-सुष्ठु परिणताः, देव ! निष्पन्न एवं कलासु नन्दिवर्द्धनकुमारः, तथाहि-स्वीकृतमनेन समस्तमपि लिपिज्ञानं स्वयंपृष्टमिव, गणितं, उत्पादितमिवात्मना व्याकरणं, क्षेत्रीभूतमस्य ज्योतिष, सात्मीभूतमष्टाङ्गमहानिमित्तं, व्याख्यातमन्येभ्यश्छन्दोऽनेन अभ्यस्तं नृत्तं, शिक्षितं गेयं, प्रणयिनीवास्य हस्तशिक्षा, वयस्य इव धनुर्वेदः, मित्रमिव वैद्यकं, निर्देशकारीव धातुवादः, अनुचराणीव नरलक्षणादीनि आधेयविक्रेयाणि पत्रच्छेद्यादीनि, किं बहुना ? नास्ति सा काचित्कला या कुमारमासाद्य न प्राप्ता परां काष्ठामिति । " पितुरानन्दः ततः प्रादुर्भवदानन्दोदकपरिपूरितनयनयुगलेनाभिहितं तातेन-आर्य ! एवमेतत् , किमत्राश्चर्यम् ? बुद्धिसमुद्रः किं वाऽऽर्ये कृतोद्योगे न संपद्यते कुमारस्य ?, धन्यः कुमारो यस्य युष्मादृशा गुरवः । बुद्धिसमुद्रेणोक्तंस्य च देव ! मा मैवमादिश, केऽत्र वयं ?, युष्मदनुभावोऽयम् । तातेनाभिहितं-आर्य ! किमनेनोपचारवचसा ? तनयसा युष्मत्प्रसादेनैवास्मदानन्दसन्दर्भदायिकां संप्राप्तः कुमारः सकलगुणभाजनताम् । बुद्धिसमुद्रेणोक्तं यद्येवं दोषवार्ता ततो देव ! कर्तव्येषु नियुक्तैरनुचरैन वश्चनीयाः स्वामिन इति पयालोचनया किश्चिद्देवं विज्ञापयितुमि3 गाढ0pra0 Page #118 -------------------------------------------------------------------------- ________________ घमः च्छामि । तच्च युक्तमयुक्तं [अतोऽर्हसि शक्तुमसाधुसाधु ] वा क्षन्तुमर्हति देवो, यतो यथार्थ मनोहरं च दुर्लभं वचनम् । तातेनाभिहितं-वदत्वार्यः, यथावस्थितवचने कोऽवसरोऽक्षमायाः?, बुद्धिसमुद्रेणोक्तंयद्येवं ततो यदादिष्टं देवेन यथा सकलगुणभाजनतां संप्राप्तः कुमार इति तथैव स्वाभाविकं कुमारस्य स्वरूपं प्रतीत्य नास्त्यत्र सन्देहः, किन्तु सकलमपि कुमारस्य गुणसन्दोहं कलकेनेव शशधरं, कण्टकेनेव तामरसं, कार्पण्येनेव वित्तनिचयं, नैलज्ज्येनेव स्त्रीजनं, भीरुत्वेनेव पुरुषवर्ग, परोपतापेनेव धर्म, वैश्वानरसंपर्केण दूषितमहमवगच्छामि । यतः सकलस्यापि कलाकलापकौशलस्य प्रशमोऽलङ्करणम् । एष तु वैश्वानरः पापमित्रतया सन्निहितः सन्नात्मीयसामर्थ्येन तं प्रशमं कुमारस्य नाशयति । कुमारस्तु महामोहवशात्परमार्थवैरिणमप्येनं वैश्वानरं परमोपकारिणमाकलयति, तदनेनेदृशेन पापमित्रेण यस्य प्रतिहतं ज्ञानसारं प्रशमामृतं कुमारस्य तस्य निष्फलो गुणप्राग्भार इति । वैश्वानर- ततस्तदाकर्ण्य तातो वजाहत इव गृहीतो महादुःखेन, ततस्तातेनाभिहितं-भद्र ! मैत्रीत्यागो वेदक ! परित्यजेदं चन्दनरससेकशीतलं तालवृन्तं, न मामेष बहिस्तापो बाध्ते। गच्छ, समाह्वय कुमारं, येनापनयामि तस्य पापमित्रसंसर्गवारणेन दुःसहमात्मनोऽन्तस्तापमिति । ततो विमुच्य तालवृन्तं क्षितिनिहितजानुकरमस्तकेन वेदकेनाभिहित- यदाज्ञापयति देवः, किन्तु महाप्रयोजनमपेक्ष्य भविष्याम्यहमस्थापितमहत्तमः, ततो न तत्र देवेन कोपः क्र्न्नीय्ः। तातेनाभिहितं-भद्र ! हितभाषिणि कः कोपावसरः ?, वदतु विवक्षितं भद्रः । वेदकेनाभिहितं-देव ! यद्येवं ततः कुमारपरिचयादेवावधारितमिदं मया यदुतायं वैश्वानरोऽन्तरङ्गभूतः कुमारस्य वयस्यो, न शक्योऽधुना केनाप्यपसारयितुं, गृहीतः कुमारेणात्यर्थ हितबन्धुबुद्धया, न शक्नोति तद्विरहे क्षणमप्यासितुं कुमारः, यतो न लभते धृति, गृह्यते रणरणकेन, मन्यते तृणतुल्यमनेन रहितमात्मानं, ततो यद्यप्ययं कुमारो वैश्वानरसंसर्गत्यागं प्रति किश्चिदुच्यते ततोऽहमेवं तर्कयामि महान्तमुद्वेग, कुर्यात् आत्मघातादिकं वा, विदध्यात् अन्यद्वा किश्चिदकाण्ड विड्वरमनर्थान्तरं संपादयेदित्यतो नात्रार्थे किंचिद्वक्तुं कुमारमर्हति देवः । बुद्धिसमुद्रणोक्त-देव ! सत्यमेव सर्वमिदं यदावेदितं वेदकेन, तदाहि वयमपि कुमारस्य पापमित्रसंवन्धवारणे गाढमुद्यक्ताः सकलकालमास्महे, चिन्तितं चास्माभिः--यद्ययं कुमारोऽनेन वैश्वानरपापमित्रेण वियुज्येत ततः सत्यं नन्दिवर्दनः स्यात. केवलमीदृशं कथञ्चिदनयोर्गादनिरूढं प्रेम येन न शक्यतेऽधना कुमारी 'नर्थभीरुतया वियोजनं विधातुमित्यतोऽशक्यानुष्ठानरूपं कुमारस्य वैश्वानरेण सह मैत्रीवारणमिति म्न्याम्हे। तातेनाभिहितम्-आर्य! कः पुनरत्रोपायो भविष्यति? बुद्धिसमुद्रेणोक्तम्-अतिगहनमेतत्, वयमपि न जानीमो । विदुरेणाभिहितम्-देव ! श्रूयतेऽत्र कश्चिदतीतानागतवर्तमानपदार्थवेदी समागतो जिनमतज्ञो नाम सिद्धपुत्रो महानैमित्तिकः, स कदाचिदत्रोपायं लक्षयति । तातेनाभिहितं--साध्वभिहितं भद्र ! साधु, शीघ्रं समाहूयतां स भवता । विदुरेणाभिहितं यदाज्ञापयति देव इति । निर्गतो विदुरः, समागतो नैमित्तिकेन सह स्तोकवेलया, दृष्टो नैमित्तिकस्तातेन, तुष्टश्चेतसा, दापितमासनं, कृतमुचितकरणीयं, कथितो व्यतिकरः, ततो बुद्धिनाडीसंचारेण निरूप्य तेनाभिहितं-महाराज! न विद्यतेऽत्रान्यः कश्चिदुपायः एक एवात्र परमुपायो विद्यते, दुर्लभश्चासौ प्रायेण । तातेनाभिहित-कीदृशः स इति कथयत्वार्यः । जित्म्त्ज्ञ्येनाभिहित्ण्-म्हाराजाक्र्न्न्य्। अस्ति रहितं सर्वोपद्रवैर्निवासस्थानं समस्तगुणानां न्यावृत्तिः कारणं कल्याणपरम्पराया दुर्लभं मन्दभागधेयश्चित्तसौन्दर्य नाम नगरं, तथाहि वसतां तत्र लोकानां, नगरे पुण्यकर्मणाम् । रागादिचरटाः सर्वे, जायन्ते नैव बाधकाः ॥ 1 ॥ शान्तिक Page #119 -------------------------------------------------------------------------- ________________ शान्तिकन्यावृत्तिः यतश्च क्षुत्पिपासाधा, बाधन्ते तत्र नो जनम् । ततस्तदुच्यते धीरैः, सर्वोपद्रववर्जितम् ॥ 2 ॥ ज्ञानादिभाजनं लोकस्तद्वशेनैव जायते । कलाकलापकौशल्यं, न ततोऽन्यत्र विद्यते ॥ 3 ॥ भवन्त्यौदार्यगाम्भीर्यधैर्यवीर्यादयो गुणाः । वसतां तत्र तत्सर्वगुणस्थानमतो मतम् ॥ 4 ॥ यतश्च वसतां तत्र, धन्यानां संप्रवर्धते । उत्तरोत्तरभावेन, विशिष्टा सुखपद्धतिः ॥ 5 ॥ न च संपद्यते तस्याः, प्रतिपातः कदाचन । कल्याणपद्धते हेतुरतस्तनगरं मतम् ॥ 6 ॥ सर्वोपद्रवनिमुक्तं, समस्तगुणभूषितम् । कल्याणपद्धतेहेतुर्यत एव च तत्पुरम् ॥ 7 ॥ अत एव सदानन्दं, तत्सपुण्यनिषेवितम् । नगरं चित्तसौन्दर्य, मन्दभाग्यैः सुदुर्लभम् ॥ 8 ॥ __ अर्थतश्चतुर्भिः कलापकम् । तत्र च नगरेऽस्ति हितकारी सर्वलोकानां, कृतोद्योगो दुष्टनिग्रहे, दत्तावधानः शिष्टपरिपालने, परिपूर्णः कोशदण्डसमुदयेन शुभपरिणामो नाम राजा-- यतोऽसौ सर्वलोकानां, चित्तसन्तापवारकः । तथा संपर्कमात्रेण, महानन्दविधायकः ॥ 1 ॥ सदनुष्ठानमार्गेऽपि, जन्तूनां स प्रवर्तकः । अतो धीर्ज्ञैलोके, हितकारी निगद्यते ॥ 2 ॥ रागद्वेषमहामोहक्रोधलोभमदभ्रमाः । कामेणूंशोकदैन्याद्या, ये चान्ये दुःखहेतवः ॥ 3 ॥ दुष्टचेष्टतया नित्यं, लोकसन्तापकारिणः । तेषामुद्दलनं राजा, स कुर्वनवतिष्ठते ॥ 4 ॥ युग्मम् । ज्ञानवैराग्यसंतोषत्यागसौजन्यलक्षणाः । ये चान्ये जनताऽऽहादकारिणः शिष्टसंमताः ॥ 5 ॥ तेषां स राजा सततं, परिपालनतत्परः । आस्ते निःशेषकर्त्तव्यव्यापारविमुखः सदा ॥ 6 ॥ युग्मम् । धीधृतिस्मृतिसंवेगशमायैः परिपूर्यते । भाण्डागारं यतस्तस्य, गुणरत्नैः प्रतिक्षणम् ॥ 7 ॥ दण्डश्च वर्द्धते तस्य, चतुर्भेदबलात्मकः । शीलागलक्षणैनित्य, रथदन्तिहयादिभिः ॥ 8 ॥ दुष्टानां निग्रहासक्तः, शिष्टानां परिपालकः । कोशदण्डसमृद्धश्च, तेनासौ गीयते नृपः ॥ 9 ॥ तस्य च शुभपरिणामस्य राज्ञो गृहीतजयपताका शरीरसौन्दर्येण विनिर्जितभुवनत्रयकलाकलापकौशलेनापहसितरतिविभ्रमा विलासविस्तरेणाधरितारुन्धतीमाहात्म्यातिशया निजपतिभक्तितया निष्पकम्पता नाम महादेवी-- एकत्र सर्वयत्नेन, कृतालङ्कारचर्चनम् । सुरासुरनरस्त्रैणं, यत्स्याल्लोकेऽतिसुन्दरम् ॥ 1 ॥ क्षोभार्थ मुनिसङ्घस्य, कदाचिदुपतिष्ठते । अन्यस्यां दिशि संस्थाप्या, सा देवी निष्प्रकम्पता ॥ 2 ॥ आसक्तिर्मुनिचित्तानां, तस्यामेवोपजायते । अतः शरीरसौन्दर्यात्सा गृहीतपताकिका ॥ 3 ॥ - (त्रिभिर्विशेषकम् ) रुद्रेन्द्रोपेन्द्रचन्द्राद्याः, कलाकौशलशालिनः । ये चान्ये लोकविख्याता, विद्यन्ते भुवनत्रये ॥ 4 ॥ लोभकामादिभिः सर्वे, जितास्ते भावशत्रुभिः । न कौशलमतस्तेषां, विद्यते परमार्थतः ॥ 5 ॥ युग्मम् । तस्यास्तु देव्यास्तत्किश्चित्कौशलं येन लीलया । तान्पराजयते तेन, साऽभिभूतजगत्त्रया ॥ 6 ॥ रतेविलासाः कामस्य, केवलं तोषहहेतवः । मुनयस्तु पुनस्तेषां, न वार्तामपि जानते ॥ 7 ॥ तस्याः सत्काः पुनर्देव्या, व्रतनिर्वाहणादयः । विलासा मुनिलोकस्य, मानसाक्षेपकारिणः ॥ 8 ॥ अतोऽपहसिता सत्यं, स्वविलासइ रतिस्तया । यथा च भभक्ता सा, तथेदानीं निगद्यते ॥ 9 ॥ आपभिमनभर्तारं, प्रक्राम्य निजजीवितम् । निर्वाहयति वीर्येण, तेनासौ भर्तृवत्सला ॥ 10 ॥ अरुन्धती पुन:व, पत्युः संरक्षणक्षमा । निष्पकम्पतया तस्मात्, भर्तृभक्ततया जिता ॥ 11 ॥ Page #120 -------------------------------------------------------------------------- ________________ किंचेह बहुनोक्तेन ? राज्ञः कार्यप्रसाधनी । तस्य राज्ये परं सारा, सा देवी निष्प्रकम्पता ॥ 12 ॥ तयोश्च निष्प्रकम्पताशुभपरिणामयोर्देवीनृपयोरस्ति प्रकर्षः सुन्दरीणां उत्पत्तिभूमिराश्चर्याणां मञ्जूषा गुणरत्नराशेः वपुलक्षण्येन मुनीनामपि मनोहारिणी क्षान्तिर्नाम दुहिता-- यतः सा सततानन्ददायिनी पर्युपासिता । स्मरणेनापि निःशेषदोषमोषविधायनी ॥ 1 ॥ निरीक्षते विशालाक्षी, यनरं किल लीलया । पण्डितैः स महात्मेतिकृत्वा गाढं प्रशस्यते ॥ 2 ॥ आलिङ्गनं पुनस्तस्या मन्ये यो लप्स्यते न्र्ः। स सर्वनरवर्गस्य, चक्रवर्ती भविष्यति ॥ 3 ॥ अतश्चारुतरा तस्या, नान्या जगति विद्यते । प्रकर्षः सुन्दरीणां सा, विद्वद्भिस्तेन गीयते ॥ 4 ॥ sddhyaankevljnyaanmhrddhiprshmaadyH| लोकानामद्भुता भावा, ये चमत्कारकारिणः ॥ 5 ॥ ते भवन्ति भविष्यन्ति, भूताश्चानन्तशो ytH। तत्प्रसादेन सत्त्वानां, तामाराधयतां सताम् ॥6॥युग्म्म् । उत्पत्तिभूमिः सा tsmaadaashcryaannaamudaahRtaa| यथा च रत्नमञ्जूषा, तथेदानीं निबोधत ॥ 7 ॥ दानशीलतपोज्ञानकुलरूपपराक्रमाः । सत्यशौचार्जवालोभवीर्यैश्वर्यादयो गुणाः ॥ 8 ॥ ये केचित्सुन्दरा लोके, वर्तन्ते रत्नरूपिणः । शान्तिरेव हि सर्वेषां, तेषामाधारतां गता ॥ 9 ॥ तेनासौ रत्नमञ्जूषा, विद्वद्भिः प्रिकीर्तिता। शान्तिहीना गुणाः सर्वे, न शोभन्ते niraashryaaH॥10|| अथवा-शान्तिरेव महादानं, शान्तिरेव महातपः । शान्तिरेव महाज्ञानं, क्षान्तिरेव महादमः ॥ 11 ॥ क्षान्तिरेव महाशीलं, शान्तिरेव महाकुलम् । शान्तिरेव महावीर्य, शान्तिरेव पराक्रमः ॥ 12 ॥ क्षान्तिरेव च सन्तोषः, क्षान्तिरिन्द्रियनिग्रहः । शान्तिरेव महाशौच, शान्तिरेव महादया ॥ 13 ॥ शान्तिरेव महारूपं, शान्तिरेव महाबलम् । शान्तिरेव महेश्वर्य. शान्तिधैर्यमदाहृता ॥ 14 ॥ शान्तिरेव परं ब्रह्म, सत्यं शान्तिः प्रकीर्तिता । शान्तिरेव परामुक्तिः, शान्तिः सर्वार्थसाधिका ॥ 15 ॥ शान्तिरेव जगद्वन्द्या, शान्तिरेव जगद्धिता । शान्तिरेव जगज्ज्येष्ठा, शान्तिः कल्याणदायिका ॥ 16 ॥ शान्ति रेव जगत्पूज्या, शान्तिः परममङ्गलम् । शान्तिरेवौषधं चारु, सर्वव्याधिनिबर्हणम् ॥ 17 ॥ शान्तिरेवारिनिर्माशं, चतुरङ्गमहाबलम् । किंचात्र बहुनोक्तेन ? क्षान्तौ सर्व प्रतिष्ठितम् ॥ 18 ॥ अत एव तु सा कन्या, मुनिलोकमनोहरा । कुर्यादीदृशरूपायां, को न चित्तं सचेतनः ? 19 ॥ अन्यच्च-यस्य चित्तं समारोहेद्विलसन्ती स्वलीलया । सा कन्या धन्यतां प्राप्य, सोऽपि तद्रूपतां व्रजेत् ॥ 20 ॥ अतः सम्यग्गुणाकाङ्क्षी, कः सकोन तां हृदि ? कुर्यात्कन्यां सदाकालं, स्र्व्काम्स्म्र्पिकाम्॥21॥ एवंच स्थिते-सा गुणोत्कर्षयोगेन, कन्या स्र्वान्ग्ग्सुन्द्रा|अस्य् वैश्वानरस्योच्चैः, प्रतिपक्षतया स्थिता॥22॥ तस्या दर्शनमात्रेण, भीतभीतः सुविह्वलः । एष वैश्वानरो मन्ये, दूरतः प्रपलायते ॥ 23 ॥ निःशेषदोपुञ्जोऽयं, सा कन्या गुणमन्दिरम् । साक्षादग्निरयं पापः, सा पुनर्हिमशीतला ॥ 24 ॥ सहावस्थानमेवं हि, नानयोर्विद्यते कचित् । विरोधभावात्तेनैवमस्माभिरभिधीयते ॥ 25 ॥ यदैव कन्यां तां धन्यां, कुमारः परिणेष्यति । अनेन पापमित्रेण, तदा मैत्री विहास्यति ॥ 26 ॥ अत्रान्तरे चिन्तितं विदुरेण-अये ! अनेन जिनमतज्ञेन नैमित्तिकेनेदमभिहित-यथा चित्तसौन्दर्ये यः शुभपरिणामः, तस्य या निष्प्रकम्पता, तजनिता या शान्तिः सैवामुं नन्दिवर्द्धनकुमारस्यानेन पापमित्रेण वैश्वानरेण सह संसर्ग निवारयितुं समर्था, नान्यस्तनिवारणे कश्चिदुपाय इति) तत्सर्वमनेन युक्तमुक्तम् । अथवा किमत्राश्चर्य ? न हि जिनमतज्ञः कदाचिदयुक्तं भाषते । ततस्तन्निमित्तकवचनमा Page #121 -------------------------------------------------------------------------- ________________ कन्यातत्त्व कर्ण्य तातेनावलोकितं पाचवर्तिनो मतिधनस्य महामन्त्रिणो वदनं, स्थितोऽसौ प्रहतरः, अभिहितस्तातेन-आर्य ! मतिधन ! श्रुतमेतद्भवता ? मतिधनेनाभिहित-देव! श्रुतम् । तातेनाभिहितं-आर्य ! यद्येवं ततो महदिदं मम चित्तोद्वेगकारणं, यद्येप विशिष्टजनस्पृहणीयोऽपि कुमारस्य गुणकलापः पापमित्रसम्बन्धदृषितो निष्फल: संपन्न इति । तद् गच्छ, शीघ्रं प्रेषय चित्तसौन्दर्ये वचनविन्यासकुशलान् प्रधानमहत्तमान् , ग्राहय तदेशासम्भवीनि प्राभृतानि इति, उपदिश गच्छतां तेषां निरन्तरसम्बन्धकरणपटून्युपचारवचनानि, याचय कुमारार्थ शुभपरिणाम शान्तिदारिकामिति । मतिधनेनाभिहितंयदाज्ञापयति देव इति निर्गन्तुं प्रवृत्तो म्तिध्न्ः। __ जिनमतज्ञेनाभिहितं-महाराज! अलमनेनारम्भेण, खल्वेवंविधगमनयोग्यंतनगरं, तातेनाभिहितंआर्य ! कथं?, जिनमतज्ञेनाभिहितं-महाराज! समस्तान्येवात्र लोके नगरराजभार्यापुत्रमित्रादीनि वस्तूनि द्विविधानि भवन्ति, तद्यथा-अन्तरङ्गाणि बहिरङ्गाणि च । तत्र बहिरङ्गेष्वेव वस्तुषु भवादृशां गमनाज्ञापनादिव्यापारो नान्तरङ्गेषु । एतच्च नगरं राजा तत्पत्नी दुहिता च सर्वमन्तरङ्गं वत्तते, तन्न युज्यते तत्र महत्तमप्रेषणम् । तातेनाभिहितं-आर्य ! कः पुनस्तत्र प्रभवति ? जिनमतज्ञेनाभिहित-योऽन्तरङ्ग एव राजा |तातेनाभिहित्ण्-आर्य्! कः पुनरसौ ? जिनमतज्ञेनाभिहित-महाराज! कर्मपरिणामः । तस्य हि शुभपरिणामस्य कर्मपरिणामेनैव भटभुक्त्या दत्तं तन्नगरम् । अतस्तदायत्तोऽसौ वर्त्तते । तातेनाभिहितं-आर्य ! किं भवत्यसौ कर्मपरिणामो मादृशामभ्यर्थनाविषयः ? जिनमतज्ञेनाभिहितं-महाराज ! नैतदेवं, स हि यथेष्टकारी प्रायेण नापेक्षते सत्पुरुषाभ्यर्थनां, न रज्यते सदुपचारवचनेन, न गृह्यते परोपरोधेन, नानुकम्पते दृष्ट्वाऽप्यापद्गतं जनं केवलमसावपि कार्य विदधानः पृच्छति महत्तमभगिनीं लोकस्थिति, पर्यालोचयति स्वभाया कालपरिणति, कथयत्यात्मीयमहत्तमाय स्वभावाय, अनुवर्तते अस्यैव नन्दिवर्द्धनकुमारस्य समस्तभवान्तरानुयायिनीं प्रच्छन्नरूपा भाया भवितव्यतां, बिभेति कियन्मानं नन्दिवर्द्धनकुमारो वीर्यादपि स्वप्रवृत्तौ । ततश्चैवंविधमन्तरङ्गपरिजनं स्वसंभावनया सम्मान्य एष कर्मपरिणाममहाराजः कार्य कुर्वाणो न बहिरङ्गलोकं स्टन्तमपि गणयति, किं तर्हि ? यदात्मने रोचते तदेव विधत्ते, तस्मानायमभ्यर्थनोचितः, किंतु यदाऽस्य प्रतिभासिष्यते तदा स्वयमेव कुमाराय दापयिष्यति शुभपरिणामेन शान्तिदारिकामिआत । तातेनाभिहितं- आर्य ! हतास्तर्हि वयं, यतो न ज्ञायते कदाचित्त(दा त)स्य प्रतिभासिष्यते, अस्मिंश्चानपसारिते पापमित्रे कुमारस्य समस्तगुणविफलतया न किञ्चिदस्माकं जीवतीतिकृत्वा । जिनमतज्ञेनाभिहितं-महाराजालं विषादेन, किमत्र क्रियते ? यदीदृशमेवेदं प्रयोजनमिति । / तथाहि-नरः प्रमादी शक्येऽर्थे, स्यादुपालम्भभाजनम् । अशक्यवस्तुविषये, पुरुषो नापराध्यति ॥ 1 ॥ अपि च-योऽशक्येऽर्थे प्रवर्त्तत, अनपेक्ष्य बलाबलम् । आत्मनश्च परेषां च, स हास्यः syaadvipshcitaam||2|| तदत्रैवं स्थिते कार्ये, यद्भविष्यत्तया परम् । भवतां त्यक्तचिन्तानामासितुं युज्यते ध्रुवम् ॥ 3 ॥ अन्यच्च कथ्यते किश्चिच्चेतसः स्वास्थ्यकारणम् । निरालम्बनतामेत्य, मा भूदैन्यं भवादृशाम् ॥ 4 ॥ तातेनाभिहितं-आर्य ! साधूक्तं, समाश्वासिता वयमनेन भवता पश्चिमवचनेन तत्कथय किं तदस्माकं चेतसः स्वास्थ्यकारणमिति । जिनमतज्ञेनाभिहितं-महाराज ! अस्त्यस्य कुमारस्य प्रच्छन्नरूपः पुण्योदयो नाम वयस्यः, स यावदस्य पार्श्ववर्ती तावदेष वैश्वानरः पापमित्रतया यं यमनर्थ कुमारस्य संपादयिष्यति स सोऽस्य प्रत्युतार्थरूपतया पर्यवस्यतीति । तदाकर्ण्य मनाक् स्वस्थीभूतस्तातः । Page #122 -------------------------------------------------------------------------- ________________ अत्रान्तरे दिनकरमम्बरतलस्य मध्यभागमारूढं निवेदयन्नाडिकाच्छेदप्रहतपटहनादानुसारी समुत्थितः शङ्खशब्दः, पठितं कालनिवेदकेन । न क्रोधात्तेजसो वृद्धिः, किंतु मध्यस्थभावतः । दर्शयन्निति लोकानां, सूर्यो मध्यस्थतां गतः ॥ 1 ॥ तातेनाभिहितं-अये ! मध्याह्नसमयो वर्तते, ततः समुत्थातव्यमिदानीमितिकृत्वा विसर्जितो राजलोकः, पूजितौ कलाचार्यनैमित्तिकौ, प्रस्थापितौ सबहुमानं, ततो नैमित्तिकवचनादशक्यानुष्ठानमेतदिति जातनिर्णयेनापि तातेन मोहहेतुतयाऽपत्यस्नेहस्य समादिष्टो विदुरः यदुत परीक्षितव्यो भवता कुमाराभिप्रायः, किं शक्यतेऽस्मात्पापमित्राद्वियोजयितुं कुमारो न वेति ? विदुरेणाभिहितं यदाज्ञापयति देवः । ततः समुत्थितस्तातः, कृतं दिवसोचितं कर्त्तव्यं, द्वितीयदिने समागतो मम समीपे विदुरो, विहितप्रणामो निषण्णो मदन्तिके । पृष्टो मया-भद्र ! ह्यः किनागतोऽसि ? विदुरेण चिन्तितं-अये ! समादिष्टस्तावदहं देवेन, यथा लक्षयितव्यो भवता कुमाराभिप्रायः, ततोऽहमस्मै यत् तस्मात्साधोः सकाशादाकर्णितमासीन्मया दुर्जनसंसर्गदोषप्रतिपादकमुदाहरणं तत्कथयामि, ततो विज्ञास्यते खल्वेतदीयोऽभिसन्धिः, इत्येवं विचिन्त्य विदुरेणाभिहितं-कुमार ! किश्चिद्दाक्षण्यमभूत् । मयाऽभिहितं-कीदृशं ? विदुरेणाभिहितं-कथानकमाकर्णितम् । मयाऽभिहितं-वर्णय कीदृशं तत्कथानकं ? विदुरेणाभिहितं-वर्णयामि, केवलमवहितेन श्रोतव्यं कुमारेण । मयाऽभिहितं--एष दत्तावधानोऽस्मि । . विदुरेणाभिहितं-अस्त्यस्यामेव मनुजगतौ नगर्यामस्मिदेव भरताभिधाने पाटके क्षितिप्रतिष्ठितं नाम नगरम् । तत्रास्ति वीयनिधानभूतः कर्मविलासो नाम राजा । तस्य च द्वे अग्रमहिष्यौ, शुभसुन्दरी अकुशलमाला च । तत्र शुभसुन्दर्याः पुत्रोऽस्ति मनीषी नाम, बालोऽकुशलमालायाः । तौ च मनीषिवालौ संप्राप्तकुमारभावी नानाकारेषु काननादिषु क्रीडारसमनभवन्तौ यथेष्टचेष्टया विचरतः । अन्यदा स्वदेहाभिधाने कानने नातिदूरादेव दृष्टस्ताभ्यां कश्चित्पुरुषः । स च तयोः पश्यतोरेव समारूढस्तदुच्छ्रयाभिधानं वल्मीकं, निबद्धस्तेन मूर्द्धनामकतरुशाखायां पाशको निर्मितः शिरोधरायां प्रवाहितश्चात्मा, ततो मा साहसं मा साहसमिति वदन्तौ प्राप्तौ ससंभ्रमं तत्समीपं कुमारी, छिन्नः पाशको बालेन, ततः संमोहविह्वलो भग्नलोचनश्च पतितोऽसौ पुरुषो भूतले, समाहादितो वायुदानेन कुमाराभ्यां, लब्धा चेतना, उन्मीलिते लोचने, निरीक्षिता दिशो दृष्टौ कुमारौ । अभिहितस्ताभ्यां--भद्र ! किमेतदधमपुरुषोचितं भवता व्यवसितं ? किं वा भद्रस्येदृशाध्यवसायस्य कारणमिति कथयतु भद्रो यद्यनाख्येयं न भवति । ततो दीर्घदीर्घ निःश्वस्य पुरुषेणाभिहितं-अलमस्मदीयकथया, न सुन्दरमनुष्ठितं भद्राभ्यां यदहमात्मदुःखानलं निर्वापयितुकामो भवदभ्यां धारितः, तदधुनापि न कर्त्तव्यो मे विघ्न इति ब्रुवाणः समुत्थितः पुनरात्मानमुल्लम्बयितमसौ पुरुषो, धृतो बालेन, अभिहितश्च--भद्र ! कथय तावदस्माकमुपरोधेन स्ववृत्तान्तं ततो यद्यलब्धप्रतीकारः स्यास्ततो यदुचितं तत्कुर्याः । पुरुषेणाभिहितं--यदि निर्बन्धस्ततः श्रूयतांआसीन्मम शरीरमिव, सर्वस्वमिव, जीवितमिव, हृदयमिव द्वितीयं भवजन्तु म मित्रम् । स चातिस्नेहनिर्भरतया न क्षणमात्रमपि मां विरहयति । किं तर्हि ?, सकलकालं मामेव लालयति. पालयति, पृच्छति च मां क्षणे क्षणे यदुत भद्र स्पर्शन ! किं तुभ्यं रोचते ? ततो यद्यदहं वदामि तत्तदसौ भवजन्तुर्मम वयस्यो वत्सलतया संपादयति न कदाचिन्मत्प्रतिकूलं विधत्ते । अन्यदा मम Page #123 -------------------------------------------------------------------------- ________________ मन्दभाग्यतया दृष्टस्तेन सदागमो नाम पुरुषः । पर्यालोचितं च सह तेन किश्चिदेकान्ते भवजन्तुना भावितचित्तेन हृष्ट इव लक्ष्यते । ततस्तत्कालादारभ्य शिथिलीभूतो ममोपरि स्नेहवन्धः । न करोति तथा लालनां, न दर्शयत्यात्मबुद्धिं, न प्रवर्त्तते मदुपदेशेन, न मम वार्तामपि प्रश्नयति प्रत्युत मां वैरिकमेव मन्यते, दर्शयति विप्रियाणि, सकलं प्रतिकूलमासेवते । ततो मया चिन्तितंहा हन्त किमेतत् ? न मया किश्चिदस्य व्यलीकमाचरितं, किमित्ययमकाण्ड एव भवजन्तुः षष्ठिकापरावर्तित इवान्यथा संवृत्तः । हा हतोऽस्मि मन्दभाग्य इत्यारारटयमानो वज्राहत इव, पिष्ट इव, हृतसर्वस्व इव, शोकभराक्रान्तमूर्तिः प्राप्तोऽहं दुःखातिरेकम् । लक्षितं च कथञ्चित्पर्यालोचयता मयाअये ! सर्वोऽप्ययं सदागमपर्यालोचजनितोऽनर्थव्यतिकरो, विप्रतारितोऽयं मम वयस्योऽनेन पापेन, स चोन्मूलयभिव मम हृदयं पुनः पुनस्तेन सदागमेन सह रहसि पर्यालोचयति, तनिवारणार्थ रटन्तमपि मां नाकर्णयति, यथा यथा च भवजन्तोः सदागमपर्यालोचः सुतरां परिणमति तथा तथा मामेष नितरां शिथिलयति, ततः प्रवर्द्धते मे गाढतरं दुःखम् । अन्यदा दृढतरं पर्यालोच्य सदागमेन सह किश्चिदेकान्ते त्रोटितो मया सह संबन्धः सर्वथैव भवजन्तुना । परिच्छिन्नोऽहं चित्तेन, त्यक्तानि मम वल्लभानि तद्वचनेनैव गृहीतानि यानि पूर्व कोमलतूलीगण्डोपधानादिसनाथानि शयनानि, विरहितानि हंसपक्ष्मादिपूरितान्यासनानि, मुक्तानि बृहतिकापावाररल्लिकाचीनांशुकपट्टाशुकादीनि कोमलवस्त्राणि, प्रत्याख्यातानि मम सुखदायीनि शीतोष्णर्तुप्रतिकूलतया सेव्यानि कस्तूरिकागुरुचन्दनादीनि विलेपनानि, वर्जितः सर्वथा ममाहादातिरेकसंपादकः कोमलतनुलताकलितो ल्ल्नास्ण्घात्ः। ततःप्रभृति स भवजन्तुः करोति केशोत्पाटनं, शेते कठिनभूमौ, धारयति शरीरे मलं, परिधत्ते जरचीवराणि, वर्जयति दूरतः स्वीगात्रसङ्गं, कथञ्चिदापने तस्मिन्करोति प्रायश्चित्तं, सहते माघमासे शीतं, गृह्णाति ज्येष्ठाषाढयोरातपं सर्वथा परमवैरिक इव यद्यत्किश्चिन्मे प्रतिकूलं तत्सर्वमाचरति । ततो मया चिन्तितं-परित्यक्तस्तावत्सर्वथाऽहमनेन, गृहीतश्च शत्रुबुद्धया, तथाप्यामरणान्ताः प्रणयाः सज्जनानामिति वृद्धवादः, ततो यद्यप्ययमनेन सदागमपापमित्रेण विप्रतारितो मामेवं कदर्थयति तथाऽप्यकाण्ड एव न मया मोक्तव्यो, यतो भद्रकोऽयं ममात्मीयप्रकृत्या लक्षितो बहुना कालेन, कृतानि भूयांसि ममानुकूलानि, सदागममेलकजनितोऽयमस्य विपर्यासः, तत्कदाचिदपगच्छत्येष कालेन, ततो भविष्यति ममोपरि पूर्ववदस्य स्नेहभावः । एवं पर्यालोच्य व्यवस्थितोऽहं बहिष्कृतोऽपि तेन भवजन्तुना तस्यैव सम्बन्धिनि शरीराभिधाने प्रासादे महादुःखानुभवेन कालमुदीक्षमाणो दुराशापाशावपाशितः सन् कियन्तमपि कालमिति । अन्यदा सदागमवचनमनुवर्तमानस्तिरस्कृत्य मां पुरुषक्रियया निष्कास्य ततोऽपि प्रासादात्परमाधार्मिक इव निघृणतया मामाक्रन्दन्तं अवगणय्य रुष्ट इव तत्र यास्यामि यत्र भवन्तं लोचनाभ्यां न द्रक्ष्यामीत्यभिधाय गतः कुत्रचित् । स चेदानी निवृतौ नगर्यो प्राप्तः श्रूयते, सा च मादृशामगम्या नगरी, ततो मया चिन्तितं--किमधुना मम प्रियमित्रपरिभूतेन तद्विरहितेनाजागलस्तनकल्पेन जीवितेन ? ततश्चेदमध्यवसितमिति । बालस्य A- बालेनाभिहितं--साधु स्पर्शन ! साधु, स्थाने भवतो व्यवसायः, दुःसहं हि प्रियमित्रपरिभवदुःख, श्वासनप्र- तद्विरहसन्तापश्च न शक्यतेऽन्यथा यापयितुम् । तथाहि न शक्यः सहजात्सोड, क्षमिणाऽपि पराभवः । कनकेन हि निर्मुक्तः, पाषाणोऽपि प्र्लीय्ते॥1॥ दान Page #124 -------------------------------------------------------------------------- ________________ 23 मानिनां मित्रविरहे, जीवितुं नैव युज्यते । इदं हि नश्यता तूर्ण, वासरेण निवेदितम् ॥ 2 ॥ अहो ते मित्रवत्सलता, अहो ते स्थिरानुरागः, अहो कृतज्ञता, अहो साहसं, अहोनिर्मिथ्यभावतेति । भवजन्तोः पुनरहो क्षणरक्तविरक्तता, अहो कृतघ्नता, अहो अलौकिकत्वं, अहो मूढता, अहो खरहृदयत्वं, अहो अनार्यानुष्ठानप्रवृत्तिरिति । केवलमेवमपि स्थिते ब्रवीम्यहमत्र किचित्तदाकर्णयतु भद्रम् । स्पर्शनेनाभिहितं-वदतु निविकल्पमायः, बालेनाभिहितम्-- अलब्धप्रतीकाराणामभिमानावलम्बिनाम् । स्नेहैकबद्धकक्षाणां, युक्तमेतद्भवादृशाम् ॥ 1 ॥ तथापि मदनुग्रहेण धारणीया भद्रेण प्राणाः, इतरथा ममापीयमेव गतिः । रञ्जितोऽहमनेन भवतो निष्कृत्रिममित्रवात्सल्येन, दाक्षिण्यमहोदधयश्च सत्पुरुषा भवन्ति, सत्पुरुषश्च भद्रः कार्यतो गम्यते, अतः कर्तव्यमेवैतत् निर्विचार मामकं वचनं भद्रेण, यद्यपि चूतमनोरथा न कि(चि)श्चिनिकया पूर्यन्ते तथापि मदनुकम्पया भवता मत्संबन्ध एव भवजन्तुविरहदुःखप्रतीकारबुद्धथा म्न्त्व्य्ः। स्पर्शनेनाभिहितं--साधु आर्य ! साधु, धारिता एव भवताऽनुपकृतवत्सलेनातिस्निग्धवचनामृतसेकेनानेन स्वयमेव विलीयमाना म्दीय्प्रान्नाः। किमत्र वक्तव्यं ? नष्टौ मेऽधुना शोकसन्तापौ, विस्मारित इव भवता भवजन्तुः, शीतलीभूतं नयनयुगलं, आह्लादितं चित्तं, निर्वापितं मे शरीरं भवदर्शनेन, किं बहुना ? त्वमेवाधुना भवजन्तुरिति, ततः संजातस्तयोनिरन्तरं स्नेह्भाव्ः॥ ____मनीषिणा चिन्तितं--न खलु सहजोऽनुरक्तो वयस्यः केनचित्प्रेक्षापूर्वकारिणा पुरुषेण निर्दोषस्त्यज्यते, न च सदागमो निर्दोष कदाचित्त्याजयति, स हि गाढं पर्यालोचितकारीति श्रुतमस्माभिः, तदत्र कारणेन भवितव्यं, न सुन्दरः खल्वेष स्पर्शनः प्रायेण, तदनेन सह मैत्री कुर्वता विरूपमाचरितं बालेन । एवं चिन्तयन्नेव मनीषी संभाषितः स्पर्शनेन--कृतं मनीषिणाऽपि लोकयात्रानुरोधेन संभाषणं, संजाता तेनापि सह बहिश्छायया मैत्री स्पर्शनस्य । प्रविष्टाः सर्वेऽपि नगरे, संप्राप्ता राजभवनं, दृष्टो दत्तास्थानः कमविलासः सह महादेवीभ्यां, कृतं पादपतनं जननीजनकानां , आनन्दितास्तैराशीर्वादेन, दापितान्यासनानि नोपविष्टास्तेषु, निषण्णा भूतले, दर्शितः स्पर्शनः, कथितस्तद्त्तान्तः, प्रकाशितश्चात्मनश्च तेन सह मैत्रीभावः कुमाराभ्यां, परितुष्टः कर्मविलासः, चिन्तितमनेन-मम तावदपथ्यसेवनमिव व्याधेरुपचयहेतुरेप स्पर्शनः, दृष्ट एव मयाऽनेकशः पूर्व, तत्सुन्दरमेतत्सपन्नं यदनेन सहानयोमैत्री संजातेति, केवलं प्रकृतिरियं ममानादिरूढा वर्तते यदुत योऽस्यानुकूलस्तस्य मया प्रतिकूलेन भवितव्यं, यः पुनरस्य प्रतिकूलो निरभिष्वङ्गतया तस्य मया सुन्दरं वर्तितव्यं, यः पुनरेकान्ततस्त्यजति स मयाऽपि सर्वथा मोक्तव्य एव्। तदेवं स्थिते निरीक्ष्य निरीक्ष्य कुमारयोरेन प्रति चेष्टितं यथोचितं करिष्यामीति विचिन्त्याभिहितं कर्मविलासेन-वत्सौ ! सुन्दरमनुष्ठितं भवद्भयां यदेष स्पर्शनः प्राणत्यागं विदधानो धारितो, मैत्रीकरणेन पुनः सुन्दरतरं, क्षीरखण्डयोगतुल्यो हि वत्सयोरनयोः सार्द्ध sNbndhH। ____ अकुशलमालया चिन्तितं--अहो मे धन्यता, भविष्यत्येतत्संबन्धेन मम यथार्थ नाम । यो ह्यस्य स्पर्शनस्यानुकूलः स ममात्यन्तवल्लभः स एव च मां वर्द्धयति, पालयति मदीयस्नेहफलं चानुमवति नेतरः, बहुशोऽनुभूतपूर्वमेतन्मया, एष च मदीयसू नुरेनं प्रति मुखरागेण गाढमनुकूलो लक्ष्यते ततो भविष्यति मे मनोरथपूर्तिरिति विचिन्त्य तया बालं प्रत्यभिहितं---वत्स ! सुन्दरमनुष्ठितं, अवियोगो भवतु भवतः सुमित्रेणेति । शुभसुन्दर्या चिन्तितं--न सुन्दरः खल्वेष मम तनयस्य पापमित्रसम्बन्धः, Page #125 -------------------------------------------------------------------------- ________________ 04 रिपुरेष परमार्थेन, कारणमनर्थपरम्परायाः, शत्रुरयं ममापि सहजोऽनुवर्तते कदर्शिताऽहमनेन बहुशः पूर्व नास्त्येव मयास्य च सहावस्थानं, केवलमेतावानत्र चित्तसन्धारणाहेतुः--यदेष मदीयपुत्रोऽमुं प्रति मुखच्छायया दृष्टिविकारेण च विरक्त इव लक्ष्यते, ततो न प्रभविष्यति प्रायेण ममायं पापो, यदि वा न ज्ञायते कि भविष्यति ? विषमः खल्वेष दुरात्मा, इत्याद्यनेकविकल्पमालाकुलमानसाऽपि गम्भीरतया मौनेनैव स्थिता shubhmundrii। अत्रान्तरे संजातो मध्याह्नः, उपसंहृतमास्थानं, गताः सर्वेऽपि स्वस्थानेषु, तदिनादारभ्य प्रवर्द्धते बालस्य स्पर्शनेन सह स्नेहसंबन्धः स हि चकितस्तिष्ठति सर्वथा, मनीषी न गच्छति विश्रम्मं, स्पर्शनस्तु सदा सन्निहिततया कुमारयोरन्तर्बहिश्च न पार्श्व मुञ्चति । ततः पर्यटन्ति ते सहिता एव नानास्थानेषु, क्रीडन्ति विविध्क्रीद्दाभिः। ततो मनीषिणा चिन्तितं-कीदृशमनेन सह विचरतां सर्वत्राविश्रब्धचित्तानां सुखं ?, न चैष तावदद्यापि सम्यग् लक्ष्यते कीदृशस्वरूप इति, न चाज्ञातपरमार्थैरेष निर्धारयितुं संग्रहीतुं वा पार्यते, तदिदमत्र प्राप्तकालं गवेषयामि तावदस्य मूलशुद्धिं, ततो विज्ञाय यथोचितमाचरिष्यामीति स्थापितः सिद्धान्त्ः। ततः समाहूतो रहसि बोधो नामान्ग्ग्र्क्स्स्ः। अभिहितश्चासौ--भद्र ! ममास्य स्पर्शनस्योपरि .. महानविश्रम्भः तदस्य मूलशुद्धिं सम्यगवबुध्य शीघ्रमावेदय । बोधेनाभिहितं--यदोज्ञापयति कुमार इति । बोधादेशात् निर्गतो बोधः, ततोऽभ्यस्तसमस्तदेशभाषाकौशलो बहुविधवेषविरचनाचतुरः स्वामिकार्यबद्धकक्षो प्रभावस्य लब्धलक्ष्योऽनुपलक्ष्यश्च प्रहितस्तेनात्मीयः प्रभावो नाम पुरुषः प्रणिधिः, आदिष्टश्वासौ प्रस्तुतप्रयोजन, चरता ततो विविधदेशेषु कियन्तमपि कालं पर्यटय समागतः सोऽन्यदा प्रविष्टो बोधसमीपे, विहितप्रणामो निषण्णो भूतले । बोधेनापि विधायोचितां प्रतिपत्तिमभिहितोऽसौ--भद्र ! वर्णयात्मीयवृत्तान्तम् । प्रभावः प्राह--यदाज्ञापयति देवःस्पर्शनचरि- अस्ति (स्मि) तावदहमितो निर्गत्य गतो बहिरङ्गेषु नानादेशेषु । न लब्धो मया तत्र प्रस्तुततप्रकाशः राजसचित्ते प्रवृत्तिगन्धोऽपि, ततो गतोऽहमन्तरङ्गेषु जनपदेषु । तत्र च दृष्टमेकत्र मया भिल्लपल्लीकल्पमाकीर्ण रागकेसरी समन्तात्कामादिभिश्चरटैः निवासः पापिष्टलोकानां, आकरो मिथ्याभिमानस्य, हेतुरकल्याणपरम्परायाः राजाविषयाभिलाषो अवष्टब्धं सततं विततेन तमसा रहितं प्रकाशलेशेनापि राजसचित्तं नाम नगरम् । तत्र च चूडामणिमन्त्री श्वरटचक्रस्य कारणं समस्तपापवृत्तीनां वज्रपातः कुशलमार्गगिरेः दुर्जयः शक्रादीनां अतुलबलपराक्रमो रागकेसरी नाम न्रेन्द्र्ः। तस्य च चिन्तकः सर्वप्रयोजनानां अप्रतिहताज्ञः समस्तस्थानेषु निपुणो जगद्वशीकरणे कृताभ्यासो जन्तुविमोहने पटुबुद्धिः पापनीतिमार्गेषु अनपेक्षः स्वकार्यप्रवृत्ती परोपदेशानां निक्षिप्तसमस्तराज्यभारो विषयाभिलाषो नामामात्य्ः। ततस्तस्मिनगरे यावदहं राजकुलस्याभ्यर्णभूभागे प्राप्तस्तावदकाण्ड एव समुल्लसितो बहलः कोलाहलो, निर्गच्छन्ति घोषयता बन्दिवृन्देन प्रख्यापितमाहात्म्या लौल्यादिनरेन्द्राधिष्ठिता मिथ्याभिनिवेशादयो भूयांसः स्यन्दनाः, पूरयन्ति गलगजितेन दिगन्तराणिराजमार्गमवतरन्तो ममत्वादयः करिवराः, चलिता हेषारवेण बधिरयन्तो दिकचक्रवालं अज्ञानादयो वरवाजिनो, विराजन्ते गृहीतनानायुधा रणशौण्डीरतया वल्गमानाः पुरतो धावन्तश्चापलादयोऽसंख्येयाः पदातयः, ततः कन्दर्पप्रयाणकपटहशब्दाकर्णनसमनन्तरं खरपवनप्रेरितमेघजालमिव क्षणमात्रेणैव विलासध्वजमालाकुलं बिब्बोकशङ्खकाहलाध्वनिपूरितदिगन्तरं मीलितमपरिमितं बलम् । ततस्तदवलोक्य मया चिन्तितं-अये ! किमेतत् ? गन्तुमिव प्रवृत्तः कचिदयं राजा लक्ष्यते, तत्किमस्य गमनप्रयोजनमिति यावद्वितर्काकुलस्तिष्ठामि तावदृष्टो मया पर्यन्तदारुणः स्वरूपेणादर्शकः संसारवैचित्र्यस्य बोधको विदुषां निर्वेदभूमिविवेकिनां अविज्ञातस्वरूपो निर्विवेकैस्तस्यैव विषयाभिलाषस्य मन्त्रिणः संबन्धी Page #126 -------------------------------------------------------------------------- ________________ विपाको नाम पुरुषः । ततः प्रियसंभाषणपूर्वकं पृष्टोऽसौ मया-भद्र ! कथय किमस्य नरेन्द्रस्य प्रस्थानकारणं ? कुतूहलं मे, विपाकेनाभिहितं--आर्य ! यद्येवं ततः समाकर्णय । पूर्वमिह * कचिदवसरे मुगृहीतनामधेयेन देवेन रागकेसरिणाऽभिहितोऽमात्यो यदुत आर्य विषयाभिलाप ! तथा कथंचिद्विधेहि यथा मम समस्तमपि जगत् किङ्करतां प्रतिपद्यते, मन्त्रिणाऽभिहित-यदाज्ञापयति देवः, ततो नान्यः कश्चिदस्य राजादिष्टप्रयोजनस्य निर्वर्तनक्षम इति मनसि पर्यालोच्य किं चात्रान्येन साधनेन बहुना क्लेशितेन ?, साधयिष्यन्त्येतान्येवाचिन्त्यवीर्यतया प्रस्तुतप्रयोजनमिति संजातावष्टम्भेन मन्त्रिणा गाढमनुरक्तभक्तानि, विविधस्थानेषु नियूंढसाहसानि, स्वामिनि भृत्यतया लब्धजयपताकानि, जनहृदयाक्षेपकरणपटूनि, प्रत्यादेशः शूराणां, प्रकर्षश्चटुलानां, निकषभूमिः परवञ्चनचतुराणां, परमकाष्ठा. साहसिकानां, निदर्शनं दुर्दान्तानां आत्मीयान्येव स्पर्शनादीनि पञ्च गृहीतानि मानुषाणि प्रहितानि जगद्वशीकरणार्थम् । ततो मया चिन्तितं--अये ! लब्धं स्पर्शनस्य तावन्मूलोत्थानम् । विपाकेनाभिहितं-ततो वितते जगति विचरद्भिस्तैर्वशीकृतप्रायं भुवनं वर्तते, ग्राहितप्राय रागकेसरिणः किङ्करतां, केवलं महाशस्यसमुदायानामीतिविशेष इव तेषामुपद्रवकारी समुत्थितः श्रूयते किल कश्चित् सन्तोषो नाम चरटो, निर्वाहिताश्च तान्यभिभूय किल कियन्तोऽपि लोकास्तेन, प्रवेशिताश्च देवभुक्तेरतिक्रान्तायां निवृतो नगर्यामिति च श्रूयते । ततो मया चिन्तितंव्यभिचरति मनागयमों, यतोऽस्माकं समक्षमेव मनीषिबालयोः स्पर्शनेन निवृतौ नगर्या भवजन्तोर्गमनं सदागमबलेनाख्यातं, अयं तु स्पर्शनादीन्यभिभूय सन्तोषेण निर्वाहिता लोकाः स्थापिताश्च निवृतौ नगर्यामिति कथयति, तत्कथमेतद् ? अथवा किमनयाऽकाण्डपर्यालोचनया ? अवहितस्तावदाकर्णयाम्यस्य वचनं, पश्चाद्विचारयिष्यामि । विपाकेनाभिहितं-ततोऽयमाप्तलोकश्रुतेराकणितोऽद्य देवेन रागकेसरिणा स्पर्शनाद्यभिभवव्यतिकरः । ततोऽतिदुःसहमश्रुतपूर्व च स्वपदातिपरिभववचनमाकर्ण्य कोपानलजनितरक्तलोचनयुगलेन, विषमस्फुरिताधरेण, करालभृकुटिभङ्गकुण्डलीकृतललाटपट्टेनाबद्धनिरन्तरस्वेदबिन्दुना, निर्दयकराभिहतधरणीपृष्ठेन, प्रलयज्वलनभास्वरं रूपमाविभ्रताऽमर्षवशपरिस्खलद्वचनेन देवेन रागकेसरिणाऽऽज्ञापितः परिजनः--अरे त्वरितास्ताडयत प्रयाणकपटह, सज्जीकुरुत चतुरङ्ग बलम् । परिजनेनाभिहितं--यदाज्ञापयति देवः, ततस्तथा देवमायास्यमानमवलोक्य विषयाभिलाषेणाभिहितं--देव ! अलमावेगेन, कियानसौ वराकः सन्तोषः स्थानमादरस्य ? न खलु केसरी लीलादलितत्रिगण्डगलितवरकरिनिकरो हरिणं व्यापाद्यतयोद्दिश्यायस्तचित्तो भवति । देवेनाभिहितं--सखे ! सत्यमिदं, केवलं युष्मन्मानुषकदर्थनां कुर्वता दृढमुद्वेजितास्तेन पापेन सन्तोषेण, न खलु तमनुन्मूल्य मम मनसः सुखासिका संपद्यते । मन्त्रिणाऽभिहितं--देव ! स्तोकमेतत् , मुच्यतां संरम्भः, ततस्तद्वचनेन मनाक् स्वस्थीभूतो देवः, कृतमशेषं गमनोचितं, . स्थापितः पुरतः स्नेहसलिलपूर्णः प्रेमाबन्घाख्यः कनककलशः उद्घोषितः केलिजल्पनामको जयजय शब्दः, गीतानि चाटुवचनादीनि मङ्गलानि प्रहतं रतिकलहनामकमुद्दामातोद्यवृन्द, निवर्तितान्यङ्गरागभूपणादीनि समस्तकौतुकानि, प्रवृत्तो रथावरोहणार्थ देवः । अत्रान्तरे स्मृतमनेन--अये ! न दृष्टोऽद्यापि मया तातः, अहो मे प्रमत्तता, अहो मे दुर्विनीतता, अहो मे तुच्छत्वेन स्वल्पप्रयो जनेऽपि पर्याकुलता यत्तातपादवन्दनमपि विस्मृतमिति । ततो निवृत्त्य चलितस्तदर्शनार्थ देवः । महामोहमहिमा ... मयाऽभिहितं-भद्र ! कः पुनरस्य तातः ?.. ततो विपाकेनाभिहितं-आर्य ! अतिमुग्धोऽसि, Page #127 -------------------------------------------------------------------------- ________________ यतस्त्वमेतावदपि न जानीषे, यतोऽस्य देवस्य रागकेसरिणो बालाबलादीनामपि सुप्रतीतोऽनेकाद्भुतका भुवनत्रयप्रकटनाभिधानो महामोहो जनकः । तथाहि-महामोहो जगत्सर्व, भ्रामयत्येष लीलया । शक्रादयो जगन्नाथा, यस्य किङ्करतां गताः ॥ 1 ॥ अन्येषां लङ्घयन्तीह, शौर्यावष्टम्भतो नराः । आज्ञां न तु जगत्यत्र, महामोहस्य केचन ॥ 2 ॥ वेदान्तवादिसिद्धान्ते, परमात्मा यथा किल । चराचरस्य जगतो, व्यापकत्वेन गीयते ॥ 3 ॥ महामोहस्तथैवात्र, स्ववीर्येण जगत्त्रये । द्वेषाद्यशेषलोकानां, व्यापकः समुदाहृतः ॥ 4 ॥ तत एव प्रवर्तन्ते, यान्ति तत्र पुनर्लयम् । सर्वे जीवाः परे पुंसि, यथा वेदान्तवादिनाम् ॥ 5 ॥ महामोहात्प्रवर्त्तन्ते, यथा सर्वे मदादयः । लीयन्तेऽपि च तत्रैव, परमात्मा स वर्तते ॥ 6 ॥ अन्यच्च-यद् ज्ञातपरमार्थोऽपि, बुध्वा सन्तोषजं सुखं । इन्द्रियैर्बाध्यते जन्तुर्महामोहोऽत्र कारणम् ॥ 7 ॥ अधीत्य सर्वशास्त्राणि, नराः पण्डितमानिनः । विषयेषु रताः सोऽयं, महामोहो विजृम्भते ॥ 8 ॥ जैनेन्द्रमततत्त्वज्ञाः, kssaayvshvrtinH| जायन्ते यनरा लोके, तन्महामोहशासनम् ॥ 9 ॥ अवाप्य मानुषं जन्म, लब्ध्वा जैनं च शासनम् । यत्तिष्ठन्ति गृहासक्ता, महामोहोऽत्र कारणम् ॥ 10 ॥ विश्रब्धं निजभर्तारं, परित्यज्य कुलस्त्रियः । परेषु यत्प्रवर्त्तन्ते, महामोहस्य तत्फलम् 11 ॥ विलय च महामोहः, स्ववी येण निराकुलः । कांश्चिद्विडम्बयत्युच्चैयतिभावस्थितानपि ॥ 12 ॥ मनुष्यलोके पाताले, तथा देवालयेष्वपि । विलसत्येष महामोहो, गन्धहस्ती यदृच्छ्या5 ॥ 13 ॥ सर्बथा मित्रभावेन, गाढं विश्रब्धचेतसाम् । कुर्वन्ति वश्चनं6 यच्च, महामोहोऽत्र कारणम् ॥ 14 ॥ . विलय कुलमर्यादां, पारदार्येऽपि यन्नराः । वर्त्तन्ते विलसत्येष, महामोहमहानृपः ॥ 15 ॥ यत एव समुत्पन्ना,8 जाताश्च गुणभाजनम् । प्रतिकूला गुरोस्तस्य, वशे येऽस्य न्राध्माः॥16॥ अनार्याणि तथाऽन्यानि, यानि कार्याणि कर्हिचित्र0 / चौर्यादीनि विलासेन, तेषामेष प्र्व्र्त्क्ः॥17॥ इत्थं प्रभूतवृत्तान्तः, परिपाल्य जगत्त्रयम् । वृद्धोऽहमधुना युक्तं, किं ममेति विचिन्त्य च ॥ 18 ॥ पार्श्वस्थितोपि शक्नोमि, वीर्येण परिरक्षितुम् । जगत्तेन स्वपुत्राय, राज्यं यच्छामि साम्प्रतम् ॥ 19 ॥ युग्मम् । रागकेसरिणे दत्त्वा, ततो राज्यं विच्क्स्स्न्न्ः। महामोहोऽधुना सोऽयं, शेते निश्चिन्ततां गतः ॥ 20 ॥ तथापीदं जगत्सवै, प्रभावेन महात्मनः । तस्यैव वर्त्तते नूनं, कोऽन्यः स्यादस्य पालकः ? ॥ 21 ॥ तदेषोऽद्भुतकर्त्तव्यः, प्रसिद्धोऽपि जगत्त्रये । महामोहनरेन्द्रस्ते, कथं प्रष्टव्यतां गतः ? ॥ 22 ॥ ततो मयाऽभिहितं-भद्र ! न कर्त्तव्योऽत्र भवता कोपः, पथिकः खल्वहं, श्रुतश्च मयापि महामोहः पूर्व सामान्येन न पुनर्विशेषतो रागकेसरिजनकतया तदधुनाऽपनीतं ममाज्ञानं भद्रेण, तदुत्तरवृत्तान्तमप्याख्यातुमर्हति bhdrH। विपाकेनाभिहितं-ततो गतो देवः शीघ्रं जनकपादमूलं, दृष्टोऽनेन तमःसंज्ञकेन लम्बमानेन भ्रूयुगलेन अविद्याभिधानया प्रकम्पमानया गात्रयष्टया जराजीर्णकायस्तृष्णाभिधानायां वेदिकायां विपर्यासनाम्नि विष्टरे महत्युपविष्टो म्हामोह्ः। ततः क्षितितलविन्यस्तहस्तमस्तकेन कृतं देवेन पादपतनं, अभिनन्दितो महामोहेन, निषीदतश्च भूतले देवस्य दापितं महामोहेनासनं, उपविष्टस्तत्र जनकसंभ्रमवचनेन देवः, पृष्टा शरीरकुशलवार्ता, निवेदितश्च प्रस्तुतव्यतिकरः । 4 (आक्रम्य) तु pra0 5 यथेच्छया pra0 6 वचन-अमुत्राहितकृदपि. pra0 7 गुरोः. 8 आत्तदीमाः 9 श्रुताध्ययनादिना. 10 कानिचित् प्र. महामोहा सनं Page #128 -------------------------------------------------------------------------- ________________ जामोहन- स्थान ततो महामोहेनाभिहितं-पुत्र ! ममाधुना जरच्चीवरस्येव पश्चिमो भावो वर्तते, ततो मदीयशरीरस्य पामापरिगतमूर्तेरिव करभस्य यद्वाह्यते तत्सारं ततो न युक्तं मयि तिष्ठति भवतः प्रस्थानं कर्तु, तिष्ठ त्वं विपुलं राज्यं विदधानो निराकुलचित्तः, अहमेव प्रस्तुतप्रयोजनं साधयिष्यामीति । देवेन कौ~ पिधायाभिहित-तात मा मैवं वोचः, शान्तं पापं, प्रतिहतममङ्गलं, अनन्तकल्पस्थायि भवतु यौष्माकं शरीरं, न खलु युष्मदीयशरीरनिराबाधामात्रपरितोषिणि किङ्करजनेऽस्मिन्नेवमाज्ञापयितुमर्हति तातः, तत्किमनेन बहुना ? गच्छाम्यहं, अनुजानीत यूयम् । महामोहः प्राह-जात ! मया तावद्गन्तव्यमेव भवतस्तु केवलमवस्थानेऽनुज्ञा इत्यभिधायोत्थितो महामोहः । ततो विज्ञाय निर्वन्धं देवेनाभिहितं-तात ! यद्येवं ततोऽहमपि तातपादानुचरो भविष्यामि न प्रतिस्खलनीयस्तातेन । महामोहः प्राह-जात ! एवं भवतु, न खलु वयमपि भवन्तं मोक्तुं क्षणमपि पारयामः, केवलं गुरुतया प्रयोजनस्यैवं मन्त्रितमस्माभिस्तदधुना सुन्दरमिदं जातेन जल्पितम् । देवेनाभिहितं-महाप्रसादः । ततस्तातोऽपि प्रस्थित इति ज्ञापितं समस्तनरेन्द्राणां देवेन, प्रवर्तितं निःशेष विशेषतो बलम् । ततः स्वयमेव महामोहनरेन्द्रो देवो रागकेसरी विषयाभिलाषादयः सर्वे मन्त्रिमहत्तमाः सर्वबलेन सन्तोषचरटस्योपरि निग्रहेण चलिता इति वार्त्तया क्षुभितमेतत् समन्ताद्राजसचित्तं नगरं, समुल्लसितोऽयं बहलः क्ल्क्ल्ः। तदिदं भद्र ! अस्य नरेन्द्रस्य प्रस्थानप्रयोजनमिति । एतच्चातिकुतूहलिनं भवन्तमालोक्य मया निवेदितं, इतरथाऽतित्वरया मम वचनमात्रोच्चारणेऽपि नावसरोऽस्ति, यतो ममाग्रानीके निय्म्ः। मयाऽभिहितं--आर्य ! किमत्र वक्तव्यं ? परोपकारकरणव्यग्रा एव सत्पुरुषा भवन्ति, ते हि परे प्रियं कर्त्तमुद्यताः शिथिलयन्ति स्वप्रयोजनं, कुर्वन्ति स्वभुजोपाजितद्रव्यव्ययं, विषहन्ते विविधदुःखानि, न गणयन्त्याऽऽपदं, ददति मस्तकं, प्रक्रामन्ति प्राणान् , परप्रयोजनमेव हि ते स्वप्रयोजनं मन्यन्ते । ततश्चैवंविधैर्मदीयवचनैर्मनसि परितुष्टो नामयित्वा मदभिमुखमीषदुत्तमाङ्गं व्रजाम्यहमधुना इत्यभिधाय च कृतप्रणामो मया गतो विपाकः । मया चिन्तितं-- साधितप्रायं मयाऽधुना राजकार्य, यतः स्पर्शनस्य मूलशुद्धिमुपलभ्य भवताऽऽगन्तव्यमेतावानेव मम राजादेशः, तत्र यावन्तोऽनेन विपाकेन स्पर्शनादीनां गुणा वर्णितास्ते सर्वे तत्र स्पर्शने घटन्ते, ममानुभवसिद्धमेतत् , तस्मादेतदुपवर्णितमानुषपञ्चकस्याद्योऽसौ भविष्यति, लब्धा मया तस्य मूलशुद्धिः, केवलमेनं सन्तोषव्यतिकरमद्यापि नावगच्छामि, एतावद्वितर्कयामि--सदागमानुचर एवायं कश्चिद्भविष्यति, अन्यथा पूर्वापरविरुद्धमेतत्स्यात् । अथवा किमनेन?, गच्छामि तावत् स्वामिपादमूलं, निवेदयामि यथोपलब्धवृत्तान्तं, ततो देव एवात्र यथोचितं विज्ञास्यतीत्यालोच्य समागतोऽहं एतदाकर्ण्य देवः प्रमाणमिति । बोधेनाभिहितं-साधु प्रभाव ! साधु सुन्दरमनुष्ठितं भवता, ततः सहैव प्रभावेण प्रविष्टो बोधः कुमारसमीपं, कृतप्रणामेन च निवेदितः कुमाराय समस्तोऽपि प्रभावानीतवार्तावृत्तान्तः, परितुष्टो मनीषी, पूजितः प्रभावः, पृष्टोऽन्यदा मनीषिणा स्पर्शनो यदुत भद्र ! किं भवतः सदागमेनैव तेन भवजन्तुना सुमित्रेण सह विरहः संपादितः उत तत्र कश्चिदन्योऽप्यासीदिति ? स्पर्शनेनाभिहितं-आर्य ! आसीत्, केवलमलं तत्कथया , न खल्वहं भयवितलतया तस्य क्रूरकर्मणो नामाप्युच्चारयितुं शक्नोमि, स हि सदागमस्तस्य केवलं भवजन्तोरुपदेशं ददाति मत्कदर्थनविषयं स तु तस्यैवानुचरः क्रूरकर्मा नानायातनाभिः साक्षान्मां कदर्थयति, भवजन्तुं मत्तो विमुखयति तेनैव चाहं शरीरप्रासादानिःसारितो, भवजन्तुश्च निवृतौ नगया प्रापितः, स एव तत्र Page #129 -------------------------------------------------------------------------- ________________ स्पर्श ने मनीषिवि वारः कारणं पुरुषः सदागमस्य केवलमुपदेशदाने व्यापार्ः। मनीषिणाऽभिहितं-भद्र ! किं तस्याभिधानं ? ___ स्पर्शनः प्राह-कथितमिदमार्यस्य मया-नाहं भयाकुलतया तदभिधानमुच्चारयामि, अत एव पूर्वमपि मया न युष्माकं तदाख्यातम् । किं च-अतिपापिष्ठोऽसौ, ततोऽलं नामग्रहणेन, पापिष्ठजनकथा हि क्रियमाणा पापं वर्द्धयति, यशो दूषयति, लाघवमाधत्ते, मनो विप्लावयति, धर्मबुद्धिं ध्वंसयतीति । मनीषिणाऽभिहितं-तथापि महत्कुतूहलं तदभिधानश्रवणेऽस्माकं, न चास्मदभ्यर्णे वर्तमानेन भवता तद्भयं विधातव्यं, न च नामग्रहणमात्रेण किश्चित्पापं, न ह्यग्निरित्युक्ते मुखदाहः संपद्यते, ततो विज्ञाय निर्बन्धं तरलिततारं दशापि दिशोऽवलोकयता । स्पर्शनेनाभिहितं- आर्य ! यद्येवं ततः सन्तोष इति तस्य दुर्नामकस्य नाम । मनीषिणा चिन्तितं--- सम्यगुपलब्धा मूलशुद्धिरस्य स्पर्शनस्य प्रभावेण, यतः सन्तोषव्यतिकर एवैकस्तत्राघटमानक आसीत् सोऽप्यधुना घटितः । सम्यङ् मया पूर्व वितर्कितं यथा न सुन्दरः खल्वेष स्पर्शनः प्रायेणेति । यतो विषयाभिलाषप्रयुक्तोऽयं लोकवञ्चनप्रवणः पर्यटति तदशोभन एवायं, तथापि प्रतिपन्नोऽयं मया मित्रतया दर्शितो बहिश्छायया स्नेहभावः क्रीडितमेकत्र बहुकालं तस्मान युक्तोऽकाण्ड एव परित्यक्तुं, केवलं विज्ञातस्वरूपेणास्य मयाऽधुना सुतरां न कर्तव्यो विश्रम्भो, नाचरितव्यमस्यानुकूलं, न समर्पणीयमात्मस्वरूपं, न निवेदनीयं गुह्यं, नापि दर्शनीयो बहिर्भावः । विषमप्रकृतिरेष वर्तते ततोऽनेन सह यापनया वर्तितव्यं, पूर्वस्थित्यैव पर्यटितव्य सर्वत्र सहितेन कर्त्तव्यं चात्मीयप्रयोजनबोधकमस्य वचनं, केवलमभिष्वङ्गोऽस्योपरि न कार्यों मया यावदस्य सर्वथा परित्यागावसरो भवति, एवं वर्तमानस्य मे न भविष्यत्येष बाधक इति स्थापितो मनीषिणा स्वचेतसि सिद्धान्त्ः। ततः पूर्वस्थित्यैव विलसन्ति ते स्पर्शनमनीषिबाला नानास्थानेषु व्रजन्ति दिनानि । अन्यदा स्पर्शनेन कृतो जल्पप्रस्तावोऽभिहितं च तेन--अरे ! किमत्र लोके सारं ? किंवा सर्व जन्तवोऽभिलषन्ति ? बालेनाभिहितं--वयस्य ! किमत्र ज्ञातव्यं ? सुप्रसिद्धमिदम् । स्पर्शनः प्राह-कथय किं तत् ? बालो जगाद-वयस्य ! सुखम् । स्पर्शनः प्राह--तत् किमिति तदेव सदा न सेव्यते ? बालेनाभिहितं- कस्तस्य सेवनोपायः ? sprshnenoktN-अह्म्। बालो जगाद--कथं ? स्पर्शनः प्राह-अस्ति मे योगशक्तिः, तयाऽहं प्राणिनां शरीरमनुप्रविश्य बहिरन्तश्च कचिल्लीनस्तिष्ठामि, ततश्च ते यदि भक्तिपुरःसरं मामेव ध्यायन्ति कोमलललितस्पर्शनसंबन्धं कुर्वन्ति ततो निरुपमं सुखं लभन्ते, तेनाहं मुखसेवनस्योपायः । मनीषिणा चिन्तितं--अये ! rcito'nenaavyorvshcnprpnycH| बालेनाभिहितं--वयस्य ! तत्किमियन्तं कालं नावेदितमिदमस्माकं ?, अहो वञ्चिता वयमधन्याः सत्यप्येवंविधे सुखोपाये तदनासेवनेन । अहो ते गम्भीरता यदेवंविधामपि योगशक्तिमात्मनो न प्रकटयसि, तदिदानीमपि कुरु प्रसाद, दर्शय कतूहलं, व्यापारय योगशक्ति, भवावयोः सुखसेवनहेतुरिति । ततः किं क्रियतामेतदिति दृष्टिविकारेणेव दर्शयता साकूतेन निरीक्षितं मनीषिणो वदनं स्पर्शनेन, ततः पश्यामि किं तावत् करोतीति संचिन्त्य मनीषिणाऽभिहितं--वयस्य ! क्रियता बालस्यस्पशनाधीनता स्पर्शनयो गशक्तिः Page #130 -------------------------------------------------------------------------- ________________ वालभाषितं, कोऽत्र विरोधः ? ततः स्पर्शनेन विरचितं पद्मासनं, स्थिरीकृतः कायः, परित्यक्तो बहिर्विक्षेपः, निश्चलीकृता दृष्टिः, समर्पिता नासिकाऽग्रे, निबद्धं हृत्पौण्डरीके मानसं, धृता धारणा, संजाता तत्प्रत्ययैकतानता, समापूरितं ध्यानं, निरुद्धाः करणवृत्तयः, आविर्भूतः स्वरूपशून्य इवार्थनिर्भासः, संजातः समाधिः, विहितोऽन्तर्धानहेतुः संयमः, कृतमन्तर्दानं, अनुप्रविष्टो मनीषिबालयोः शरीरं, अधिष्ठितः स्वाभिहितप्रदेशः, विस्मितो मनीषिबालौ, प्रवृत्ता द्वयोरपि कोमलस्पर्शच्छा । ततो बालो मुनि शयनानि, सुखान्यासनानि, कोमलानि वसनानि, अस्थिमांसत्वग्रोमसुखदायीनि संवाहनानि, ललितललनानामनवरतसुरतानि. ऋतु(त्व)विपर्यस्तवीर्याणि सुखस्पर्शविलेपनानि, अन्यानि चोद्वर्त्तनस्नानादीनि स्पर्शनप्रियाणि गृद्धो मूछितः सततमासेवते । तच्च शयनादिकं भस्मकव्याधिरिव भक्तपानं स्पर्शनः समस्तमुपभुङ्क्ते । बालस्य तु गार्यव्याधिविह्वलीभूतचित्तस्य सन्तोषस्वरूपस्वास्थ्यविकलतया पामाकण्डूयनमिव परमार्थतस्तदुःखकारणमेव, तथाऽप्यसौ विपर्यासवशेन तदुपभोगे सति चिन्तयति-अहो मे सुखं, अहो मे परमानन्दः । ततो मिथ्याभावनया परमसुखसन्दर्भनिर्भरः किलाहमिति वृथा निमीलिताक्षोऽनाख्येयं रसान्तरमवगाहते । मनीषिणः मनीषी पुनर्मुदुस्पर्शेच्छायां प्रवर्त्तमानायामेवं भावयति--अये ! स्पर्शनजनितोऽयं मम विकारो, न धानता स्वाभाविकः, परमरिपुश्चायं मम वर्तते, सुनिर्णीतमिदं मया, ततः कथमयं सुखहेतुर्भविष्यतीति मत्वा तदनुकूलं न किञ्चिदाचरति । अथ किश्चित्प्रतिपन्नोऽयं मित्रतयाऽनुवर्तनीयस्तावदितिभावनया कालयापनां कुर्वाणस्तदनुकूलमपि किञ्चिदाचरति तथापि तस्य लौल्यरोगविकलतया सन्तोषामृतस्वस्थीभूतमानसस्य रोगरहितशरीरस्येव सुपथ्यान्नं तच्छयनादिकमुपभुज्यमानं सुखमेवोत्पादयति, तथापि नासौ तत्राभिष्वङ्गं विधत्ते, ततो न भवत्यागामिनोऽपि दुःखस्याबन्धः । अन्यदा प्रकटीभूतः sprshnH। अभिहितोऽनेन बाल:--अयि मदीयपरिश्रमस्यास्ति वयस्य ! किश्चित्फलं ? संपन्नस्ते कश्चिदुपकारः ? बालः प्राहसखे ! अनुगृहीतोऽस्मि, दर्शितो ममाचिन्त्याहादसंपादनेन भवता साक्षात्स्वर्गः, अथवा किमत्राश्चर्य, परार्थमेव निर्मितस्त्वमसि विधात्रातथाहि--परार्थमेव जायन्ते, लोके नूनं भवादृशाः । मादृशानां तु संभूतिस्त्वत्प्रसादेन सार्थिका ॥ 1 ॥ इदं हि तेषां सौजन्य, यत्स्वभावेन सर्वदा । परेषां सुखहेतुत्वं, प्रपद्यन्ते नरोत्तमाः ॥ 2 ॥ स्पर्शनेन चिन्तितं-अये ! संपन्नस्तावदेष मे निर्व्यभिचारः किङ्करः, प्रतिपद्यते मयाऽऽदिष्टमेष कृष्णं श्वेतं, श्वेतं कृष्णमिति निर्विचारम् । एवं विचिन्त्य स्पर्शनेनाभिहित-वयस्य ! इयतैव नः प्रयोजनं, चरितार्थोऽहमिदानीं भवदुपकारसंपत्त्येति । ततो मनीषिसमीपमुपगम्याभिहितमनेनसखे ! किं सार्थकः भवतोऽर्थसंपादनेन मदीयः प्रयास उत नेति ? मनीषिणोक्तं-भद्र ! किमत्रोच्यते, अनाख्येयस्तावकोऽतिशयः । स्पर्शनेन चिन्तितं-अये ! साभिप्रायकमेतद् , दुष्टः खल्वेष मनीषी न शक्यते मादृशै रञ्जयितुं लक्षितोऽहमनेन स्वरूपतः प्रायेण, तस्मात्सलज्ज एव तावदास्तां नात्र बहुविकत्थनं श्रेयस्करं इति विचिन्त्य धूर्ततया कृता स्पर्शनेन 1काकली, न दर्शितो मुखविकारोऽपि स्थितो मौनेनेति । पोऽकुश इतश्च बालेनापि स्वमातुरकुशलमालायाः कथितः समस्तोऽपि रभसेन यो योगदीपनशक्तिपु12रःमालायाः सरं सुखसंपादनसामर्थ्यलक्षणः स्पर्शनव्यतिकरः । अकुशलमालोवाच-जात ! सूचितमिदमादावेव 11 सूक्ष्मः शब्द. 12 क्तिदीपनपु0 pra0 Page #131 -------------------------------------------------------------------------- ________________ शुमसुन्दरी विचार स्पर्शनप्र भाव: 100 मया यथा सुन्दरस्तवानेन वरमित्रेण साई संबन्धः हेतुः सुखपरम्परायाः । किं चास्ति ममापीदृशी योगशक्तिरिति दर्शयिष्याम्यहमपि जातस्य कुतूहलम् । बालस्तूवाच-यद्येवं ततो बहुतरमम्बायाः प्रसादेनास्माभिरद्यापि द्रष्टव्यम् । अकुशलमालोवाच-तत्कथनीयं भवता यदा प्रयुज्यते योगशक्तिरिति । इतश्च मनिषिणाऽपि स्वमातुः शुभसुन्दर्या निवेदितः सर्वोऽपि स्पर्शनवृत्तान्तः13 / तयाऽभिहितंवत्स ! न चारुस्तवानेन पापमित्रेण सह संसर्गः, कारणमेष दुःखपद्धतेः । मनीषिणाऽभिहितंसत्यमेतत , केवलं न कर्त्तव्यमत्र भयमम्बया, लक्षितो मयाऽयं स्वरूपेण, नाहमस्य यत्नवतोऽपि वञ्चनागोचरः, केवलमस्य परित्यागकालं प्रतिपालयामि, यतः प्रतिपन्नोऽयं मया मित्रतया नाकाण्ड एव हातुं युक्तः । शुभसुन्दर्युवाच-जात ! सुन्दरमिदमनुष्ठितं भवता, अहो ते लोकज्ञता, अहो ते प्रतिपन्नवात्सल्यं, अहो ते नीतिपरता, अहो गम्भीरता, अहो ते स्थैर्यातिरेकः । / तथाहि-नाकाण्ड एव मुश्चन्ति, सदोषमपि स्ज्ज्ञाः। प्रतिपन्नं गृहस्थायी, तत्रोदाहरणं जिनः ॥ 1 ॥ प्रतिपन्नमकाले तु, सदोषमपि यस्त्यजेत् । स निन्धः स्यात्सतां मध्ये, न चासौ स्वार्थसाधकः ॥ 2 ॥ यस्तु मूढतया काले, प्राप्तेऽपि न परित्यजेत् । सदोषं लभते तस्मात् स्वक्षयं नात्र संशयः ॥ 3 ॥ हेयबुद्धया गृहीतेऽपि ततो वस्तुनि बुद्धिमान् । तत्त्यागावसरापेक्षी, प्रशंसां लब्धुमर्हति ॥ 4 ॥ कर्मविलासराजस्तु महादेवीभ्यां सकाशात्तं कुमारव्यतिकरमाकर्ण्य परितुष्टो मनीषिणो रुष्टो बालस्य चित्तमध्ये । बालेनापि ततः प्रभृति गाढतरं कोमलशयनसुरताद्यासेवनानि स्पर्शनप्रियाणि दिवानिशमाचरता परित्यक्तो राजकुमारोचितः शेषव्यापारः, परिहतं गुरुदेवपादवन्दनं, विमुक्तं कलाग्रहणं, शिथिलीकृता लज्जा, अङ्गीकृतः pshudhrmH। ततोऽसौ न गणयति लोकवचनीयतां, न रक्षति कुलकलङ्घ, न जानीते स्वस्योपहास्यतां नापेक्षते कुशलपक्षं, न गृहाति सदुपदेशान् । केवलं यत्र कुत्रचित् नारीसङ्गमासनमन्यद्वा किश्चित्कोमलमुपलभते तत्र तत्राविचार्य तत्स्वरूपं लौल्यातिरेकेण प्रवर्त्तत एव । ततो मनीषी संजातकरुणस्तं शिक्षयति स्पर्शनस्य मूलशुद्धिमाचष्टे वश्वकोऽयमिति दीपयति भ्रातर्नास्य विश्वसनीय, परमरिपुरेष स्पर्शन इति तं बालं पुनः पुनश्चोदयति । बालः प्राह- मनीषिन्नलमनेनादृष्टार्थेन प्रलापेन, य एष मे वरवयस्योऽनन्तागाधसुखसागरावगाहने हेतुः स एव ते परमरिपुरिति कैषा भाषा ? मनीषिणा चिन्तितं-मूहः खल्वेष न शक्यते निवारयितुं, अतोऽलमेतनिवारणेन, स्वरक्षणे मया यत्नो विधेयः । तथाहि-अकार्यवारणोयुक्तो, मूढे यः प्रिखिद्य्ते। वाग्विस्तरो वृथा तस्य, भस्मन्याज्याहुतिर्यथा ॥ 1 ॥ नोपदेशशतेनापि, मूढोऽकार्यानिवर्त्यते । शीतांशुग्रसनात्केन राहुक्यैइर्निवारितः ? ॥ 2 ॥ अकार्गे दुर्विनीतेषु, प्रवृत्तेषु ततः सदा । न किश्चिदुपदेष्टव्यं, सता कार्याऽवधीरणा ॥ 3 ॥ इत्यालोच्य स्वयं चित्ते, हित्वा बालस्य शिक्षणम् । स्वकार्यकरणोद्युक्तो, मनीषी मौनमाश्रितः ॥ 4 ॥ ___ इतश्चैतस्यैव कर्मविलासस्य राज्ञोऽस्ति सामान्यरूपा नाम देवी । तस्याश्चाभीष्टतमोऽस्ति मध्यमबुद्धिर्नाम दारको, वल्लभतमो मनीषिबालयोः, क्रीडितस्ताभ्यां सह भूयांसं कालं, स च प्रयोजनवशादाजादेशेनैव देशान्तरं गत आसीत् । इदानीमागतः, दृष्टौ मनीषिबालौ सह स्पर्शनेन, आलिङ्गितस्ताभ्यां स्पर्शनेन च । ततः सकौतुकेन मध्यमबुद्धिना कर्णाभ्यणे निधाय वदनं पृष्टो बालः-क एष इति ? निवेदितो बालेनास्य यथा स्पर्शननामायमचिन्त्यप्रभावोऽस्मत्सहचर इति । मध्यमबुद्धि13 व्यतिकरः pra0 मध्यमबुद्धि Page #132 -------------------------------------------------------------------------- ________________ 101 रुवाच-कथं ? ततः कथितो बालेन सर्वोऽपि व्यतिकरः, संजातो' मध्यमबुद्धरपि स्पर्शनस्योपरि स्नेहभावः । बालेनाभिहितं-भद्र स्पर्शन ! दर्शयास्य स्वकीयं माहात्म्यम् । स्पर्शनः प्राह-एष drshyaami। ततः प्रयुक्ता योगशक्तिः, कृतमन्तर्द्धानं, अधिष्ठितं मध्यमबुद्धेः शरीरं, विस्मितो मध्यमबुद्धिः, प्रवृत्ता कोमलस्पर्शेच्छा, उपभुक्तानि ललितशयनसुरतादीनि, संजातश्चित्ताहादः, प्रीणितो मध्यमबुद्धिः, प्रकटीभूतः स्पर्शनः, पृष्टं स्व्प्र्यास्साफ्ल्य्म्। अनुगृहीतोहं भवतेति निवेदितं सरभसेन मध्यमबुद्धिना । ततः पात्रीभूतोऽयमपि न दुरयायी वर्त्तत इति विचिन्तितं स्पर्शनेन । मनीषिणा चिन्तितं-वशीकृतप्रायोऽयमपि मध्यमबुद्धिरनेन पापेन स्पर्शनेन, अतो यधुपदेशं गृह्णाति ततः शिक्षयाम्येनं, मा भूदस्य मुग्धतया वराकस्य वञ्चनमिति । ततो रहसि मध्यमबुद्धिरभिहितो मनीपिणा-भद्र ! न भद्रकोऽयं स्पर्शनो, विषयाभिलाषप्रयुक्तोऽयं लोकानां वश्चकः पर्यटति, मध्यमबुद्धिरुवाच-कथं ? ततः कथिता मनीषिणा बोधप्रभावोपलब्धा समस्ताऽपि तस्य स्पर्शनस्य मूलशुद्धिः । मध्यमबुद्धिना चिन्तितं-स्वानुभवसिद्धा मम तावदस्य स्पर्शनस्य संबन्धिनी वत्सलता, अचिन्त्यप्रभावता, सुख हेतुता च । अयमपि च मनीषी नायुक्तभाषी, तन्न जानीमः किमत्र तत्त्वं ? किं वा वयमेवंस्थिते कुर्म इति ? अथवा किमनेन चिन्तितेन ? तावदम्बां पृच्छामि, तदुपदिष्टमाचरिष्यामीति विचिन्त्य गतः सामान्यरूपायाः समीपं, कृतं पादपानं अभिनन्दितस्तया, निविष्टः क्षितितले, निवेदितो व्यतिकरः । सामान्यरूपयोक्तं-वत्स ? तावत्त्वयाऽधुना स्पर्शनमनीषिणोयोरपि वचनमनुवर्त्तयतोभयाविरोधेन मध्यस्थतयैव स्थातुं युक्तं, कालान्तरे पुनर्य एव बलवत्तरः पक्षः स्यात् स एवाश्रयणीयः । तथाहि-संशयापन्नचित्तेन, भिन्ने कार्यद्वये सता । कार्यः कालविलम्बोऽत्र, दृष्टान्तो मिथुनद्वयम् ॥ 1 ॥ मध्यमबुद्धिरुवाच-अम्ब ! किं तन्मिथुनद्वयं ? सामान्यरूपयोक्तं पुत्राकर्णय अस्ति तथाविधं नाम नगरं, तत्र ऋजुर्नाम राजा, तस्य प्रगुणा नाम महादेवी, तयोर्मकरध्वजाकारो मुग्धो नाम तनयः, तस्य च रतिसन्निभा अकुटिला नाम भार्या, ततस्तयोर्मुग्धाकुटिलयोरन्योऽन्यवद्धानुरागयोर्विषयसुखमनुभवतोर्बजति कालः । अन्यदा वसन्तसमये उपरितनप्रासादभूमिकावासभवने व्यवस्थितः प्रभाते उत्थितो मुग्धकुमारो, मनोहरविविधविकसितकुसुमवनराजिराजितं गृहोपवनमुपलभ्य संजातक्रीडाभिलाषो भाया प्रत्युवाच-देवि ! अतिरमणीयेयमुपवनश्रीः, तदुत्तिष्ठ गच्छावः कुसुमोच्चयनिमित्तं, आनयाव एनाम् । अकुटिलयाऽभिहितं य्दाज्ञ्याप्य्त्यार्य्पुत्र्ः। ततो गृहीत्वा मणिखचिते कनकसूर्पिके गते गृहोपवनं, प्रारब्धः कुसुमोच्चयः । मुग्धः प्राह-देवि ! पश्यावस्तावत् कनकसूपिकां झटिति कः पूरयति ? ब्रज त्वमन्यस्यां दिशि अहमन्यस्यां बजामीति । अकुटिलयाऽभिहितं-एवं भवतु, गतौ कुसुमोच्चयं कुर्वाणौ परस्परं दर्शनपथातीतयोर्गहनान्तरयोः । अत्रान्तरे कथश्चित्तं प्रदेशमायातं व्यन्तरदेवमिथुनकम् । कालज्ञो देवो विचक्षणा देवी, तेन च गगनतले विचरताऽवलोकितं तन्मानुषमिथुनं, ततोऽचिन्त्यतया कर्मपरिणतेरतिसुन्दरतया तस्य मानुषमिथुनस्यापर्यालोचितकारितया मन्मथस्य, मदनजननतया मधुमासस्यातिरमणीयतया प्रदेशस्य, केलिबहलतया व्यन्तरभावस्यातिचपलतयेन्द्रियाणां, दुनिवारतया विषयाभिलाषस्यातिचटुलचारितया मनोवृत्तेस्तथाभवितव्यतया च तस्य वस्तुनः कालज्ञस्याभूदकुटिलायां तीव्रोऽनुरागः तथैवचमुग्धस्योपरि विचक्षणायाः । ततः किलैनां वश्चयामीतिबुद्धया कालज्ञेनाभिहिता विचक्षणा-देवि ! व्रज त्वमग्रतः पालविलबेमिथुनस्यकथा Page #133 -------------------------------------------------------------------------- ________________ 102 तावद्यावदहमितो राजगृहोपवनादेवार्चननिमित्तं कतिचित्कुसुमान्यादायागच्छामि । सा तु मुग्धहृदयतया स्थिता मौनेन, गतोऽकुटिलाभिमुखं, कालज्ञोऽवतीर्थों घनतरगहने अदर्शनीभूतो विचक्षणायाः । चिन्तितमनेन-अये ! किं पुनः कारणमाश्रित्येदं मिथुनं परस्परतो दवीयोदेशवर्ति बर्त्तते । कालबिल- ___ ततः प्रयुक्तमनेन विभङ्गज्ञानं, लक्षितं तयोर्दरीभवनकारणम् । ततोऽयमेवात्रोपाय इति म्बे मिथुन- विचिन्त्य कृतमनेन देवशक्त्याऽऽत्मनो वैक्रियं मुग्धरूपं, निर्बर्तिता कनकमर्पिका, भृता कुसुमानां, वयकथा गतोऽकुटिलासमीपं, ससंभ्रममाह च--जिताऽसि प्रिये ! जिताऽसि, ततः कथमार्यपुत्रो झटित्येवायातो जिताऽहमपि(पीति)विलक्षीभूता मनागकुटिला । कालज्ञेनाभिहितं--प्रियेऽलं विषादेन, स्वल्पमिदं कारणं, केवलं निर्बतितोऽधुना कुसुमोच्चयो, व्रजावोऽमुष्मिन्नुपवनविभूषणे क्द्लील्तागृहे। प्रतिपन्नमनया, ततो गत्वा कृतमाभ्यां तत्र पल्लवशयनीयम् । इतश्च विचक्षणया चिन्तितं--अये ! गतस्तावदेष कालज्ञः, ततो यावदयं नागच्छति यावचेयं नारी दूरे वर्तते तावदवतीर्य मानयाम्येनं रतिवियुक्तमकरकेतनाकारं तरुणं, करोम्यात्मनो जन्मनः साफल्यं, लक्षितश्चानयापि विभङ्गज्ञानेनैव तयोदरीभवनहेतुः । ततो विधायाकुटिलारूपं कुसुमभृतकनकसूर्पिका गता मुग्धसमीपम् । आह च-- जितोऽस्यार्यपुत्र ! जितोऽसि । ततः ससंभ्रमं तां निरीक्ष्य मुग्धः प्राह--प्रिये ! सुष्टु जितः, किमधुना क्रियतां ? विचक्षणयोक्तं--यदहं वदामि । मुग्धः प्राह--किं तत् ? विचक्षणाऽऽह-बजामो लताभवनं, मानयामो विशेषतः सदुपवनश्रियं, प्रतिपन्नमनेन । ततो गत्वा तौ विचक्षणामुग्धौ तत्रैव कदलीलतागृहके, दृष्टं तन्मिथुनं, निरीक्षितं विस्मिताभ्यां परस्पराभिमुखं, मिथुनाभ्यां न दृष्टस्तिलतुषत्रिभागमात्रोऽपि स्वेतरयोर्विशेषः । मुग्धेन चिन्तितं-अये ! भगवतीनां वनदेवतानां प्रसादेन द्विगुणोऽहं संपन्नो देवी च, तदिदं महदभ्युदयकारणं, तं निवेदयामीदं ताताय, ततो निवेद्य स्वाभिप्रायमितरेषां गच्छामस्तावत्तातसमीपं इत्यभिधायोत्थितो मुग्धः । चलितं चतुष्टयमपि, प्रविष्टं ऋजुराजाऽऽस्थाने, तद्विलोक्य विस्मितो राजा महादेवी परिकरश्च, किमेतदिति पृष्टो मुग्धः । स प्राह--वनदेवताप्रसादः । ऋजुराह-कथं ?, ततः कथितो मुग्धेन व्यतिकरः । ऋजुना चिन्तितंअहो मे धन्यता, अहो मे देवतानुग्रहः, ततो हर्षातिरेकेण समादिष्टस्तेनाकालमहोत्सवो नगरे । दापितानि महादानानि, विधापितानि नगरदेवतापूजनानि । स्वयं च राजा राजमण्डलमध्यस्थः प्राह-- एकेन सुतेन सुतद्वयं, वध्वा जातमथो वधूद्वयम् । ___गायत खादत पिबताथ सज्जना ! वादयताथ नृत्यत ॥ 1 ॥ ततः प्रगुणापि महादेवी एतदेव नरेन्द्रोक्तमनुवदन्ती वादितानन्दमईलसन्दोहबधिरितदिगन्ता विहितो_भुजा नर्तितुं प्रवृत्ता, द्विगुणाई संपन्नेति गता हर्षमकुटिला । प्रनृत्ताः शेषान्तःपुरिकाः, प्रमुदितं नगरं, वृत्तो बृहता विमर्न महानन्द इति । केलिप्रियतया हृष्टः कालज्ञः । केवलं चिन्तितमनेन- का पुनरेषा द्वितीया योषित् संजातेति । उपयुक्तो ज्ञाने, ज्ञातमनेन--सैवैषा मदीयभार्या विचक्षणेति । ततः संजातः क्रोधः, चिन्तितमनेन, मारयाम्येनं दुराचारं पुरुषं, एषा पुनरमरतया न शक्यते मारयितुं, तथाप्येवं पीडयामि यथा न पुनः परपुरुषगन्धमपि प्रार्थयते । एवं कृतनिश्चयम्याप्यस्य कालज्ञस्य तथाभवितव्यतया प्रवृत्ताऽर्थपर्यालोचना, स्फुरितं चित्ते- यथा न सम्यग् चिन्तितमिदं मया, न पीडनीया तावद्विचक्षणा, यतोऽहमपि न शुद्धाचारो, ममापि समानोऽयं दोषः, मारणमपि मुग्धस्य न युक्तं, यतो मारितेऽस्मिन्नन्यथाभावं विज्ञाय न भजते मामकुटिला, Page #134 -------------------------------------------------------------------------- ________________ 103 प्रतिबोधप्राचार्या विरज्यते सुतरां विचक्षणा, तत्किमकुटिलां गृहीत्वाऽदृष्टस्वकलत्रधर्षणः इतोऽपक्रमामि ? एतदपि नास्ति, यतोऽकाण्डप्रस्थाने न स्वाभाविकोऽयमिति लक्षितविकारा कदाचिदकुटिला मां न भजते, तया रहितस्य पुनर्गमनमनर्थकमेव, तस्मादीआधर्म परित्यज्य कालविलम्ब एवात्र श्रेयानिति । विचक्षणयापि चिन्तितं--अये ! स एवायं मदीयभर्ता कालज्ञोऽनेन रूपेण स्थितः, कुतोऽन्यस्यात्र संभव इति । ततः कथमस्य पुरतः परपुरुषेण सह तिष्ठामीति संजातलज्जा अयमन्यां भजत इति समुत्पन्नेआ दःशकमेवं स्थिते स्थातमित्याविर्भताकुलभावा गताया अपि न काचिदर्थसिद्धिरिति स्थानेनात्मानं तोषयन्ती न चान्या गतिरस्तीति निरालम्बा । सापि यद्भविष्यत्तया कालविलम्बमेवाश्रित्य तत्रैव स्थिता । तत्प्रभृत्यदर्शितवैक्रियौ परित्यक्तेआधमौं देवमायया समस्तमानुषकर्त्तव्यान्याचरन्तौ प्रत्येकं द्वयं भजमानौ स्थितौ विचक्षणाकालज्ञौ प्रभूतकालम् । ___ अन्यदा मोहविलयाभिधाने कानने सातिशयज्ञानादिरत्नाकरो बहुशिष्यपरिकरः समागतः प्रतिबोधको नामाचार्यः, निवेदितो नरेन्द्रायोद्यानपालेन, ततः सपौरजनो निर्गतस्तद्वन्दनार्थ राजा, भगवतोऽपि उपवेशनार्थ देवैविरचितं कनककमलं, दृष्टस्तत्रोपविष्टस्तेभ्यो धर्ममाचक्षाणो भगवान्नरपतिना इलातलविलुलितमौलिना, वन्दितं तत्पादारविन्दं शेषमुनयश्च, अभिनन्दिताः कर्मविटपिपाटनपटिष्ठनिष्ठुरकुठारायमाणेन धर्मलाभाशीर्वादेन भगवता शेषयतिभिश्च, उपविष्टा भूतले, कालज्ञादयोऽपि प्रयुज्य समस्तं वन्दनादिविनयं य्थास्थान्मुप्विस्स्त्ताः। प्रस्तुता भगवता विशेषतो धर्मदेशना, दर्शिता भवनिर्गुणता, वर्णिताः कर्मबन्धहेतवः, निन्दितः संसारचारकावासः, श्लाघितो मोक्षमार्गः, ख्यापितः शिवसुखातिशयः कथिता विषयाभिष्वङ्गस्य भवभ्रमणहेतुशिवसुखप्रतिरोधिका दुरन्तता । ततस्तद्भगवद्वचनामृतमाकर्ण्य विचक्षणाकालज्ञयोविंदलितं मोहजालमाविर्भूतः सम्यग्दर्शनपरिणामः, समुज्ज्वलितः कर्मेन्धनदहनप्रवणः स्वदुश्चरितपश्चात्तापानलः । अत्रान्तरे तयोः शरीराभ्यां विनिर्गतै रक्तकृष्णैः परमाणुभिर्घटितशरीरा, बीभत्सा दर्शनेन, भीषणा स्वरूपेण, उद्वेगहेतुर्विवेकिनां एका स्त्री भगवतः प्रतापं सोढुमक्षमा निर्गत्य पर्षदः पश्चान्मुखीस्थिता दूरवर्तिनि भूभागे स्थिता, पश्चात्तापाकृतहृदयतया गलदश्रुसलिलौ समकमेव विचक्षणाकालज्ञौ पतितौ भ्ग्व्च्च्र्न्न्योः। कालज्ञेना भिहितं-भगवन्नधमाधमोऽहं येन मया विप्रतारिता स्वभार्या, आचरितं पारदार्य, द्रुग्धः14 सरलहदयो, मुग्धो जनितो नरेन्द्रमहादेव्यादीनां व्यलीकसुतव्यामोहः वञ्चितोऽयं परमार्थेनात्मा । तस्य ममैवंविधपापकर्मणः कथं शुद्धिर्भविष्यतीति ? विचक्षणयोक्तं--ममापि कथं ? यतः समाचरितं पापिष्ठिया मयाऽपीदं सर्व, किं वा निवेद्यते ? दिव्यज्ञानस्य प्रत्यक्षमेवेदं समस्तं भ्ग्व्त्ः। भगवानाहभद्रौ ! न कर्त्तव्यो युवाभ्यां विषादो, न भद्रयोर्दोषोऽयं, निर्मलं भवतोः स्वरूपम् । तावाहतुःकस्य पुनर्दोषोऽयं ? भगवानाह--येयं युष्मच्छरीरान्निगत्य दूरे स्थिता नारी तस्याः । तावाहतुःभगवन् ! किन्नामिकेयं ? भगवताऽभिहितं--भद्रौ ! भोगतृष्णेयमभिधीयते । विलक्षणाकालज्ञाभ्यामभिहितं--भगवन् ! कथं पुनरियमेवंविधदोषहेतुः । भगवताऽभिहितं--भद्रौ ! श्रूयताम्-- रजनीव तमिस्रस्य, भोगतृष्णव सर्वदा । रागादिदोषवृन्दस्य, सर्वस्यैषा प्रवर्तिका ॥ 1 ॥ येपामेषा भवेदे हे, प्राणिनां पापचेष्टिता । तेषामकार्येषु मतिः, प्रसभं संप्रवर्त्तते ॥ 2 ॥ 14 बञ्चितौ सरलहृदयौ अकुटिलामुग्धौ pra0 स्वरूपं Page #135 -------------------------------------------------------------------------- ________________ 104 तृणकाष्ठैर्यथा वह्निर्जलपूरैर्यथोदधिः । तथा न तृप्यत्येषाऽपि, भोगैरासेवितैरपि ॥ 3 ॥ यो मूढः शमयत्येना, किल shbdaadibhogtH। जले निशीथिनीनाथ, सहस्तेन जिघृक्षति ॥ 4 ॥ मोहादेनां प्रियां कृत्वा, भोगतृष्णां नराधमाः । संसारसागरे घोरे, पर्यटन्ति निरन्तके ॥ 5 ॥ सदोषेयमिति ज्ञात्वा, ये पुनः पुरुस्सोत्त्माः। स्वदेहगेहानिःसार्य, चित्तद्वारं निरुन्धते ॥ 6 ॥ ते सर्वोपद्रवैर्मुक्ताः, प्रलौनाशेषकल्मषाः । आत्मानं निर्मलीकृत्य, प्रयान्ति परमं पदम् ॥ 7 ॥ युग्मम् । येऽनया रहिताः सन्तस्ते वन्द्या भुवनत्रये । वशे गताः पुनर्येऽस्याः, साधुभिस्ते विगर्हिताः ॥ 8 ॥ अनुकूला भवन्त्यस्या, ये मोहाइधमा नराः । तेषामेषा प्रकृत्यैव, दुःखसागरदायिका ॥ 9 ॥ प्रतिकूला भवन्त्यस्या, ये पुनः पुरुषोत्तमाः । तेषामेषा प्रकृत्यैव, सुखसन्दोहकारिका ॥ 10 ॥ तावन्मोक्षं नरो द्वेष्टि, संसारं बहु मन्यते । पापिष्ठा भोगतृष्णेयं, यावचित्ते विवर्त्तते ॥ 11 ॥ यदा पुनर्विलीयेत, कथश्चित्पुण्यकर्मणाम् । एषा भवस्तदा सर्वो, धूलिरूपः प्रकाशते ॥ 12 ॥ तावच्चाशुचिपुजेषु, योषिदङ्गेषु मूढधीः । कुन्देन्दीवरचन्द्रादिकल्पनां प्रतिपद्यते ॥ 13 ॥ यावदेषा शरीरस्था, वर्त्तते भोगतृष्णिका । तदभावे मनस्तेषु, न स्वप्नेऽपि प्रवर्त्तते ॥ 14 ॥ युग्मम् । समाने पुरुषत्वेऽपि, परकिङ्करतां गताः । निन्धं यत्कर्म कुर्वन्ति, भोगतृष्णाऽत्र कारणम् ॥ 15 ॥ येषां पुनरियं देहानिर्गता सुमहात्मनाम् । निर्द्वना अपि ते धीराः, शक्रादेरपि नायकाः ॥ 16 ॥ किश्चित्तामससंमित्रै, राजसैः परमाणुभिः । निर्वर्तितशरीरेयं, गीता तन्त्रान्तरेष्वपि ॥ 17 ॥ तदेषां भवतोः पापा, पापकर्मप्रवर्तिका । अतोऽस्या एव दोषोऽयं, विद्यते नैव भद्रयोः ॥ 18 ॥ स्वरूपेण सदा भद्रौ, निर्मलौ परमार्थतः । एषैव सर्वदोषाणां, कारणत्वेन संस्थिता ॥ 19 ॥ इह स्थातुमशक्तत्वात् एषा दूरस्थिताऽधुना । भवन्तौ मत्समीपाच्च, निर्गच्छन्तौ प्र्तीक्स्स्ते॥20॥ विचक्षणाकालज्ञाभ्यामभिहितं--भगवन् ! कदा पुनरस्याः सकाशादावयोर्मोक्षः ? भगवानाह -भद्रौ ! नेह भवे, अद्यापि भवद्भ्यामियं सर्वथा त्यक्तुं न शक्या, केवलमस्या निर्दलने महामुद्गरायमाणं प्रादुर्भूतं भवतोः सम्यग्दर्शनं, तदुद्दीपनीयं पुनः पुनः 15सुगुरुसंनिकर्षण, नाचरणीयमस्या भोगतृष्णाया अनुकूलं, लक्षयितव्यो मनसि विवर्त्तमानोऽस्या सम्बन्धी विकारः, निराकरणीयोऽसौ प्रतिपक्षभावनया, यतः प्रतिक्षणं तनुतां गच्छन्ती न भविष्यतीयं शरीरेऽपि वर्तमाना भवतोर्वाधिका, भवान्तरे पुनरस्याः सर्वथा त्यागसमर्थो भविष्यतो भ्व्न्ताविति। तदाकर्ण्य ततो महाप्रसाद इति वदन्तौ विचक्षणाकालज्ञौ पतितौ भ्ग्व्च्र्न्न्योः। ततोऽमुं व्यतिकरमालोक्य श्रुत्वा च भगवद्वचनं ऋजुप्रगुणामुग्धाकुटिलानामपि प्रादुर्भूतः पश्चत्तापेन सह vishuddhaadhyvsaayH| ऋजुप्रगुणाभ्यां चिन्तितं-अहो अलीकसुतवधूद्विगुणितव्यामोहेन . निरर्थकं विडम्बितं, विहिता सुत्व्ध्वोरुन्मार्ग्प्र्वृत्तिरावाभ्यामिति। मुग्धेन चिन्तितं--अहो कृतं मया परस्त्रीगमनेन कुलस्य दूषणम् । अकुटिलया चिन्तितं--बत संजातं मे शीलखण्डनमिति । ततश्चतुर्णामपि स्थितमेतचित्ते यदुत निवेदयाम एवंस्थितमेवेदं भगवतां, एत एवास्य दुश्चरितस्य प्रतिविधानमुपदेक्ष्यन्ति । अत्रान्तरे चतुर्णामपि शरीरेभ्यो निर्गतैः परमाणुभिर्घटितशरीरं शुक्लं वर्णेन परिगतं तेजसाऽऽहादकं लोचनानां प्रीणकं चेतसामुपलभ्यमानं 'मया रक्षितानि मया रक्षितानि यूयमिति' ब्रुनाणमेकं डिम्मरूपं सहर्ष भगवन्मुखमीक्षमाणं स्थितं सर्वेषां पुरतः, तावत्तदनुमार्गेणैव कृष्णं वर्णेन बीभत्समाकारेग उद्वेगहेतुः 15 पा. सम्पर्केण Page #136 -------------------------------------------------------------------------- ________________ प्राणिनां तथैव निर्गतं द्वितीय डिम्भरूपं, तस्माच्च तदाकाररूपधरमेव क्लिष्टतरं प्रकृत्या संजातमन्यदपि तृतीयं डिम्भरूपं, नच वदितुमारब्धं, ततः शुक्लडिम्भरूपेण मस्तके हस्ततलप्रहारं दत्त्वा तद्वर्द्धमानं निवार्य प्रकृत्या धारितं, निर्गते च भगवदनुग्रहात् द्वे अपि ते कृष्णे डिम्भरूपे । ततो भगवताऽभिहितं--भो भद्राणि ! यद्भवद्भिश्चिन्तितं यथा कृतमस्माभिर्विपरीताचरणमिति न तत्र भवद्भिविषादो विधेयः, यतो न भवतामेष दोषो, निर्मलानि यूयं स्वरूपेण । तैरभिहितंभगवन् ! कस्य पुनरेष दोषो ? भगवानाह--यदिदं शुक्लानन्तरं भवच्छरीरेभ्यो निर्गतं कृष्णवर्ण डिम्भरूपं अस्यायं दोषः । तान्याहुः--भगवन् ! किनामकमिदं ? भगवतोक्तं-अज्ञानमिदमुच्यते, तैरुक्तं-भगवन् !यदिदमेतस्मादज्ञानात्प्रादुर्भूत द्वितीयं कृष्णडिम्मरुपं, अनेन च शुक्लरूपेणास्फोटय वर्द्धमानं धारितमेतत्किन्नामकं ?, भगवानाह--पापमिदं । तान्याहुः-अस्य शुक्लडिम्भरूपस्य तर्हि किमभिधानं ?, भगवतोक्तं--आर्जवमिदमभिधीयते । ततस्तान्याहुः--भगवन् ! कीदृशमिदमज्ञानं कथं चेदं पापमेतस्माज्जातं ? किमिति चानेनार्जवेनेदं विवर्द्धमानं धारितमिति सर्व विस्तरतः श्रोतुमिच्छामः । भगवानाह-यद्येवं ततः समाकर्णयत यूयम्-- यत्तावदिदमज्ञानं, युष्मदेहाद्विनिर्गतम् । एतदेव समस्तस्य, दोषवृन्दस्य कारणम् ॥ 1 ॥ अनेन वर्तमानेन, शरीरे जन्तवो यतः । कार्याकार्य न जानन्ति, गम्यागम्यं च त्त्त्व्त्ः॥2॥ भक्ष्याभक्ष्यं न बुध्यन्ते पेयापेयं च सर्वथा । अन्धा इव कुमार्गेण, प्रवर्तन्ते ततः परम् ॥ 3 ॥ ततो निबध्य घोराणि, कर्माण्यकृतशम्बलाः । भवमार्गे निरन्तेऽत्र, पर्यटन्ति सुदुःखिताः ॥ 4 ॥ अज्ञानमेव सर्वेषां रागादीनां प्रवर्तकम् । स्वकार्य भोगतृष्णाऽपि, य्तोऽज्ञ्यान्म्पेक्स्स्ते॥5॥ अज्ञानविरहेणैव, भोगतृष्णा निवर्त्तते । कथश्चित्संप्रवृत्ताऽपि, झटित्येव निव्र्त्त्ते॥6॥ सर्वज्ञः सर्वदर्शी च, निर्मलोऽयं स्व्रूप्त्ः। अज्ञानमलिनो ह्यात्मा, पाषाणान्न विशेष्यते ॥ 7 ॥ याः काश्चिदेव मत्र्येषु, निर्वाणे च विभूतयः । अज्ञानेनैव ताः सर्वा, हृताः स्न्मार्ग्रोधिना॥8॥ अज्ञानं नरको घोरस्तमोरूपतया मतम् । अज्ञानमेव दारिद्यमज्ञानं परमो रिपुः॥9॥ अज्ञानं रोगसंघातो, जराऽप्यज्ञानमुच्यते । अज्ञानं विपदः सर्वा, अज्ञानं मरणं मतम् ॥ 10 ॥ अज्ञानविरहे नैष, घोरः संसारसागरः । अत्रापि वसतां पुंसां, बाधकः प्रतिभासते ॥ 11 ॥ याः काश्चिदप्यवस्थाः स्युर्याश्चोन्मार्गप्रवृत्तयः । यच्चासमञ्जसं किञ्चिदज्ञानं तत्र कारणम् ॥ 12 ॥ त एव हि प्रवर्तन्ते, पापकर्मसु जन्तवः । प्रकाशाच्छादकं येषामेतच्चेतसि वर्तते ॥ 13 ॥ येषां पुनरिदं चित्ताद्धन्यानां विनिवर्तते । शुभ्रीभूतान्तरात्मानस्ते सदाचारवत्तिनः ॥ 14 ॥ वन्द्यास्त्रिभुवनस्यापि, भूत्वा भावितमानसाः । अशेषकल्मपोन्मुक्ता, गच्छन्ति परमं पदम् । / 15 / / एतच्चाज्ञानमत्रार्थे, सर्वेषां भवतां समम् । संजातं तेन दोषोऽयमस्यैव न भवादृशाम् ॥ 16 ॥ डिम्भरूपमनेनैव, द्वितीयं पापनामकम् । सर्वत्र जन्यते तस्मादत्रापि जनितं किल ॥ 17 ॥ एतद्धि सर्वदुःखानां, कारणं वर्णितं बुधैः । उद्वेगसागरे घोरे, हठादेतत्प्रवर्तकम् ॥ 18 ॥ मूलं संक्लेशजालस्य, पापमेतदुदाहृतम् । न कर्त्तव्यमतः प्राज्ञैः, सवै यत्पापकारणम् ॥ 19 ॥ हिंसानृतादयः पञ्च, तत्त्वाश्रद्धानमेव च । क्रोधादयश्च चत्वार, इति पापस्य हेतवः ॥ 20 ॥ वर्जनीयाः प्रयत्नेन, तस्मादेते मनीषिणा । ततो न जायते पापं, तस्मान्नो दुःखसंभवः ॥ 21 ॥ युष्माकं पुनरज्ञानाज्जातं पापमिदं यतः । अज्ञानमेव सर्वेषां, हिंसादीनां प्रवर्तकम् ॥ 22 ॥ Page #137 -------------------------------------------------------------------------- ________________ वर्द्धमानमिदं पापमार्जवेन निवारितम् । यदत्र कारणं सम्यक्, कथ्यमानं निबोधत ॥ 23 ॥ आजेवं हि स्वरूपेण, शुद्धाशयकरं परम् । वर्द्धमानमतः पापं, वारयत्येव देहिनाम् ॥ 24 ॥ एतच्चार्जवमत्रार्थे, सर्वेषां वर्तते समम् । अज्ञानजनितं पापं, युष्माकममुना जितम् ॥ 25 ॥ रक्षितानि मया यूयमत एव मुहुर्मुहुः । सहर्षमेतदाचष्टे, डिम्मरूपं स्मिताननम् ॥ 26 ॥ धन्यानामार्जवं येषामेतञ्चेतसि वर्तते । अज्ञानादाचरन्तोऽपि, पापं ते स्वल्पपापकाः ॥ 27 ॥ यदा पुनर्विजानन्ति, ते शुद्ध मार्गमञ्जसा । तदा विधूय कर्माणि, चेष्टन्ते मोक्षवर्मनि ॥ 28 ॥ आर्जवेन ततो धन्यास्ते शुभ्रीभूतमानसाः । निर्मलाचारविस्ताराः, पारं गच्छन्ति संसृतेः ॥ 29 ॥ तवेवंविधभावानां, भद्राणां बुध्यतेऽधुना । अज्ञानपापे निर्द्धय, सम्यग्धर्मनिषेवणम् ॥ 30 ॥ उपादेयो हि संसारे, धर्म एव बुधैः सदा । विशुद्धो मुक्तये सर्व, यतोऽन्यद् दुःखकारणम् ॥ 31 ॥ अनित्यः प्रियसंयोग, इहेप्शोकसंकुलः । अनित्यं यौवनं चापि, कुत्सिताचरणास्पदम् ॥ 32 ॥ अनित्याः संपदस्तीव्रक्लेशवर्गसमुद्भवाः । अनित्यं जीवितं चेह, सर्वभावनिबन्धनम् ॥ 33 ॥ पुनर्जन्म पुनर्मत्युर्डीनादिस्थानसंश्रयः । पुनः पुनश्च यदतः, सुखमत्र न विद्यते ॥ 34 ॥ प्रकृत्याऽसुन्दरं ह्येवं, संसारे सर्वमेव यत् । अतोऽत्र वद किं युक्ता, कचिदास्था विवेकिनाम् ॥ 35 ॥ मुक्त्वा धर्म जगद्वन्द्यमकलङ्घ सनातनम् । परार्थसाधकं धीरैः, सेवितं शीलशालिभिः ॥ 36 ॥ ततो भागवतं वाक्यं, श्रुत्वेदममृतोपमम् । संसारवासात्तैः सर्वैः, स्वं स्वं चित्तं निवर्तितम् ॥ 37 ॥ राजाऽऽह क्रियते सर्व, यदादिष्टं महात्मना । प्रगुणाऽऽह महाराज !, किमद्यापि विलम्ब्यते ॥ 38 ॥ चारू चारूदितं तात !, सम्यगम्ब ! प्रजल्पितम् । युक्तमेतदनुष्ठानं, मुग्धेनैवं प्रभाषितम् ॥ 39 ॥ हर्षोत्फुल्लसरोजाक्षी, तथापि गुरुलज्जया । तदुक्तं बहु मन्वाना, वधूनेइन संस्थिता ॥ 40 ॥ ततः पतितानि चत्वार्यपि भगवच्चरणयोः । ऋजुराजेनोक्तं वत्स ! संपादयामो यदादिष्टं भगवता । भगवानाह-उचितमिदं भवादृशां भव्यानाम् । ततः पृष्टो भगवानेव प्रशस्तदिनं राज्ञा । भगवतोक्तं-अचैव शुद्धयतीति । ततस्तत्रस्थेनैव नरेन्द्रेण दापितानि महादानानि, कारितानि देवपूजनानि, स्थापितः शुभाचाराभिधानः स्वतनयो राज्ये, जनितो नागरिकजनानां चित्तानन्द इति । ततो निवर्त्य कर्त्तव्यं, प्रव्रज्याकरणोचितम् । गुरुणाऽर्पितसद्भावं, दीक्षितं च चतुष्टयम् ॥ 1 ॥ ततस्ते कृष्णरूपे द्वे, डिम्भे तूर्ण पलायिते । शुक्लरूपं पुनस्तेषां, प्रविष्टं तनुषु क्षणात् ॥ 2 ॥ कालज्ञेन ततश्चित्ते, सभार्येण विचिन्तितम् । पश्याहो धन्यताऽमीषां, सुलब्धं जन्मजीवितम् ॥ 3 ॥ एतैर्भागवती दीक्षा, यैः प्राप्ता पुण्यकर्मभिः । दुरन्तोऽप्यधुना मन्ये, तैस्तीर्णोऽयं भवोदधिः ॥ 4 ॥ चारित्ररत्नादेतस्मात्संसारोत्तारकारणात् । वयं तु देवभावेन, व्यर्थकेनात्र वञ्चिताः ॥ 5 ॥ अथवा--मिथ्यात्वोदलनं यस्मादस्माभिरपि साम्प्रतम् । दुर्लभं भवकोटीभिः, प्राप्तं सम्यक्त्वमुत्तमम् ॥ 6 ॥ अतोऽस्ति धन्यता काचिदस्माकमपि सर्वथा । नरो दारिद्यभाङ नैव, लभते रत्नपुञ्जकम् ॥ 7 ॥ ततः सहर्षी तौ सूरेः, प्रणम्य चरणद्वयम् । तेनानुशिष्टौ स्वस्थानं, संप्राप्तौ देवदम्पती ॥ 8 ॥ प्रविष्टा भोगतृष्णाऽपि, शरीरे गच्छतोस्तयोः |shuddhsmyktvmaahaatmyaat, केवलं सा न बाधिका ॥ 9 ॥ विचक्षणाऽऽह कालज्ञमन्यदा रहसि स्थिता । आर्यपुत्र ! यदा दृष्टा, त्वयाऽहं कृतवञ्चना ॥ 10 ॥ तदा किं चिन्तितं ? सोऽपि, स्वाभिप्राय न्यवेदयत् । विचक्षणाऽऽह सत्यस्त्वं, कालज्ञ इति गीय्से॥11॥ Page #138 -------------------------------------------------------------------------- ________________ तेनापि पृष्टा सोवाच, पर्यालोचं सदातनम् । कालज्ञः प्राह सत्येव, त्वमप्यत्र विचक्षणा ॥ 12 ॥ यतः कालविलम्बेन, क्रियमाणेन वल्लभे ! भोगा भुक्ताः स्थिता प्रीतिर्जातं नाकाण्डविड्वरम् ॥ 13 ॥ प्राप्तो धर्मों नृपादीनामुपकारः कृतो महान् । ततः कालविलम्बोऽयं, फ्लितोऽत्य्र्थ्माव्योः॥14॥ विचक्षणाऽऽह को वाऽत्र?, सन्देहो नाथ ! वस्तुनि । किंवा न जायते चारु, पर्यालोचितकारिणाम् ॥ 15 ॥ ततः प्रीतिसमायुक्तौ, संजातौ देवदम्पती । सद्धर्मलाभादात्मानं, मन्यमानौ कृतार्थकम् ॥ 16 ॥ इदं पुत्र ! मया तुभ्यं, कथितं मिथुनद्वयम् । संदिग्धेऽर्थे विलम्बेन, कालस्य गुणभाजनम् ॥ 17 / / ततश्च-संदिग्धेऽर्थे विधातव्या, भवता कालयापना । पश्चाद् बहुगुणं यच्च, तदेवाङ्गीकरिष्यते ॥ 18 ॥ मध्यमबुद्धिराह-यथाऽऽज्ञापयत्यम्बा-- ततो मनीषिणो वाक्यं, स्मरतो नास्य जायते । प्रीतिबन्धो दृढं तत्र, स्पर्शने भाववैरिणी ॥ 19 ॥ बालालापैः पुनस्तत्र, स्नेहबुद्धिः प्रवर्तते । दोलायमानोऽसौ चित्ते, कुरुते कालयापनाम् ॥ 20 ॥ इतश्च तेन बालेन, सा प्रोक्ता जननी निजा । अम्ब ! संदर्शयात्मीयं योगशक्तिबलं मम ॥ 21 ॥ तयोक्तं दर्शयाम्येषा, पुत्र ! त्वं संमुखो भव । ततः सा ध्यानमापूर्य, प्रविष्टा तच्छरीरके ॥ 22 ॥ अथाकुशलमालायाः, प्रवेशानन्तरं पुनः । स बालः स्पर्शनेनापि, गाढं हर्षादधिष्ठितः ॥ 23 ॥ ततः शरीरे तौ तस्य, वर्तमानौ क्षणे क्षणे । अभिलाषं मृदुस्पर्शे, कुरुतस्तीव्रवेदनम् ॥ 24 ॥ परित्यक्तान्यकर्त्तव्यस्तावन्मात्रपरायणः । स बालः सुरतादीनि, दिवा रात्रौ च सेवते ॥ 25 / / कुविन्दडोम्बमातङ्गजातीयास्वपि tdvshH। अतिलौल्येन मूढात्मा, ललनासु प्रवर्त्तते ॥ 26 ॥ ततोऽकर्त्तव्यनिरतं, सत्कर्त्तव्यपराङ्मुखम् । तं बालं सकलो लोकः, पापिष्ठ इति निन्दति ॥ 2 ॥ अज्ञोऽयं गतलज्जोऽयं, निर्भाग्यः कुलदषणः । स एवं निन्द्यमानोऽपि, मन्यते निजचेतसि ॥ 28 ॥ स्पर्शनाम्बाप्रसादेन, ममास्ति सुख्साग्र्ः। लोको यद्वक्ति तद्वक्तु, किमेतज्जल्पचिन्तया ॥ 29 ॥ युग्मम् । अथाकुशलमालाऽपि, निर्गत्य परिपृच्छति । कीदृशी मामिकी जात !, योगशक्तिर्विभाति ते ? ॥ 30 ॥ स प्राहानुगृहीतोऽस्मि, निर्विकल्पोऽहमम्बया । सुखसागरमध्येऽत्र, यथाऽहं संप्रवेशितः ॥ 31 ॥ अन्यच्चाम्ब ! त्वया नित्यं, मदनुग्रहकाम्यया । न मोक्तव्यं शरीरं मे, यावज्जीवं स्वतेजसा ॥ 32 ॥ अथाकुशलमालाऽऽह, यत्तुभ्यं वत्स ! रोचते । तदेव सततं कार्य, मया मुक्तान्यचेष्टया ॥ 33 ॥ स्वाधीनां तां निरीक्ष्यैवं, बालेन परिचिन्तितम् । स्पर्शनोऽपि ममायत्तः सामग्री 16सर्वसाधिका ॥ 34 ॥ अहो मे धन्यता लोके. नास्त्यतो बत maadRshH। ततोऽसौ गाढहृष्टात्मा, स्वानुरूपं विचेष्टते ॥ 35 ॥ अथ निन्दापरे लोके, स्नेहविवलमानसः । लोकापवादभीरुत्वान्मध्यबुद्धिः प्रभाषते ॥ 36 / / बाल ! नो युज्यते कर्तुं, तव लोकविरुद्धकम् । अगम्यागमनं निन्धं, सपापं कुलदूषणम् , ॥ 37 ॥ स प्राह विप्रलब्धोऽसि, नूनं मित्र ! मनीषिणा । स्वर्गे विवर्त्तमानं मां नेक्षसे कथमन्यथा ? ॥ 38 ॥ ये मूढा जातिदोषेण, कोमलं ललनादिकम् । नेच्छन्ति स महारत्नं, मुञ्चन्ति स्थानदोषतः ॥ 39 ॥ तदाकर्ण्य ततश्चित्ते, कृतं मध्यमबुद्धिना । नैष प्रज्ञापनायोग्यो, व्यर्थों मे vaaprishrmH॥40|| एवं च तिष्ठतां तेषां, बालमध्यमनीषिणाम् । अथान्यदा समायातो, वसन्तः कृतमन्मथः17 ॥ 41 ॥ संजाताः18 काननाभोगाः,19 सुम्नोभ्र्पूरिताः। भ्रमभ्रमरझङ्कायरतारगीतमनोहराः ॥ 42 ॥ कामिनीहृदयानन्ददायकं प्रियसन्निधौ । viz2अम्भते वनान्तेषु, केकिकोकिलकूजितम् ॥ 43 ॥ 16 कार्यसाधिका प्र. 17 कृतमन्मथाः प्र. 18 कानने भोगाः प्र 19 आभोगा: देशाः20 हारि0 pra0 मनाययोरीक्षण Page #139 -------------------------------------------------------------------------- ________________ प्रोत्फुल्लकिंशुकाग्रेषु, पुष्पमारोऽतिरक्तकः । वियोगदलितस्त्रीणां, पिशितप्रकरायते ॥ 44 ॥ मञ्जर्यः सहकाराणामामोदितदिगन्तराः । हृष्टा वसन्तराजेन, धूलिक्रीडां प्रकुर्वते ॥ 45 ॥ देवकिन्नरसम्बन्धिमिथुनैः कथिता वने । भ्रमेण21 नाकान्मर्त्यस्य,22 तदानीं रमणीयता ॥ 46 ॥ वल्लयों निर्भरीभूत्वा,23बद्ध्वा24 दोला गृहे गृहे । मदनोद्दीपने मन्द, प्रवृत्तो मलयानिलः ॥ 47 ॥ अथेदृशे वसन्तेऽसौ, सह मध्यमबुद्धिना । क्रीडाथ निर्गतो बालः, कामकालप्रमोदितः ॥ 48 ॥ जनन्या देहवर्तिन्या, संयुक्तः स्पर्शनेन च । गतो लीलाधरं नाम, सोद्यानं नन्दनोपमम् ॥ 49 ॥ तस्यास्ति मध्यभूभागे, शुभ्रशृङ्गो महालयः । 25जनतानयनानन्दः, प्रासादस्तुङ्गतोरणः ॥ 50 ॥ कामिनीहदयाडादकारको रतिवत्सलः । जनैः प्रतिष्ठितस्तत्र, देवो मकरकेतनः ॥ 51 ॥ इतश्च तस्य देवस्य, पूजासत्कारकारणम् । तिथिः क्रमेण संजाता, दिने तत्र त्रयोदशी ॥ 52 ॥ कन्यका वरलाभाय, वध्वः सौभाग्यवृद्धये । दुर्भगास्तु पतिप्रेममोहेन हतमानसाः ॥ 53 ॥ मोहान्धाः कामिनोऽभीष्टयोषित्सम्बन्धसिद्धये । गृहीतार्चनिकाः कामपूजनार्थ समागताः |54युग्म्म् ततो बालो26महारोलं, तत्राकर्ण्य सविस्मयः । प्रविष्टः कामसदनं, सह मध्यमबुद्धिना ॥ 55 ॥ दृष्टस्तत्र रते थः, प्रणतो भक्तिपूर्वकम् । पूजितश्च प्रयत्नेन, संस्तुतो गुणकीर्तनैः ॥ 56 ॥ अथ प्रदक्षिणां तस्य, ददानो देवसद्मनः । बालो ददर्श पार्श्वस्थं, गुप्तस्थाने व्यवस्थितम् ॥ 57 ॥ तस्यैव रतिनाथस्य, देवस्य कृतकौतुकम् । संवासभवनं रम्यं, मन्दमन्दप्रकाशकम् ॥ 58 ॥ युग्मम् कुतूहलवशेनाथ, द्वारि संस्थाप्य मध्यमम् । मध्ये प्रविष्टः सहसा, स बालस्तस्य समनः ॥ 59 ॥ अथ तत्र सुविस्तीर्णा,27 सपर्यङ्कां स्तूलिकाम्28| मृदूपधानसंपनां कोम्लाम्ल्चेलिकाम्29॥60॥ सुप्तेन रतियुक्तेन, कान्तमध्यां मनोभुवा । स ददर्श महाशय्यां, देवानामपि दुर्लभाम् ॥61॥युग्म्म् ततो मन्दप्रकाशत्वात्, संवासभवनस्य सः । किमेतदिति संचिन्त्य, शय्यां पस्पर्श बालकः ॥ 62 इतश्चेतश्च हस्तेन, स्पृशता सुचिरं मुदा । ततो विभाविताऽनेन, शय्यैषा मकरध्वजी ॥ 63 ॥ विचिन्तितं च तत्स्पर्शकौमल्यहतचेतसा । अहो कोमलता मन्ये, नान्यत्र भवतीदृशी ॥ 64 ॥ ततः शरीरवर्तिन्या, जनन्या स्पर्शनेन च । प्रेर्यमाणः स्वकीयेन, चापलेन च दूषितः ॥ 65 / / स बालश्चिन्तयत्येवं, मानयामि यथेच्छया । एनां कोमलिकां शय्यां, सुप्त्वाऽहं क्षणमात्रकम् 66 ॥ देवः सुप्तोऽत्र मदनो, रतियुक्तो न चिन्तितम् । अपायो देवशय्यायां, सुप्तस्येति न भावितम् ॥ 67 ॥ दृष्टस्य लाघवं लोकैरिति नैव मनः कृतम् । विज्ञातं नेति संपत्स्ये, हास्यो मध्यमबुद्धितः ॥ 68 ॥ अनालोच्यायतिं मोहात्, केवलं सुप्त एव स्ः। आरुह्य शय्यां तां दिव्यां, कृतं बाल्विचेस्स्त्तित्म्॥69॥ ततस्तस्यां विशालायां, शय्यायां बद्धमानसः । इतश्चेतश्च कुर्वाणः, सर्वाङ्गाणि पुनः पुनः ॥ 7 ॥ अहो सुखमहो स्पर्शस्तथाऽहो धन्यता मम । चिन्तयनिति शय्यायां, लुठमानः स तिष्ठति ॥ 71 ॥ इतश्च नगरे तत्र, बहिरङ्गो नृपोत्तमः । अन्योऽप्यस्ति महातेजाः प्रख्यातः शत्रुमर्दनः ॥ 72 / / तस्यास्ति पद्मपत्राक्षी, प्राणेभ्योऽपि सुवल्लभा । प्रधानकुलसंभूता, देवी मदनकन्दली ॥ 73 ॥ ग्राहितार्चनिका सा च, परिवारेण संयुता । आयाता तत्र सदने, कामदेवस्य पूजिका ॥ 74 ॥ देवकोष्ठस्थितं सा च, संपूज्य मकरध्वजम् । संवासभवनस्थस्य, प्रविष्टा तस्य पूजिका । / 75 ॥ प्रविशन्तीमुदीक्ष्यासौ, तां स्त्रीतिकृतनिश्चयः । लज्जाभयाभ्यां निश्चेष्टो, बालः काष्ठमिव स्थितः । / 76 ॥ 21 देवावासात् . 22 मनुष्यस्य. 23 (भूता). 24 (बचा). 25 जनसमूहः. 26 कोलाहल 27 सुपर्यवां प्र. 28 सुतूलिकाम् प्र. 29 चेल-वस्त्र Page #140 -------------------------------------------------------------------------- ________________ ततो मन्दप्रकाशे सा, भवने मृगलोचना । हस्तस्पर्शन शय्यायां, देवमर्चयते किल ॥ 77 / / चन्दनेन च कुर्वन्त्या, रतिकामविलेपनम् । स बालः सर्वगात्रेषु, स्पृष्टः कोमलपाणिना ॥ 78 ॥ ततोऽकुशलमालाया, वशेन स्पर्शनस्य च । बालश्चिन्तयत्येवं विपर्यासितमानसः ॥ 79 ॥ यादृशोऽयं मृदुस्पर्शों, हस्तस्यास्यानुभूयते । नानुभूतो मया तादृग्, जन्मन्यपि कदाचन ॥ 8 ॥ अहो मयाऽन्यस्पर्शेषु, सौन्दर्य कल्पितं वृथा । नातः परतरं मन्ये, त्रिलोकेऽप्यस्ति कोमलम् ॥ 81 ॥ इतश्च कामदेवस्य, परिचर्या विधाय सा । स्वस्थानं प्रगता काले, राज्ञी मदनकन्दली ॥ 2 ॥ ततोऽसौ बालः कथं ममेयं स्त्री संपत्स्यत इति चिन्तया विवलीभूतहृदयोऽनाख्येयमन्तस्तापातिरेकं वेदयमानो विस्मृतात्मा तस्यामेव शय्यायां मुश्चन् उष्णोष्णान् दीर्घदीर्घान् निःश्वासान् मूर्छित इव, मूक इव, मत्त इव, हृतसर्वस्व इव, ग्रहगृहीत इव, तप्तशिलायां निक्षिप्तमत्स्यक इव इतश्वेतश्च परिवर्त्तमानो विवेष्टते । ततो द्वारे वर्तमानेन मध्यमबुद्धिना चिन्तितं--अये ! किमेत्येष बालोऽस्मात् संवासभवनादियताऽपि कालेन न निर्गच्छतीति, किं वा करोतीति प्रविश्य तावनिरूपयामि । ततः प्रविष्टो मध्यमबुद्धिर्लक्षिता हस्तस्पर्शन कामशय्या, हृतमस्यापि हृदयं तत्कोमलतया । ततो विमलीभूतदृष्टिना तेन दृष्टः शय्यैकदेशे विवेष्टमानस्तदवस्थो बालः । चिन्तितमनेन-अहो किमनेनेदमकार्यमाचरितं ? न युक्तं देवशय्यायामधिरोहणं, न खलु रतिरूपविभ्रमापि गुर्बङ्गना सतां गम्या भवति । तथेयं शय्या सुखदापि देवप्रतिमाधिष्ठितेतिकृत्वा केवलं वन्दनीया न पुनरुपभोगमहतीति । ततश्चोत्थापितोऽनेन बालो यावन्न किचिजल्पति । मध्यमबुद्धिराह--अहो अकार्यमिदं, न युक्तं देवशय्यायामधिरोहणमित्यादि, तथापि न दत्तमुत्तरं बालेन । अत्रान्तरे प्रविष्टस्तद्देवकुलाधिष्ठायको व्यन्तरो, बद्धस्तेनाकाशबन्धैः बालः, पातितो भूतले, समुत्पादिताऽस्य सर्वाङ्गीणा तीव्रवेदना । ततो मुमूर्षन्तमुपलभ्य कृतो मध्यमबुद्धिना हाहारवः । ततः किमेतदिति संभ्रमेण चलितो देवकुलात्तदभिमुखं लोको । निःसारितो व्यन्तरेण वासभवनाद् बहिर्बालो, महास्फोटेन क्षिप्तो भूतले, भग्ननयनः कण्ठगतप्राणोऽसौ दृष्टो लोकेन । तदनुमार्गेण दीनमनस्को निर्गतो मध्यमबुद्धिः । किमेतदिति पृष्टोऽसौ जनेन, लज्जया न किश्चिजल्पितमनेन । ततोऽवतीर्य कश्चित्पुरुषं व्यन्तरेण कथितो ज्ञेभ्य्स्त्दीय्व्य्तिक्र्ः। ततो देवापथ्यकारीति पापिष्टोऽयमिति धिक्कारितोऽसौ बालो मकरध्वजः , कुलदषणोऽयमस्माकं विषतरुवि संपन्न इति गर्हितः स्वजातीयैः, अनुभवतु पापकर्मणः फलमिदानीमित्याक्रोशितः सामान्यलोकैः, कियदेतदसमीक्षितकारिणां समस्तानर्थभाजनत्वात् तेषामित्यपकर्णितो विवेकिलोकैः । ततोऽसौ व्यन्तरः कृतविकृतरूपः सन्नाह-चूर्णनीयोऽयं दुरात्मा भवर्ता पुरतो मयाऽधुना बाल इति । ततः कृतहाहारवः प्रसीदतु प्रसीदतु भट्टारको ददातु भ्रातृप्राणभिक्षामिति ब्रुवाणः पतितो व्यन्तराधिष्ठितपुरुषपादयोर्मध्यमबुद्धिः । तत्करुणापरीतचेतसा लोकेनाप्यभिहितो व्यन्तरो यदुतभट्टारक ! मुच्यतामेकवारं तावदेष न पुनः करिष्यतीति । ततो मध्यमबुद्धिकरुणया लोकोपरोधेन च मुक्तोऽसौ व्यन्तरेण बालो, लब्धा चेतना, मुत्कलीभूतं शरीरं, निःसारितस्तूर्ण देवकुलात् । मध्यमबुद्धिना नीतः कृच्छ्रेण स्वभवनं, ज्ञातोऽयं व्यतिकरः परिकरात्कमविलासेन । चिन्तितमनेनकियदेतद् ! अद्यापि मयि प्रतिकूले बालस्य यद्भविष्यति तन्न लक्षयन्त्येते लोकाः, ततोऽभिहितः कर्मविलासेन परिकरः-किमस्माकं दुर्विनीतचिन्तया ? नोचितः सोऽनुशास्तेः, न वोढव्यस्तदीयः Page #141 -------------------------------------------------------------------------- ________________ केनापि व्यापारः । परिकरेणोक्तं--यदाज्ञापयति देव इति । पृष्टोऽसौ मध्यमबुद्धिधना बालः भ्रातर्नकिश्चित्तेऽधुना शरीरके बाधते ? बालेनाभिहितं-न शरीरके, केवलं प्रवर्द्धते ममान्तस्तापः । मध्यमबुद्विराह--जानासि किनिमित्तोऽयं, ततो वामशीलतया कामस्य बालः प्राह-नजानामि, केवलं द्वारस्थितेन भवता तत्र संवासभवनमभिप्रविशन्ती गच्छन्ती वा किं विलोकिता काचिनारी न वा ? मध्यमबुद्धिराहविलोकिता । बालेनोक्तं--तत्कि लक्षिता काऽसाविति भवता ? मध्यमबुद्धिराह-सुष्टु लक्षिता । सा हि शत्रुमर्दनस्य राज्ञो भार्या मदनकन्दलीत्युच्यते । तदाकर्ण्य कथं सा मादृशामितिचिन्तया दीर्घदीर्घतरं निःश्वसितं बालेन । तदर्थी खल्वयमिति लक्षितो मध्यमबुद्धिना । चिन्तितमनेन-- तत्रापि स्थाने तावदस्यायमभिनिवेशो, जनयत्येव सा मदनकन्दली सुन्दरताऽतिशयेन स्वगोचरमभिलषितं, यतो द्वारशाखालग्नेन मयाऽप्यतिसङ्कटतया कामसंवासभवनद्वारस्य निर्गच्छन्त्यास्तस्या मदनकन्दल्याः संवेदितोऽङ्गस्य स्पर्शो, न तादृशः प्रायेणान्यवस्तुनः स्पर्शों भुवने विद्यते, दोलायितं ममापि तदभिसरणगोचरं मनस्तदानीमासीत् । किन्तु न युक्तं कुलजानां परस्त्रीगमनं, तस्मानिवारयाम्येनमपि यदि निवर्तते मद्वचनेन । ततः स बालं प्रत्याह-किमद्याप्यविद्या भवतः ? किं न दृष्टमिदानीमेव फलमविनयस्य भवता, किमधुनैव विस्मृतं ? यत्कण्ठगतप्राणः कथश्चिन्मोचितस्त्वं मया दुर्विनयकुपितात् भगवतो मकरध्वजात्, ततो निवर्तस्वास्माद्दुरध्यवसायात्, नयनविषनाग3 शिरोरत्नशुचिकल्पा हि सा मदनकन्दली, तां प्रार्थयतस्ते केवलं भस्मीभाव एव न पुनः काचिद्र्थ्सिद्धिः। बालेन चिन्तितंअये ! लक्षितोऽहमनेन, तत्किमधुनाऽभिप्रायगोपनेन ? ततस्तेनोक्तं--यद्येव ततः किं ब्रूषे मोचितस्त्वं मया ? न पुनर्बुषे यथा गाढतरं मारित इति । यतस्तेन कामेन युष्मद्वचनेन मां मुञ्चता केवलं मे शरीरवेदनामात्रमपसारितं हृदये पुनर्निक्षिप्तो वितर्कपरम्परारूपः प्रज्वलितखदिरागारराशिः, तेन ममेदं दह्यते समन्ताच्छरीरं, यद्यहं कामबन्धनकाल एवामरिष्यं नैतावन्तमन्तस्तापमन्वभविष्यं, ततो भवता मोचयता प्रत्युत महानयमनर्थः संपादित इति । नाधुना ममैनाममृतसेकायमानां मदनकन्दली विरहय्यान्यथाऽस्यान्तस्तापस्योपशमः । किं बहुनाऽत्र जल्पितेनेति । ततो लक्षितो मध्यमबुद्धिनाऽस्यानिवर्त्तको निर्बन्धः, स्थितोऽसौ तूष्णीभावेन । अत्रान्तरे गतोऽस्तं सविता, बालहृदयादिव समुल्लसितं तमःपटलं, लजितः प्रथमः प्रदोषः, निःसंचारीभूतो लोकः । ततोऽविचार्य कार्याकार्य समुत्थितो बालो, निर्गतः स्वकीयभवनात् , अवतीर्थों राजमार्गे, प्रवृत्तः शत्रुमर्दनराजकुलाभिमुखं गन्तुं, गतः कियन्तमपि भूभागम् । . itazca snehavazena |kmsy संपत्स्यत इति चिन्तया निर्गतस्तदनुमार्गेण म्ध्य्म्वुद्धिः। दृष्टो बालेन गच्छता कश्चित्पुरुषः, तेन चास्फोटय बद्धोऽसौ मयूरबन्धेन कूजितं बालेन प्राप्तः प्राप्त इति ब्रुवाणः प्राप्त एव मध्यमबुद्धिः । ततः समुत्पाटय बालं पश्यत एव मध्यमबुद्धः समुत्पतितः पुरुषोऽम्बरतले, आरटतश्च बालस्य स्थगितं वदनं. प्रवृत्तः पश्चिमाभिमुखो गन्तुम । ततो मध्यम बुद्धिरपि अरे रे दुष्टविद्याधर ! क यासि गृहीत्वा मदीयभ्रातरमिति त्राडी31 मुश्चनाकृष्टखङ्गः प्रस्थितो भूमौ । तदनुमार्गेण निर्गतो नगरात् , अदर्शनीभूतः पुरुषो, निराशीभूतो मध्यमबुद्धिः । तथापि बालस्नेहानुबन्धेन किल कचिन्मोक्ष्यतीतिबुद्धया नासौ धावन्नुपरमति, धावत एव ललिता 30 दृष्टिविषसर्पः 31 त्राटी pra0 मदनकन्द त्यै निर्गमः होमायोत्पाटितोबालः Page #142 -------------------------------------------------------------------------- ________________ रजनी । ततोऽनुपानकतया विद्धोऽनेककण्टककीलकैः, परिगतः श्रमेण, क्षामो बुभुक्षया, पीडितः पिपासया, विह्वलः शोकेन, अध्यासितो दैन्येन अनेकग्रामनगरेषु पृच्छन् वाती भ्रान्तोऽसौ सप्ताहोरात्रम् । तत्रापि प्राप्तः कुशस्थलं नाम नगरं, स्थितस्तस्य बहिर्भागे, दृष्टोऽनेन जीर्णान्धकूपः, ततः किं ममाधुना भ्रातृविकलेन जीवितेनेति प्रक्षिपाम्यत्रात्मानमिति संचिन्त्य बद्धा मध्यमबुद्धिना निर्बोल32गमनार्थमात्मगलके शिला । दृष्टं तन्नन्दननाम्ना राजपुरुषेण, ततो मा साहसं मा साहसमिति ब्रुवाणः प्राप्तोऽसौ तत्समीपं, धारितः कूपतटोपान्तवर्ती मुश्चन्नात्मानं मध्यमबुद्धिरनेन, विमोचितः शिलां निवेशितो भूतले, पृष्टश्च-भद्र ! किमितीदमधमपुरुषोचितं भवता व्यवसितं ? ततः कथितोऽनेन बालवियोगव्यतिकरः । नन्दनेनाभिहित-भद्र ! यद्येवं ततो मा विषादं कार्षीः, भविष्यति भ्रात्रा सार्द्ध प्रायेण मीलकः । मध्यमबुद्धिराह-कथं ? नन्दनेनोक्तं-समाकर्णय । __ अस्त्यत्र नगरेऽस्माकं स्वामी हरिश्चन्द्रो नाम राजा । स च प्रतिक्षणमुपद्रूयते विजयमाठरशङ्खादिभिः प्रात्यन्तिकैमण्डलहरैर्नृपतिभिः । इतश्चास्ति रतिकेलि म विद्याधरः परममित्रम् । अन्यदा समागतेन शत्रूपद्रुतमवलोक्य देवं तेनाभिहितं-ददामि तुभ्यमहं क्रूरविद्यां यत्प्रभावेण त्वमेतैर्न परिभूयसे । देवेनाभिहितं--अनुग्रहो मे, ततः कारयित्वा पाण्मासिकां पूर्वसेवामितो दिनादष्टमे दिने नीतः कचित्तेन देवो हरिश्चन्द्रः । कारितोऽरिविद्यासाधनं, आनीतो द्वितीयदिने सह पुरुषेण, कृता तस्य पुरुषस्य मांसरुधिरेण होमक्रिया, सप्त दिनानि विद्यायाः पश्चात्सेवा, मुक्तोऽसावधुना पुरुषः । स एव प्रायस्ते भ्राता भविष्यतीति मे वितर्कः, स च ममैव समर्पितोऽधुना देवेन । मध्यमबुद्धिराह-भद्र ! यद्येवं ततो यद्यस्ति ममोपरि दया भवतस्तमानय तावदिहैव पुरुषं येनाहं प्रत्यभिजानामीति । ततश्चैवं करोमित्यभिधाय गतो नन्दनः । समायातः समुत्पाटय गृहीत्वा बालं, दृष्टोऽस्थिमात्रावशेष उच्छ्वासनिःश्वासोपलक्ष्यमाणजीवितो निरुद्धवाक्प्रसरो मध्यमबुद्धिना बालः । प्रत्यभिज्ञातः कृच्छ्रेण, अभिहितो नन्दनः--भद्र ! स एवायं मम भ्रातेति, सत्यं नन्दनस्त्वमसि, अनुगृहीतोऽहं भवता । नन्दनः प्राह--भद्र ! राजद्रोह्यमिदं भवत्करुणया मयाऽध्यवसितम् । ___अन्यच्चाधुना गतेन मया किलाकणितं यथा किल रात्रौ राजा पुनस्तर्पयिष्यति रुधिरेण विद्यां भविष्यत्यनेन पुरुषेण प्रयोजनमिति । तदिदमवगम्य मम यद्भवति तद्भवतु भवद्भ्यां तु तूर्णमपक्रमितव्यम् । ततो यदाज्ञापयति भद्रो रक्षणीयश्च यत्नेन भद्रेणात्मेत्यभिधाय समुत्पाटितो बालः, प्रवृत्तो गन्तुं मध्यमबुद्धिः, ततो भयविधुरहदयो धावनहर्निशं वेगेन कचित्प्रदेशे बालं पाययन्नुदकं समाहादयन् वायुना प्रीणयनशनादिरसेन गणयन्नात्मनः शरीरपीडां महता क्लेशजालेन प्राप्तः स्वस्थानं म्ध्य्म्बुद्धिः। गतानि कतिचिद्दिनानि, जातो मनाक् सबलो बालः । पृष्टो मध्यमबुद्धिना--भ्रातः ! किं भवताऽनुभूतं ? स प्राह--इतस्तावदुत्क्षिप्तोऽहं बद्ध्वा भवतः पश्यत एव गगनचारिणा, नीतः कृतान्तपुराकारमतिभीषणतयैकं स्मशानं, दृष्टस्तत्र प्रज्वलिताङ्गारभृताग्निकुण्डपार्श्ववर्ती मया पुरुषः । ततस्तं प्रति तेनाम्बरचरेणाभिहितं--महाराज ! सिद्धं ते समीहितं, लब्धोऽयं मया प्रस्तुतविद्यासिद्धेचितः सलक्षणः पुरुषः । इत्रेन्नोक्त्ण्--म्हाप्र्साद्ः। ततोऽभिहितो नभश्चरेण स पुरुषः-- यदुतैकैकस्मिन् विद्याजापपर्यन्ते मया दत्ताऽऽहुतिरग्नौ भवता प्रक्षेप्तव्या, प्रतिपन्नमनेन, प्रारब्धो 32 अक्षातमृत्युसंपादनाय. बालमुक्तिः बालवृत्ता Page #143 -------------------------------------------------------------------------- ________________ जापः । ततो विद्याधरेणाकृष्टा यमजिहवातितीक्ष्णा भास्वराकारा शत्रिका,33 तया चोत्कत्तिता मदीयपृष्ठात्तेन दीर्घा मांसपेशी, निष्पीडय तत एव प्रदेशात् निर्गालितं रुधिरं, भृतश्चुलुकः । / अत्रान्तरे समाप्तमितरस्यैकं विद्यापरावर्त्तनं, समर्पिता विद्याधरेण सा रुधिरमांसमयी तस्याहुतिः, प्रक्षिप्ता तेनाग्निकुण्डे, पुनः प्रारब्धो जापः, ततश्चैवं सोऽम्बरचरो मदीयशरीरपरापरप्रदेशानरकपाल इव नारकस्यारटतो मे मांसपेशीमुत्कर्त्तयति, तं प्रदेशं निष्पीडय रुधिरं निर्णालयति, तस्य चुलुक भृत्वा साधकायाहुतये ददाति, स च विद्यापरावर्तनसमाप्तौ गृहीत्वा हुताशने प्रक्षिपति, ततो वेदनाविहलो मूर्छया पतितोऽहं भूतले, विद्याधरस्तु प्रगुणशरीरतया हृष्टो निष्करुणो गाढतरं मां विकतयति । ___ अत्रान्तरेऽदृट्टहासैर्हसितमिव, प्रलयमेधैर्गुलगुलितमिव,35 समुद्रेण मन्थायितमिव प्रचलितेव पृथिवी, रसितं दीप्तिजिहाभिः शिवाभिः, प्रनृत्तं च विकृतरूपैर्वतालैः निपतितं रुधिरवर्षम् । ततश्चैवविधेषु रौद्रेषु बिभीषिकाविशेषेषु सत्स्वप्यक्षुभितचित्तस्य राज्ञोऽभिमुखीभूता सा क्रूरविद्या, समाप्तं जापस्याष्टशतं, ततः सिद्धाऽहं भवत इति वदन्ती प्रकटीभूता विद्या, प्रणता साधकेन, प्रविष्टा तच्छरीरे । ततः समुत्कर्तितशरीरं निष्पीडितरुधिरबीभत्सं करुणमारटन्तं मामुपलभ्य स राजा मयि जातः सदयः कृतोऽनेन दन्तसीत्कारः ततो वारितोऽसौ विद्याधरेण । अभिहितं च तेन राजन्नेष एवास्या विधायाः कल्पो यदुत न कर्त्तव्याऽस्योपरि दया । ततो विद्याधरेण लिप्तं मे केनचिल्लेपेन शरीरं, ततोऽहं समन्ताइन्दह्यमान इव तीव्रवहिना, चूर्ण्यमान इव वज्रेण, पीडयमान इव यन्त्रेण प्रविष्टो वेदनाप्रकर्ष, तथापि सुबद्धं न गतमेतन्मे हतजीवितं, संजातं मे क्षणेन तेन लेपेन दवदग्धस्थाणुकल्पं शरीरं, समुत्पाटितस्ताभ्यां, नीतस्तत्र नगरे, खादितश्च श्वयथुनिमित्तमाम्लभोजनं, शून्यं में शरीरं, ततो भूयस्तेनैव विधिना मदीयमांसरुधिराहुतिभिस्तेन राज्ञा कृतमष्टशतमष्टशतं विद्याया जापस्य सप्त दिनानीति, दृष्टश्च तदवस्थोऽहं भवता, तदिदं भ्रातर्मयानुभूतं, स्थितं च मम हृदये यदुत प्रायेण नरकेऽप्येवंविधो दुःखविन्यासो यादृशो मयाऽनुभूत इति । ___ मध्यमबुद्धिराह--हा भ्रातर्नोचितस्त्वमेवंविधदुःखानां, अहो निपुणता विद्याधरस्य, अहो रौद्रता विद्यायाः । अत्रान्तरे लोकाचारमनुवर्तमानो वार्तान्वेषणार्थमागतो मनीषी, श्रुतस्तेन द्वारि स्थितेन तथा परिदेवमानो मध्यमबुद्धिः, प्रविष्टोऽभ्यन्तरे, कृतेतराभ्यामासनदानादिका प्रतिपत्तिः, विहितं संभाषणम् । ततो मनीषिणाऽभिहितं-मध्यमबुद्धे ! किमिति त्वं परिदेवयसे ?, मध्यमबुद्धिराह -भ्रातरलौकिकमिदं परिदेवनकारणम् । मनषिणोक्तं-कथं ?, ततः कथितो मध्यमबुद्धिना समस्तो ऽप्युद्यानगमनादिविद्याधरविकर्त्तनपर्यन्तो बाल्व्य्तिक्र्ः। ___ ततः पूर्वमेव ज्ञातनिःशेषव्यतिकरेणापि मुग्वेनेव विस्मितेक्षणेन समस्तमाकर्ण्य मनीषिणाऽभिहितं -किमिदृक् संपन्नं बालस्य ? हा न युक्तमिदं, यदि वा कथितमिदं मया प्रागेवास्य यथा न सुन्दरोऽनेन स्पर्शनेन पापमित्रेण साई संबन्धः, तजनितेयमस्यानर्थपरम्परा, तथाहि-हेतुरसावनार्यकार्यसङ्कल्पस्य । अनार्यकार्यसङ्कल्पे वर्तमानाः प्राणिनः संक्लिष्टतया चित्तस्य प्रबलतया पापोदयस्याप्राप्ताभिप्रेतार्था एव बडिशग्रहणप्रवृत्ता इव मत्स्यका निपतन्त्यापन्दहने, लभन्ते मरणम्, न खल्वनुपायतोऽर्थसिद्धिः, अनुपायश्चानार्यकार्यसङ्कल्पः सुखलाभानाम् स हि क्रियमाणो धैर्य ध्वंसयति, विवेक नाशयति, चित्तं मलिनयति, चिरन्तनपापान्युदीरयति, ततः प्राणिनं समस्तानर्थसाथै योजयति, ततः 33 क्षुरिका 34 गजितमिव मन्थादितभिवेति च स्यादत्र मध्यमबुद्धे धृणोत्पादः मनीषिकृत उपदेशः Page #144 -------------------------------------------------------------------------- ________________ कुतोऽनार्यसङ्कल्पात् सुखलाभगन्धोऽपीति । तस्मादिदं सर्व सुदुश्चरितविलसितं बालस्य, योऽयं मद्वचनं न विधत्ते किमत्र भवतः परिदेवितेनेति । बालः प्राह-मनीषिनलमनेनासम्बद्धप्रलापेन, न खलु सत्पुरुषाणां महार्थसाधनप्रवृत्तानामप्यन्तराले व्यसनं मनो दुःखयति, यद्यद्यापि तां कमलकोमलतनुलतां मदनकन्दली प्रामोमि ततः कियदेतदुःखं ?, तदाकर्ण्य कालदष्टवदसाध्योऽयं सदुपदेशमन्त्रतन्त्राणामित्याकलय्य मनीषिणा गृहीतो दक्षिणभुजाग्रे मध्यमबुद्धिः, उत्थाप्य ततः स्थानात् प्रवेशितः क्क्स्सान्त्रे। . अभिहितश्चासौ भ्रातः ! यद्यष वालः सत्यं बाल इव नात्महितं जानीते तत्किं भवताऽस्य पृष्ठतो विलग्नेन विनष्टव्यम् ? मध्यमबुद्धिराह--बोधितोऽहमिदनीं भवता, योऽयं भवदुपदेशमपि लङ्घयति तेनालं मम बाले नेति । अन्यच्चातिलज्जनीयोऽयं व्यतिकरः,तत्किमेष न ज्ञातस्तातेन । मनीषिणाऽभिहितं -न केवलेन, तर्हि समस्तनगरोपेतेन, भद्र ! केन हि प्रभातं पटकेनाच्छाद्यते । मध्यमबुद्धिराह--कथं ज्ञातः ? मनीषिणाऽभिहितं-कामदेवभवनवृत्तान्तस्तावद्धहुलोकप्रतीत एव किं तस्य ज्ञास्यते ? विद्याधरहरणवृत्तान्तस्तु प्राप्त इति त्वदीयहाहारवात् प्रबुद्धास्तदा लोकाः, तैर्विज्ञाय नगरे प्रचारितः । मबुद्धिना चिन्तितं-- अये! किलाहं मातःपत्रोऽमुं व्यतिकरं गोपयामि यावता गाढतरं प्रकाशः संपन्नः, सुप्रच्छन्नमपि हि विहितं प्रयोजनं प्रायः प्रकाशत एव लोके, विशेषतः पापं, तस्मादुर्बुद्धिरेषा प्राणिनां यया स्वाचरितं पापं प्रच्छादयन्ति, इदं हि केवलमधिकतरं मोहविलसित सूचयतीत्येवं विचिन्त्य तेनाभिहितं--मनीषिन, वृत्तान्तमुपलभ्य भवता किमाचरितं ? किं तातेन ? किमम्बाभ्यां ? किं वा नगरलोकेनेति shrotumicchaami| ___ मनीषिणाऽभिहितं--भ्रातः ! समाकर्णय, मम तावदुपेक्षा निर्गुणेषु सतामितिभावनया संजातं बालं प्रति माध्यस्थ्य, तथा ल्किश्यमानेषु दयावन्तः सन्त इति पर्यालोचनया प्रादुर्भूता तवोपरि महती करुणा, तथा मुक्तोऽहं पापमित्राभिष्वङ्गजनितानामेवंविधानामपायानामित्याकलनया संजाता 'ऽत्मन्यास्थाबुद्धिः, गुणाधिकेषु प्रमोदवन्तो महात्मान इति विमर्शेन धन्यः पुण्यभागसौ भवजन्तुः येनायं समस्तानर्थहेतुः स्पर्शनः पापवयस्यः सर्वथा निराकृत इत्यालोचयतः समुल्लसितस्तं प्रति ह्र्स्स्ः। तातेन तु केवलमट्टहासेन हसितम् । मयाऽभिहित--तात ! किमेतत् ?, तातेनाभिहितं-पुत्र ! यन्मयि प्रतिकूले संपद्यते तत्संपन्नं बालस्य, अतो मे हर्षः, हा जात! क गतोऽसीति परिदेवितं सामान्यरूपया, न सञ्जातो मामकतनयस्यापाय इति हृष्टा चित्तेन मदीयजननी, नगरस्य तु सम्पन्नो वालहरणेन प्रमोदः, सञ्जाता त्वदीयगमनेन करुणा, प्रादुर्भूतः, स्वस्थावस्थानदर्शनेन ममोपरि पक्षपातः । मध्यमबुद्धिराह-कथमेतल्क्षितं भवता । मनीषिणाऽभिहितं--निर्गतोऽहमासीत्तदा नगरे कुतूहलेन भ्रमणिकया, ततः श्रुता मया परस्परं जल्पन्तो लोकाः यदुत अहो सुन्दरं संपन्नं यदसौ कलङ्कहेतुर्निजकुलस्य दुष्टोऽन्तःकरणेन वर्जितो मर्यादया बहिभूतः सदाचारात् निरतः सततमगम्यगमने अत एवोपतापकरो नगरस्य बालः केनापि महात्मनाऽपहृत इति । अन्येनाभिहितं-सुष्टु सुन्दरमेवं तु सुन्दरतरं भवति यद्यसौ छिन्नो, भिन्नो, व्यापादितश्च श्रूयते, यतस्तस्मिन्नेकान्ततः प्रलीने एव पापे नागरिकार्णा शीलसंरक्षणं संपत्स्यते नान्यथा । अन्येनाभिहितं सुन्दरमिदं, केवलं यदसौ मध्यमबुद्धिस्तपस्वी तस्य पृष्ठतो लग्नः क्लिश्यते तन्न चारु, स हि विशिष्टप्रायः प्रतिभासतेऽस्माकम् । ततोऽपरः प्राह-भद्र ! ये पापवृत्तीनां वत्सला भवन्ति तेषां कीदृशी विशिष्टता ? न खलु Page #145 -------------------------------------------------------------------------- ________________ मध्यमबुद्ध जात्यकनकं श्यामिकया सह संसर्गमर्हति, अत एव लभन्ते तद्द्वारेणैव दुःखपरंपरां अयशश्च लोके किमत्राश्चर्य? ये पुनरादित एव पापानुष्ठानाशुभजनसंपर्क रहयन्ति तेषां नैष दोषोऽनुयुज्यते, अत्रार्थे अयमेव मनीषी दृष्टान्तः, योऽयं महात्मा परिहृतपापप्रवणबालवात्सल्यो निष्कलङ्कं सुखेन जीवतीति । ततस्तं लोकवादमाकर्णयता मयेदं लक्षितमिति । मध्यमबुद्धिना चिन्तितम्बोधः अये ! दोषेषु वर्तमानस्य, नरस्यात्रैव ज्ञ्म्नि। नास्त्येव सुखगन्धोऽपि, केवलं दुःखपद्धतिः ॥ 1 ॥ स हि दुःखभराक्रान्तस्तावता नैव मुच्यते । आक्रोशदानतस्तस्य, लोकोऽन्यद्वैरिकायते ॥ 2 ॥ एकं स दुखैर्निर्दग्धो, द्वितीयं निन्दितो ज्ञैः। गण्डस्योपरि संजातः, स्फोटो बालस्य दुर्म्तेः॥3॥ जनानां करुणास्थानं, जातोऽहं बालमीलनात् । कलितस्तादृशः प्रायः, कैश्चित्तत्त्वविचारकैः ॥ 4 ॥ दुःखाकरः सतां निन्द्यो, ममेदानीं विजान्त्ः। तस्मान्न युक्तः संसर्गों, बालेन सह पापिना ॥ 5 ॥ गुणेषु वर्तमानस्य, नरस्यात्रैव जन्मनि । जायन्ते संपदः सर्वा, यथाऽस्यैव मनीषिणः ॥ 6 ॥ यथा ह्यकलङ्कः सुखी,श्लाघनीयो विपश्चिताम् । बालस्पर्शनसंसर्गभीरुत्वादेष वर्तते ॥ 7 ॥ . तथापि लोका दोषेषु, सततं विहितादराः । गुणेषु शिथिलोत्साहा, वर्तन्ते पापकर्मणा ॥ 8 ॥ तदेवं गुणदोषाणां, विशेषं पश्यता मया । गुणेषु यत्नः कर्तव्यो, य आदिष्टो मनीषिणा ॥ 9 ॥ ततश्चैवं विचिन्त्यासौ, बभाषे तं मनीषिणम् । न शक्यमधुना लोके, प्रकाशमटितुं मया ॥ 10 ॥ लोका मां प्रश्नयिष्यन्ति, बालवृत्तान्तमञ्जसा । अतिलजाकरं तं च, नाहमाख्यातुमुत्सहे ॥ 11 ॥ अन्यच्च दुर्जना लोकाः, श्रुत्वा मेऽन्तःकदर्थनाम् । तदीयां नितरां तुष्टा, हसिष्यन्ति vishesstH॥12॥ तस्माद् भ्रातर्ममात्रैव, स्थातुं समनि युज्यते । जनस्य विस्मरत्येतद्यावद्वालविचेष्टितम् ॥ 13 ॥ मनीषिणोक्तं यत्तुभ्यं, रोचते तद्विधीयताम् । केवलं पापमित्रीयः, संपर्को वार्यते मया ॥ 14 ॥ ततः कचिदपि बहिरनिर्गच्छंस्तत्रैव सदने स्थितो मध्यमबुद्धिः, गतो मनीषी स्वस्थानम् । स्पर्शनाकु इतश्च बालशरीरादाविर्भूतः स्पर्शनोऽकुशलमाला च । अकुशलमालयाऽभिहितं-साधु पुत्रक ! साधु, शलमाला- यन्मत्तो जातोऽनुतिष्ठति तदनुष्ठितं भवता, यतो निराकृतस्त्वयाऽयमलीकवाचालो मनीषी । स्पर्शनेनाबालानां भिहितं-अम्ब ! युक्तमेवेदृशपुरुषाणामनुष्ठानं, दर्शितः खल्वेवमाचरता प्रियमित्रेण मयि निर्भरोऽगोष्ठी नुरागः । अथवा किमनेन निघटितेनेदानीं त्रयाणामप्यस्माकं भावसारं समसमस्तदुःखसुखता, ये तु बृहदर्थसाधनप्रवृत्तानामप्यन्तराले विना भवन्ति तान् के गणयन्ति ? बालः प्राह--वयमप्येतदेव ब्रूमः, केवलमेतत्स मनीषी न जानाति, स्पर्शनेनाभिहितं-किं तव तेन ? सुखविघ्नहेतुरसौ पापकर्मा भवतः, अयं जनोऽम्बा च केवलं ते सुखकारणम् । बालः प्राह-कोऽत्र विकल्पः ? निःसन्दिग्धमिदम् । ततः कृतस्ताभ्यां योगशक्तिव्यापारपूर्वको भूयस्तदीयशरीरे प्रवेशः, प्रादुर्भूतं मदनकन्दलीगोचरं भृशतरमौत्सुक्यं प्रवृत्तोऽन्तस्तापः, प्रवृत्ता जृम्भिका पतितः शयनीये, तत्र चानवरतमुद्वर्तमानेनागेन तथा विचेष्टमानो दृष्टोऽसौ मध्यमबुद्धिना, समुत्पन्ना. करुणा तथापि मनीषिवचनम नुस्मरता न पृष्टो वार्तामपि बालस्तेन । / शत्रुमर्दनम- अत्रान्तरेऽस्तं गतो दिनकरः, ततः प्रथमप्रदोष एव निर्गतो वालः, अवधीरितो मध्यमबुबने बालग द्धिना, प्राप्तः शत्रुमर्दनराजकुलं प्रविष्टोऽभ्यन्तरे दृष्टं वासभवनं चलितस्तदभिमुखं, ततः प्रचुरतया मनं लोकस्य, सान्धकारतया प्रदोषस्य, प्राहरिकाणां कथश्चिदलक्षित एवासौ प्रविष्टो वासभवनम् । Page #146 -------------------------------------------------------------------------- ________________ 115 विलोकितस्तन्मध्यभागः प्रकाशितो मणिप्रदीपैः सनाथो महाशयनेन । इतश्च तस्मिन्नवसरे सा मदनकन्दली तस्यैव वासभवनस्यादूरवर्तिन्यां प्रसाधनशालिकायामात्मानं चर्चयन्ती तिष्ठति, ततस्तच्छून्यमवलोक्य स बालः बालतयैवारूढः शय्यायाम् । AH कोमलेतिभावनया समुद्भूतो हर्षः क्षिप्तमुच्छीर्षके प्रावरणं, किल तिरश्चीनो भविष्यति याव (ताव) द्विहिताशेषप्रदोषकर्त्तव्यो विसर्जिताऽऽस्थानिकलोकः कतिचिदाप्तपुरुषपरिकरो ज्वलत्प्रदीपदर्शितमार्गः समागतः शत्रुमर्दनस्तद्द्वारदेशे, दृष्टः प्रविशन् बालेन, नतोऽतितेजस्वितया शत्रुमर्दनस्य, सत्त्वविकलतया हृदयस्य, साध्वसहेतुत्वादकार्याचरणस्य, प्रतिकूलतया कर्मविलासस्य, स्वफलदानोन्मुखतयाऽकुशलमालायाः, स्वविपाकदर्शन(पटु)तया स्पर्शनस्य, भयोत्कर्षेण वेपमानगात्रयष्टिर्निपतितो बालो भूतले । ततोऽत्युच्चतया पर्यङ्कस्य, कणकणतया मणिकुट्टिमस्य, शिथिलनिःसृष्टतया शरीरस्य, समुत्थितो महानास्फोटरवः । किमेतदिति तूर्णतरं प्रविष्टो राजा, दृष्टस्तेन, कथमयमिह प्रविष्ट इति समुत्पन्नो मनसि वितर्कः, दृष्टमुच्छीर्षके प्रावरणं, लक्षितं शय्यारोहणं, दुष्टोऽयमिति संजातो निश्चयो, मत्कलत्राभिलाषुकोऽयमिति च समुत्पन्नः क्रोधो, विज्ञातं तस्य दैन्यं, तथाप्यतिदुरात्मा खल्वयमपनयाम्यस्य दुर्विनयमितिबुद्ध्या दत्तो बालपृष्ठे निजचरणो राज्ञा आमोटितं पश्चान्मुखं भुजयुग्2अलं, बद्धो रारटयमानस्तत्प्रावरणेनैव, आहूतो विभीस्स्न्न्ः। अभिहितश्चासौ-अरे ! एप पुरुषाधमो भवताऽत्रैव राजाजिरे यथाऽहमाकर्णयाम्यस्य करुणध्वनितं तथा समस्तरजनी कदर्थनीयः । बिभीषणेनाभिहितं यदाज्ञापयति देवः, ततः समाकृष्टस्तेन, गृहीत्वाऽऽरटयमानो बालो नीतोऽभ्यर्णराजप्राङ्गणे, बद्धो वज्रकण्टकाकुले लोहस्तम्भे, ताडितः कशाघातैः, सिक्तोऽग्निवर्णतैलबिन्दुभिः, प्रवेशिता agulyaadissvyHshlaakaaH| ततश्चैवंविधेषु नरकाकारेषु दुःखेषु विभीषणेनोदीर्यमाणेषु क्रन्दतो बालस्य लविता रजनी, तदाक्रन्दरवेण श्रवणपरम्परया च किमेतदिति कुतूहलेन प्रभाते समागतं राजकुले नगरं दृष्टो बालः स एवायं पापिष्ठोऽद्यापि जीवतीत्यादिः प्रवृत्तः परस्परं नागरिकाणां बहुविधस्तदाक्रोशजल्पः, तमाकर्णयतः शतगुणीभूतं तत्तस्य दुःखं, कथितो नागरिकेभ्यो विभीषणेन रात्रिव्यतिकरः, ततोऽहो धृष्टताऽस्येति गाढतरं प्रद्विष्टाः सर्वे, विज्ञापितो महत्तमै राजा यदुत यो देवपादानामेवमयमपथ्यकारी स तथा क्रियतां यथाऽन्योऽप्येवं न क्रोतीति। अस्ति च तस्य राज्ञो भगवदर्हदागमावदातबुद्धिः सुबुद्धिर्नामामात्यः; केवलं तेन कचिदवसरे वरं प्रार्थितो राजा यदुत हिंस्रकर्मणि नाहं पर्यालोचनीयो भवता, प्रतिपन्नश्च स वरो नरपतिना, ततः सुबुद्धिं (a) पर्यालोच्यैव दत्तः शत्रुमर्दनेन राजपुरुषाणां नियमो यदुत कदर्थयित्वा बहुप्रकारमेनं नरापसदं व्यापादयतेति । तदाकर्ण्य महाराज्यलाभ इव जातो जनानां प्रमोदातिशयः, ततः समारोपितो रासभे विडम्ब्यमानः शरावमालया समन्ताच्चूर्ण्यमानो यष्टिमुष्टिमहालोष्टप्रहार रोख्यमाणो विरसध्वनिना तुद्यमानो मनसि कर्णकटुकैराक्रोशवचनैर्महता कलकलेन समस्तेषु त्रिकचतुष्कचत्वरहट्टमार्गादिषु बंभ्रम्यमाणो विगोपितो बालः । ततो विशालतया नगरस्य प्रेक्षणकप्रायत्वात्तस्य भ्रमणेनैवातिक्रान्तं दिनं, सन्ध्यायां नीतो वध्यस्थानं उल्लम्बितस्तरुशाखायां, प्रविष्टो नगरं लोको, भवितव्यताविशेषेण तस्य त्रुटितः पाशकः पतितो भूतले गतो मूच्छी स्थितो मृतरूपतया लु (छ) तो वायुना लब्धा चेतना प्रवृत्तो गृहाभिमुखं गन्तुं भूमिकष(घर्ष)णेन कूजमानः । अत्रान्तरे अगृहीतसङ्केतयोक्तं हे संसारिजीव ! तत्र क्षितिप्रतिष्ठितपुरे प्रथम भवता वीर्यनिदानभूतः कर्मविलासो नाम राजा निवेदितः, अधुना दशापराधप्रभविष्णुरेष शत्रुमर्दनो Page #147 -------------------------------------------------------------------------- ________________ मध्यबुद्धविचारः निवेद्यते, तत्कथमेतदिति ? संसारिजीवेनाभिहितं-मुग्धे ! मयापि नन्दिवर्द्धनेन सता पृष्ट एवेदं विदुर्ः। ततो विदुरेणाभिहितं-कुमार ! कर्मविलासस्तत्रान्तरङ्गो राजा शत्रुमर्दनस्तु बहिरङ्गः, तेन नास्ति विरोधः, यतो बहिरङ्गाणामेव राज्ञां दशापराधप्रभविष्णुता भवति बहिरङ्गनगरेषु नेतरेषां, ते हि केवलं सुन्दरासुन्दरप्रयोजनानि जनानां प्रच्छन्नरूपा एव सन्तः स्ववीर्येण निवर्तयन्ति, तथाहिकर्मविलासप्रतिकूलताजनितोऽयं बालस्य परमार्थतः सर्वोऽप्यनर्थः संपन्न इति । ततो मयाऽभिहितंअपगतोऽधुना मे सन्देहः, . अग्रतः कथय, विदुरेणाभिहितं-ततः कृच्छ्रेणातिक्रान्ते याममात्रे रजन्याः प्राप्तः स्वसदनं बालः । ___ इतश्चाकर्णितः प्रभात एव तदीयवृत्तान्तो मध्यमबुद्धिना, ततो बालस्नेहलेशस्यानुवर्तमानतया संजातो मनाग् विषादः । चिन्तितमनेन-हा किमीदृशं संपन्नं बालस्येति ? पुनः पर्यालोचयतः प्रादुर्भूतोऽस्य मनसि प्र्मोद्ः। चिन्तितमनेन-पश्यताहो मनीषिवचनकरणाकरणयोरिह लोक एवान्तरं, तथाहि-तदुपदेशवर्तिनो मेऽधुना न संपन्नः क्लेशः नोदीर्णमयशः पूर्व पुनर्विपरीतचारिणो द्वयमप्यासीत्, बालस्य पुनरेकान्ततो मनीशिवचनविपरीताचरणनिरतस्य यत्संपद्यते दुःखसंघातो, viz2अम्भते जगत्ययशःपटहः, संजायते मरणं तत्र किमाश्चर्य ? तदस्ति ममापि काचिद् धन्यता यया मनीषिवचने बहुमानः संपन्न इति । तथाहि-नैवाभव्यो भवत्यत्र, सतां व्च्न्कार्क्ः। पक्तिः काङ्कटुके नैव, जाता यत्नशतैरपि ॥ 1 ॥ एवं भावयतश्चित्ते, बालस्नेहं विमुञ्चतः । प्रमोदपूर्णचित्तस्य, लवितं तस्य तदिनम् ॥ 2 ॥ ततः समागते बाले, लोकाचारानुवर्त्तनम् । कुर्वता विहितं तेन, तस्य संभाषणं किल ॥ 3 ॥ पृष्टश्चाशेषवृत्तान्तं, विषादगतबुद्धिना । तेनापि कथिता तस्मै, बालेनात्मविडम्बना ॥ 4 ॥ न शिक्षणस्य योग्योऽयं, मत्वा मध्यमबुद्धिना । ततस्तदनुरोधेन, कृतेषत्परिदेवना ॥ 5 ॥ ततश्चूर्णितसर्वाङ्गो, दुःखवितलमानसः । तथा राजभयादुग्राद्, बालस्तत्रैव संश्रितः ॥ 6 ॥ प्रच्छन्नरूपः सततं, न निर्गच्छति कुत्रचित् । एवं च तिष्ठतोः कालस्तयोर्भूयान् विलडितः ॥ 7 ॥ अथान्यदा निजविलसिताभिधाने जीर्णोद्याने गन्धहस्तीव वरकलभवृन्देन. परिकरितः सातिशयगुणवता निजशिष्यवर्गेण प्रवाहः करुणारसस्य, संतरणसेतुः संसारसिन्धोः, परशुस्तृष्णालतागहनस्य, अशनिर्मानपर्वतोद्दलने, मूलमुपशमतरोः, सागरः सन्तोषामृतस्य, तीर्थ सर्वविद्यावताराणां, कुलभवनमाचाराणां, नाभिः प्रज्ञा (प्राज्ञ) चक्रस्य, वडवानलो लोभार्णवस्य, महामन्त्रः क्रोधभुजङ्गस्य, दिवसकरो महामोहान्धकारस्य, निकषोपलः शास्त्ररत्ना (सुवर्णा)नां, दावानलो रागपल्लवदहने, अर्गलाबन्धो नरकद्वाराणां, देशकः सत्पथानां निधिः, सातिशयज्ञानमणीनामायतनं समस्तगुणानां समवसृतस्तत्र पुरे प्रबोधनरतिर्नामाचार्यः । इतश्च स्पर्शनप्रतिकूलचारिणमुपलभ्य मनीषिणं प्रादुरभूत्कर्मविलासस्य तस्योपरि खरतरः पक्षपातः । ततोऽसौ शुभसुन्दरी प्रत्याह-प्रिये । लक्षयत्येव तावदिदं भवती, यथाऽनादिरूढा प्रकृतिरियं मम वर्त्तते, यदुत योऽस्य स्पर्शनस्यानुकूलस्तस्य मया प्रतिकूलेन भाव्यं प्रतिकूलस्य पुनरनुकूलतया वर्तितव्यं, मम च प्रतिकूलमाचरतः सर्वत्राकुशलमालोपकरणं अनुकूलं विदधतः पुनर्भवती ममोपकरणं वर्त्तते । तदेवं स्थिते स्पर्शनानुकूलचारिणो बालस्य दर्शितो मयाऽकुशलमालाव्यापारणद्वारेण कश्चिदात्मनः प्रतिकूलताफलविशेषः, अस्य तु मनीषिणः स्पर्शनप्रतिकूलवर्तिनो न मयाऽद्यापि निजानुकूलता प्रबोधन रिसमागमः कर्म विला- सस्य मनी षिपक्षपातः Page #148 -------------------------------------------------------------------------- ________________ फलविशेषो दर्शितो, यद्यपि यदिदमस्य स्पर्शने निरभिष्वङ्गतया मृदुशयनसुरतादीन्यनुभवतः संपद्यते सुखं, यश्चायं समुल्लसितो लोकमध्ये यशःपटहो, न च संपन्नः कचिदपायगन्धोऽपि विचरतस्तस्य अस्य समस्तस्य व्यतिकरस्याहमेव भवत्यैवोपकरणभूतया कारणं, तथापि मयि सप्रसादे नैतावन्मात्रमेवास्य फलमुचितं इति प्रिये ! विशिष्टतरफलसंवादनार्थमस्य मनीषिणो यत्नं कुरुष्वेति । शुभसुन्दर्युवाच--साध्वार्यपुत्र ! साधु, सुन्दरमभिहितं देवेन, स्थितं ममापीदं हदये, योग्य एव मनीषी देवप्रसादानां, तदेषाऽनुतिष्ठामि यदाज्ञापितं देवेनेत्यभिधाय व्यापारिता शुभसुन्दर्या योगशक्तिः, विहितमन्तर्धानं, प्रविष्टा गता मनीषिशरीरे, प्रादुर्भतोऽस्य प्रमोदः, सिक्तममृतसेकेनाम्बा (त्म) शरीरं, प्रवृत्ता निजविलसितोद्यानगमनेच्छा, प्रस्थितस्तदभिमुखं, चिन्तितमनेन कथमेकाकी गच्छामि, बहुश्च कालो गृहप्रविष्टस्य तिष्ठतो मध्यमबुद्धरतीतो, विस्मृतोऽधुना लोकस्य बालवृत्तान्तो, व्यपगतं तस्य लज्जाकारणं, अतस्तमपि निजविलसितोद्याने नयामीति विचिन्त्य गतो मनीषी मध्यमबुद्धिसमीपं, निवेदितं तस्मै निजाकूतम् । इतश्च कमविलासेन तस्यापि जननी सामान्यरूपा तत्फलविपाकसंपत्तये तथैव प्रोत्साहिता, सा ह्यकुशलमालाशुभसुन्दर्योः साधारणवीर्या विचित्रफलदायिनी स्वरूपतो वर्त्तते, ततस्तयाऽधिष्ठितमूर्तेर्मध्यमबुद्धेरपि प्रवृत्ता तत्र गमनेच्छा, बालस्तु भवताऽप्यवश्यं गन्तव्यमिति वदता बलामोटिकया प्रवर्तितो मध्यमबुद्धिना । गतास्त्रयोऽपि निजविलसितोद्याने । अथ नानाविधेस्तत्र, विलसन्तः कुतूहलैः । प्रमोदशेखरं नाम प्राप्तास्ते जिनमन्दिरम् ॥ 1 ॥ तच्च मेरुवदुत्तुङ्ग, विशालं साधुचित्तवत् । देवलोकाधिकं मन्ये, सौन्द्र्योदार्य्योग्त्ः॥2॥ युगादिनाथबिम्बेन श्रीमता तदधिष्ठितम् । समन्ताद दूरमो(गो)त्तुङ्गप्राकारपरिवेष्टितम् ॥ 3 ॥ पुरतो लोकनाथस्य, स्तोत्राणि पठतो मृदा। तत्र श्रावकलोकस्य, ध्वनिमाकर्ण्य पेशलम ॥ 4 ॥ किमेतदिति संचिन्त्य, कौतुकाक्स्सिप्त्मान्साः। प्रविष्टा जैनसदने, ते त्रयोऽपि कुमारकाः ॥ 5 ॥ युग्मम् अथ दक्षिणमूर्तिस्थो, देवाजिर्विभूस्स्न्न्ः। विनीतसाधुलोकस्य, मध्यवर्ती तपोधनः ॥ 6 ॥ जिनेन्द्रगदितं धर्ममकलङ्क सनातनम् । संसारसागरोत्तारमाचक्षाणः सुदेहिनाम् ॥ 7 ॥ प्रविशद्भिर्महाभागश्चन्द्रवत्तारकैर्वृतः । प्रबोधनरति(रः, स सूरिस्तैर्विलोकित्ः॥8॥ त्रिभिर्विशेषकम् भाविभद्रतया जैन, बिम्ब नत्वा मनीषिणा । सूरेः शेषमुनीनां च, विहितं पादवन्दनम् ॥ 9 ॥ ततस्तदनुरोधेन, मनाक् संशुद्धबुद्धिना । देवसाधुनमस्कारः, कृतो मध्यमबुद्धिना ॥ 10 ॥ पापमातृवयस्याभ्यामधिष्ठितशरीरकः । बालोऽकल्याणभाङ् नैव, कस्यचित्प्रणनिं गतः ॥ 11 ॥ किन्तु ग्रामेयकाकारं, बिभ्राणः स्तब्धमानसः । मनीषिमध्यमासने, सोऽपि गत्वा व्यवस्थितः ॥ 12 ॥ अथ संभाषितास्तेऽपि, धर्मलाभपुरःसरम् । गुरुणा कलवाक्येन, निषण्णास्तत्र भूतले ॥ 13 ॥ इतश्च सूरिवृत्तान्तः, कथचिल्लोकवार्त्तया । मन्त्रिणा जिनभक्तेन, श्रुतस्तेन सुबुद्धिना ॥ 14 ॥ ततःप्रोत्साहितस्तेन, स राजा शत्रुमर्दनः । वन्दनार्थ मुनीन्द्रस्य, व्रजाम इति भाषिणा ॥ 15 ॥ विधूतपापमात्मानं, वन्दनेन महात्मनाम् । साधूनां येऽत्र कुर्वन्ति, ते धन्यास्ते म्नीस्सिन्न्ः॥16॥ ततो मदनकन्दल्या, सामन्तःपुरैस्तथा । सुबुद्धिवचनाद्राजा, निर्गतो मुनिव्न्द्क्ः॥17॥ ततः सर्व पुरं तत्र, नृपे चलति विस्मितम् । सैन्यं च गतमुद्याने, कौतुकाकृष्टमानसम् ॥ 18 ॥ निपत्य पादयोस्तत्र, जिनस्य सबलो नृप्ः। प्रबोधनरतिं भक्त्या, ववन्दे हृस्स्त्त्मान्स्ः॥19॥ प्रणम्याशेषसाधूंश्च, dttaashiigurusaadhubhiH| निषण्णो भूतले राजा विनयनम्रमस्तकः ॥ 20 ॥ Page #149 -------------------------------------------------------------------------- ________________ सुबुद्धिक ता जिन स्तुतिः सुबुद्धिरपि जैनेन्द्रपादपद्मकृतानतिः । निरूपयति सर्वाणि, देवकर्माणि यवतः ॥ 21 ॥ देवपूजनसद्धूपदीपदानादिपूर्वकम् । भक्त्योत्कण्ठितसर्वाङ्गो, भून्यस्तकरजानुकः ॥ 22 ॥ दुर्लभं भवकान्तारे, जन्तुभिर्जिनवन्दनम् । इतिभावनया धन्यो, निर्म्लीभूत्मान्स्ः॥23॥ आनन्दजलपूर्णाक्षः, क्षालयन्नात्मकिल्बिषम् । नत्वा भगवतो बिम्बे, न्य्स्त्दृस्स्त्तिविच्क्स्स्न्न्ः॥24॥ शक्रस्तवं शनैर्षीरः, पठित्वा भ्क्तिनिर्भ्र्ः। पञ्चाङ्गप्रणिपातान्ते, निषण्णः शुद्धभूतले ॥ 25 ॥ चतुर्भिः कुलकर परस्परतिरोभूतकरशाखाविनिर्मिताम् । कोशाकारकरः कृत्वा, योगमुद्रां समाहितः ॥ 26 ॥ ततो भुवननाथस्य, स्तोत्राणि कलया गिरा । स तदानीं पठत्येवं, तदर्थापितमानसः ॥ 27 ॥ युग्मम् "नमस्ते जगदानन्द !, मोक्षमार्गविधायक ! / जिनेन्द्र ! विदिताशेषभावसद्भावनायक ! ॥ 28 ॥ प्रलीनाशेषसंसारविस्तार ! परमेश्वर ! / नमस्ते वापथातीत, त्रिलोकनरशेखर ! ॥ 29 ॥ भवाब्धिपतितानन्तसत्त्वसंघाततारक ! / घोरसंसारकान्तारसार्थवाह ! नमोऽस्तु ते ॥ 30 ॥ अनन्तपरमानन्दपूर्णधामव्यवस्थितम् । भवन्तं भक्तितः साक्षात्पश्यतीह जनो जिन ! ॥ 31 ॥ स्तुवतस्तावकं बिम्बमन्यथा kthmiidRshH। प्रमोदातिशयश्चित्ते, जायते भुव्नातिग्!॥32॥ पापाणुजनितस्तावत्तापः संसारिचेतसाम् । यावत्तेषां सदानन्द !, मध्ये नाथ ! न वर्त्तसे ॥ 33 ॥ येषां पुनर्विधत्ते सा,35 नाथ ! चित्तेषु देहिनाम् । पापाणवः क्षणात्तेषां ध्वंसमायान्ति सर्वथा ॥ 34 ॥ ततस्ते द्राविताशेषपापपङ्कतया ज्ञाः। सदभावामृतसासक्ता, मोदन्त नाथ ! सवेदा ॥ 35 ॥ युग्मम ते वराका न मुष्यन्तां, रागादिचरटैः कथम् ? येषां नाथ ! भवान्नास्ति, 36त्प्तिसान्निध्य्कार्क्ः।36। भवन्तमुररीकृत्य, नाथ ! niHshngkmaansaaH| शिवं यान्ति मदादीनां, विधाय 37ग्ल्पादिकाम्॥37॥ न्यपतिष्यदिदं नाथ !, जगभरककूपके । अहिंसाहस्तदानेन, यदि त्वं नाधरिष्यथाः ॥ 38 ॥ विलीनसकलक्लेश, निर्विकारं मनाहरम् । शरीरं पश्यतां नाथ !, तावकीनमदो वरम् ॥ 39 ॥ अनन्तवीर्य ! सर्वज्ञो, वीतरागस्त्वमञ्जसा । न भासि यदभव्यानां, तत्तेषां पापम्भितम् ॥ 40 ॥ रागद्वेषमहामोहसूचकैर्वोतकल्मष38 ! / हास्य हेतिविलासाक्षमालाथइअउन ! ते नमः ॥ 41 ॥ अनन्तगुणसङ्कीर्ण ! कियद्वाऽत्र वदिष्यति । तावकस्तवने नाथ !, जडबुद्धिरयं जनः ॥ 42 ॥ सद्भावोऽप्यथवा नाथ !, भवतैवावबुध्यते39 / तदस्य करुणां कृत्वा, 40विधातव्यो41 भवे भवे ॥ 43 ॥ संस्तुत्यैवं जगन्नाथमुत्थाय जिनमुद्रया । विधाय वन्दनं भूयः, पश्चाङ्गनमनादिकम् ॥ 44 ॥ तदन्ते प्रणिधानं च, मुक्ताशुक्त्याऽतिसुन्दरम् । कृत्वा कृतार्थमात्मानं, मन्यमानः सुकर्मणा ॥ 45 ॥ सूरेः पादयुगं सिञ्चनानन्दोदकबिन्दुभिः । वन्दनं द्वादशावर्त, स ददौ दोषसूदनम् ॥ 46 ॥ tribhivishesskm| कृतसामायिकोऽशेषसाधूनानम्य भक्तितः । अवाप्तधर्मलाभोऽसौ, निषण्णःशुद्धभूतले ॥ 47 ॥ पृष्टमूरितनूदन्ते, सुबुद्धौ तत्र मन्त्रिणि । अथाचार्या विशेषेण, चक्रिरे धर्मदेशनाम् ॥ 48 ॥ कथितं भवनैर्गुण्य, वर्णिता कर्महेतवः । प्रख्यापितं च निर्वाणं, दर्शितं तस्य कारणम् ॥ 49 ॥ ततश्चामृतसंसेकचारुणा वचसा मुनेः । जातास्ते जन्तवः सर्वे, चित्तसन्तापवर्जिताः ॥ 50 ॥ 35 त्वद्वत्तिः स्थान. 36 चिन्तासाहाय्यकारकः. 37 गले पादौ यस्यां क्रियायां. 38 हास्यादिभिवक्ष्यमाणैः 39 जगत्यां यद्विकाशः स्यात्पद्मानां पमबन्धुना (इति भवेत् पुरतोऽत्र). 40 विधातव्य । pra0 41 सद्भावः समाचीनो भावः Page #150 -------------------------------------------------------------------------- ________________ अत्रान्तरे-नखांशुविशदं कृत्वा, ललाटे करकुङ्मलम् । जगाद भारतीमेनां, स राजा शत्रुमर्दनः ॥ 51 ॥ भगवन्नत्र संसारे, नरेण सुखकामिना । किमादेयं प्रयत्नेन, सर्वसम्पत्तिकारणम् ? ॥ 52 ॥ 42मूरिराह-आदेयोऽत्र महाराज ! धर्मः srvbhaassitH। sa eva भगवान् सर्वपुरुषार्थप्रसाधकः ॥ 53 ॥ सोऽनन्तसुखसंपूर्णे, मोक्षे नयति देहिनम् । अनुषड्गेण संसारे, स हेतुः सुखपद्धतेः ॥ 54 ॥ नरपतिरुवाच-यद्येवम्-कस्मात्सर्वं न कुर्वन्ति, तं सर्वसुखसाधनम् |ध्र्म् संसारिणः किं वा, क्लिश्यन्ते सुखकाम्यया ? सरिराह-सुखाभिलाषः सुकरो, दुष्करोऽसौ 3 नृपोत्तम ! / यतो जितेन्द्रियग्रामस्तं साधयति मानवः ॥ 56 ॥ अनादिभवकान्तारे, प्राप्तानि परमं बलम्74 / दुर्मेधोभिन शक्यन्ते, जेतुं तानीन्द्रियाणि वै ॥ 57 ॥ तेनैव जन्तवो मूढाः, सुखमिच्छन्ति केवलम् । धर्म पुनः सुदूरेण, त्यजन्ति सुखकारणम् ॥ 58 ॥ 45नरपतिरुवाच-येषां जयमशक्तिष्ठाः, कर्तुं no86 पार्य्न्त्य्मी। धर्मतः प्रपलायन्ते,ततो47 जीवाःसुखैस्सिन्न्ः॥59॥ कानि तानीन्द्रियाणीह, किंस्वरूपाणि वा मुने ? कथं वा दुर्जयानीति, श्रोतुमिच्छामि त्त्त्व्त्ः।60॥ मुनिरुवाच-स्पर्शनं रसनं घ्राणं, चक्षुःश्रोत्रं च पश्चमम् । एतानि तानि राजेन्द्र !, हृषीकाणिप्रचक्षते ॥ 61 ॥ इष्टैः स्पर्शादिभिस्तोषो, द्वेषवृद्धिस्तथेतरैः । एतत्स्वरूपमेतेषामिन्द्रियाणां नृपोत्तम ! ॥ 62 ॥ दर्जयानिं यथा तानि, कथ्यमानं मयाऽधुना । दत्तावधानस्तं सवेमनुश्रुत्यावधारय ॥ 63 ॥ अनेकभटसङ्कीर्णे, समरे योधयन्ति ये । मत्तमातङ्गसंघातमेतैस्तेऽपि विनिर्जिताः ॥ 64 ॥ अशल्यग्रे निधायेदं, भुवनं नाटयन्ति ये । शक्रादयोऽतिशक्तिष्ठास्तेऽप्यमीभिर्वशीकृताः ॥ 65 ॥ हिरण्यगर्भवैकुण्ठमहेश्वरपुरःसराः । एतैनिराकृताः सन्तः, सर्वे किङ्करतां गताः ॥ 66 ॥ अधीत्य सर्वशास्त्राणि, परमार्थविदो जनाः । एभिर्विधुरिताः सन्तश्चेष्टन्ते बालिशा इव ॥ 67 ॥ एतानि हि स्ववीर्येण, ससुरासुरमानुषम् । वराकमिव मन्यन्ते, सकलं भुवनत्रयम् ॥ 68 ॥ दुर्ज पनि ततोऽमूनि, हृषीकाणि नराधिप ! / एवं सामान्यतः कृत्वा, हृषीकगुणवर्णनम् ॥ 69 / / ततश्च-ज्ञानालोकेन वृत्तान्त, बोधनार्थ मनीषिणः । सूरिभाषे सद्दन्तदीधितिच्छुरिताधरः ॥ 7 ॥ अथवा महाराज !-तिष्ठन्तु तावच्छेपाणि, हृषीकाणि जगज्जये । स्पर्शनेन्द्रियमेवैकें, समर्थ बत वर्त्तते ॥ 71 ॥ यतो न शक्यते लोकर्जेतुमेकैकमप्यदः । लीलया जयतीदं तु, भुवनं सचराचरम् ॥ 72 ॥ नरपतिरुवाच--भगवंस्तस्य जेतारो, नराः किं सन्ति कुत्रचित् ? / आहोस्विनैव विद्यन्ते, भुवनेऽपि त्थाविधाः॥ मुनिरुवाच-राजन्न हि न विद्यन्ते, केवलं विरला ज्ञाः। ये चास्य विनिहन्तारस्तत्राकर्णय कारणम् ॥ 74 ॥ जघन्यमध्यमोत्कृष्टास्तथोत्कृष्टतमा गुन्नैः। चतुर्विधा भवन्तीह, पुरुषा भवनोदरे ॥ 75 ॥ त(ते')थोत्कृष्टतमस्तावबैरिदं स्पर्शनेन्द्रियम् । अनादिभवसम्बन्धलालितं पालितं प्रियम् ॥ 76 ॥ जैनेन्द्रागमसम्पर्काद्विज्ञाय बहुदोषकम् । ततः सन्तोषमादाय, महासत्त्वैनिराकृतम् ॥ 77 ॥ युग्मम् । गृहस्था अपि ते सन्तो, ज्ञाततत्त्वा जिनागमे । स्पर्शनेन्द्रियलौल्येन, नाचरन्ति कुचेष्टितम् ॥ 78 ॥ यदा पुनर्विशेषेण, तिष्ठेत्तेषां जिनागमः । स्पर्शनेद्रियसम्बन्धं, त्रोटयन्ति तदाऽखिलम् ॥ 79 ॥ यतो दीक्षां समादाय, निर्मलीमसमानसाः । सन्तोषभावतो धन्या, जायन्तेऽत्यन्तनिःस्पृहाः ॥ 8 ॥ ततस्ते भवकान्तारनिविण्णा वीतकल्मषाः । स्पर्शनप्रतिकूलानि, सेवन्ते धीरमानसाः ॥ 81 ॥ bhuumiishynlocaadikaaykleshvidhaantH| ततः सुखस्पृहां हित्वा, जायन्ते ते निराकुलाः ॥ 82 ॥ ततः सकलकमीशक्लेशविच्छेदभाजनम् । भूत्वा ते निवृतिं यान्ति, निर्जित्य स्पर्शनेन्द्रियम् ॥ 83 ॥ 42 0रुवाच pra0 43 धर्मः. 44 कलं pra0 45 असमर्थाः नरा. 46 समर्था भवन्ति. 47 असमर्थत्वात् Page #151 -------------------------------------------------------------------------- ________________ तेनोत्कृष्टतमा राजभिदिष्टास्ते विच्क्स्स्न्नैः। ये चैवमनुतिष्ठन्ति, विरलास्ते जगत्त्रये ॥ 8 ॥ ततो भागवतं वाक्यमाकयेदं म्नीस्सिन्न्ः। अभूञ्चेतसि सङ्कल्पस्तदानीं चारुचेतसः ॥ 85 ॥ अये भगवता यादृग्, वर्णितं स्पर्शनेन्द्रियम् । अत्यन्तविषमं लोंके, स्पर्शनास्तादृशः परम् ॥ 86 ॥ यतो बोधप्रभावेन, मम पूर्व निवेदितः । यथाऽन्तरङ्गनगरे, वास्तव्योऽयं महाबलः ॥ 87 ॥ तन्नूनं पुरुषव्याजसंस्थितं स्पर्शनेन्द्रियम् । अस्मान् प्रतारयत्येतदन्यथा कथमीदृशम् ? ॥ 88 ॥ तथा भगवताऽदिष्टां, ये चोत्कृष्टतमा नराः । कथितः स्पर्शनेनापि, भवजन्तुस्तथाविधः ॥ 89 ॥ तथाहि मां निराकृत्य, सदागमबलेन स्ः। सन्तोषानिवृति प्राप्त, इति तेन निवेदितम् ॥ 9 ॥ तस्मानास्त्यत्र सन्देहः, साम्प्रतं पुरुषत्रयम् । श्रुत्वाऽशेष विजानामि, यदत्र परमाक्षरम् ॥ 91 ॥ अयं हि भगवान् सूरिर्भुवनं सचराचरम् । ज्ञानालोकेन जानीते, सन्देहदलनः परम् ॥ 92 ॥ यावत्स चिन्तयत्येवं, साकूतो विस्मितेक्षणः । तावल्लक्षितचित्तेन, पृष्ठो मध्यमबुद्धिना ॥ 93 ॥ कथम् ?-मनीषिनितरां चित्ते, भावितस्त्वं विलोक्यसे । किमत्र भवता किश्चित्सतत्त्वमवधारितम् ॥ 9 ॥ मनीषिणोक्तं किं भ्रातर्भवता किं न लक्षितम् ? / किमेवं स्फुटबाक्येन, कथयत्यपि सन्मुनौ ॥ 15 ॥ अनेन हि समादिष्टं, यादृशं स्पर्शनेन्द्रियम् । वयस्यस्तावकस्तादृक्, स्पर्शनो नात्र संशयः ॥ 96 ॥ कथमेतत्ततः पृष्टे, पुनर्मध्यमबुद्धिना । आख्यातं कारणं तेन, निःशेषं तु मनीषिणा ॥ 97 ॥ बालस्तु पापकर्मत्वात्केवलं वीक्षते दिशः । अनादरपरस्तत्र, हितेऽपि वचने गुरोः ॥ 98 ॥ अथ राज्ञः समीपस्था, पिबन्ती वचनामृतम् । आचार्गीयं विशालाक्षी, राज्ञी मदनकन्दली ॥ 99 ॥ सा दृष्टा तेन बालेन, ततोऽस्य हृदि संस्थितम् । नूनं मे हृदयस्येष्टा, सेयं मदनकन्दली ॥ 10 ॥ यतोऽवदातमेतस्यास्तापनीयसमप्रभम् । शरीरं दर्शनादेव, मृदुतां सूचयत्यलम् ॥ 101 ॥ रक्तराजीवसच्छायं, विभाति चरणद्वयम् । अलक्षितसिराजालं, कूर्मोन्नतमनुत्तमम् ॥ 102 ॥ विभर्ति तोरणाकार, भवने माकरध्वजे । जङ्घायुग्मं स्वसौन्दर्यादेतस्यास्तेन राजते ॥ 10 ॥ मेखलायाः कलापेन, बद्धमन्मथवारणम् । नितम्बबिम्बमेतस्या, विशालममृतायते ॥ 104 ॥ भारेणैव वशीभूतो, विराजितवलित्रयः । एतस्या राजते मध्यो, रोमराजिविभूषणः ॥ 105 ॥ गम्भीरा सज्जनस्येव, हृदयं सुमनोहरा । राजते नामिरेतस्या सत्कामरसकूपिका ॥ 106 ॥ वहत्येषा स्तनौ वृत्तौ, पीवरौ कुम्भविभ्रमौ । उत्तुङ्गकठिनौ चारू, हृदयेन पयोधरौ ॥ 107 ॥ अन्यच्च धारयत्येषा, सुकुमारं मनोहरम् । पुण्यप्राग्भारसम्प्राप्यं, रम्यं बाहुलताद्वयम् ॥ 108 ॥ कराभ्यां निर्जितौ मन्ये, नूतनौ रागसुन्दरौ । एतस्याश्चारुरूपाभ्यां, रक्ताशोकस्य पल्लवी ॥ 109 ॥ दधत्यां पारिमाण्डल्यं, कन्धरायां सुवेधसा । कृतं रेखात्रयं मन्ये, त्रिलोकजयसूचकम् ॥ 110 ॥ अधरो विद्रुमच्छेदसभिभो भाति पेशलः । राजेते विलसद्दीप्ती, कपोलौ कोमलामलौ ॥ 111 / / ये कुन्दकलिकाकारा, विल्स्त्किर्न्नोत्क्राः। एतस्या वदने दन्ता, भान्ति ते भुवनत्रये ॥ 112 ॥ सितासितं मुविस्तीर्ण, ताम्रराजिविराजितम् । पक्ष्मलं जनितानन्दमेतस्या लोचनद्वयम् ॥ 113 ॥ उत्तुङ्गो नासिकावंशो, भूलते दीर्घपक्ष्मले । अस्या ललाटमलकैः, कलितं बत राजते ॥ 114 ॥ अनुरूपं करोमीति, नूनं जातः प्रजापतेः । बहुमानो निजे चित्ते, कृत्वाऽस्याः श्रवणद्वयम् ॥ 115 / / मालतीकुसुमामोदमोदितालिकुलाकुलः । अस्याः सुस्निग्धकुटिलः, केशपाशो विराजते ॥ 116 ॥ एतस्या मन्मथोल्लापानाकर्ण्य श्रुतिपेशलान् |म्न्ये खविस्वरत्वेन, लज्जिता किल कोकिला ॥ 117 ॥ बालस्य बालता Page #152 -------------------------------------------------------------------------- ________________ 121 उच्चित्त्योच्चित्त्य यत्सारमेतस्या वरपुद्गलैः । धात्रा विनिर्मित रूपमन्था कथमीदृशम् ॥ 118 ॥ अतोऽस्यास्तादृशः स्पर्शों, युक्त एव न संशयः । न जात्वमृतकुण्डेषु, कटुत्वमवतिष्ठते ॥ 119 ॥ एषाऽप्यभिलषत्येव, मां य्तोऽर्ध्निरीक्स्सितैः। निरीक्षतेऽतिलोलाक्षी, स्निग्धदृष्टया मुहुर्मुहुः ॥ 120 ॥ एवंविधविपर्यासविकल्पाकुलमानसः । स बालोऽलीकसौभाग्यगवितो मूढतां गतः ॥ 121 ॥ सूरिरुवाच-तदेवं कथितास्तावत्सर्वोत्कृष्टा मया न्राः|इदानीमुत्कृस्स्त्तानां(तु), यत्स्वरूपं तदुच्यते ॥ 122 ॥ एवं च वदति भगवति सूरौ--चारूक्तं सूरिणा चारु, परिचिन्त्य मनीषिणा । श्रोतव्यं भवताऽपीदं, मध्यबुद्धिः प्रचोदितः ॥ 123 ॥ सूरिरुवाच-उत्कृष्टास्ते नरा ज्ञेया, यैरिदं स्पर्शनेन्द्रियम् । अवाप्य मानुषं जन्म, शत्रुवुद्धयाऽवधारितम् ॥ 124 ॥ भाविभद्रतया तेषां परिस्फुरति मानसे । न चैतत्सुन्दरं हन्त, जीवानां स्पर्शनेन्द्रियम् ॥ 125 ॥ ततो बोधप्रभावेन, लक्षयन्त्यपि ते न्राः। कुर्वन्तोऽन्वेषण तस्य, मूलशुद्धिं परिस्फुटाम् ॥ 126 ॥ ततो विज्ञाय ते तस्य, लोकवञ्चनतां नराः । सर्वत्र चकिता नैव, विश्वसन्ति कदाचन ॥ 127 ॥ न चानुकूलचारित्वं, भजन्ति विजित्स्पृहाः। ततस्तजनितैर्दोषैर्न युज्यन्ते विचक्षणाः ॥ 128 ॥ शरीरस्थितिमात्रार्थमाचरन्तोऽपि तत्प्रियम् । तत्र गृद्धेरभावेन, भवन्ति सुखभाजनम् ॥ 129 / / प्राप्नुवन्ति यशः शुभ्रमिह लोकेऽपि ते न्राः। स्वर्गापवर्गमार्गस्य, निकटे तादृशाशयाः ॥ 130 ॥ गुरवः केवलं तेषां, नाममात्रेण कारणम् । मोक्षमार्गे प्रवर्तन्ते, स्वत एव हि ते नराः ॥ 131 ॥ अन्येषामपि कुर्वन्ति, ते सन्मार्गावतारणम् । तद्वाक्यं ये प्रवत्त(पद्य)न्ते, विज्ञाय गुणकारकम् ॥ 132 ॥ ये पुनर्न प्रपद्यन्ते, तद्वाक्यं बालिशा ज्ञाः। तेषामनादरं कृत्वा, ते तिष्ठन्ति निराकुलाः ॥ 133 ॥ प्रकृत्यैव भवन्त्येते, देवाचार्यतपस्विनाम् । पूजासत्कारकरणे, रतचित्ता म्हाधिय्ः॥134॥ एवं भाषिणि च भगवति प्रबोधनरतिसूरों मनीषिणा चिन्तितम्यथेदमुत्कृष्टानां श्लाघितं चरितं नृणाम् । तथानुभवसिद्धं मे किश्चिदात्मनि भासते ॥ 135 ॥ मध्यमबुद्धिना चिन्तितंउत्कृष्टपुंसां यादृक्षा, गुरुणा वर्णिता गुन्नाः। एते गुणाः परं सर्वे, घटन्तेऽत्र मनीषिणि ॥ 136 ॥ गुरुरुवाच-तदेवं तावदुत्कृष्टा, वर्णिताः पुरुषा मया । अधुना मध्यमानां यत्स्वरूपं तन्निबोधत ॥ 137 ॥ मध्यमास्ते नरा ज्ञेया, पैरिदं स्पर्शनेन्द्रियम् । अवाप्य मानुषं जन्म, मध्यबुद्धयाऽवधारितम् ॥ 138 ॥ स्पर्शनेन्द्रियसम्पाये, ते सुखे गृद्ध्मान्साः। पण्डितैरनुशिष्टाश्च, दोलायन्ते स्वचेतसा ॥ 139 ॥ चिन्तयन्ति निजे चित्ते, ते दोलायित्बुद्ध्य्ः। विचित्ररूपे संसारे, किमत्र बत कुर्महे ॥ 14 ॥ भोगानेके प्रशंसन्ति, रमन्ते सुख्निर्भ्राः। अन्ये शान्तान्तरात्मानो, निन्दन्ति विग्त्स्पृहाः॥141॥ तदत्र कतरो मार्गो, मादृशामिह युज्यते ? न लक्षयामोऽन्तःचित्तं, सन्देहमवगाहते ॥ 142 ॥ तस्मात्कालविलम्बोऽत्र, युक्तोऽस्माकं प्रयोजने । नैवैकपक्षनिक्षेपो, विधातुमिह युज्यते ॥ 143 ॥ एषा च जायते बुद्धिर्या तेषां क्र्म्प्द्ध्तिः। तत्सकाशा नृणां यस्माद् बुद्धिः कर्मानुसारिणी ॥ 144 ॥ ततस्ते स्पर्शनाक्षस्य, मन्यन्ते सुखहेतुताम् । अनुकूले च वर्तन्ते, किंतु नात्य्न्त्लोलुपाः॥145॥ ततो लोकविरुद्धानि, नाचरन्ति कदाचन । स्पर्शनेन्द्रियलौल्येन, नापायान् प्रामुवन्त्यतः ॥ 146 ॥ विचक्षणोक्तं बुध्यन्ते, विशेष वचनस्य ते । अदृष्टदुःखास्तद्वाक्यं, केवलं नाचरन्ति भोः ॥ 147 ॥ मैत्री बालिशलोकेन, कुर्वन्ति स्नेहनिर्भराम् । लभन्ते तद्विपाकेन, रौद्रां दुःखपरम्पराम् ॥ 148 ॥ अवर्णवादं लोके च, प्राप्नुवन्ति न संशयः । संसर्गः पापलोकेन, सर्वानर्थकरो यतः ॥ 149 ॥ Page #153 -------------------------------------------------------------------------- ________________ जघन्यपुरुषवृत्त 122 यदा पुनः प्रपद्यन्ते, विदुषां वचनानि ते। आचरन्ति च विज्ञाय, तदीयां हितरूपताम् ? ॥ 150 ॥ तदा ते विगताबोधा, भवन्ति सुखिनो न्राः। महापुरुषसम्पर्काल्लभन्ते मार्गमुत्तमम् ॥ 151 ॥ पण्डिता इव ते नित्यं, गुरुदेवतपस्विनाम् । बहुमानपराः सन्तः, कुर्वन्त्यर्चनवन्दनम् ॥ 152 ॥ तदिदमाचार्टीयं वचनमाकर्ण्य मध्यमबुद्धिना चिन्तितं य एते सूरिणा प्रोक्ता, मध्यमानां गुणागुणाः । स्वसंवेदनसंसिद्धास्ते ममापि स्वगोचरे ॥ 153 ॥ मनीषिणाचिन्तितं यदिदं सरिणाऽऽदिष्टं, वचनैः सुप्रिस्फुत्तैः। चरितं मध्यमानां तन्मदीये भ्रातरि स्थितम् ॥ सरिरुवाच-तदेवं कथितास्तावन्मध्यमानां गुणागुणाः । जघन्यनरसम्बन्धि, स्व्रूप्म्धुनोच्य्ते।155। जघन्यास्ते नरा ज्ञेया, यैरिदं स्पर्शनेन्द्रियम् । अवाप्य मानुषं जन्म, बन्धुवुद्धयाऽवधारितम् । 156 / परा48रिरूपतामस्य, न जानन्त्येव ते स्वयम् । परेषामिति रुष्यन्ति, विदुषां हितभाषिणाम् ॥ 157 ॥ स्पर्शनेन्द्रियसम्पाये, पामाकण्डूयनोपमे । परमार्थेन दुःखेऽपि, सुखलेशेऽपि गृधवः ॥ 158 ॥ स्वर्गोऽयं परमार्थोऽयं, लब्धोऽयं सुख्साग्र्ः। अस्माभिरिति मन्यन्ते, विपर्यासवशं गताः ॥ 159 ॥ ततो हार्द तमस्तेषां, प्रविसर्पति सर्वतः । विवेकशोषकाश्चित्ते, वर्धन्ते रागरश्मयः ॥ 160 ॥ नष्टसत्पथसद्भावा, ध्याध्य49न्धीभूतबुद्धयः । कुर्वन्तोऽनार्यकार्याणि, वार्यन्ते केन ते ततः ? ॥ 161 ॥ धर्मलोकविरुद्धानि, निन्दितानि पृथग्जनैः । कार्याण्याचरतां लोकः, शत्रुभावं प्रपद्यते ॥ 162 ॥ कुलं चन्द्रांशुविशदं, ते कुर्वन्ति मलीमसम् । आत्मीयचरितैः पापाः, प्रयान्ति जनहास्यताम् ॥ 16 ॥ अगम्यगमनासक्ता, निमर्यादा न्राध्माः। अर्कतूलादपि परं, ते जने यान्ति लाघवम् ॥ 164 ॥ दुर्लभः स्यादिविषयः, कथश्चिदसदाग्रहः । यदा पुनविवर्तेत, हृदयेऽतिमहाग्रहः ॥ 165 ॥ तदा ते यान्ति दुःखानि, याश्च लोके विद्द्म्ब्नाः|प्राप्नुव्न्ति न शक्यन्ते, ता व्यावर्णयितुं गिरा ॥ 166 ॥ केवलं गदितुं शक्यमियदेव समासतः । लभन्ते ते नराः सर्वा, लोके दुःखविडम्बनाः ॥ 167 ॥ प्रकृत्यैव भवन्त्येते, गुरुदेवतपस्विनाम् । प्रत्यनीका महापापा, निर्भाग्या गुणदूषणाः ॥ 168 ॥ सन्मार्गपतितं वाक्यमुपदिष्टं हितैषिणा । केनचिन्न प्रपद्यन्ते, ते महामोहदूषिताः ॥ 169 ॥ ततश्चेदं मुनेर्वाक्य, विनिश्चित्य मनीषिणा । विचिन्तितमिदं चित्ते, तथा मध्यमबुद्धिना ॥ 170 ॥ स्पर्शनेन्द्रियलुब्धानां, यदेतदुपवर्णितम् । नृणां वृत्त जघन्यानां, सूरिभिर्विशदाक्षरैः ॥ 171 ॥ तदेतत्सकलं बाले, प्रतीतं स्फुटमावयोः । नाप्रतीतं वदन्त्येते, यदि वा वरसूरयः ॥ 172 ॥ युग्मम् बालेन तु गुरोर्वाक, न मनागपि लक्षितम् । तस्यां मदनकन्दल्यां, क्षिप्तचितेव पापिना॥173॥ सुरिरुवाच-तदेवं भो महाराज!,जघन्यनरचेष्टितम् । निवेदितं मया तुभ्यं, तत्रेदमभिधीयते ॥ 174 ॥ एते जघन्या भूयांसो, भुवने सन्ति मानवाः । इतरे तु यतः स्तोकाः, सकलेऽपि जगत्त्रये ॥ 175 ॥ स्पर्शनेन्द्रियजेतारो, विरला भुवने नराः । तेनास्माभिरिदं पूर्व, भवद्भयः प्रतिपादितम् ॥ 176 ॥ नरपतिरुवाच-धर्म यतो न कुर्वन्ति, स हेतुः प्र्तिपादित्ः। भगवन्नाशितोऽस्माकं,भवद्भिःसंशयो म्हान्।177। ____ अत्रान्तरे तु सुबुद्धिमन्त्रिणाऽभिहितं-भगवन् ! य एते जघन्यमध्यमोत्कृष्टोत्कृष्टतमरूपतया जघन्यादीनांजनकादि 48 उत्कृष्टशत्रु049 निःसस्वास्तनु0 प्र. Page #154 -------------------------------------------------------------------------- ________________ 123 चतुर्भेदाः पुरुषाः पश्चानुपूर्व्या भगवद्भिः स्वरूपतो व्याख्याताः एते किमेवंस्वरूपाः प्रकृत्यैव भवन्ति आहोस्विदेवंविधस्वरूपजनकमेतेषां किञ्चित्कारणमस्तीति kathayantu bhgvntH| भगवानाहमहामन्त्रिनाकर्णय-न तावत्प्राकृतमिदमेतेषां स्वरूपं, किं तर्हि ? कारणजं, तत्र ये तावदुत्कृष्टतमाः पुमांसः प्रतिपादिताः ते केवलमुत्कृष्टेभ्यो निष्पन्नस्वप्रयोजनतया भिद्यन्ते, न परमार्थेन, यतस्त एवोत्कृष्टा यदावाप्य मनुष्यभावं विज्ञाय भवस्वरूपमाकलय्य मोक्षमार्ग तदासेवनेन दलयित्वा कर्मजालं निराकृत्य स्पर्शनेन्द्रियं निर्वृतिं प्राप्ता भवन्ति तदोत्कृष्टतमा इत्यभिधीयन्ते, निवृतौ च तेषी स्वरूपेणावस्थानं, तामवस्थामपेक्ष्य न किञ्चिजनकमस्ति, तेनोत्कृष्टतमानां पुरुषाणां न कश्चिजनको जननी वा, एते पुनर्जघन्यमध्यमोत्कृष्टाः पुरुषाः संसारोदरविवरवर्तिनः स्वकर्मविचित्रतया जायन्ते तस्मात्स एव कर्मविलासस्तेषां जनकः । तच्च कर्म त्रिविधं वर्तते, तद्यथा-शुभमकुशलं सामान्यरूपं च, तत्र या कर्मपद्धतिः शुभतया सुन्दरी सा शुभसुन्दरी मनुष्यत्वेनोत्कृष्टानां जननी, या पुनरकुशलकर्ममाला (सा) जघन्यमनुष्याणां जननी, या पुनः कुशलाकुशलतया सामान्यस्वरूपा कर्मपद्धतिः सा मध्यमनराणां जनयित्री विज्ञेयेति । मनीषिणा चिन्तितं--अये ! न केवलं गुणैश्चरितेन चैतेऽस्माकमुत्कृष्टमध्यमजघन्याः पुरुषाः समानरूपा भगवद्भिर्व्याख्याताः, किं तर्हि ?, जननीजनकव्यतिकरोऽपि अस्माकमेतैः सह तुल्य एव भगवता दर्शितः, तस्मान्नूनमेतद्रूपैरेवात्माभिर्भवितव्यम् । तथाहि--योऽसौ भवजन्तुर्मा निराकृत्य निर्वृति प्राप्त इति स्पर्शनेनास्मभ्यं निवेदितो न तस्य तेन जननी जनको वा कश्चिदाख्यातः तस्मादुत्कृष्टतमोऽसाविति निश्चीयते । अस्माकं पुनस्त्रयाणामपि कर्मविलासो जनकः, भगवदादिष्टाभिधाना एव जनन्यः, तस्मादिदमत्रावसीयते यदुत जघन्यो बालो, मध्यमो मध्यमबुद्धिः, उत्कृष्टोऽहमिति । .. सुबुद्धिनाऽभिहितं--भगवनेतेषामुत्कृष्टतमादीनां पुरुषाणां किं सर्वदाऽवस्थितमेव रूपं ? परावर्तोऽपि भवति ? भगवानाह--महामन्त्रिन् ! उत्कृष्टतमानां पुरुषाणां तावदवस्थितमेव रूपं, न कदाचिदन्यथाभावं ते भजन्ते, इतरेषां पुनरनवस्थितं स्वरूपं, यतः कर्मविलासायत्ताः खल्वेते वर्तन्ते विषमशीलश्चासौ प्रकृत्या, कदाचिदुत्कृष्टानपि मध्यमयति जघन्ययति वा मध्यमानपि चोत्कृष्टयति जघन्ययति वा जघन्यानपि मध्यमयति उत्कृष्टयति वा । तस्मादनेन कर्मविलासेन मुक्तानामेवैकरूपता भवति नेतरेषाम् । मनीषिणा चिन्तितं--एतदपि घटत एवास्मद्यतिकरे, तथाहि-विषमशील एवास्मज्जनको, यतः कथितं तेनैव मे यथा मयि प्रतिकूले यदुपपद्यते तत्सम्पन्नं बालस्येति । ततश्च यो निजतनयस्यापि प्रतिकूलचारितया एवंविर्धा दुःखपरम्परां संपादयति स कथमन्येषां 50धनायिष्यति । सुबुद्धिनाऽभिहितं--भगवन्नुत्कृष्टतमाः पुरुषाः कस्य माहात्म्येन भवन्ति ? गुरुराह--न कस्यचिदन्यस्य, किं तर्हि ? स्ववीर्येण, सुबुद्धिनाऽभिहितं-कस्तथाविधवीर्यलाभोपायः ? मुनिराह--भागवती भावदीक्षा । मनीषिणा चिन्तितं-अये ! यद्येवं ततो युज्यते ममोत्कृष्टतमस्य भवितुं, किमनया शेषविडम्बनया ? गृहाम्येनां भगवदादिष्टां भागवतीमेव दीक्षामीति भावयतः सञ्जातो mniissinnshcrnnprinnaamH| मध्यमबुद्धरपि एवं 5'गुरुमन्त्रिणोः परस्परजल्पमाकर्णयतः सञ्जातचरणाभिलाषः, केवलं नाहमेतावतो नैष्ठिकानुष्ठानस्य क्षम इति विचिन्तितमनेन । सुबुद्धिनाऽभिहितं50 गृद्धो भवति-ममत्ववान् भवति. 51 0 pra0 Page #155 -------------------------------------------------------------------------- ________________ 124 गृहिधर्म बालस्या चरणं भदन्त! योऽय्म्स्माभिहिध्र्मोऽभि(वि)धीय्ते। एष तादृशवीर्यस्य, किं भवेत्कारणं न वा ? ॥ 1 ॥ गुरुराह-स्यादेष पारम्पर्येण, तादृशस्यापि कारणम् । वीर्यस्य न पुनः साक्षाद्यतो मध्यजनोचितः ॥ 2 ॥ उत्कृष्टतां करोत्येष, साक्षात्सम्यङ् निषेवितः । ततस्तादृशवीयस्य, पारम्पर्येण साधकः ॥ 3 ॥ अशेषल्केशविच्छेदकारिका भवदारिका । तावद्भागवती दीक्षा, दुर्लभैव सुनिर्मला ॥ 4 ॥ किंतु श्रावकधर्मोऽपि, भवतानवकारकः । अत्यन्तदुर्लभो ज्ञेयो, महामात्य ! भ्वोद्धौ॥5॥ तदेष परमार्थः उत्कृष्टधीमतां saakssaadviiryaatishyyogtH| प्रव्रज्या साधयत्युच्चैरेष तु व्य्व्धान्त्ः॥6॥ तदाकर्ण्य ततश्चित्ते, कृतं मध्यमबुद्धिना । युक्तो ममैपोऽनुष्ठातुं गृहिधर्मों जिनोदितः ॥ 7 ॥ इतश्चाकुशलमालया स्पर्शनेन च मध्यवर्तितया विधुरितचित्तवृत्तेर्बालस्य विवर्धन्ते विपर्यासविकल्पाः, यदुत अहो अस्या रूपातिशयः अहो सुकुमार्ता। अन्यच्चाभिमतोऽहमस्याः यतो विलोकयत्येषा माम क्षिविक्षेपैरेतदङ्गसङ्गसुखामृतासेकानुभवनेनाधुना मे सफलं भविष्यति जन्मेति । ततश्चैवंविधवितकेपरम्परापर्याकुलीभूतचेतसस्तस्य विस्मृतमात्मस्वरूपं नष्टा शेषसंज्ञा जातं मदनकन्दलीग्रहणैकतानमन्तःकरण, ततोऽविचार्य कार्याकार्य अन्ध इव ग्रहगृहीत इव तस्यामेव मदनकन्दल्यां निश्चलविन्यस्तनयनमानसः पश्यत एव तावतो जनसमुदायस्य शून्यपादपातं तदभिमुखं धावति स्म्। ततः किमेतदिति उत्थितो जनहाहारवः, प्राप्तोऽसौ मदनकन्दलीसमीपं, ततः सावेगं क एष इति निरीक्षितोऽसौ नरपतिना, लक्षितं दृष्टिविकारेण तदाकूतं, स एवायं पापो बाल इति प्रत्यभिज्ञातोऽनेन, सञ्जतास्य कोपारुणा दृष्टिः कृतं भासुरं वदनं मुक्तो हुन्ग्कार्ः। ततो बालस्यादृष्टविपाकतया प्रादुर्मूतभयातिरेकस्य नष्टो मदनज्वरः प्रत्यागता चेतना समुत्पन्न दैन्यं, ततः पश्चान्मुखं नंष्टुं प्रवृत्तो यावच्छिथिलीभूतानि सन्धिबन्धनानि विलीयते शरीरं भग्नो गतिप्रसरः तथापि कतिचित्पदानि कथश्चिद्गत्वा प्रकम्पमानसमस्तगात्रः पतितोऽसौ भूत्ले। अत्रान्तरे प्रकटीभूतः स्पर्शनो निर्गतो भगवदवग्रहात् गतो दूरदेशे स्थितस्तं प्रतीक्षमाणो विरतः कलकलो, लज्जितौ मनीषिमध्यमबुद्धी बालचरितेन, ततः कोऽस्यापि वराकस्योपरि कोप इति विचिन्त्य शान्तीभूतो राजा, पृष्टोऽनेनाचार्यों यदुत भगवन्नलौकिकमिदमस्य पुरुषस्य चेष्टितं, अतीतमिव विचारणायाः अश्रद्धेयमनुभूतवृत्तान्तानाम् । तथाहि-विमलज्ञानालोकेन साक्षातसमस्तभुवनवृत्तान्तः पश्यत्येव भगवाननेनं यत्पूर्वमाचरितमासीत् यच्चेदानीमध्यवसितं, तथापि ममेदमत्र कौतुकं, यदुत तत्पूर्वकमस्याचरण कदाचिद्विचित्रतया सत्त्वाचरितस्य संभाव्येत, इदमधुनातनं पुनर्महदिन्द्रजालमिव प्रत्यक्षमपि ममाश्रद्धेयं प्रतिभासते, यतो भगवति रागादिविषधरोपशमवैनतेये सन्निहितेऽपि कथमतिक्लिष्टजन्तुनामप्येवंविधोऽध्यवसायः संभवेदिति ? भगवताऽभिहित-महाराज ! न कर्तव्योऽत्रातिविस्मयो, यतो नास्य पुरुषस्य तपस्विनो दोषोऽयम् । नृपतिरुवाच--तर्हि कस्यायं दोषः? भगवानुवाच--दृष्टस्त्वयाऽस्य शरीरान्निर्गत्य योऽयं बहिःस्थितः पुरुषः ?, नृपतिनाऽभिहित-सुष्टु दृस्स्त्त्ः। भगवानाह--यद्येवं ततोऽस्यैवायं समस्तोऽपि दोषो, यतोऽस्य वशवर्तिनाऽनेन पूर्वकमिदं समस्तमाचरितम् । अनेन हि वशीकृताः पुरुषास्तन्नास्त्येव किञ्चिजगति पापं यन्नाचरन्ति, तस्मानात्र किश्चिदलौकिकं विचारातीतमश्रद्धेय वा भवद्भिः संभावनीयम् । नरपतिरुवाच--भदन्त ! यद्येवं ततः किमित्ययं पुरुषोऽमुं शरीरवशवर्तिनमात्मनो' नर्थहेतुमपि धारयति स्म ? भगवानाह--न जानात्येष वराकोऽस्य दुःशीलतां, परमरिपुरपि गृहीतो ऽयमनेन स्निग्धबन्धुबुद्धया । नरपतिरुवाच-किमत्र पुनः कारणं ? भगवताऽभिहितं--अस्य शरीरे Page #156 -------------------------------------------------------------------------- ________________ 125 योगशक्तिद्वारेण कृतानुप्रवेशा अकुशलमाला नाम जननी, साऽत्र कारणम् । किश्च--यदिदमतिदुर्जयमधुनैव स्पर्शनेन्द्रियमस्माभिः प्रतिपादितं तद्रूप एवायमस्य स्पर्शनाभिधानः पापवयस्यो वर्तते, अयं तु जघन्यपुरुषो बालः, इयं च तदभिधानव अकुशलकर्ममालारूपैव जननी, तदत्र किं न सम्भाव्येत ? __ यच्चोक्तं 'भगवत्सन्निधानेऽपि कथमेवंविधाध्यवसायप्रादुर्भाव' इति, तदप्यत एव नाचर्यबुद्धया ग्राह्य, यतो द्विभेदं जन्तूनां कर्म-सोपक्रमं निरुपक्रमं च, तत्र सोपक्रममेव महापुरुषसभिधानादिना क्षयक्षयोपशमभावं प्रतिपद्यते, न निरुपक्रम, तद्वशगाश्च जन्तवस्तत्समीपेऽपि विरूपकमाचरन्तः केन वार्यन्ते ? तथाहि--येषामचिन्त्यपुण्यप्राग्भारवतां तीर्थकृतामिह जगति गन्धहस्तिनामिव विचरतां विहारपवनगन्धादेव क्षुद्राशेषगजकल्पा दुर्भिक्षेतिपरचक्रमारिवैरप्रभृतयः सर्व एवोपद्रवाः समधिकयोजनशतात् दूरत एव भज्यन्ते तेषामपि भगवतां सनिधाने निरुपक्रमकर्मपाशावपाशिताः क्षुद्रसत्त्वा न केवलं नोपशाम्यन्ति, किं तर्हि ?, तेषामेव भगवतां तीर्थकृतां क्षुद्रोपद्रवकरणे प्रवर्तन्ते, श्रूयन्ते हि तथाविधा भगवतामप्यपसर्गकारिणो गोपसङ्गमकादयः पापकर्माण इति । अन्यच्च तेषामेव भगवतां देवविरचितसमवसरणानामध्यासितसिंहासनचतुष्टयानां मूर्तिमात्रदर्शनादेव प्राणिनां किल विलीयन्ते रागादयो, विदलोत कर्मजालं, प्रशाम्यन्ति वैरानुबन्धाः, विच्छिद्यन्तेऽलीकस्नेहपाशाः, प्रलीयते विपरीताभिनिवेशो यावता तत्रापि केषाश्चिदभव्यतया निरुपक्रमकर्मघनपटलतिरस्कृतविवेकदीधितिप्रसराणां [वा] न केवलं पूर्वोक्तगुणलेशदेशोऽपि न संजायते, किं तर्हि ?, प्रादुर्भवन्त्येवंविधा भगवन्तमधिकृत्य कुविकल्पाः यदुत अहो सिद्धमस्येन्द्रजालं, अहो अस्य लोकवश्चनचातुर्य, अहो गाढमूढता लोकानां यदेतेनाप्यलीकवाचालेनालजालरचनाचतुरेण प्रतार्यन्त इति । तदेवं स्थिते महाराज ! न किश्चिदिदमत्यद्भुतं यदनेन पुरुषेण मत्सन्निधानेऽप्येवंविधमध्यवसितं, अयमपि हि निरूपक्रमयाऽनयाऽकुशलमालया स्वदेहवत्तिन्या निजजनन्या प्रेयमाणोऽमुं स्पर्शनं सहचरमुररीकृत्यैवं चेष्टते, तन्नात्र भवद्भिर्विस्मयो विधेयः । सुबुद्धिनाऽभिहित--भदन्त ! न किश्चिदिदमाश्चर्य भगवदागमावदातधियां, एवंविध एव निरुपक्रमकर्मपरिणामो, नात्र सन्देहः, केवलमिदमिदानीमेव भगवत्पादप्रसादादेव देवः खल्वेवंविधपदार्थेषु पुण्यबुद्धिर्भविष्यति तेनैवं भगवन्तं विज्ञापयति । राजा सहर्षः प्राहः--चार्वभिहितं सखे ! चारु अहो तेऽवसरभाषिता । ततो राजैव भगवन्तं प्रत्याह-यथा कोऽस्य पुनः पुरुषस्य परिणामो भविष्यति ? भगवताऽभिहितं--इदानीं तावदेष दृष्टयुष्मत्कोपविपाकतया भयातिरेकग्रस्तहृदयो न किश्चिच्चेतयते, गतेषु पुनरितो युष्मदादिषु प्रत्युपलब्धसंज्ञः सम्नेष भूयोऽप्यधिष्ठास्यते अनेन स्पर्शनेन, ततो युष्म भयादेव कुत्रचिनिर्देशे यामीत्याकूतेन प्रपलायमानो महता क्लेशेन यास्यत्येष कोल्लाकसन्निवेशे, तत्र च कर्मपूरकाभिधानस्य ग्रामस्य प्रत्यासन्नभूभागे पथि श्रान्तः पिपासितो दूरत एव द्रक्ष्यति बृहत्तडागं, ततः स्नानपानार्थ चलिष्यति तदभिमुखं, इतश्च पूर्वमेवागमिष्यति तत्र चण्डालमिथुनं, ततश्चण्डालस्तटाकतटवर्तिषु तरुगहनेषु पतत्रिगणमारणप्रवणः सन्नाटाटिष्यते, चाण्डाली पुनर्विजनमितिकृत्वा स्नानार्थमवतरिष्यति तडागं, ततोऽवतीर्णायां तस्यां प्राप्स्यत्येष तस्य तीरं, ततोऽमुमुपलभ्य सा मातङ्गी स्पृश्यपुरुषोऽयं कलहयिष्यति मां सरोवरावतरणापराधमुद्दिश्येति भयेन निमसथति सलिले, स्थास्यति पद्मखण्डे लीना, अयमपि मज्जनार्थमवतीर्यानाभोगेनैव यास्यति तत्समीपं, भविष्यति तया सार्द्धमाश्लेषो, वेदयिष्यते तदङ्गस्पर्श, संजनिष्यते तस्योपरि लाम्पटयमस्य कथयिष्यति Page #157 -------------------------------------------------------------------------- ________________ 126 अकुशलमालास्पर्शन योनिन साऽऽत्मनश्चण्डालभावं तथापि करिष्यत्येष तस्याः शरीरग्रहणं बलामोटिकया, विधास्यते सा हाहारवं, तमाकर्ण्य धाविष्यति कुपितश्चण्डालो, विलोकयिष्यत्येनं तथावस्थितं, प्रज्वलिष्यति नितरां कोपानलेन, संधास्यति कोदण्डे शिलीमुखं, मारयिष्यति च, अरे रे दुरात्मन्नधमपुरुष ! पुरुषो भवेत्याइय स चाण्डालः कम्पमानमेनमेकप्रहारेण प्र्ह्रिस्स्य्ति। स च तदाऽध्यासितो रौद्रध्यानेनेति मृत्वा च यास्यति नरकेषु, तेभ्योऽप्युवृत्तस्ततः कुयोनिषु पुनर्नरकेष्वेवानन्तवाराः । एवं दुःखपरम्परायां स्थास्यत्यनन्तमपि कालं पतितः संसारचक्रे । नरपतिरुवाच-भदन्त ! अतिदारुणा इयमकुशलमाला स्पर्शनश्च यद्वशेन इदमस्य संपन्नं संपत्स्यते च । भगवताऽभिहितं--महाराज ! किमत्रोच्यताम् ? पर्याप्तमीदृश्या दारुणया । सुबुद्धिनाऽभिहितं-भदन्त ! किमेते स्पर्शनाकुशलमाले अस्यैव पुरुषस्य प्रभवतः आहोस्विदन्येषां प्राणिनाम् ? भगवानाह-महामात्य ! केवलमत्र पुरुषेऽभिव्यक्तरूपे खल्वेते, परमार्थतः सर्वेषां सकर्मसंसारिपाणिनां प्रभवत एव, यतो योगिनीयमकुशलमाला योगेश्वरश्वायं स्पर्शनो, योगिनां च भवत्येवेदृशी शक्तिः यथा कचिदभिव्यक्तरूपता कचिदनाविर्भूतता वर्तते । नृपतिनाऽभिहितं--भगवन्ननयोः किमस्मद्गोचरोऽप्यस्ति प्रभावः ? भगवानाह--बाढमस्ति, ततो राजा मन्त्रिणं प्रत्याह--सखे ! पापयोरनयोरमर्दितयोः कीदृशी ममाद्यापि शत्रुमर्दनता ? ततो न युक्तं यद्यपि भगवत्समीपस्थैरेवंविधं जल्पितुं तथाऽपि दुष्टनिग्रहो राज्ञां धर्म इति कृत्वेदमभिधीयते तदाकर्णयत्वार्यः । सुबुद्धिनाऽभिहितं--समादिशतु देवः । राज्ञाऽभिहितं--आदिष्टमेतत्तावद्भगवता यथते स्पर्शनाकुशलमाले अनेन पुरुषेण सह यास्यतः, ततो नेदानीं तावदेते वधमर्हतः, केवलं समाज्ञापय त्वमेते यथा मद्विषयाग्निर्गत्य युवाभ्यां दूरतोऽपि दूरं गन्तव्यं, मृतेऽप्यस्मिन् पुरुषे नास्माकीनविषये प्रवेष्टव्यं इतरथा युवयोरस्माभिः शारीरो दण्डः करिष्यते, अथैवमप्यादिष्टे पुनरेते अस्मद्विषये प्रविशेतां ततो भवता निर्विचारं लोहयन्त्रेण पीडनीये, एवमतिदुष्टयोरारटतोरप्यनयोरुपरि नेषदपि दया विधेया । सुबुद्धिना चिन्तितं--अहो देवस्यानयोरुपर्यावेगातिशयः, यतोऽस्य तद्वशेन विस्मृतं तदपि 'हिंस्रकर्मणि न भवन्तं योक्ष्ये' इति मगोचरं वरप्रदानं, भवतु तथापीदमेव प्रतिबोधकारणं भगवन्तः कल्पयिष्यन्ति, मम त्वाज्ञाप्रतिपत्तिरेव ज्यायसीति विचिन्त्याभिहितमनेन-यदाज्ञापयति देवः । ततः प्रवृत्तोऽसौ तयोराज्ञापनार्थम् । सूरिणाऽभिहितमहाराजालमनयोरेवं ज्ञापनेन, न खल्वेतयोरयमुन्मूलनोपायो, यतोऽन्तरङ्गलोकजातीये एते स्पर्शनाकुशलमाले, अन्तरङ्गलोकेषु च न प्रभवन्ति लोहयन्त्रादीनि, अगम्यरूपा हि ते बाह्यशस्त्राणाम् । नृपतिरुवाच--भदन्त ! कस्तयनयोरन्यो निर्दलनोपायो भविष्यति ? भगवताऽभिहितं-- अप्रमादाभिधानमन्तरङ्गमेव यन्त्रमनयोर्निर्दलनोपायः, तद्धयेते साधवोऽनयोरेव निष्पेषणार्थमनिशं वाहयन्ति । नृपतिरुवाच-कानि पुनस्तस्याप्रमादाभिधानस्य. यन्त्रस्योपकरणानि ? भगवानाहयान्येत एव साधवः प्रतिक्षणमनुशीलयन्ति । नृपतिरुवाच--कथं ? भगवतोक्तं--समाकर्णय, यावजीवमेते नाचरन्ति तनीयसीमपि परपीडां, न भाषन्ते सूक्ष्ममप्यलीकवचनं, न गृह्णन्ति दन्तशोधनमात्रमप्यदत्त, धारयन्ति नवगुप्तिसनाथं ब्रह्मचर्य, वर्जयन्ति निःशेषतया परिग्रहं, न विदधते धर्मोंपकरणशरीरयोरपि ममत्वबुद्धिं, नासेवन्ते रजन्यां चतुर्भेदमप्याहारजातं, आददते प्रवचनोपवर्णितं समस्तोपधिविशुद्धं संयमयात्रामात्रसिद्धये निरवद्यमाहारादिकं, वर्तन्ते समितिगुप्तिपरिपूरितेनाचरणेन, पराक्रमन्ते विविधाभिग्रहकरणेन, परिहरन्त्यकल्याणमित्रयोगं, दर्शयन्ति सतामात्मभावं न लङ्घयन्ति अप्रमाद यन्त्र Page #158 -------------------------------------------------------------------------- ________________ निजामुचितस्थिति, नापेक्षन्ते लोकमार्ग, मानयन्ति गुरुसंहति, चेष्टन्ते तत्तन्त्रतया, आकर्णयन्ति भगवदागमं, भावयन्ति महायत्नेन, अवलम्बन्ते द्रव्यापदादिषु धैर्य, पर्यालोचयन्त्यागामिनमपाय, यतन्ते प्रतिक्षणमसपत्नयोगेषु, लक्षयन्ति चित्तविश्रोतसिकां, प्रतिविदधते चानागतमेव तस्याः प्रतिविधानं, निर्मलयन्ति सततमसङ्गताभ्यासरततया मानसं, अभ्यस्यन्ति योगमार्ग, स्थापयन्ति चेतसि परमात्मानं, निवनन्ति तत्र धारणां, परित्यजन्ति बहिर्विक्षेपं, कुर्वन्ति तत्प्रत्ययैकतानमन्तःकरणं यतन्ते योगसिद्धौ, आपूरयन्ति शुक्लध्यानं, पश्यन्ति देहेन्द्रियादिविविक्तमात्मानं, लभन्ते परमसमाधि, भवन्ति शरीरिणोऽपि सन्तो मुक्तिसुखभाजनमिति । तदेवमेते महाराज ! मुनयोऽमूनि परपीडावर्जनादीनि मुक्तिसुखभाजनत्वपर्यवसानानि तस्याप्रमादनाम्नो यन्त्रस्योपकरणानि प्रतिक्षणमनुशीलयन्ति । ततोऽमू(मी)भिरनुशीलितैरत्यर्थ तदृढीभवति यन्त्रं, तथाभूतं च तदनयोः स्पर्शनाकुशलमालयोरपरेषामप्येवंजातीयानामन्तरङ्गभूतानां दुष्टलोकानां निष्पीडने क्षमं संपद्यते, तेन च निष्पीडितास्तेऽन्तरङ्गलोका न पुनः प्रादुर्भवन्ति । ततो महाराज ! यद्येतन्निष्पीडनाभिलाषोऽस्ति भवतस्तदिदमप्रमादयन्त्रं स्वचेतसि निधाय दृढवीर्यमुष्टयाऽवष्टभ्य खल्वेते निष्पीडनीये स्वत एव, न मन्त्रिणोऽप्यादेशो देयः, न खलु परेण निष्पीडिते अप्येते परमार्थतो निष्पीडिते भ्व्त्ः। एवं च भगवति नृपतिगोचरमुपदेशं ददाने मनीषिणः कर्मेन्धनदाही शुभपरिणामानलो गतोऽभिवृद्धिं भगवद्वचनेन, केवलं पूर्वोत्तरवाक्ययोर्विषयविभागमनवधारयन् मनाक ससन्देह इव विरचितकरमुकुलः सन् भगवन्तं प्रत्याह--भदन्त ! याऽसौ भगवद्भिर्भागवती भावरीक्षा वीर्योत्कर्षलाभहेतुतया पुरुषस्योत्कृष्टतमत्वं साधयतीति प्राक् प्रतिपादिता यच्चेदमिदानीं दुष्टान्तरङ्गलोकनिष्पीडनक्षम सवीर्ययष्टिकमप्रमादयन्त्रं प्रतिपाद्यते अनयोः परस्परं कियान् विशेषः ? भगवताऽभिहितं--भद्र ! न कियानपि विशेषः, केवलमनयोः शब्दो भिद्यते नार्थः, यतोऽप्रमादयन्त्रमेव परमार्थतो भागवती भावदीक्षेत्यभिधीयते । मनीषिणाऽभिहितं--यद्येवं ततो दीयतां भगवता सा भागवती भावदीक्षा यधुचितोऽहं तस्याः । भगवानाह--बाढमुचितः, सुष्ठु दीयतो नृपतिनाऽभिहितं--भदन्त ! ममानेकसमरसंघट्टनियूंढसाहसस्यापीदमप्रमादयन्त्रं युष्मद्वचनतः श्रूयमाणमपि दुरनुष्ठेयतया मनसः प्रकम्पमुत्पादयति, एष पुनः कः कुतस्त्यो महात्मा ? येनेदं सहर्षेण महाराज्यमिव जिगीषुणाऽभ्युपगतमिति । भगवताऽभिहितं--महाराज ! मनीषिनामायमत्रैव क्षितिप्रतिष्ठिते वास्तव्यः । राज्ञा चिन्तितं-अये ! यदाऽयं पापः पुरुषो मया व्यापादयितुमादिष्टस्तदा लोकैः श्लाघ्यमानः श्रुत एवासीन्मनीषी यदुत रे एकस्मादपि पितुतियोः पश्यतानयोरियान् विशेषः, अस्येदं विचेष्टितं स च तथाविधो मनीषी महात्मेति । तदेष एव मनीषी प्रायो भविष्यति । अथवा भगवन्तमेव विशेषतः पृच्छामीति विचिन्त्याभिहितमनेन--भदन्त ! को पुनरस्यात्र नगरे मातापितरौ ? का वा ज्ञातय इति ? भगवानाह--अस्त्यस्यैव क्षितिप्रतिष्ठितस्य भोक्ता कर्मविलासो महानरेन्द्रः, सोऽस्य जनकः, तस्यैवाग्रमहिषी शुभसुन्दरी नाम देवी सा जननी, तस्यैवेयमकुशलमाला भार्या अयं च पुरुषो बालाभिधानः सुत इति । तथा योऽयं मनीषिणः पार्श्ववर्ती पुरुषः सोऽपि तस्यैव सामान्यरूपाया देव्यास्तनयो मध्यमबुद्धिरभिधीयते, एतावदेवात्रेदं कुटुम्बकं, शेषज्ञातयस्तु देशान्तरेषु, अतः किं तद्वार्तया ? नृपतिराह-किमस्य नगरस्य कर्मविलासो भोक्ता न पुनरहं ? भगवानाह-बाढम् । राजोवाच--कथं ? भगवानाह--समाकर्णय । यतस्तदाज्ञां sa'pi, भीतिकम्पितमानसाः । एते नागरिका नैव, लङ्यन्ति कदाचन ॥ 1 ॥ Page #159 -------------------------------------------------------------------------- ________________ 128 तवापि राज्यहरणे, तदाने वा यथेच्छया । शक्तोऽसौ न तथा तेऽत्र, राजन्नाज्ञा प्रकाशते ॥ 2 ॥ परमाणेन तेनासौ, भोक्ताऽस्येत्यभिधीयते । यतः प्रभुत्वमाज्ञायां, प्रभूणां किल गीयते ॥ 3 ॥ नरपतिरुवाच-यद्येव भगवनेष, कस्मान्नेहोपलभ्यते । सरिणाऽभिहितं राजन् !, समाकर्णय कारणम् ॥ 4 ॥ यतः कर्मविलासोऽयमन्तरङ्गो महानृपः । अतो न दर्शनं याति, सर्वदैव भवादृशाम् ॥ 5 ॥ अन्तरङ्गा हि ये लोकास्तेषां प्रकृतिरीदृशी । स्थिताः प्रच्छन्नरूपेण, सर्वकार्याणि कुर्वते ॥ 6 ॥ केवलं बुद्धिदृष्टथैव, धीराः पश्यन्ति तान् सदा । आविर्भूता इवाभान्ति, अन्येषामपि तत्पुरः ॥ 7 ॥ न चावभावना कार्या, भवताऽत्र प्रयोजने । न केवलं यतोऽनेन, भवानेव पराजितः ॥ 8 ॥ किं तु प्रायेण सर्वेऽपि, संप्तारोदरवर्तिनः । स्ववीर्येण विनिर्जित्य, प्रभवोऽपि वशीकृताः ॥ 9 ॥ ततो गृहीततत्त्वेन, राजा प्रोक्तः सुबुद्धिना। देव ! ज्ञातो मयाऽप्येष, राजा योऽवर्णि सूरिणा ॥ 10 ॥ देवाय कथयिष्यामि, रूपमस्य परिस्फुटम् । अहमेव भदन्तैस्तु, सर्वमेव निवेदितम् ॥ 11 ॥ इतश्च--विज्ञायावसरं तेन, पूर्व संजातबुद्धिना । अथाऽऽनत्तशिरस्केन, प्रोक्तं मध्यमबुद्धिना ॥ 12 ॥ योऽसौ भगवताऽऽदिष्टः, संसारतनुताकरः । गृहिधर्मः स मे नाथ !, दीयतामुचितो यदि ॥ 13 ॥ गुरुरुवाच-श्रुत्वा भागवतीं दीक्षां, न कत्तुं शक्नुवन्ति ये । तेषां गृहस्थधर्मोऽसौ, युक्त एव भवादृशाम् ॥ 14 ॥ नृपतिरुवाच--भदन्त ! किंस्वरूपोऽयं, गृहिधर्मोऽभिधीयते ? सूरिराह महाराज!, समाकर्णय कथ्यते ॥ 15 ॥ ततो भगवता वर्णितं परमपदकल्याणपादपनिरुपहतबीजं सम्यग्दर्शनं, प्रतिपादितानि संसारतरुकन्दच्छेद(क)तया चिरेण स्वर्गापवर्गमार्गसंसर्गकारीण्यणुव्रतगुणवतशिक्षापदानि । ततः सञ्जाततदावरणीयकर्मक्षयोपशमतया भावतः प्रादुर्भूतसम्यग्दर्शनदेशविरतिपरिणामेन शक्योऽयमस्मादृशामप्युनुष्ठातुं गृहस्थधर्म इति संचिन्त्य नरपतिनाऽभिहितं--भदन्त ! क्रियतामेतदानेनास्माकमप्यनुग्रहः । भगवानाह-सुष्टु क्रियते, ततो दत्तस्तयोर्द्वयोरपि विधिना गृहिधर्मो भगवता । मनीषिदीक्षादानार्थ पुनरभ्युद्यते भगवति भगवच्चरणयोर्निपत्य नरपतिरुवाच-भदन्त ! गृहीतैवानेन महात्मना भगवतो भागवती दीक्षेति कृतकृत्य एवायमधुना वर्तते तथापि वयमेनं मनीषिणमुद्दिश्य किञ्चित्सन्तोषानुरूपमाचरितुमिच्छामः तदनुजानातु भगवानिति । तदाकर्ण्य स्थिता भगवन्तस्तूष्णींभावेन । सुबुद्धिनाऽभिहितं--देव ! न पृच्छयन्ते द्रव्यस्तवप्रवृत्तिकाले भगवन्तः, अनधिकारो ह्यत्र भगवतां, युक्त एव यथोचितः स्वयमेव द्रव्यस्तवः कर्तुं युष्मादृशां, केवलमेतेऽपि विहितं तमनुमोदन्ते एव द्रव्यस्तवं, ददति च तद्गोचरं शेषकालमुपदेशं, यथा कर्तव्योदारपूजा भगवतां न खलु वित्तस्यान्यच्छुभतरं स्थानमित्यादिवचनसन्दर्भेण, तस्मात्स्वत एव कुरुत यथोचितं यूयं, केवलमभ्यर्थयामः कालप्रतीक्षणं प्रति मनीषिणम् । नृपतिरवोचत्-एवं कुर्मः, ततोऽभ्यर्थितः सबहुमानं राजमन्त्रिभ्यां मनीषी, चिन्तितमनेन न युक्तः कालविलम्बो धर्मप्रयोजने, तथापि महापुरुषप्रणयभङ्गोऽपि सुदुष्कर इति मन्यमानेन प्रतिपन्नं तत्समीहितम् । ततस्त्वरयता तेन, नरनाथेन तोषतः । व्यापारिता महायोच्चैः, सर्वे मन्त्रिमहमत्तमाः ॥ 1 ॥ ततस्तैः क्षणमात्रेण, तत्सर्व जिनमन्दिरम् । विचित्रवस्तुविस्तारैर्विहितं विगतातपम् ॥ 2 ॥ कुरङ्गनाभिकाश्मीरमलयोद्भवरूपया । कर्पूरोन्मिश्रया गार्या, तदधस्ताद्विलेपितम् ॥ 3 ॥ तथाऽलिकुलसङ्गीतैः, पञ्चवर्णैर्मनोहरैः । आजानूत्सेधिभिः पुष्पैः, सर्वतः परिपूरितम् ॥ 4 ॥ सौवर्णस्तम्भविन्यस्तमणिदर्पणराजितम् । दिव्यवस्वकृतोल्लोचं, बद्धमुक्तावचूलकम् ॥ 5 ॥ मनीषिदीक्षामहो त्सवः Page #160 -------------------------------------------------------------------------- ________________ 129 नष्टान्धकारसम्बन्ध, रत्नोद्योतैः सुनिर्मलैः । विध्वस्ताशेषदुर्गन्धं, सत्कृष्णागरुधूपतः ॥ 6 ॥ देवलोकाधिकामोद, पटवासैर्विसर्पिभिः । लसत्केतकिसंघातगन्धेन भुवनातिगम् ॥ 7 ॥ लसद्विलासिनीलोकप्रारब्धस्नानसाधनम् । एवं विधाय तत्सम, प्रस्तुतं देवपूजनम् ॥ 8 ॥ अत्रान्तरे-पारिजातकमन्दारनमेरुहरिचन्दनैः । सन्तानकैश्च देवौघास्तथाऽन्यैर्जलजोत्तरैः ॥ 9 ॥ पुष्पैर्भूत्वा विमानानि, द्योतयन्तो नभस्तलम् । ततोत्कृष्टरवास्तूर्णमाजग्मुस्ते जिनालयम् ॥ 10 ॥ ततः प्रमुदिताशेषलोकलोचनपूजिताः । पूजां जगद्गुरूणां ते, जातानन्दाः प्रचक्रिरे ॥ 11 ॥ मुश्लिष्टवर्णविन्यासां, पूजामालोक्य तत्कृताम् । निश्चलाक्षतया लोकास्ते जग्मुर्देवरूपताम् ॥ 12 ॥ ततोऽनन्तगुणानन्दपरिपूरितचेतसा । नरेन्द्रेण सलोकेन, देवानानन्ध सद्गिरा ॥ 13 ॥ शुभे सुमेरुवत्तुङ्गे, सुवेद्यां भद्रविष्टरे । निवेश्य बिम्बं जैनेन्द्रं, विधिनाऽऽरम्भि मज्जनम् ॥ 14 ॥ युग्मम् । तत्र च-स्नातस्य, शुभवस्त्रस्य किरीटाङ्गदधारिणः । गोशीण विलिप्तस्य, हारराजितवक्षसः ॥ 15 ॥ कुण्डलोद्भासिगण्डस्य, शक्राकारानुकारिणः । बहिःशान्तविकारस्य, निर्मलीभूतचेतसः ॥ 16 ॥ महत्तमोऽयमस्माकमेष एव च नायकः । एष एव महाभाग, एष एव च पूजितः ॥ 17 ॥ येन भागवती दीक्षा, दुष्करापि जिघृक्षिता । एवं प्रभाषमाणेन, नरेन्द्रेण मनीषिणः ॥ 18 ॥ सत्तीर्थोदकसम्पूर्णस्तापनीयो मनोहरः । सद्धर्मसारसम्पूर्णमुनिमानससन्निभः ॥ 19 ॥ गोशीर्षचन्दनोन्मिश्री, दिव्यपद्मावृताननः । समन्ताच्चर्चितः शुभैश्चारुचन्दनहस्तकैः ॥ 20 ॥ संस्थाप्य प्रथमस्नात्रे, स्नात्रकारतया मुदा ! समर्पितोऽभिषेकार्थ, दिव्यकुम्भो भवच्छिदः ॥ 21 ॥ सप्तभिः कुलकम् । आनन्दपुलको दं, दधानो भक्तिनिर्भरः । जग्राह नृपतिः कुम्भ, स्वयमेव द्वितीयकम् ॥ 22 ॥ तथा मध्यमबुद्धिश्च, सपुत्रः स सुलोचनः । कृतौ भुवननाथस्य, स्नात्रकारणतत्परौ ॥ 23 ॥ चन्द्रोद्योतच्छटाच्छेन, चामरेण विभूषिता । स्थिता त्रिलोकनाथस्य, पुरो मदनकन्दली ॥ 24 ॥ द्वितीया स्थापिता राज्ञा, तस्याश्चामरधारिणी । देवी पद्मावती नाम, तदाकारानुकारिणी ॥ 25 ॥ धूपभाजनमादाय, गाढं भावितमानसः । सुबुद्धिवंधितानन्दः, स्थितोऽग्रे पिहिताननः ॥ 26 ॥ तेनैव राजादिष्टेन, शेषकर्मसु सादरम् । ये ये श्रेष्ठतमा लोकास्ते ते सम्यङ् नियोजिताः।27। यतः-त एव कृतिनो लोके ते जाता ते स्मुन्न्ताः। ते कलालापविज्ञानशालिनस्ते महाधनाः ॥ 28 ॥ ते रूपवन्तस्ते शूराः, कुलस्यापि विभूषणाः । ते सर्वगुणसम्पूर्णाः, श्लाघ्यास्ते भुवनत्रये ॥ 29 ॥ किङ्करीकृतशक्रस्य, लोकनाथस्य म्न्दिरे। येऽत्र किङ्करतां यान्ति, नराः कल्याणभागिनः ॥ 30 ॥ त्रिभिर्विशेषकम् । ततः प्रवृत्तो भगवतोऽभिषेकमहोत्सवः, पूरयन्ति दिक्चक्रबालमुदामदेवदुन्दुभिनिर्घोषाः, बधिरयन्ति जनकर्णकोटराणि रटत्पटहपाटवप्रतिनादसंमूच्छिता विविधतूर्यनिनादाः, समुल्लास्यते कणकणकभाणकरवोन्मिश्रः कलकाहलाकलकलः, गीयन्तेऽन्तरान्तरा प्रशमसुखरसास्वादावेदनचतुराणि भगवत्साधुगुणसम्बन्धप्रवणानि श्रवणोत्सवकारीणि गीतकानि, पठयन्ते परिशुद्धगम्भीरेण ध्वनिना सर्वज्ञप्रणीतप्रवचनोन्नतिकराणि रागादिविषधरपरममन्त्ररूपाणि भावसारं महास्तोत्राणि, प्रवृत्तानि विविधकरणाङ्गहारहारीणि प्रमोदातिरेकसूचकानि महानृत्त्यानि । तदेवं महता विमर्दैन सुरासुरैरिव कनकगिरिशिखरे, निवीतते भगवदाभषेकमङ्गले, पूजितेषु सविशेष भुवनाधिनाथविम्बेषु, विहितेषु Page #161 -------------------------------------------------------------------------- ________________ राज्ञोऽनुमो 130 निःशेषकृत्यविधानेषु, चन्दितेषु साधुलोकेषु, दत्तेषु महादानेषु, सन्मानितेषु विशेषतः साधर्मिके । मनीषिणः स्वगेहनयनाय प्रहीकारितो नरपतिना गजः आरोपितस्तत्र मनीषी स्थितोऽस्य स्वयमातप धारकः, घोषितं च नरपतिना हर्षातिरेकरोमाञ्चितवपुषा बृहता शब्देन यदुत भो भोः सामन्ता भो भो मन्त्रिमहत्तमाः ! समाकर्णयत यूयम्विभूतिरत्र संसारे, नरस्य ननु तत्त्वतः । सत्त्वमेवाविगानेन, प्रसिद्धं सर्ववेदिनाम् ॥ 1 ॥ ततो यस्याधिकं सत्त्वं, नरस्येह प्रकाशते । स शेषनरवर्गस्य, प्रभुत्वं कर्तुमर्हति ॥ 2 ॥ . एवं च स्थिते-सत्त्वोत्कर्षस्य माहात्म्यं, यदत्रास्य म्नीस्सिन्न्ः। तदृष्टमेव युष्माभिः, सर्वैरेव परिस्फुटम् ॥ 3 ॥ यत्तद्भगवताऽऽदिष्टं, मादृशां त्रासकारणम् । अनेन रभसा यन्त्रं, याचितं तन्महात्मना ॥ 4 ॥ तदेष यावदस्माकं, सदनुग्रहकाम्यया । गृहे तिष्ठति तावन्नः, स्वामी देवो गुरुः पिता ॥ 5 ॥ वयमस्य भवन्तश्च, सर्वे किङ्करतां गताः । विधूतपापमात्मानं, विनयात्करवामहे ॥ 6 ॥ ततः समस्तैस्तैरुक्तं, प्रमोदोधुरमानसैः । यदादिशति राजेन्द्रः, कस्मैतन्नात्र रोचते ? ॥ 7 ॥ अत्रान्तरेऽतितोषेण, देहस्था सा मनीषिणः । विजृम्भिता विशेषेण, जननी शुभसुन्दरी ॥ 8 ॥ ततः सश्रीकतामाप्य, क्षणेन भुवनातिगाम् । रराज राजलोकेन, परिवारितविग्रहः ॥ 9 ॥ करेणुकाधिरूढेन, सह मध्यमबुद्धिना । अथाऽवाप पुरद्वारं, स्तूयमानः सुबुद्धिना ॥ 10 ॥ ततोच्छ्रितपताके च, देहशोभामनोरमे । विशेषोज्वलनेपथ्ये, हर्षात्सम्मुखमागते ॥ 11 ॥ अथासौ नगरे तत्र, मनीषी तोस्स्निर्भ्रैः। एवं नागरिकैर्लोकः, प्रविवेश कृतस्तुतिः ॥युग्म्म् ॥ 12 ॥ तद्यथा-धन्योऽयं कृतकृत्योऽयं महात्मायं न्रोत्त्म्ः। अस्यैव सफलं जन्म, भूषिताऽनेन मेदिनी ॥ 13 ॥ अस्त्येव धन्यताऽस्माकं, येषामेष स्वपत्तने । संजातो न ह्यधन्यानां, रत्नपुञ्जेन मीलकः ॥ 14 ॥ ततश्च-कामिनीनयनानन्द, कुर्वाणोऽर्थाभिलाषिणाम् । ददानश्च महादानं, दधानो देवरूपताम् ॥ 15 ॥ सद्धर्मे पक्षपातं च, देहिनामात्मचेष्टितैः । जनयञ्जनितानन्दो, विचचार पुरेऽखिले ॥ 16 ॥ ततो महाविमर्दैन, सम्प्राप्तो राजमन्दिरम् । रत्नराशिप्रभाजालैः, सदा बहेन्द्रकार्मुकम् ॥ 17 ॥ तत्र चाशेषराजादिलोकसन्मानमानितः । सकामकामिनीवृन्दलोललोचनवीक्षितः ॥ 18 ॥ गीतनृत्यप्रबन्धेन, सोऽमरालयविभ्रमे । देवराजवदास्थानं, दत्त्वा निःशङ्कमानसः ॥ 19 ॥ ततो विलीनरागोऽपि, नृपतेस्तोषवृद्धये । उत्थाय मज्जनस्थानं, जगाम गतविस्मयः ॥ 20 ॥ तत्र च गतस्य तस्य-भ्रातुः सूनोरिवात्यन्तवल्लभस्य सगौरवम् । कृतं मदनकन्दल्या, शरीरपरिमार्जनम् ॥ 21 ॥ शेषान्तःपुरनारीभिर्व्यग्राभिः स्नानकर्मणा । रराज पेशलालापचारुभिः परिवारितः ॥ 22 ॥ वज्रेन्द्रनीलवैडूर्यपद्मरागादिरोचिषा । रञ्जिते यन्त्रवापीनां, ममज्ज विमले जले ॥ 23 ॥ ततो भुजगनिर्मोंकसूक्ष्मशुक्ले सुवाससी । परिधाय गतो देवमवनं सुमनोहरम् ॥ 24 ॥ तत्र च सुबुद्धिसम्बन्धिनि विरचनाचारूतया चित्तनिर्वाणकारिणि जिनमन्दिरे मार्गानुसारितया परमार्थतः सकलकालहृदयवर्तिनोऽपि विशेषतस्तदिन एव प्रबोधनरतिसूरिपादप्रसादोपलब्धस्वरूपस्य सकलनिष्कलावस्थस्य भगवतः परमात्मनो रागद्वेषविषापहरणकरणचतुरमनुस्मृतमर्हतः स्वरूपम् । ततो निर्गत्य विरलविरलाप्तपरिजनः पूर्वोपकल्पिताशेषभोजनोपकरणसामग्रीसनाथं प्राप्तो भोजनमण्डपं, तत्र च विरचितानेकाकारे चित्तरसनोत्सवकारिणि भक्ष्यपेयाधाहारविस्तारे नृपतिना स्वयमुपदिश्यमानमभिमतरसास्वादनं तदनुरोधेन विदघानो निरभिष्वङ्गतया वर्धमानस्वास्थ्यातिरेको निर्वर्तयामास भोजननिमः न्त्रणा Page #162 -------------------------------------------------------------------------- ________________ 131 भोजनमिति । ततो गृहीतपञ्चसुगन्धिकोन्मिश्रताम्बूले मलयजमृगनाभिकश्मीरजक्षोदाङ्गरागे, विन्यस्तप्रवरभूषणे, दिव्यांशुकाच्छादितशरीरे, माल्यविच्छित्तिसौरभाकृष्टहृष्टचश्चरीके, अध्यासितमहार्हसिंहासने, प्रणतासंख्यमहासामन्तकिरीटांशुजालरञ्जितचरणे, उद्दामबन्दिस्तूयमानयथावस्थितगुणसन्दोहे दत्तास्थाने मनीषिणि हर्षातिरेकनिर्भरो राजा सुबुद्धिं प्रत्याह.. सखे ! युष्मदनुभावजन्येयमस्मादृशां कल्याणपरम्परा, येनोत्साहितोऽहं भवता भगद्वन्दनाय । तथाहि-विलोकितो मया नाथो, ज्ग्दान्न्द्दाय्क्ः। भक्तिनिर्भरचित्तन वन्दितो भुवनेश्वरः ॥ 1 ॥ दृष्टः कल्पद्रुमाकारः, स सूरिर्वन्दितो मुदा । लब्धो भागवतो धर्मः, संसारोच्छेदकारकः ॥ 2 ॥ जातश्चेदृशरूपेण, नररत्नेन मीलकः । कृतश्चानेन सर्वेषामस्माकं हृदयोत्सवः ॥ 3 ॥ अथवा किमत्राश्चर्यम् ?-महाभागाः प्रजायन्ते, परेषां तोस्स्वृद्ध्ये। स्वकार्यमेतदेवेषां, यत्परप्रीतिकारणम् ॥ 4 ॥ तदस्य युक्तमेवेदं, विधातुं पुण्यकर्मणः । ममाद्भुतमिदं जातं, क डोम्बः क तिलाढकम् ॥ 5 ॥ तदेवंविधकल्याणमालिका मित्रवत्सल ! एवमाचरता नूनं, त्वया संपादिता मम ॥ 6 ॥ राज्ञो हितकरो मन्त्री, सुप्रसिद्ध जगत्त्रये । तस्मात्तवैव मन्त्रित्वं, यथार्था ते सुबुद्धिता ॥ 7 ॥ सुबुद्धिरुवाच-देव ! मा मैवमादिशत, न खलु देव ! पुण्यप्राग्भारायत्तजीवितव्येऽत्र किङ्करजनेऽप्येवमतिगौरवमारोपयितुमर्हति देवः, अस्याः संपादने केऽत्र वयं ? उचित एव देवः खल्वेवंविधकल्याणपरम्परायाः, नैव हि निर्मलाम्बरतले निशि प्रकाशमाना रुचिरा नक्षत्रपद्धतिः कस्यचिदसम्भावनीयेत्याश्चर्यबुद्धिं जनयति । मनीषिणाऽभिहितं-महाराज ! भगवति सप्रसादे कियतीयमद्यापि भवतः कल्याणपरम्परा ? भाविदिनश्रीसम्बन्धस्येव गगनतलस्यारुणोद्योतकल्पो हि भवतो भविष्यत्केवलालोकसचिवपरमपदानन्तानन्दसन्दोहसम्बन्धस्य प्राथमकल्पिकः खल्वेष सम्यग्दर्शनजनितः प्रमोदः । नृपतिरुवाच-नाथ ! महाप्रसादः, कोऽत्र सन्देहः ? किं न संपद्यते युष्मदनुचराणां ? ततो मन्त्रिणं प्रत्याह-सखे ! पश्यामीषामद्यदिनप्रबुद्धानामपि vivekaatishyH। सुबुद्धिरुवाच-- देव ! किमत्र चित्रं ? मनीषिणः खल्वेते यथार्थमभिधीयन्ते, प्रबुद्धा एव ह्येवंविधपुरुषा जायन्ते, गुरवः केवलमीदृशां प्रतिबोधे निमित्तमात्रं भवन्ति । इतश्च मनीषिणो राजमन्दिरे प्रवेशावसरे राजानमनुज्ञाप्यादित एव सुबुद्धिना साधर्मिकवात्सल्येन मध्यमबुद्धिनीत आसीदात्मीयसदने, कारितस्तदागमननिमित्तः परमानन्दो, दत्तानि महादानानि । ततः सोऽपि निर्बर्तितस्नानभोजनताम्बूलविलेपनालङ्करणनेपथ्यमाल्योपभोगकर्तव्यः स्नेहनिर्भरसुबुद्धितत्परिकरनिरुपचरितस्तुतिगर्भपेशलालापसमानन्दितहृदयः समागतस्तत्रैवास्थाने कृताचितप्रतिपत्तिः ससम्भ्रमं मनीषिणा दापिते तदुपकण्ठमुपविष्टो महति विष्टरे । ततो राजा तमुद्दिश्य सुबुद्धिं प्रत्याह-सखे ! महोपकर्ताऽयमस्माकं महापुरुषः । सुबुद्धिनाऽभिहितं-देव ! कथं ? नृपतिराह-समाकर्णय, यतो भगवतोपदिष्टे तस्मिन्नप्रमादयन्त्रे तस्य दुरनुष्ठेयतामालोचयतो मम महासमरे कातरनरस्येव प्रादुर्भूता चित्ते समाकुलता । ततोऽहमनेन महात्मना तत्रावसरे भगवन्तं गृहिधर्म याचयता तद्रहणबुद्धयुत्पादकत्वेन समाश्वासितो यतो जातो गृहिधर्माङ्गीकरणेनापि मे चेतसा महानवष्टम्भः, ततो ममायमेव महोपकारक इति । सुबुद्धिनाऽभिहितं-देव ! यथार्थाभिधानो मध्यमबुद्धिरेष, समानशीलव्यसनेषु सख्यमिति च लोकप्रवादः, ततः समानशीलतया युक्तमेवास्य मध्यमजनानां समाश्वानम् । नृपतिना चिन्तितंअये ! ममायं मिथ्याभिमानश्चेतसीयन्तं कालमासीत्, किलाहं नरेन्द्रतया पुरुषोत्तमो यावताऽधुनाऽनेन Page #163 -------------------------------------------------------------------------- ________________ याख्यान .. . 132 मुबुद्धिनाऽथापत्या गणितोऽहं मध्यमजनलेख्ये, सतो घिङमा मिथ्याभिमानिनमिति । अथवा वस्तुस्थितिरेषा न मयाऽत्र विषादो विधेय्ः। तथाहि-गजेन्द्रस्तावदाभाति, शूरः सन्त्रासकारकः । यावद्भासुरदंष्ट्राग्रो, न सिंह उपलभ्यते ॥ 1 ॥ यदा सिंहस्य गन्धोऽपि, स्यादाघ्रातः करेणुना । जायते कम्पमानोऽसौ, तदाऽहो कातरः करी ॥ 2 ॥ मनीषिणमपेक्ष्यातो, युक्ता मे मध्यरूपता । अयं सिंहो महाभागो, मादृशाः करिकातराः ॥ 3 ॥ तदत्र न विषादो मे, कर्तुं युक्तः प्रयोजने । यतो 52द्वितीयलेखा 'पि, मादृशैरतिदुर्लभा ॥ 4 ॥ तथाहि-भवेत्सर्वोत्तमस्तावत्पुरुषो यदि पारयेत् । अशक्तो मध्यमोऽपि स्यान्न जघन्यः कदाचन ॥ 5 ॥ मिथ्याभिमानो नैवायमेक एवाभवत्पुरा । किं तर्हि ! बहवोऽन्येऽपि, किं वा मे चिन्तया तया ? ॥ 6 ॥ बालगतवि- एवं चिन्तयति राजनि सुबुद्धिराह-देव ! सम्यगवधारितं देवेन यथैष महोपकारक इति, कारजाश्चः यतो जिनधर्मानुष्ठाने प्रवर्तमानस्यास्य जीवस्य यो निमित्तमात्रमपि भवति न ततोऽन्यः परमोपयाण्यानं कारी जगति विद्यते । नृपतिराह-एवमेतनात्र सन्देहः, केवलमिदानीं एष मे मनसि वितकों भगवद्वचनानुस्मरणेनासकृन्निराकृतोऽपि निलंजब्राह्मण इव 53प्रकरणे पुनः पुनः प्रविशतीति तदैनमपनेतुमर्हत्यायः । सुबुद्धिराह-कीदृशोऽसौ ? नृपतिरुवाच-समाकर्णय, स्वसंवेदनसंसिद्धमिदमासीत्तदा यदुत तत्र चैत्यभवने प्रविष्टमात्राणामस्माकं शान्तानीव सर्वद्वन्द्वानि, उच्चाटितेव केनचिद्राज्यकार्यचिन्तापिशाचिका, विलीनमिव सकलमोहजालं, विध्यात इव विपरीताभिनिवेशग्रहः निवृतममृतसेकसम्पर्केणेव शरीरं, सुखसागरावगाढमिव हृदयं क्षणमात्रेणासीत् । यत्पुनर्नमस्कृतभुवननाथस्य, प्रणतगुरुचरणस्य, वन्दितमुनिवृन्दस्य भगवद्वचनामृतमाकर्णयतस्तत्र में निरुपमं सुखसंवेदनमभूत् तत्सकलं वाग्गोचरातीतमितिकृत्वा न शक्यते कथयितुं, तदेवंविधेऽपि तत्र जैनेन्द्रमन्दिरे समिहितेऽपि तादृशे भगवति गुरौ कथयति रागविषशमनं विरागमार्ग नेदीयसि शान्तचित्ते तपस्विलोकेऽपि सति तावति जनसमुदये कथं बालस्य तथाविधोऽध्यवसायः सम्पन्न इति । सामञ्या ब सुबुद्धिनाऽभिहितं- देव ! यत्तावदुक्तं देवेन यथा 'तत्र जिनमन्दिरे प्रविष्टमात्रस्य मे क्षणमालाबलते त्रेणाचिन्तितगुणसन्दोहाविर्भावोऽभूदिति' तमाश्चर्य, प्रमोदशेखरं हि तद्भवनमभिधीयते, हेतुरेव तत्तादृशगुणकलापस्य । यत्पुनरभ्यधायि यथा 'कथं पुनस्तस्यैवंविधसामयामपि बालस्य तथाविधोऽध्यवसायः संपन्न' इति तत्र निवेदितमेव भगवद्भिः कारणम् । किं च अभिधानमेव तत्संबन्धि विचार्यमाणं संदेहं दलयति, ततो न किश्चिदाश्चर्य यद्बालाः पापनिवारणसामग्रीसद्भावेऽपि पापाचरणेषु प्रवर्तन्त इति । अन्यच्च भगवदुपदेशादेवाहमेवं तर्कयामि यदुत द्रव्यक्षेत्रकालभावभवाद्यपेक्षया प्राणिनां शुभाशुभपरिणामा भवन्ति, तदस्य बालस्य क्षेत्रजनितोऽयमशुभपरिणामः । नृपतिराह-ननु गुणाकरस्तजैनसदनं तदेव तत्र क्षेत्रं तत्कथं तदशुभपरिणामहेतुर्भवेदिति । सुबुद्धिराह-देव ! न मन्दिरदोषोऽसौ, किं तर्हि ? तदुद्यानदोषः, तदुद्यानं तत्र सामान्य क्षेत्रं, तच्च हेतुस्तस्य बालस्य तथाविधाध्यवसायस्येति । नृपतिराह-यदि दुष्टाध्यवसायहेतुस्तदुद्यानं ततोऽस्माकं किमिति क्लिष्टचित्तकारणं तन्न सम्पन्न ? सुबुद्धिनाऽभिहितं-देव ! विचित्रस्वभावं तत्काननं पुरुषादिकमपेक्ष्यानेकाकारकार्यकारकं संपद्यते, अत एव तन्निजविलसितमिति नाम्ना गीयते, प्रकटयत्येव तज्जन्तूनां सविशेषसहकारिकारणकलापैनिजं विलसितं, तथाहि-तस्य बालस्य तेन स्पर्शनेन तया चाकुशलमालया युक्तस्य मदनकन्दलीं प्राप्य तेन तथाविधाध्यवसायः, मनीषिमध्यमबुद्धियुष्मदादीनां पुनर्विशि52 मध्यमजनताऽपि. 53 संखण्ड्यां (जेमने) Page #164 -------------------------------------------------------------------------- ________________ टपुरुषाणां पुण्यप्राग्भारवतां सूरिपादप्रसादमासाद्य तेनैव सर्वविरतिदेशविरतिपरिणामादयो भावा जनिताः । यद्यपि चेह सर्वस्यैव कार्यस्योत्पत्तौ द्रव्यक्षेत्रकालस्वभावकर्मनियतिपुरुषकारादयः कारणविशेषा दृष्टादृष्टाः समुदायेनैव हेतुभावं भजन्ते, नैकः कचित्कस्यचित्कारणं, तथापि विवक्षयैकस्यापि कारणत्वं वक्तुं शक्यत इति तन्निजविलसितमुद्यानमस्माभिर्नानाविधभावनिबन्धनमभिधीयत इति । . नृपतिराह-सखे ! चारूक्तमिदमिदानीं, यद्भवता तदाऽभिहितमासीत् भगवतः पुरतो यथा-अहं देवायाऽस्य कर्मविलासस्य राज्ञःस्वरूपं निवेदयिष्यामि तनिवेदयतु भवान् , अहं shrotumicchaami| सुबुद्धिराहदेव ! यद्येवं ततो विविक्तस्थीयतां देवेन, नृपतिनोक्तमेव भवतु, ततोऽनुज्ञातो मनीषिणा समुत्थायास्थानमण्डपात् प्रविष्टौ कक्षान्तरे राजामात्यौ । सुबुद्धिनाऽभिहितं-देव ! अयमत्र परमार्थों ये ते भगवता चत्वारः पुरुषा प्ररूपिताः, तेषामुत्कृष्टतमास्तावत्सकलकर्मप्रपञ्चरहिताः सिद्धा अभिधीयन्ते । जघन्यमध्यमोत्कृष्टाः पुनरेत एव बालमध्यमबुद्धिमनीषिणो विज्ञेयाः अतः कर्मविलासो राजा यो भगवता प्रतिपादितः स एतेषामेवंविधस्वरूपाणां जनको निजनिजकर्मोदयो विज्ञ्येय्ः। स एव हि यथावर्णितवीर्यो नाप्र्ः। तस्य च तिखः शुभाशुभमिश्ररूपाः परिणतयः, ता एव भगवताऽमीषां मनीषिबालमध्यमबुद्धीनां शुभसुन्दयकुशलमालासामान्यरूपेति नामभिर्जनन्य इति प्र्तिपादिताः। ता एव यतोऽमूनीदृशरूपतया ज्ञित्व्त्य्ः। नृपतिराह--स तद्यमीषां वयस्यः कोऽभिधीयतां? सुबुद्धिरुवाच-देव! तत् सर्वानर्थकारि स्पर्शनेन्द्रियं विज्ञेयम् । नृपतिना चिन्तितं--अये! मयाऽपीदं भगवता कथ्यमानं सर्वमाकर्णितमासीत्, केवलं न सम्यग् विज्ञातं यथाऽनेन, तदस्य सुबुद्धेरेवंविधबोधेन सुसाधुमिः सह चिरपरिचयः कारणम् । अहो वचनकौशलं भगवतां, कथितमेवातस्तदाऽमीषां मनीषिप्रभृतीनां सम्वन्धि सर्वमन्यव्यपदेशेन चरितं, अथवा किमत्र चित्रं? अत एव प्रबोधनरयतयस्ते भ्ग्व्न्तोऽमिधीय्न्ते। तदेवं विचिन्त्याभिहितमनेन-सखे ! पर्याप्तमिदानी, विदितोऽस्माभिरेष वृत्तान्तः, केवलमिदमिदानीमभिधीयते यदुत यथेष मनीषी विषयानुषङ्गं कियन्तमपि कालं भजेत ततो वयमप्यनेनैव सह दीक्षाग्रहणं कुर्वीमहि, यतः प्रथमदर्शनादारभ्य प्रवर्धते ममास्योपरी स्नेहानुबन्धः न संचरति विरहकातरतयाऽन्यत्र हृदयं न निवर्तेयातामेतद्वदनकमलावलोकनाल्लोचने, ततो नास्य विरहे वयं क्षणमप्यासितुमुत्सहामहे । न च तथाविधोऽद्यापि अम्माकमाविर्भवति चरणकरणपरिणामः तदेनं तावदभ्यर्थय प्रणयस्नेहसारं,अनुभावय निरुपचरितशब्दादिभोगान् , प्रकटयास्य पुरतस्तत्स्वामिभावं, दर्शय वज्रेन्द्रनीलमहानीलककेतनपद्मरागमरकतवैडूर्यचन्द्रकान्तपुष्परागादिमहारत्नपूगान् , दर्शयापहसितत्रिदशसुन्दरीलावण्याः कन्यकाः सर्वथा कथञ्चिदुपप्रलोभय यथा कियन्तमपि कालमस्मत्समीहितमेष मनीषी निर्विचारं संपादयति । सुबुद्धिनाऽभिहितं--यदाज्ञापयति देवः, केवलमत्रार्थे किश्चिदहं विज्ञापयामि तद्युक्तमयुक्तं वा क्षन्तुमर्हति देवः । नृपतिराह-सखे! सदुपदेशदानादिकारिणां भवतां शिष्यकल्पे मय्यप्यलमियता संभ्रमेण वदतु विवक्षितं निर्विक्ल्प्मार्य्ः। सुबुद्धिरुवाच-देव यद्येवं ततो यत्तावदुक्तं देवेन यथा' ममात्र मनिषिणि गुरु स्नेहातिरेकः' तद्युक्तमेव, यतः समुचितो महतां गुणिषु पक्षपातः, स हि क्रियमाणः पापाणुपूर्ग दलयति, सदाशयं स्फीतयति, सुजनतां जनयति, यशो वर्धयति, धर्ममुपचिनोति, मोक्षयोग्यतामालक्षयतीति । यत्पुनरुक्तं 'यथा कथञ्चिदुपप्रलोभ्य कियन्तमपि कालमेष धारणीय इति' तम्न न्याय्यं, प्रत्युतानुचितमाभासते, यतो नैवमस्योपरि स्नेहानुबन्धेओ दर्शितो भवति किं तर्हि ? प्रत्युत प्रत्यनीकतां संपद्यते Page #165 -------------------------------------------------------------------------- ________________ नैमित्तिकाहान तथाहि-घोरसंसारकान्तारचारनिःसारकाम्यया । प्रवर्त्तमानं जैनेन्द्र, धर्मे जीवं जगद्धिते ॥ 1 ॥ मनसा वचसा सम्यक्रियया च कृतोद्यमः । प्रोत्साहयति यस्तस्य, स बन्धुः स्नेहनिर्भरः ॥ 2 ॥ अलीकस्नेहमोहेन,यस्तु तं वारयेज्जनः । स तस्याहितकारित्वात्परमार्थेन वैरिकः ॥ 3 ॥ तस्मान्न वारणीयोऽयं, स्वहितोद्यतमानसः । एवमारभतां देव ! स्नेहोऽत्र विहितो भवेत् ॥ 4 ॥ न चैष शक्यते देव!, कृतैर्यत्रशतैरपि । मनीषी लोभमानेतुं, विषयैर्दैविकैरपि ॥ 5 ॥ , यतः प्रादुर्मूतोऽस्य महात्मनो विषयविषविपाकावेदनचतुरे भगवद्वचने सुनिश्चितः प्रबोधः, विस्फुरितं सकलमलकालुष्यक्षालनक्षम हृदयसरोवरे विवेकरत्नं समुल्लसितं यथावस्थितार्थस्वरूपनिरूपणनिपुणं सम्यग्दर्शन दर्शनं संजातोऽस्य निःशेषदोषमोषकरश्चरणपरिणामः, सति च भगवदवलोकनया जीवस्यैवंविधे कल्याणामिनिवेशकारिणि गुणकदम्बके न रमते विषयेषु चित्तं, प्रतिभासते हेयत्वबुद्धया भवप्रपञ्चः इन्द्रजालायते निःसारतया सकलं जगद्विलसितं, स्वामदर्शनायते क्षणदृष्टनष्टतया जनसमागमः न निवर्तते प्रलयकालेऽपि कस्यचिदनुरोधेन मोक्षमार्गस्य साधनप्रवणा बुद्धिः। तदेवंस्थिते देव अस्योपप्रलोभनमाचरतामस्माकं केवलं मोहविलसितभाविर्भविष्यति न पुनः काचिदभिप्रेतार्थसिद्धिः तदलमनेनास्थानारम्भेणेति । नृपतिराह-यद्येवं ततः किं पुनरधुना प्राप्तकालं ? सुबुद्धिराह-देव ! निरूप्य दीक्षाग्रहणार्थमस्य प्रशस्तदिनं क्रियतां तदारात् सर्वादरेण महत्तरः प्र्मोद्ः। नृपतिराह-यत्त्वं जानीये। ततः समाहूतः सिद्धार्थों नाम साण्व्त्स्र्ः। समागतस्त्वरया प्रविष्टोऽभ्यन्तरे राज्ञा दापितमासनं कृतमुचितकरणीयं कथितमाहानप्रयोजनं, ततो निरूप्य निवेदितमनेन यदुत अस्मादिनानवमे दिनेऽस्यामेव भाविन्यां शुक्लत्रयोदश्यां शुक्रदिने उत्तरभद्रपदाभियों गमुपगते शशधरे वहति शिवयोगे दिनकरोदयातीते सपादे प्रहरद्वये वृषलग्नं सप्तग्रहकं एकान्तनिरवयं भविष्यति तदाश्रीयतामिति अभिहितं राजमन्त्रिणोः, परिपूज्य प्रहितः सांवत्सरः गतं तद्दिनम् । ____ ततो द्वितीयदिनादारभ्य प्रमोदशेखरे तदन्यजिनायतनेषु च देवानामपि विस्मारितसुरालयसौन्दर्या विधापिता राज्ञा महोत्सवाः दापितानि वरवरिकाघोषणपूर्वकं सर्वत्र महादानानि विहारितो देवेन्द्रवदैरावतविभ्रमजयकरिवरारूढः स्वयं पदातिभावं भजता त्रिकचतुष्कचत्वरादिषु सुराकारै गरिकजनैः स्तूयमानो निरुपमविलासविस्तारमनुभावयता नरपतिना प्रतिदिनं नगरे. मनीषी, प्राप्तोऽष्टमवासरः, तत्र च नीतं निखिलजनसन्मानदानार्धमानविनोदेन प्रहरद्वयम् । अत्रान्तरे दिनकराचरितेन मनीषिवचनं सूचयताऽभिहितं कालनिवेदकेन । नाशयित्वा तमो लोके, कृत्वाऽऽहादं मनस्विनाम् |हे लोका! कथयत्येष, भास्करो वोऽधुना स्फुटम् ॥ 1 ॥ वर्धमानः प्रतापेन, यथाऽहमुपरि स्थित्ः। सर्वोऽपि स्वगुणैरेव, जनस्योपरि तिष्ठति ॥ 2 ॥ ततस्तदाकर्ण्य राजा सुबुद्धिप्रभृतीनुद्दिश्याह--अये ! प्रत्यासीदति लग्नवेला, ततः सजीकुरुत तूर्ण भगवत्पादमूले गमनसामग्रीम् । सुबुद्धिरुवाच--देव ! प्रवैव वर्तते मनीषिपुण्यपरिपाटीव सर्वा साम्ग्री। तथाहि-अमी घणघणारावं, कुर्वन्तः क्न्कोज्ज्व्लाः। रथौघाः प्र्स्थितास्तूर्न्न्मायुक्त्व्र्वाजिन्ः॥1॥ एते संख्यामतिक्रान्ता, राजवृन्दैरधिष्ठिताः । जीमूता इव नागेन्द्रा, द्वारे गर्जन्ति मन्थरम् ॥ 2 ॥ वर्याश्ववारैः संरुद्धाः, क्थ्न्य्चिच्च्त्तुलान्नैः। खमापिबन्तोऽमी देव !, हया हेपन्ति द्र्पिताः॥3॥ अयं पदातिसंघातः, kssiirniireshvropmH| मत्तः प्रयोजनं ज्ञात्वा, सुवेषश्चलितोऽखिलः ॥ 4 ॥ रत्नालङ्कारनेपथ्या:, shaavypttlaakulaaH| प्रस्थिता वरनारीणामेते 54वारा व्रेक्स्स्न्नाः॥5॥ 54 समुदाया: अष्टाह्निकोत्सवः निष्कमणायोस Page #166 -------------------------------------------------------------------------- ________________ मनीषिपुण्यसंभाराष्टास्तूर्ण समागताः । एते विबुधसंघाता, द्योतयन्ति नभस्तलम् ॥ 6 / / एष नागरिको लोकः, कौतुकाक्षिप्तमानसः । कुरुते 55हर्षकल्लोलैः, सागरक्षोभविभ्रमम् ॥ 7 ॥ अथवा--मत्तो विदितवृत्तान्तो, मनीषिगुणरञ्जितः । ज्ञातयुष्मदभिप्रायः, को वात्राप्रगुणो भवेत् ॥ 8 ॥ देव ! तत्साम्प्रतमुत्थातुमर्हथ यूयं, ततः समुत्थितौ मनीषिनरेन्द्रौ निर्गतौ द्वारदेशे, ततो रत्नकिङ्किणीजालभूषिते समारूढः प्रधानस्यन्दने मनीषी । ततः 56सुखमुकुमारासनोपविष्टः स्वयं प्रतिपन्नसारथिभावेन सह नरपतिना विलसत्किरीटांशुरञ्जितोत्तमाङ्गभागो ध्रियमाणेन निजयशोधवलेनातपत्रेण कपोललोलायमानकुण्डलो, धूयमानेन शशधरदीधितिच्छटाच्छेन वरविलासिनीकरवर्तिना चामरप्रकरेण स्थूलमुक्ताफलकलापविराजितवक्षःस्थलः, पठताऽतितारमुद्दामबन्दिवृन्देन कटककेयूरखचितबाहुदण्डो, नृत्यता तोषनिर्भरवरविलासिनीसार्थेन अतिसुरभिताम्बूलाङ्गरागप्रीणिताशेषेन्द्रियग्रामो, बधिरयता दिक्चक्रवालं वरतूर्यनि?षेण विशददिव्यांशुकप्रतिपन्नदेहो, गायता मनोहारिकिन्नरसङ्घन घूर्णमानविचित्रवनमालानिचयचर्चितशरीरो मुश्चता हर्षातिरेकादुत्कृष्टसिंहनादसन्दर्भ देवसङ्खन प्रीणिताशेषप्रणयिजनमनोरथः श्लाघयता नागरलोकेन तथाऽमरकुमाराकारधरोऽयमिति सकौतुकाभिः समागतोऽस्माकमयं दृष्टिपथमिति सहर्षाभिरस्मदभिमुखमवलोकयतीति सशृङ्गाराभिर्मदनरसवशीकृतहृदयतया नानाविधविलासाभिर्मामियं तिरोधाय दर्शनलोलतया स्वयमवलोकयतीति परस्परं सेआभिर्गुरुजनोऽस्मानेवमवलोकयन्तीः पश्यतीति सलज्जाभिः प्रत्रजितः किलायं भविष्यतीति सशोकाभिरलं संसारेण योऽयमेवंविधैरपि त्यज्यत इति ससंवेगाभिरेवमनेकरसभावनिर्भर हृदयमुद्वहन्तीभिर्निरीक्ष्यमाणमूर्तिर्वातायनविनिर्गतवदनसहस्त्राभिः पुरसुन्दरीभिरभिनन्द्यमानोऽम्बरविवरवर्तिनीभिः सुरसुन्दरीभिः सहितो रथान्तरारूढेन स्वप्रतिबिम्बसन्निभेन मध्यमबुद्धिना अनुग्2अम्यमानो रथहरिकरिगतैर्महासामन्तसमूहैर्महता विमर्दैन प्राप्तो मनीषीनिजविलसितोद्याने । रथादवतीर्य स्थितः क्षणमात्रं प्रमोदशेखरद्वारे परिवेष्टितो राजवृन्देन । इतश्च स्यन्दनारोहणादारभ्य राजा विशेषतस्तदा सत्त्वपरीक्षार्थ मनीपिस्वरूपे दत्तावधानो निरूपयति स्म यावता तस्य विशुध्यमानाध्यवसायप्रक्षालितमनोमलकलङ्कस्य सत्यपि तादृशे हर्षहेतौ न लक्षितस्तेन तिलतुषत्रिभागमात्रोऽपि चेतोविकारः प्रत्युत गाढतरं क्षारमृत्पुटपाकादिभिरिव विचित्रसंसारविलसितदर्शनसमुद्भूतैर्भावनाविशेषैनिर्मलीभूतं चित्तरत्नम् । ततः परस्परानुविद्धतया मनः शरीरयोर्जातमस्य देदीप्यमानं शरीरं विलोकितं च राज्ञा यावत्तत्तेजसाभिभूतं दिनकरकरनिकरतिरस्कृतमिव तारकानिकुरुम्ब न राजते मनीषिणोऽभ्यर्णवति तद्राजकम् । ततस्तदीयगुणप्रकर्षेण राज्ञोऽपि विलीनं तद्विवन्धकं कर्मजालं संजातश्चरणपरिणामो निवेदितः सुबुद्धिमध्यमबुद्धिमदनकन्दलीसामन्तादिभ्यो निजोऽभिप्रायः । ततोऽचिन्त्यमाहात्म्यतया महापुरुषसन्निधानस्य, विचित्रतया कर्मक्षयोपशमस्य, रञ्जितचित्ततया निष्कृत्रिममनीषिगुणैः समुल्लसितं सर्वेषां तदा जीववीर्यम् । ततस्तैरभिहितम् साधु साधूदितं देव !, युक्तमेतद्भवादृशाम् । संसारे ह्यत्र निःसारे, नान्यच्चारु विवेकिनाम् ॥ 1 ॥ तथाहि-देव ! यद्यत्र संसारे, किश्चित् स्याद्रामणीयकम् ! इलाध्यं सारमुपादेयं, वस्तु सुन्दरमेव वा । 2 / ततः किमीदृशाः सन्तः, पूज्या युष्मादृशामपि । संसारमेनं मुश्चेयुतितत्त्वा म्हाधिय्ः॥3॥ युग्मम् । ततोऽमूदृशसल्लोकत्यागादेवावगम्यते । नास्त्यत्र किश्चित्संसारे, सारं चारकसभिभे ॥ 4 ॥ 55 0कल्लोले0 pra0 56 देग्सुकु0 pra0 राजादीनां दीक्षापरिणतिः Page #167 -------------------------------------------------------------------------- ________________ अतो मनीषिभिस्त्यक्ते, देव ! नैवात्र युज्यते । स्थातुं विज्ञाततत्त्वानां, भवे भूरिभयाकरे ॥ 5 ॥ अन्यच्च देव ! सर्वेषामस्माकमपि साम्प्रतम् । दृष्ट्वा मनीषिणश्चित्तं, न चित्तं रमते भवे ॥ 6 ॥ यथैवास्य प्रभावेण, संजातश्चरणोद्यमः । अस्माकमेष निर्वाहं, तथा तेनैव यास्यति ॥ 7 ॥ ततोऽस्माननुजानीत, संसारोच्छेदकारिणीम् । येन भागवतीं दीक्षामङ्गीकुर्मः सुनिर्मलाम् ॥ 8 ॥ . नृपतिरुवाच-अहो विवेको युष्माकमहो ग्म्भीर्चित्त्ता। अहो वचनविन्यासस्तथाऽहो सत्त्वसारता ॥ 9 ॥ साध्वध्यवसितं भद्रैः, साधु प्रोत्साहिता वयम् । साधु भोः क्षणमात्रेण, त्रोटितं भवपञ्जरम् ॥ 10 ॥ एवं सामान्यतस्तावत्, सर्वेषामभिनन्दनम् । कृत्वा प्रत्येकमप्याह, स राजा हर्षनिर्भरः ॥ 11 ॥ तत्र सुबुद्धिं तावदुवाच-सखे ! विदितसंसारस्वभावेन त्वया गृहे । इयन्तं तिष्ठता कालं, वयमेव प्र्तीक्स्सिताः।12। अन्यथा ते गृहे किं वा, स्यादवस्थानकारणम् ! को नाम राज्यलाभेऽपि, भजेच्चाण्डालरूपताम् ॥ 13 ॥ तत्साधु विहितं साधु, कृतोऽस्माकमनुग्रहः । एवमाचरता मित्र !, दर्शिता च सुमित्रता ॥ 14 ॥ , मध्यमबुद्धिं प्रत्याह-त्वमादावेव धन्योऽसि, यस्य सङ्गो मनीषिणा । नैव कल्पद्रुमोपेतो, न्रोऽक्ल्यान्न्म्र्ह्ति|15/ अधुना चरितेऽप्यस्य, दधानेन मतिं त्वया । स्वभ्रातुनिर्विशेषेयं, दर्शिता तुल्यरूपता ॥ 16 ॥ तत्साधु विहितं भद्र !, यः पश्चादपि सुन्द्र्ः। सोऽपि सुन्दर एवेति, यतो वृद्धाः प्रचक्षते ॥ 17 ॥ ततो मदनकन्दली प्रत्याह--सारं च सुकुमारं च, देवि ! काञ्चनपद्मवत् । तावकीनमिदं चित्तं, येनाङ्गीकृतमीदृशम् ॥ प्रसिद्धा धर्मपत्नीति, यत्त्वं लोकोप्चार्त्ः। मम तत्सत्यतां नीतं, कर्तव्येन त्वयाऽधुना ॥ 19 ॥ तत्साधुविहितं देवि !, नासत्यत्र भवपञ्जरे । नियन्त्रितानां जीवानां, कर्तव्यमपरं वरम् ॥ 20 ॥ तथा-यैरभ्युपगता दीक्षा, तानन्यानपि भावतः । स राजा मधुरैरेवं, वाक्यैरानन्ध तोषतः ॥ 21 ॥ तद्यथा-धन्या यूयं महात्मानः, कृतकृत्या न्रोत्त्माः। पैरभ्युपगता तूर्णं, सद्दीक्षा पारमेश्वरी ॥ 22 ॥ तच्चारू विहितं भद्रा !, युक्तमेतद्भवादृशाम् । यूयमेव परं लोके, निमिथ्या मम बान्धवाः ॥ 23 ॥ ततश्च-राजचिह्नार्पणाद्राज्ये, स्थापयित्वा सुलोचनम् । ततः कृतान्यकर्तव्यः, प्रविष्टो जिनमन्दिरे ॥ 24 ॥ . तत्र च-विहिताशेषकर्तव्याः, पूजयित्वा जगद्गुरुम् । आचार्येभ्यो निजाकूतं, ते सर्वेऽप्याचचक्षिरे । 25 / ततोऽभिनन्दितास्तेऽपि, सूरिभिः कलया गिरा । अलं विलम्बितेनात्र, संसार इति भाषिणा ॥ 2 ॥ ततः प्रवचनोक्तेन, विधिना धृतकल्मषैः । सर्वे ते क्षणमात्रेण, दीक्षिता गुरुभिर्जनाः ॥ 27 ॥ दीक्षितेभ्यो अथ संवेगवृद्धयर्थ, कल्पोऽयमिति वा क्षणम् । कृता समक्षं लोकस्य, सूरिभिर्धर्मदेशना ॥ 28 ॥ गुरूपदेशः तद्यथा-अनाद्यनन्तसंसारे, जन्ममृत्युभयाकरे । मौनीन्द्री दुर्लभा सत्वैः, प्रवज्येयं मुनिर्मला ॥ 29 ॥ यतः-तावद्दुःखान्यनन्तानि, ताव्द्रागादिस्न्त्तिः। प्रभवः कर्मणस्तावत्तावज्जन्मपरम्परा ॥ 30 ॥ विपदस्तावदेवैतास्तावत्सर्वा विडम्बनाः । तावदीनानि जल्पन्ति, नरा एव पुरो नृणाम् ॥ 31 ॥ तावद्दौर्गत्यसद्भावस्तावद्रोगसमुद्भवः । तावदेष बहुक्लेशो, घोरसंसारसागरः ॥ 32 ॥ यावनिःशेषसावधयोगोपरतिलक्षणा । एषा न लभ्यते जीवैः, प्रव्रज्याऽत्यन्तदुर्लभा ॥ 33 ॥ प्रसादाल्लोकनाथस्य, स्वकर्मविवरेण च । यदा तु सत्त्वर्लभ्येत, प्रव्रज्येयं जिनोदिता ॥ 34 ॥ तदा निधृय पापानि, यान्ति ते परमां गतिम् । अनन्तानन्दसंपूर्णी, निःशेषक्लेशवर्जिताम् ॥ 35 ॥ युग्मम् ततोऽमी ये पुरा प्रोक्ताः, सर्वेऽपि भवभाविनः । क्षुद्रोपद्रवसंघाता, दुरापास्ता भवन्ति ते ॥ 36 ॥ किं च-इहापि भो भवन्त्येव, प्रशमामृतपायिनः । प्रव्रज्याग्राहिणो जीवा, निर्बाधाः सुखपूरिताः ॥ 37 ॥ सा च भागवती दीक्षा, युष्माभिरधुना स्फुटम् । संप्राप्ता तेन संप्राप्त, यत्प्राप्तव्यं भवोदधौ ॥ 38 ॥ Page #168 -------------------------------------------------------------------------- ________________ केवलं सततं यत्नः, प्रमादपरिवजितैः । यावज्जीवं विधातव्यो, भवद्भिरिदमुच्यते ॥ 39 ॥ यतः-नाधन्याः पारमेतस्या, गच्छन्ति पुरुस्साध्माः। ये तु पारं व्रजन्त्यस्यास्त एव पुरुषोत्तमाः ॥ 40 ॥ ततस्तैः प्रणतैः सर्वैर्जजल्पे सूरिसंमुखम् । इच्छामोऽनुग्रहं नाथ !, कुर्मों नाथानुशासनम् ॥ 41 ॥ स्थगिताननदेशेन, मुखवत्रिकया मुदा । अत्रान्तरे कृतः प्रश्नः, शत्रुमर्दनसाधुना ॥ 42 ॥ कथम् ? विशालं निर्मलं धीरं, गम्भीरं गुरुदक्षिणम् । दयापरीतं निश्चिन्तं, द्वेषाभिष्वङ्गवर्जितम् ॥ 43 ॥ स्तिमितं जगदानन्दं, यद्वा वाग्गोचरातिगम् । कथमीदृग्भवेचित्तं, नाथ ! यादृग् म्नीस्सिन्न्ः!॥44॥युग्म्म् । यस्य चेष्टितमालोक्य, shithiliibhuutbndhnaaH| एते सर्वे वयं मुक्ता, भीमात् संसारचारकात् ॥ 45 ॥ गुरुरुवाच-या विज्ञाता त्वयाऽप्यस्य, जननी shubhsundrii। यावन्तस्तत्सुतास्तेषां सर्वेषामीदृशं मनः ॥ 46 ॥ ततो गृहीततत्त्वोऽपि, राजर्षिरिदमब्रवीत् । बोधार्थ मुग्धलोकानां, विनयानतमस्तकः ॥ 47 ॥ किं तस्याः शुभसुन्दर्या, विद्यन्ते बहवः सुताः ? अस्माभिश्च पुरा ज्ञातमयमेककपुत्रकः ॥ 48 ॥ गुरुरुवाच-बाढं विद्यन्ते । तथाहि-ये ये त्रिभुवनेऽप्यत्र, दृश्यन्तेऽनेन यादृशाः (स्न्निभाः)| ते सर्वे शुभसुन्दर्याः, पुत्रा नास्त्यत्र संशयः ॥ 49 ॥ किं च-ये केचिदुत्तमा लोकाः, सत्त्वमार्गानुयायिनः । ते पुत्राः शुभसुन्दर्यास्तुल्या ज्ञेया मनीषिणा ॥ 50 ॥ राजर्षिरुवाच-याऽसौ बालस्य जननी, भवद्भिरुपवर्णिता । भदन्त ! बालादन्येऽपि, तस्याः किंसन्ति सून्व्ः। सूरिणाऽभिहितं-नितरां सन्ति । तथाहि-ये ये त्रिभुवनेऽप्यत्र, जघन्याः क्लिस्स्त्त्ज्ञ्त्व्ः। ते तेऽकुशलमालायाः, पुत्रा नास्त्यत्र sNshyH॥52॥ ते बालसदृशैरेव, विज्ञेया दुष्टचेष्टितैः । एतेऽकुशलमालायाः, सूनवः सुपरिस्फुटाः ॥ 53 ॥ राजर्षिरुवाच-यद्येवं तर्हितस्याः सामान्यरूपायाः, किमन्ये सन्ति सूनवः । भदन्त ! किं वा नो सन्ति, मध्यबुद्धेः सहोदराः ॥ 54 ॥ सूरिणाऽभिहितं-बहुतमास्ते विद्यन्ते, यतःये बालचरिताः केचिन्मनीषिचरिताश्च ये। एतेभ्यो ये परे सत्त्वाः, सर्वे तेऽमुष्य सोदराः ॥ 55 ॥ ये केचिच्छबलाचाराः, समा मध्यमबुद्धिना । सुताः सामान्यरूपायास्ते जीवा भुवनोदरे ॥ 56 ॥ सकाशादितराभ्यां ते, गण्यमाना जगत्त्रये । अनन्तगुणितास्तेन, प्रोक्ता भूरितमा मया ॥ 57 ॥ राजर्षिरुवाच-भदन्त ! यद्येवं ततो मम चेतसि परिस्फुरति-यथैवं व्यवस्थिते सत्येतदापनं यदुत भार्यात्रयेण जनितं, जघन्योत्तममध्यमम् । तस्य कर्मविलासस्य, जगदेतत्कुटुम्बकम् ॥ 58 ॥ सूरिरुवाच-आर्य ! नैवात्र सन्देहः, सम्यगार्येण लक्षितम् । मार्गानुसारिणी बुद्धिर्भवत्येव भवादृशाम् । / 59 ॥ तथाहि-जघन्यमध्यमोत्कृष्टाः, सर्वयोनिषु ज्ञ्त्व्ः। विद्यन्ते केवलं नृत्वे, व्यक्तभावा भवन्ति ते ॥ 60 ॥ ततश्च-नरत्वेऽपि विनिर्दिष्टं, व्याप्येवेदं कुटुम्बकम् । यदत्र विदुषा कार्य, तदिदानीं निबोधत ॥ 61 ॥ त्यक्तव्यं बालचरितं, न कार्यस्तत्समागमः । मनीषिचरिते यत्नः, कर्तव्यः सुखमिच्छता ॥ 62 ॥ यतोऽत्र बहवो जीवाः, प्रायो मध्यमबुद्धयः । ते च सम्यगनुष्ठानात् संपद्यन्ते मनीषिणः ॥ 63 ॥ एतद्विज्ञाय भो भव्याः ! सर्वेऽपि गदिता मया । कार्य मदनुरोधेन, वृत्तमस्य मनीषिणः ॥ 6 ॥ वर्जनीयश्च यत्नेन, पापमित्रः समागमः । यतः स्पर्शनसम्पर्कात् , स बालो निधनं गतः ॥ 65 ॥ वजनेन पुनस्तस्य, मनीषी सुपरिस्फुटाम् । लोके शेखरतां प्राप्य, जातोऽयं मोक्षसाधकः ॥ 66 ॥ कल्याणमित्रः कर्तव्या, मैत्री पुंसा हितैषिणा । इहामुत्र च विज्ञेया, सा हेतुः सर्वसम्पदाम् ॥ 67 ॥ Page #169 -------------------------------------------------------------------------- ________________ मनीष्यादिकथोपसं. हारः वैश्वानरप्रभाव: दोषायेह कुसंसर्गः, सुसंसर्गों गुणावहः । एतच्च द्वयमप्यत्र, मध्यबुद्धौ प्रतिष्ठितम् ॥ 6 ॥ तथाहि-बालः स्पर्शनसंबन्धादेषोऽभूदुःखभाजनम् । युक्तोऽभूत्सतताहाद, एष एव मनीषिणा ॥ 69 ॥ तदिदं भो! विनिश्चित्य, बहिरङ्गान्तरैः सदा । न कार्यों दुर्जनैः सङ्गः कर्तव्यः सुजनैः सह ॥ 7 ॥ ततश्च-इदमाकर्ण्य मौनीन्द्र, वचनं सुमनोहरम् । प्रबुद्धा बहवः सत्त्वा, जाता धर्मपरायणाः ॥ 71 ॥ प्राप्ता देवा निजं स्थानं, स्थितो राज्ये सुलोचनः । गतोऽन्यत्र विहाराय, सूरिः शिष्यगणैः सह ॥ 72 ॥ ततश्च-विहृत्य कालं भूयांसमागमोक्तेन वर्त्मना । पर्यन्तकाले संप्राप्ते, विधाय सकलं विधिम् ॥ 73 ॥ ज्ञानध्यानतपोवीर्यवह्निनिर्दग्धकल्मषः । मनीषी निवृति प्राप्तो, हित्वा स्वं देहपञ्जरम् ॥ 74 ॥ ये तु मध्यमसद्वीर्यास्ते तनूभूतकर्मकाः । गता मध्यमबुद्धयाद्या, देवलोकेषु साधवः ॥ 75 ॥ बालस्य तु यदादिष्टं, भदन्तै वि चेष्टितम् । तत्तथैवाखिलं जातं नान्यथा मुनिभाषितम् ॥ 76 ॥ [ इति स्पर्शनकथानकं समाप्तम् ] विदुर उवाच-कुमार ! तदिदं मया ह्यः कथानकमाकर्णितं, आकर्णयतश्च मम लडितं दिनं, तेन युष्मत्समीपे नागतोऽस्मि । मयाऽभिहितं-भद्र ! सुन्दरमनुष्ठितं, यतोऽतिरमणीयकमिदं कथानकं बुध्यत एव श्रुत्वा अहो अत्यन्तदुरन्तः पापमित्रसम्बन्धो यतस्तस्य बालस्य स्पर्शनसम्पर्कादिहामुत्र च निबिड विडम्बनागर्भा दुःखपरम्परैव केवलं संपन्ना नान्यत्किञ्चनेति । विदुरेण चिन्तितं-बुद्ध स्तावदनेन कथानकतात्पर्यार्थ इति भविष्यति मे वचनावकाशः । इतश्च तत्रावसरे मत्तो नातिदुरे वर्तते वैश्वानरः श्रुतं तेन मामकीनं वचनं, चिन्तितमनेनाये ! विरूपको नन्दिवर्धनस्योल्लापो व्युत्पादितप्रायोऽयमनेन विदूरेण तन्न सुन्दरमिदं वर्तते, धृष्टः खल्वेष विद्रो, ज्ञापयिष्यत्यस्य मदीयस्वरूपमिति साशङ्कः संपन्नो वैश्वानरः । विदुरेणाभिहितंकुमार ! सत्यमिदं, सम्यगवधारितं कुमारेण । अन्यच्च प्रकृतिरेषा प्रायः प्राणिनां यथा यत्र कुत्रचित्किञ्चन दृष्टं श्रुतं वा सर्वमात्मविषये योजयन्ति, ततो मयाऽपीदं कथानकमनुश्रुत्य स्वहृदये चिन्तितं यदुत यदि कुमारस्य कदाचिदपि पापमित्रसम्बन्धो न भवति ततः सुन्दरं संपद्यते । मयाऽभिहितं-भद्र ! किमत्र चिन्तनीयं ?, नास्त्येव मे नापि भविष्यति पापमित्रसम्बन्धगन्धोऽपीति । विदुरः प्राहवयमप्येतावदेवार्थयामहे । ततः स्थितो मदीयकर्णाभ्यर्णे विदरः, शनैः शनैरभिहितं चानेन यदुत केवलमेषोऽपि वैश्वानरो लोकवार्त्तया दुष्टप्रकृतिः श्रूयते, तदयं सम्यक् परीक्षणीयः कुमारेण, मा भूदेष स्पर्शनवद्धालस्य पापमित्रतया भवतोऽनर्थपरम्पराकारणमिति । निरीक्षते च तस्मिन्नवसरे वैश्वानरः साकूतः सन्नभिमुखो मदीयवदनं, लक्षितोऽहमनेन मुख्विकार्त्स्तैर्विदूर्व्च्नैर्द्य्मान्ः। ततः कृता वैश्वानरेण मां प्रति सा पूर्वसाङ्केतिका संज्ञा, भक्षितं मया क्रूरचित्ताभिधानं तद्वटकं, ततस्तत्प्रभावान्मे क्षणेन वृद्धोऽन्तस्तापः, समुल्लसिताः स्वेदबिन्दवो, जातं गुञ्जासन्निभं शरीरं, संपन्न विषमदष्टोष्ठं भग्नोग्रभृकुटितरङ्गमतिकरालं वत्रकुहरम् । ततो भद्रे अगृहीतसङ्केते ! तथा वैश्वानरवटकप्रभावाभिभूतात्मना मया पापकर्मणाऽनाकलय्य तस्य वत्सलतामनालोच्य, हितभाषितामविगणय्य चिरपरिचय, परित्यज्य स्नेहभावमुररीकृत्य दुर्जनतां, सर्वथा निष्ठुरवचनैस्तिरस्कृतोऽसौ विदुरः यदुत अरे दुरात्मन् ! निर्लज्ज त्वं मां बालकल्पं कल्पयसि, तथाऽचिन्त्यप्रभावोपेतं परमोपकारकमन्तरङ्गभूतं मे वैश्वानरं तथाविधदुष्टस्पर्शनोपमं मन्यसे, अददानस्य च प्रत्युत्तरं विदुरस्य मया दत्ता कपोलदारणी चपेटा, गृहीत्वा महत्फलकं प्रहर्तुमारब्धोऽहं, ततो भयातिरेकप्रकम्पमानगात्रय Page #170 -------------------------------------------------------------------------- ________________ जेन । ष्टिर्नष्टो विदुरः गतस्तातसमीपं कथितः समस्तोऽपि वृत्तान्तः, ततो निश्चितं स्वमनसि तातेन, यथा 'न शक्यत एव कथश्चिदपि कुमारो वियोजयितुमेतस्माद्वैश्वानरपापमित्रादिति । तदेवं स्थिते यद्भविष्यत्तामेवावलम्ब्यास्माभिर्मेनैव स्थातुं युक्त मिति स्थापितस्तातेन सिद्धान्तः । / ___इतश्च निःशेषितं मया कलाग्रहणं, ततो गणितं प्रशस्तदिनं आनीतोऽहं कलाशालायास्तातेनात्मसमीपं पूजितः कलाचार्यों दत्तानि महादानानि कारितो महोत्सवः अभिनन्दितोऽहं तातेनाम्बाभिः शेषलोकैश्च वितीर्णो मे पृथगावासकः यथासुखमास्तामेष इतिकृत्वा तातेन नियुक्तः परिजनः समुपहृतानि मे भोगोपभोगोपकरणानि स्थितोऽहं सुर्कुमार्व्ल्ल्ल्मान्ः। ततत्रिभुवनविलोभनीयोस्मृतरस इव सागरस्य सकललोकनयनानन्दजननश्चन्द्रोदय इव प्रदोषस्य बहुरागविकारभङ्गुरः सुरचापकलाप इव जलधरसमयस्य मकरध्वजायुधभूतः कुसुमप्रसव इव कल्पपादपस्य अभिव्यज्यमानरागरमणीयः सूर्योदय इव कमलवनस्य विविधलास्यविलासयोग्यः कलाप इव शिखण्डिनः प्रादुर्भूतो मे यौवनारम्भः संपन्नमतिरमणीय शरीरं विस्तीर्णीभूतं वक्षःस्थलं परिपूरितमूरुदण्डद्वयं अगमत्तनुतां मध्यदेशः प्राप्तः प्रथिमानं नितम्बभागः प्रतापवदारूढा रोमराजिः वैशद्यमवाप्ते लोचने प्रलम्बतामुपागतं भुजयुगलं यौवनसहायेनैवाधिष्ठितोऽहं मकरध्वजेन । इतश्च स्वभवनात्रिसन्ध्यं व्रजामि स्माहं राजकुले गुरूणां पादवन्दकः । ततोऽन्यदा गतः प्रभाते कृतं तातस्याम्बादीनां च पादपतनं अभिनन्दितस्तैराशीर्वादेन, स्थितस्तत्समीपे कियन्तमपि क्षणं, समागतः स्वभवने निविष्टो विष्टरे यावदकाण्ड एवोल्लसितो राजकुले बहलः कलकलः । ततः किमेतदित्यलक्षिततनिमित्ततया जातो मे संभ्रमः, प्रस्थितस्तदभिमुखं, यावत्तूर्णमागच्छन्नालोकितो मया धवलाभिधानः सबलो बलाधिकृतः प्राप्तो मदन्तिकं, प्रणतोऽहमनेन । आह च-कुमार ! देवः समादिशति, यदुतेतो निर्गतमात्रस्य ते प्रविष्टो मत्समीपे दृतो, निवेदितं च तेन-यथा कुशावर्त्तपुरात् कनकचूडराजसू नुः कनकशेखरो नाम राजकुमारो जनकापमानाभिमानाद्भवत्समीपमागतो गव्यूतमात्रवर्तिनि मलयनन्दने कानने तिष्ठति, एतदाकर्ण्य देवः प्रमाणमिति । ततोऽहं स्वगृहागततया प्रत्यासन्नबन्धुतया महापुरुषतया च प्रत्युद्गमनमर्हति कनकशेखरः कुमार इति आस्थानस्थायिभ्यो राजवृन्देभ्यः प्रख्याप्य एष समुच्चलितः स्वयं तदभिमुखं, कुमारेणापि शीघ्रमागन्तव्यमित्यहं प्रहितो युष्मदाहानाय तत्तूर्ण प्रस्थातुमर्हति कुमारः, ततो यदाज्ञापयति तात इति ब्रुवाणश्चलितोऽहं सपरिकरो, मीलितस्तातबले, पृष्ठो मया धवलः, कथमेष कनकशेखरोऽस्माकं बन्धुरिति । धवलेनाभिहितं-यतो नन्दायाः कनकचूडः सहोदरो भवति, तेन ते मातुलसू नुरेष भ्रातेति । प्राप्तास्तत्समीपं कृतं कनकशेखरेण तातस्य पादपतनं समालिङ्गितस्तातेन मया च कृतोचिता प्रतिपत्तिः प्रवेशितो नगरे महानन्दविमर्दैन, अभिहितश्च तातेन अम्बया च कनकशेखरो, यथा कुमार ! सुन्दरमनुष्ठितं यदात्मीयवदनकमलदर्शनेन जनितोऽस्माकं मनोरथानामप्यगम्यो महांश्चित्तानन्दः, तदेतदपि कुमारस्य पैतृकमेव राज्यं तस्मान्नात्र कुमारेण तिष्ठता विकल्पो विधेय इति । अभिनन्दितं ताताम्बावचनं कनकशेखरेण, समर्पितस्तातेन मदीयभवनाभ्यर्णवर्ती कनकशेखरस्य महाप्रासादः, स्थितस्तत्रासौ, जावोऽस्य मया सह स्नेहभावः, समुत्पन्नो विश्रम्भः । अन्यदा रहसि पृष्टोऽसौ मया यदुत मयाऽऽकर्णितं किल जनकापमानाभिमानाद्भवतामिहागमनमभूत् , तत्कीदृशो जनकेन भवतोऽपमानो विहित इति shrotumicchaami| कनकशेखरेणाभिहितं-आकर्णय-- Page #171 -------------------------------------------------------------------------- ________________ 140 दत्तसाधु दर्शन जिनशासनसारं तातेन चूतमञ्जर्या, जनन्याऽत्यन्तलालितः । कुशावर्तपुरे तावदहमासं कुमारकः ॥ 1 ॥ अन्यदा मित्रवृन्देन, युक्तः केलिप्राय्न्न्ः। गतः शमावहं नाम, काननं नन्दनोपमम् ॥ 2 ॥ तत्र साधूचिते देशे, rktaashoktlsthitH| दृष्टो मया महाभागः, प्रशान्तो मुनिसत्तमः ॥ 3 ॥ क्स्सीर्साग्र्ग्म्भीर्स्ताप्नीय्गिरिस्थिर्ः। दिवाकरमहातेजाः, शुद्धस्फटिकनिर्मलः ॥ 4 ॥ ततः प्रादुर्भवद्भक्तिरहं गत्वा तदन्तिकम् । प्रणम्य चरणौ तस्य, निषण्णः शुद्धभूतले ॥ 5 ॥ वयस्या अपि मे सर्वे, प्रणिपत्य मुनीश्वरम् । उपविष्टा मदभ्यर्णे, विनयानम्रमस्तकाः ॥ 6 ॥ . उपसंहृतसद्धथानः, स साधर्दत्तनामकः । दत्ताशीमध रैक्गैइः समस्तान् समभाषत ॥ 7 ॥ तदीयवाक्यप्रीतेन, मयोक्तं प्रवचेतसा । भदन्त ! कीदृशः प्रोक्तो, धर्मस्तावकदर्शने ॥ 8 ॥ अथ प्रहादयन्नुच्चैर्मनो मे कलया गिरा । धर्ममाख्यत्प्रपश्चेन, जैनचन्द्रं स मे मुनिः ॥ 9 ॥ तत्रापि प्रथमं तेन, साधुधर्मों निवेदित्ः। ततस्तदनु विस्तार्य, गृहिधर्मः प्रकाशितः ॥ 10 ॥ ततश्च-सम्यग्दर्शनसन्मूलो, व्रतस्कन्धो महाफलः । शमादिशाखो गृहिणां, धर्मः क्ल्प्द्रुमोप्म्ः॥11॥ गृहीतः सवयस्येन, गतोऽन्यत्र महामुनिः । धर्म पालयतो मेऽसावन्यदा पुनरागतः ॥ 12 ॥ इतश्च-व्युत्पन्नबुद्धिः संजातस्तदाऽहमपरापरैः । श्रावकैः सह संसर्ग, कुर्वाणो धर्मकाम्यया ॥ 13 ॥ अथासौ वन्दितो भक्त्या, गत्वोद्यानं म्हामुनिः। पृष्टश्च भदन्तेह, किं सारं जिनशासने ? ॥ 14 ॥ .. मुनिरुवाच-अहिंसा ध्यानयोगश्च, रागादीनां विनिग्रहः । साधर्मिकानुरागश्च सारमेतज्जिनागमे ॥ 15 ॥ मया चिन्तितं-सर्वारम्भप्रवृत्तानां, मादृशां सुपरिस्फुटम् । अहिंसा प्राणिनां तावद्विधातुमतिदुःशका ॥ 16 ॥ निष्प्रकम्पमनःसाध्यो, ध्यानयोगोऽपि मादृशाम । विषयामिषमुढानां, दराद दरतरं गतः ॥ 17 ॥ रागादिनिग्रहोऽप्यत्र, तत्त्वाभ्यासपरायणैः । अप्रमादपरैः शक्यः कर्तुं पुम्भिन मादृशैः ॥ 18 ॥ साधर्मिकानुरागस्तु, यो भदन्तेन साधितः । स कदाचिद्विधीयेत, मादृशैरपि जन्तुभिः ॥ 19 ॥ तदत्र यत्नः कर्तव्यो, यथाशक्ति म्याऽधुना। यतः सारमनुष्ठेयं, नरेण हितमिच्छता ॥ 20 ॥ एवं निश्चित्य चित्तेन, वन्दित्वा तं मुनीश्वरम् । प्रवर्धमानसंवेगस्ततोऽहं गृहमागतः ॥ 21 ॥ इतश्चैकसुतत्वेन, जीवितादपि वल्लभः । अहं तातस्य सर्वत्र, यथेच्छाकरणक्षमः ॥ 22 ॥ विनयं राजनीति च, अनुवर्तयता मया । तथापि तातः प्रच्छन्ने, प्रार्थिवो नतया गिरा ॥ 23 ॥ तद्यथा-करिष्येऽहं यथाशक्ति, वात्सल्यं जैनधर्मिणाम् । तात ! तत् कुर्वतो यूयमनुज्ञां दातुमर्हथ ॥ 24 ॥ इतश्च-मत्सङ्गेनैव तातोऽपि, भद्रको जिनशासने । ततः सा मामिका तस्य, प्रार्थना रुचिता मता ॥ 25 ॥ आह च-राज्यं पुत्र ! तवायत्तमायत्तं तव जीवितम् । स्वाभिप्रेतमतः कुर्वन्न त्वं मां प्रष्टुमर्हसि ॥ 26 ॥ ततोऽहं हर्षपूर्णाङ्गः, प्तित्स्तात्पाद्योः। महाप्रसाद इत्येवं, ब्रुवाणः प्रीत्मान्स्ः॥27॥ ततःप्रभृति सर्वोऽपि, यो नमस्कारधारकः । सोऽन्त्यजोऽपि निजे देशेः बन्धुबुद्धया मयेक्षितः ॥ 28 ॥ भोजनाच्छादनैदिव्यौरलङ्कारैः सरत्नकैः । धनेन च यथाकामं, भृतः साधर्मिको जनः ॥ 29 ॥ अन्यच्च-अर्हतो यो नमस्कारं, धत्ते पुण्यधनो ज्ञ्ः। स देशे घोषणापूर्व, विहितोऽकरदो मया ॥ 30 ॥ साधवः परमात्मानः, साध्यः प्र्म्देव्ताः। गुरवः श्रावका लोका, ममेति ख्यापितं मया ॥ 31 ॥ जिनेन्द्रशासने भक्तिं, यः कश्चित् कुरुते ज्ञ्ः। आनन्दजलपूर्णाक्षस्तमहं बहुशः स्तुवे ॥ 32 ॥ यात्रास्नात्रमहोत्सर्गे, प्रमोदमुदिताशयाः । विचरन्ति स्म जैनेन्द्रास्ततः सर्वत्र सज्जनाः ॥ 33 ॥ तथाभिनवधर्माणो, ये मौनीन्द्रमते स्थिताः। कृता विशेषतस्तेषां, सपर्या भावतो मया ॥ 34 ॥ सार्मिकवात्सल्वा रंभः Page #172 -------------------------------------------------------------------------- ________________ - ततो मदनुरागेण, लोका धर्मपरायणाः । बहवस्तत्र संपन्ना, यथा राजा तथा प्रजा ॥ 35 ॥ दुर्मुखस्य अथ तं तादृशं वीक्ष्य, प्रमोदं jinshaasne। अमात्यो दुर्मुखो नाम, पापः प्रद्वेषमागतः ॥ 36 ॥ सापोनवः ततो रहसि ताताय, स दुरात्मा हितः किल । युष्मभ्यमहमित्येवं, प्रख्याप्य शठमानसः ॥ 37 ॥ इदं न्यवेदयद्देव !, नैवं राज्यस्य पालना । उच्छृङ्खलीकृताः सर्वे, कुमारेण यतो जनाः ॥ 38 ॥ नातिक्रामन्ति मर्यादां, लोका हि करभीरवः । ते मुक्ता मुत्कलाचाराः, कमनथै न कुर्वते ॥ 39 ॥ राजदण्डभयादेव, देव ! लोको निरङ्कुशः । उन्मार्गप्रस्थितस्तूर्ण, करीव विनिवर्तते ॥ 40 ॥ उद्दण्डोऽनार्यकार्येषु, वर्तमानः स केवलम् । प्रतापहाने राज्ञोऽपि, लाघवं जनयत्यलम् ॥ 41 ॥ अन्यच्चानाधुना भूरिलोको जैनमते स्थित्ः। कः कुमारप्रसादार्थी, नाश्रयेत्तत् सकर्णकः ? ॥ 42 ॥ परमहस्या एवं च-करहीने जने जाते, यथेष्टप्रविचारिणि । कस्यात्र यूयं राजानः, किंवा राज्यं विनाऽऽज्ञया ॥ 43 ॥ वश्यकता तदिदं यत् कुमारेण, देव ! प्रारम्भ्य लौकिकम् । राजनीतेः समुत्तीर्ण बुध्यते तन सुन्दरम् ॥ 44 ॥ तातः प्राहार्य ! यद्येवं, स्वयमेवोच्यतां त्वया । कुमारो न वयं तस्य, सम्मुखं भाषितुं क्षमाः ॥ 45 ॥ ततश्च तातानुज्ञामवाप्यैवं, दुर्मुखो मामभाषत । कुमार । नेदृशी नीतिर्3अपतेर्लोकपालने ॥ 46 ॥ यतः-करापीतजगत्सारो, महसा व्याप्तभूतलः । राजा दिनकराकारो, लोकस्योपरि तिष्ठति ॥ 47 ॥ यस्तु प्राकृतलोकस्य, वशगः स्यान्न्हीप्तिः। तस्य स्यात्कीदृशं राज्यं ?, को वा न्यायस्तदाज्ञया ॥ 48 ॥ राजदण्डभयाभावात्ततो लोका निरङ्कुशाः । दुष्टचेष्टितमार्गेषु, प्रवर्त्तन्ते यथेच्छया ॥ 49 ॥ तदेवं स्थिते-आदितः करदण्डाभ्यां. यस्तानो शास्ति भ्प्तिः। तेनैव परमार्थेन. सत्कतो धर्मसम्प्ल कुमार ! तदिदं ज्ञात्वा, राजधर्मव्यतिक्रमात । नालीकं धर्मवात्सल्यं, युक्तं कर्त भवाशाम ॥ 5 ॥ ततः प्रादुर्भवत्कोपवितलीभूतचेतसा । आकारसंवरं कृत्वा, मया तं प्रति भाषितम् ॥ 52 ॥ आर्य ! युक्तमिदं वक्तुमेव मां प्रति यद्यहम् । दुष्टवष्टादिलोकस्य, कुर्या सन्मानपूजनम् ॥ 53 ॥ ये. तु स्वगुणमाहात्म्याद्देवानामपि पूजिताः । तेषां यथेच्छदानेऽपि, नैतत्संबध्यते वचः ॥ 54 ॥ तथाहि-ये चौर्यपारदार्यादेः, सर्वस्माद्दुष्टचेष्टितात् । स्वत एव महात्मानो, निवृत्ताः सर्वभावतः ॥ 55 ॥ तेषां जैनेन्द्रलोकानां, दण्डः स्यात् कुत्र कारणे ? / दण्डवुद्धिर्भवेत्तेषु, यस्यासौ दण्डमर्हति ॥ 56 ॥ करोऽपि रक्षणीयेषु, लोकेषु ननु बुध्यते । तस्यापि नोचिता जैना, ये गुणैरेव रक्षिताः ॥ 57 / / अतः किङ्करतां मुक्त्वा, नान्यत्किञ्चन भूभुजाम् । विधातुं युक्तमेतेषां सैवास्माभिर्विधीयते ॥ 58 ॥ येषां नाथो जगन्नाथो, भगवांस्तेषु किङ्करः । यः स्याद्राजा स एवात्र, राजा शेषास्तु किङ्कराः ॥ 59 ॥ एवं चाचरता ब्रूहि, राजनीतेविलवनम् । किं मया विहितं येन, भवानेवं प्रजल्पति ? ॥ 6 ॥ किं च-अलीकधर्मवात्सल्यं, मदीयं वदता त्वया । परिस्फुटीकृतं नूनं, दुर्मुखत्वमिहात्मनः ॥ 61 ॥ ___ एवं च वदति मयि लक्षितो दुर्मुखेण मदीयोऽभिप्रायः । चिन्तितमनेन-अये ! अर्हद्दर्शने निर्भरोऽस्यानुरागः अनिवर्तकश्चित्तप्रसरः कुपितश्चायं मदीयवचसा तदलमनेनाधुना गाढतरमुढेजितेन प्रगुणीकृत एवात्रार्थे मया राजा। ततः स्वयमेव स्वाभिमतमनुष्ठास्यामि साम्प्रतं पुनरेनमनुलोमयामीति संचिन्त्याभिहितमनेन-साधु कुमार ! साधु, सुन्दरस्ते सद्धर्मस्थैर्यातिरेकः मया हि भवतश्चित्तपरीक्षणार्थ सर्वमिदमुपक्रान्तं, ततश्च सुनिश्चितमधुना यदुत तावकीनं मनः स्थिरतया मेरुशिखरमप्यधरयति, तन्नेदं मदीयवचनं कुमारेणान्यथा सम्भावनीयम् । मयाऽभिहितं-आर्य ! किमत्र वक्तव्यं ?, अविषयो भवादृशाम(शोऽन्य)न्यथासम्भावनायाः, ततो निर्गतो मत्समीपाडुर्मुखः । दाने करमुक्तौ च Page #173 -------------------------------------------------------------------------- ________________ आकारसं 142 मया चिन्तित-शठप्रकृतिरेष दुर्मुखः पापात्मा च, तन्न विज्ञायते किमयमाचरिष्यति ? यतो महताऽऽकूतेन प्रयममनेन मन्त्रितं पश्चादतित्वरया कृतमाकारसंवरणं, अतो निरूपयामस्तावत् । ततः प्रयुक्तो मया प्रणिधिचतुरो नामाप्त्दार्क्ः। गतेषु कतिचिदिनेषु समागतोऽसौ मत्समीपं, निवेदितमनेन-यथा स्वामिन् ! तावदितो निर्गतोऽहं, विनयेनाराध्य दुर्मुखं sNpnnstsyaanggrksskH| tato दुर्मुखेण रहसि समाहूय समस्तस्था नेभ्यः प्रधानश्रावकानिदमभिहितं यदुत अरे एष कनकशेखरकुमारोऽलीकधर्मग्रहगृहीतो राज्यं विनाशयितुं लग्नः, ततो युष्मभ्यमितः प्रभृति यदेष किश्चित् प्रयच्छति यश्च राजभागसद्भूतो भवतां करस्तवयमपि प्रच्छन्नमेव मम समर्पणीयं, न च कुमाराय निवेदनीयमितरथा नास्ति भवतां जीवितमिति । श्रावकैरुक्तं यदाज्ञापयति महामात्यः, ततो निर्गतास्ते । मयाऽभिहित-भद्र ! अपि ज्ञातमेतत्तातेन ? चतुरः प्राः-ज्ञ्यात्म्। मयोक्तं-कुतः सकाशात् ?, चतुरेणोक्तं-तत एव दुर्मुखात्। मयाऽभिहितं-ततः किमाचरितं तातेन?, चतुरःप्राह-न किश्चित् , केवलं कृताग्ज्ञिमीलिका|त्तो मया चिन्तितं-यथेष दुर्मुखः केवल एव तातस्यानभिप्रेतमिदमकरिष्यत्ततोऽहमदर्शयिष्यमस्य यदीदृशस्याविनयस्य फलं, यदा तु परकृतमनुमतमप्रतिषिद्धमिति न्यायात् तातेनापीदं गजनिमीलिकां कुर्बताऽभिमतमेव तदा किमत्र कुर्म: ? यतो दुष्प्रतिकारौ मातापितरावित्याख्यातं भगवता, ततो न युक्तं तावत्तातेन सह विग्रहकरणं, नापीदृशमिदानीं द्रष्टं शक्य, तस्मादितोऽपक्रमणमेव श्रेयः इत्यालोच्य कस्यचिदप्यकथयित्वा आप्तमित्रवृन्देन सहापक्रान्तोऽहं समागतोऽत्रेति । तदेष मे जनकेनापमानो विहित इति । मयाऽभिहितं-कुमार ! सुन्दरमनुष्ठितं भवता, न युक्त एवाभिमानशालिनां पुरुषाणां मानम्लानिकारिभिः सहैकत्र निवासः । तथाऽहि-भास्करस्तावदेवास्ते, गगने तेजसां निधिः । निर्धय तिमिरं यावत् कुरुते सज्जनोत्सवम् ॥ 1 ॥ यदा तु लक्षयत्येष, तमसोऽपि महोदयम् । तदाऽपरसमुद्रादौ, गत्वा कालं प्रतीक्षते ॥ 2 ॥ ततस्तुष्टो मद्वचनेन कनकशेखरः, तदेवं परस्परप्रीत्या गतं दशरात्रम् । अत्रान्तरे मद्भवने तिष्ठतोरावयोः समागतो वेदकः, प्रणतिपूर्वकमभिहितमनेन यदुत कुमारौ ! देवः समाज्ञापयति-शीघ्रमागन्तव्यं कुमाराभ्यामिति । ततो यदाज्ञापयति तात इत्यभिधायावां गतौ तातसमीपे यावत्तावदतिरभसवशेन तातास्थानादुत्थाय गलदानन्दोदकप्रवाहप्लावितनयनयुगलास्त्रयः प्रधानपुरुषाः समागत्य सपरिकराः पतिताः knkshekhrcrnnyoH| ततः साकूतं-अये ! कैते सुमतिवराङ्गकेशरिण इति वदता सस्नेहमूर्वीकृत्य समालिङ्गिताः कनकशेखरेण । मयोक्तं-कुमार ! क एते ? कनकशेखरः प्राह-मदीयजनकमहत्तमा इति । ततः कृतप्रतिपत्तयः समुपविष्टाः सर्वेऽपि ताताभ्यणे । तातः कनकशेखरं प्रत्याह-कुमार ! एतैस्त्वदीयजनकमहत्तमैराख्यातं यथा यतःप्रभृति कुमारोऽनाख्याय निर्गतो गेहात् तत आरभ्य राजा कनकचूडः परिजनसकाशान दृश्यते कापि कुमार इत्याकर्ण्य सहसा वजाहत इव, पिष्ट इव, परायत्त इव, मत्त इव, मूर्छित इव न किञ्चिच्चेतयते स्म, देवी च चूतमञ्जरी प्रविष्टा महामोहं मृतेव स्थिता मुहूर्त कृतं परिजनेन द्वयोरपि व्यञ्ज(ज)नचन्दनादिभिराश्वासनं ततो हा पुत्रक ! क गतोऽसीति प्रलपितुं प्रवृत्तौ तौ देवीनृपौ, ततः परिजनस्यापि समुल्लासितो महानाक्रन्दरवः, मिलितं मन्त्रिमण्डलम् । अभिहितमनेन-देव ! नायमत्रोपायः, ततो मुश्च विषादं, अवलम्बस्व धैर्य, क्रियतां यत्नः कुमारान्वेषणे, राजा न तद्वचनं वेदयते स्म । ततश्चतुरेण चिन्तितं-शोकातिरेकेण त्यक्ष्यति देवः प्राणान् ततो नाधुना ममोपेक्षा कर्तुं युक्ता ततः पादयोर्निपत्य तेन राजे निवेदितं सकारणं तदीयमपक्रमणं, ततो जीवति कुमार इतिकृत्वा प्रत्यागता कनकशेखराहानम् Page #174 -------------------------------------------------------------------------- ________________ 143 राजश्चेतना, पृष्टश्चतुरः, क पुनर्गतः कुमार इति । चतुरेणाभिहितं- न मे किश्चिदाख्यातं कुमारेणापक्रमणकारणमिति, चतुरतया मया लक्षितं केवलमेतावद्वितर्कयामि यदुत जयस्थले पितृष्वसुः समीपे गतो भविष्यति, वल्लभा हि नन्दा कुमारस्य, वत्सलः पद्मराजः, कुमारपरिचयादेवावगतमिदं मया, इतो निर्गतस्य तत्रैव चित्तनिर्वाणं नान्यत्रेति । ततः साधु चतुर ! विज्ञातं साध्वितिवदता दापितं चतुराय पारितोषिकं महादानं राज्ञा, अयमस्यानर्थव्यतिकरस्य हेतुरितिकृत्वा निर्वासितः स्वविषयात्सगोत्रो दुर्मुखः, प्रतिज्ञातं च देवीनृपाभ्यां यथा 'यावत् कुमारवदनं साक्षान्नावलोकितं तावनैवावाभ्यामाहारशरीरसंस्कारादिकं करणीय मिति । इतश्च तत्रैव दिने प्रविष्टो दृतः, तेन च विहितोचितप्रतिपत्तिना निवेदितं कनकचूडाय, यथा देव ! अस्ति विशाला नाम नगरी । तस्यां नन्दनो नाम राजा । तस्य च द्वे भार्ये प्रभावती पद्मावती च । तयोश्च यथाक्रमं द्वे दुहितरौ विमलानना रनवती च । इतश्च कनकपुरे प्रभावत्याः सहोदरोऽस्ति प्रभाकरो नाम राजा तस्य बन्धमन्दरी नाम भार्या. तस्याश्च विभाकराभिधानस्तनयः, तयोश्च प्रभाकरप्रभावत्यो: पूर्वमजातयोरेव विभाकरविमलाननयोः परस्परमभूज्जल्पः यदुत आवयोर्यस्य कस्यचिदुहिता जायेत तेनेतरसम्बन्धिने सुताय सा देयेति । अतः पूर्वप्रतिपन्ना सा विमलानना विभाकरस्य । अन्यदा गुणसंभारगर्भनिर्भरं बन्दिभिरुद्धष्यमाणं श्रुतं तया कनकशेखरकुमारनामकं ततस्तदाकर्ण्य सा विमलानना कुमारे विजृम्भितानुरागातिरेका निजयूथपरिभ्रष्टेव हरिणीका, सहचरवियुक्तेव चक्रवाकिका, नाकनिर्वासितेव देवाङ्गनिका, मानससरःसमुत्कण्ठितेव कलहंसिका, ग्लहविरहितेव द्यूतकरी शून्यहृदयतया न वादयति वीणां, न विलसति कन्दुकलीलया, न विधत्ते पत्रच्छेद्यादिकं, नाभ्यस्यति चित्रादिकलाः, न कुरुते शरीरस्थिति, न ददाति कस्यचिदुल्लापं, न लक्षयति रात्रिन्दिनं, केवलं निष्पन्दमन्दनिश्चललोचना परमयोगिनीव निरालम्बनं किमपि ध्यायन्ती तिष्ठति । ततः पर्याकुलीभूतः परिकरो न जानीते तादृशविकारस्य कारणं, ततोऽतिवल्लभत्वेन सदा सन्निहिततया लक्षितोऽसौ रत्नवत्या विकार्हेतुः। यतश्चिन्तितं तया--अये ! कनकशेखरकुमारनामग्रहणादनन्तरमिदमवस्थान्तरमस्याः संपन्नं, अतो निश्चितमेतत्-तेनैव प्रियभगिन्या मनश्चोरितं, तदिदमत्र प्राप्तकालं, निवेदयाम्येवंस्थितमेव ताताय, येन तात एव तस्य प्रियभगिनीचित्तचौरस्य निग्रहं करोतीति विचिन्त्य निवेदितं तया सर्व नन्दननरपतये । चिन्तितमनेन-दत्तैवेयं जनन्या विभाकराय, तथापि नान्यथाऽधुनाऽस्या जीवितमितिकृत्वा प्रेषयामि तस्यैव कनकशेखरस्य स्वयंवरामेनां यतो नेदृशावस्थायामस्यां युक्तः कालविलम्बः, पश्चादेव विभाकरं स्ण्भाल्यिस्स्याम्ः। ततो वत्से ! धीरा भव, मुश्च विषादं, गच्छ कुशावर्ते कनकशेखरायेति मधुरवचनैरालप्य देवेन सह महापरिजनेन प्रस्थापिता तत्र विमलानना । रत्नवत्यापि विज्ञापितो देवः यथा तात ! नाहमनया रहिता क्षणमपि जीवितुमुत्सहे, ततो मयाऽपि यातव्यमित्यनुजानीत यूयं, केवलं न मम कनकशेखरो भर्ता, यतः सापत्न्यं नारीणां महदेव स्नेहत्रोटकारणं ततो मया तदिष्टस्य वयस्यस्य कस्यचिद्भार्यया भाव्यमिति । देवेनाभिहितं--वत्से ! यत्ते रोचते तदेव समाचर न खलु वत्सा स्वयमेवानुचितमाचरिष्यति । ततो महाप्रसाद इति वदन्ती प्रवृत्ता रत्नवती, ततोऽनवरतप्रयाणकैः प्राप्ते ते विमलाननारत्नवत्यौ अद्यास्मिन्नगरे, स्थिते बहिरुद्याने, प्रहितोऽहममुमर्थ विज्ञापयितुं देवपादमूलं, एतदाकर्ण्य देवः प्रमाणमिति । ततस्ततवचनामाकर्ण्य कनकचूडराजा हर्षविषादपूरितहृदयः कन्यावासकदानार्थ व्यापार्य शूरसेनबलाधिकृतमस्मान् सुमतिवराङ्गकेसरिणः प्रधान Page #175 -------------------------------------------------------------------------- ________________ महत्तमान् प्रत्याह--पश्यताहो परमानन्दकारणमपीदमस्माकं नन्दनराजदुहित्रोरागमनं कुमारविरहानलस र्पिष्प्रक्षेपकल्पतया क्षते क्षारनिषेकतुल्यं प्रतिभासते, तद्गच्छत शीघ्रं यूयं जयस्थले निश्चितमेतत्तत्रैवास्ते कुमारः निवेदयत पद्मराजनृपतये मदीयावस्थां कन्यागमनं च कारणद्वयमवगम्य प्रहेष्यत्येव कुमार पद्मराजः । अन्यच्च नन्दिवर्धनकुमारोऽपि पद्मराजमनुज्ञाप्य युष्माभिरानेयः, यतः स एवोचितो वरो र्त्न्व्त्याः। ततोऽस्माभिरभिहितं--यदाज्ञापयति देवः, ततश्चेतामुना प्रयोजनेन समागतो व्य्मिति। तदिदं सर्वमस्मभ्यमेतैराख्यातं, तदेवं स्थिते यद्यपि युद्विरहकातरहृदयतया नेदमस्माभिरभिधातु शक्यं तथाऽपि महाप्रयोजनमित्याकलय्याभिधीयते यदुत मा कुरुताधुना कालविलम्मं गच्छतातित्वरया कशावर्त जनयतं द्वावपि युवां कनकचूडराजचित्तानन्दमिति । ततः शोभनमाज्ञापितं तातेन, भविष्य त्येव कनकशेखरेण सह ममावियोग इति चिन्तयता मया कनकशेखरेण चाभिहितं--यदाज्ञापयति तात्ः। कनकशेख- ___ ततस्तोषनिर्भरेण तातेन तस्मिन्नेव क्षणे सज्जीकारितं प्रस्थानोचितं चतुरङ्गं बलं, नियुक्त रनन्दिवर्ध- महत्तमाः कारिताशेषमाङ्गलिककर्तव्यौ प्रस्थापितावावामिति । प्रवृत्तोऽन्तरङ्गपरिजनमध्ये मया सहाभिनयोः प्रयाण व्यक्तरूपो वैश्वानरः, पुण्योदयोऽपि प्रवृत्त एव केवलं प्रच्छन्नरूपतया, ततो दत्तं प्रयाणकं, ललितः किरौद्रचित्तपुरे यानपि maargH। itazca--निवासस्थानं दुष्टलोकानां, उत्पत्तिभूमिरनर्थवेतालानां, द्वारभूतं नरकस्य, दुष्टाभिसधिनिष्कर- कारणं भुवनसन्तापस्य तस्करपल्लिप्रायमस्ति रौद्रचित्तं नाम नगरम् । णापुत्री त्थाहि--utkrtnshirshchedyntrpiiddnmaarnnaiH| ये भावाः सत्त्वसङ्घस्य, घोराःस्न्ताप्कारिन्न्ः॥1॥ हिंसा ते लोकास्तत्र वास्तव्या, रौद्रचित्तपुरे सदा । तस्मात्तदुष्टलोकानां, निवासस्थानमुच्यते ॥ 2 ॥ कलहः प्रीतिविच्छेदस्तथा वैरपरम्परा । पितृमातृसुतादीनां, मारणे निर्पेक्स्स्ता॥3॥ ये चान्येऽनर्थवेताला, लोके सम्भावनाऽतिगाः । ते रौद्रचित्ते सर्वेऽपि, संपद्यन्ते न sNshyH॥4॥ उत्पत्तिभूमिस्तत्तेषां पत्तनं तेन गीय्ते। यथा च नरकद्वारं, तथेदानीं निग्द्य्ते॥5॥ ये सत्त्वा नरकं यान्ति, स्वपापभरपूरिताः । ते तत्र प्रथमं तावत्प्रविशन्ति पुराधमे ॥ 6 ॥ अतः प्रवेशमार्गत्वात्तस्य निर्मलमानसैः । गीतं तन्नरकद्वारं, रौद्रचित्तपुरं जनैः ॥ 7 ॥ ये जीवाः क्लिष्टकर्माणो, वास्तव्यास्तत्र पत्तने । ते स्वयं सततं तीव्रदुःखग्रस्तशरीरकाः ॥ 8 ॥ तथा परेषां जन्तूनां, दुःखसङ्घातकारिणः । अतो भुवनसन्तापकारणं तदुदाहृतम् ॥ 9 ॥ किंचात्र बहुनोक्तेन ? नास्ति प्रायेण तादृशम् । रौद्रचित्तपुरं यादृग्भुवनेऽपि पुराधमम् ॥ 10 ॥ रौद्रचित्त- तत्र रौद्रचित्तनगरे सङ्ग्रहपरश्चौराणां, परमशत्रुः शिष्टलोकानां, विषमशीलः प्रकृत्या, विलोपक पुरे दुष्टा नीतिमार्गस्य, चरटप्रायो दुष्टाभिसन्धिर्नाम राजा । भिसन्धिनिष्करुणा- तथाहि-मानोग्रकोपाहङ्कारशाठयकामादितस्कराः । दुष्टाभिसन्धि सर्वेऽपि, नरेन्द्रं पर्युपासते ॥ 1 ॥ पुत्री अतोऽन्तरङ्गचौराणां, तेषां पोषणतत्परः । स राजा गीयते लोकश्चौरसग्रहणे रतः ॥ 2 ॥ हिंसा styshauctpojnyaansNymprshmaadyH| ये चापरे सदाचाराः, शिष्टलोका यशस्विनः ॥ 3 ॥ दुष्टामिसन्धिः सर्वेषां तेषामुन्मूलने रतः । अतोऽसौ परमः शत्रुः, शिष्टानामिति गीयते ॥ 4 ॥ बहीभिर्वर्षकोटीभिर्धर्मध्यानं यदर्जितम् । लोकेन तद्दहत्येष, क्षणमात्रेण दारुणः ॥ 5 ॥ न चास्य तोषणोपायो, मुग्धलोकैविभाव्यते । अतो विषमशीलोऽसौ, प्रकृत्या प्रतिपाद्यते ॥ 6 ॥ सर्वाः सन्नीतयस्तावत्प्रवर्तन्ते जगत्त्रये । दुष्टाभिसन्धिओं यावत्तासां विघटको भवेत् ॥ 7 ॥ प्रादुर्भावे पुनस्तस्य, क धर्मः क च नीतयः । तेनासौ नीतिमार्गस्य धीरैर्गीतो विलोपकः ॥ 8 ॥ Page #176 -------------------------------------------------------------------------- ________________ तस्य च दुष्टाभिसन्धिनरेन्द्रस्यानभिज्ञा परवेदनाना, कुशला पापमार्गे, वत्सला चरटवृन्दस्यानुरक्तचित्ता निजे भर्तरि पूतनाकारा निष्करुणता नाम महादेवी । तथाहि-दुष्टाभिसन्धिना तेन, नानाकारैः क्द्र्थ्नैः। चिरं कथितं दीनं, लोकमालोक्य सस्मिता ॥ 1 ॥ सा निष्करुणता देवी, दुःखं गाढतरं ततः । जनयेत्तस्य नो वेत्ति, तेन सा परवेदनाम् ॥ 2 ॥ नेत्रोत्पाटशिरश्छेदनासिकाकर्णकर्तनम् । उत्कर्त्तनं त्वचोऽङ्गस्य, खदिरस्येव कुट्टनम् ॥ 3 ॥ ये चान्ये जन्तुपीडायाः, प्रकारास्तेषु कौशलात् । सा निष्करुणता देवी, पापमार्गे विचक्षणा ॥ 4 ॥ ये ये भुवनसन्तापकारिणो दुस्स्त्त्व्स्स्त्त्काः। रौद्रचित्तपुरे लोकाः, सन्ति द्रोहादयः खलाः ॥ 5 ॥ ते तेऽतिवल्लभास्तस्यास्ते ते स्र्व्स्व्नाय्काः। अतश्चरटवृन्दस्य, देवी साऽत्यन्तवल्लभा ॥ 6 ॥ युग्मम् । दुष्टाभिसन्धिराजेन्द्र, तं भर्तारं दिवानिशम् । मन्यते परमात्मानं, सा शुश्रूषापरायणा ॥ 7 ॥ न मुश्चति च तद्देह, संवाहयति तलम् । अनुरक्ता निजे पत्यौ, सा देवी तेन वर्ण्यते ॥ 8 ॥ तस्याश्च निष्करुणताया महादेव्या अभिवृद्धिहेतुस्तस्य रौद्रचित्तपुरस्य वल्लभा तन्निवासिजनानां, विनीता जननीजनकयोरतिभीषणा स्वरूपेण, साक्षात्कालकूटसम्पुटघटितेव हिंसा नाम दुहिता । तथाहि-यतः प्रभृति सा जाता, कन्यका राजमन्दिरे । तत आरभ्य तत्सर्व, पुरं समभिवर्धते ॥ 1 ॥ राजा पुष्टतरीभूतो, देवी स्थूलत्वमागता । अतोऽभिवृद्धिहेतुः सा, पत्तनस्य सुकन्यका ॥ 2 ॥ ईर्ष्याप्रद्वेषमात्सर्यचण्डत्वाप्रशमादयः । प्रधाना ये जनास्तत्र, पुरे विख्यातकीर्तयः ॥ 3 ॥ तेषामानन्दजननी, सा हिंसा प्रविलोकिता । स्थिता परापरोत्सङ्गे, संचरन्ती कराकरे ॥ 4 ॥ चुम्ब्यमाना जनेनोचैर्वम्म्रमीति निजेच्छया । सा तन्निवासिलोकस्य, तेनोक्ताऽत्यन्तवल्लभा ॥ 5 ॥ दुष्टाभिसन्धिनृपतेर्वचनं नातिवर्तते । सानिष्करुणतादेव्या, वचनेन प्रवर्त्तते ॥ 6 ॥ शुश्रूषातत्परा नित्यं, तयोहिंसा सुपुत्रिका । जननीजनकयोस्तेन, सा विनीतेति गीयते ॥ 7 ॥ भीषणा सा स्वरूपेण, यच्चाभिहितमजसा । तदिदानी मया सम्यकथ्यमानं निबोधत ॥ 8 ॥ अपि सा नाममात्रेण, त्रास्क्म्प्विधायिका। सर्वेषामेव जन्तूनां, किं पुनः प्रविलोकिता ? ॥ 9 ॥ साऽधोमुखेन शिरसा, नरकं नयति देहिनः । सा संसारमहावर्तगर्तसंपातकारिका ॥ 10 ॥ सा मूलं सर्वपापानां, सा धर्मध्वंसकारिणी । सा हेतुश्चित्ततापानां, सा शास्त्रेषु विगर्हिता ॥ 11 ॥ किंचेह बहुनोक्तेन ?, नास्त्येव ननु तादृशी । लोकेऽपि दारुणाकारा, सा हिंसा हन्त यादृशी ॥ 12 ॥ ___ इतश्चास्ति तामसचितं नाम नगरं, तत्र महामोहतनयो द्वेषगजेन्द्रो नाम नरेन्द्रः प्रतिवसति । इतश्च या प्रागाख्याता वैश्वानरस्य जननी मम धात्री अविवेकिता नाम ब्राह्मणी, सा तस्य द्वेषगजेन्द्रस्य भार्या भवति, सा च केनचित्प्रयोजनेन ततस्तामसचित्तानगराद्गर्भस्थिते सति वैश्वानरे तत्र रौद्रचित्तपुरे समागताऽऽसीत् , यादृक् तत्तामसचित्तं नगरं, यादृशोऽसौ द्वेषगजेन्द्रो राजा, यादृशी साऽविवेकिता, यच्च तस्यास्तामसचित्तनगराद्रौद्रचित्तपुरं प्रत्यागमनप्रयोजनमेतत् सर्वमुत्तरत्र कथयिष्यामः । केवलं भद्रेऽगृहीतसङ्केते ! न तदाऽस्य व्यतिकरस्याहं गन्धमपि ज्ञातवान्, इदानीमेवास्य भगवतः सदागमस्य प्रसादादिदं समस्तं मम प्रत्यक्षीभूतं, तेन तुभ्यं कथयामि, ततः साऽविवेकिता तत्र रौद्रचित्तपुरे स्थिता कियन्तमपि कालं, जातो दुष्टाभिसन्धिना सह परिचयः, यतो द्वेषगजेन्द्रप्रतिबद्ध एवासौ दुष्टाभिसन्धिश्वरटनरेन्द्रः, ततोऽविवेकितायाः किङ्करभूतो वर्तते, ततः साऽविवेकिता मां मनुजगतौ समागतमवगम्य ममोपरि स्नेहवशेनागत्य ततो रौद्रचित्तपुरात तामसचित्ते वेषगजेन्द्रमार्याऽवि. Page #177 -------------------------------------------------------------------------- ________________ नन्दिवर्धनेन हिंसाया विवाहा 146 स्थिता सन्निहिता, जातोऽस्या मम जन्मदिने वैश्वानरो, वृद्धिं गतः क्रमेण, कथितस्तया तस्मै सर्वोऽप्यात्मीयः स्वजनवर्गः । ततस्तस्य वैश्वानरस्य तत्र मार्गे मया सह गच्छतः समुत्पनैवम्भूता बुद्धिः यदुत नयाम्येनं नन्दिवर्धनकमारं रौद्रचित्तपरे दापयाम्यस्मै दशभिसन्धिना तां हिंसाकन्यकां, ततस्तया परिणीतया ममैष सर्वप्रयोजनेषु गाढतरं निर्व्यभिचारो भविष्यति । ततो विचिन्त्य तेनैवमभिहितोऽहं तत्र गमनार्थम् । मयोक्तं-कनकशेखरादयोऽपि गच्छन्तु । वैश्वानरः प्राह--कुमार ! नामीषां तत्र गमनप्रसरो, यतोऽन्तरङ्ग तद्रौद्रचित्तं नगरं, ततो विना परिजनेन मत्सहाय एव कुमारस्तत्र गन्तुमर्हति, ततस्तदाकाहमलङ्घनीयतया तद्वचनस्य, गुरुतया तत्र स्नेहभावस्य, अज्ञानोपहततया चित्तस्यानाकलय्य तस्य परमशत्रुतां, अपर्यालोच्यात्महिताहितं, अदृष्ट्वाऽप्यागामिनीमनर्थपरम्परां गतो वैश्वानरेण सह रौद्रचित्तपुरे दृष्टो दुष्टाभिसन्धिः दापिता वैश्वानरेण मह्यं तेन हिंसा परिणीता क्रमेण कृतमुचितकरणीयं ततः प्रहितो दुष्टाभिसन्धिना सहितो हिंसावैश्वानराभ्यां, मिलितोऽहं कनकशेखरादिवले, गच्छतां मार्गे प्रारब्धः सहर्षेण वैश्वानरेण सह जल्पो यदुत कुमार ! कृतकृत्योऽहमिदानीम् । मयोक्तं--कथम् ? स प्राह--यदेषा परिणीता कुमारेण हिंसा, केवलमेतावदधुनाऽहं प्रार्थये योषा कुमारस्य सततमनुरक्ता भवति । मयाऽभिहित-कः पुनरेवंभवनेऽस्या उपायो भविष्यति ? वैश्वानरः प्राह-सापराधं निरपराधं वा प्राणिनं मारयता कुमारेण न मनागपि धना(घृणा)यितव्यं, अयमस्याः खल्वनुरक्तीभवनोपायः । मयाऽभिहितं-किमनयाऽत्यन्तमनुरक्तया भविष्यति ? वैश्वानरः प्राहकुमार ! मत्तोऽपि महाप्रभावेयं, यतो तयाऽधिष्ठितः पुरुषोऽतितेजस्वितया परेषां केवलं त्रासमात्र जनयति, अनया पुनर्हिसयाऽत्यन्तमनुरक्तयाऽऽलिङ्गितमूर्तिर्महाप्रभावतया दर्शनमात्रादेव जीवितमपि नाशयति, तस्मादभिमुखीकर्तव्येयं कुमारेण । मयाऽभिहितमेवं करोमि । वैश्वानरेणोक्तं-महाप्रसाद इति । ततो मार्गे गच्छन्नहं शशसूकरशरभशबरसारङ्गादीनामाटव्यजीवानां शतसहस्राणि मारयामि स्म । ततः प्रहृष्टा हिंसा, संपन्ना म्य्य्नुकूला। ततः कम्पन्ते मदर्शनेन जीवाः मुञ्चन्ति प्राणानपि केचित् । ततः संजातो मे वैश्वानरकथितहिंसाप्रभावे प्रत्ययः, प्राप्ता वयं कनकचूडविषयाभ्यणे । तत्रास्ति विषमकूटो नाम पर्वतः, तस्मिंश्च कनकचूडमण्डलोपद्रवकारिणोऽम्बरीषनामानश्चरटाः प्रतिवसन्ति; ते च कथिताः पूर्व बहुशः कनकचूडेन, ततः कनकशेखरमागच्छन्तमवगम्य निरुद्धस्तैर्मार्गः, प्रत्यासनीभूतमस्मद्दलं, ततः कलकलं कुर्वन्तः समुत्थिताश्चरटाः समालग्नमायोधनं, ततश्च निपतितशरजालभिन्नेभकुम्भस्थलाभोगनिर्गच्छदच्छाच्छमुक्ताफलस्तोमसंपूरिताशेषभूपीठदेशं क्षणात् तथाविदलितभटमस्तकासंख्यराजीववृन्दानुकारेण रक्तौघनीरेण दण्डास्त्रसच्छत्रसंघातहंसेन तुल्यं तडागेन संजातमुच्चैर्महायुद्धमस्माकमिति । ततः समुदीर्णतया चरटवर्गस्य संजाताः परिभग्नप्रायाः कनकशेखरादयः । अत्रान्तरे प्रवरसेनाभिधानेन चरटनायकेन साध समापतितं ममायोधनमिति । ततः संज्ञितोऽहं वैश्वानरेण भक्षितं मया तत्क्रूरचित्ताभिधानं वटकं ततः प्रवृद्धो मेऽन्तस्तापः संजातो भृकुटितरङ्गभङ्गुरो ललाटपट्टः समाचितं स्वेदबिन्दुनिकरण शरीरं, स च प्रवरसेनोऽत्यन्तकुशलो धनुर्वेदे नियूंढसाहसः करवालेऽतिनिपुणः सर्वास्त्रप्रयोगेषु गर्वोद्धरो विद्याबलेन प्रबलवीर्यों देवतानुग्रहेण, तथापि सनिहितपुण्योदयमाहात्म्यान्मे न लगन्ति स्म तदीयशिलीमुखाः, न प्रभवन्ति स्म तदीयशस्त्राणि, न वहन्ति स्म तस्य विद्याः अकिश्चित्करीभृता देवता, मम तु चेतसि प्रवरसेनेन Page #178 -------------------------------------------------------------------------- ________________ परिस्फुरितं-अहो प्रियमित्रवटकस्य प्रभावातिशयो यदस्य तेजसा ममायं रिपुदृष्टिमपिधारयितुं न पार्य्ति|त्तो मया (तथा) वैश्वानरवटकप्रभावाधिष्ठितेन स प्रवरसेनश्चरटनायको विच्छिन्नकार्मुकः प्रतिहतशेषान्यशस्त्रः सन् गृहीतचमत्कुर्वद्भास्वरकरवालः स्यन्दनादवतीर्य स्थितो भूतले प्रस्थितो मदभिमुखम् । अत्रान्तरे पाश्चवर्तिन्या विलोकितोऽहं हिंसया जातो गाढतरं रौद्रपरिणामः मुक्तो मया कर्णान्तमाकृष्य निशितोऽर्धचन्द्रः, छिन्नं तेन तस्यागच्छतो मस्तकं, समुल्लसितोऽस्मद्भले कलकलः, निपातिता ममोपरि देवैः कुसुमवृष्टिः, वृष्टं सुगन्धोदकं, समाहता दुन्दुभयः, समुद्घोषितो जयजयशब्दः । ततो हतनायकत्वाद्विषण्णं चरटबलं अवलम्बितप्रहरणं गतं मे शरणं, प्रतिपन्नं मया, निवृत्तमायोधनं, संजातः सन्धिः प्रतिपन्नः सर्वचरटर्मम भृत्य्भाव्ः। मया चिन्तितं-अहो हिंसाया माहात्म्यप्रकर्षः यदनया विलोकितस्यापि ममतावानुन्नतिविशेषः संपन्न इति । सन्मानितास्तेऽपि knkshekhraadibhiH| दत्तं प्रयाणकं, संप्राप्ता वयं कुशावर्तपुरे, समानन्दितः कनकशेखरकुमारागमनेन कनकचूडराजा, तुष्टो मदर्शनेन । ततो विधापितस्तेन महोत्सवः, पूजितः प्र्न्न्यिव्र्ग्ः। ततो गणितं विमलाननारत्नवत्योविवाहदिनं समागतं पर्यायेण कृतमुचितकरणीयम् । ततो दीयमानैर्महादानविधीयमानैर्जनसन्मानैबहुविधकुलाचारैः संपाद्यमानैरभ्यहितजनोपचारैर्गानवादनपानखादनविमर्दैन निर्भरीभूते समस्ते कुशावर्त पुरे परिणीता कनकशेखरेण विमलानना मया रत्नवतीति । ततो विहितेषूचितकर्तव्येषु निवृत्ते विवाहमहानन्दे गते दिनत्रयेऽदृष्टपूर्वतया कुशावत्तस्यातिरमणीयतया तत्प्रदेशानां, कुतूहलपरतया यौवनस्य, समुत्पन्नतयाऽस्मासु विश्रम्भभावस्य गृहीत्वाऽस्मदनुज्ञां नगरावलोकनाय निर्गते भ्रमणिकया सपरिकरे विमलाननारत्नवत्यौ । .. ततोऽनेकाश्चर्यदर्शनेनानन्दपूरितहृदये संप्राप्ते ते चूतचूचुकं नामोद्यानं, प्रवृत्ते क्रीडितुं, वयं तु कनकचूडराजास्थाने तदा तिष्ठामः, यावदकाण्ड एव प्रवृत्तः कोलाहलः, पूत्कृतं दासचेटीभिः, किमेतदितिसंभ्रान्त उत्थितमास्थानं, हृते विमलाननारत्नवत्त्यौ केनचिदिति प्रादुर्भूतःप्रवादः, ततः सम्बद्धमस्मद्भलं, लग्नं तदनुमार्गेण, ततो मार्गखिन्नतया परसैन्यस्य सोत्साहतयाऽस्मदनीकस्य स्तोकभूभाग एव समवष्टब्धा परचमूरस्मत्पताकिन्या, श्रुतमस्माभिर्विभाकरनाम बन्दिभिरुद्धष्यमाणम् । ततः सर्वैरेव चिन्तितमस्माभिः-अये ! स एष कनकपुरनिवासी प्रभाकरबन्धुसुन्दर्योस्तनयो विभाकरो यस्मै प्रभावत्या दत्ता विमलानना पूर्वमासीदिति निवेदितं दृतेन । ततश्चैषोऽस्मान् परिभूय हरत्येते वध्वौ दुष्टात्मेति भावयतो मे विहिता वैश्वानरेण संज्ञा ततो भक्षितं मया क्रूरचित्ताभिधानं वटकं संजातो भासुरः परिणामः । ततो मयाऽमिहितं--अरेरे पुरुषाधम विभाकर ! परदारहरणतस्कर ! क यासि ? पुरुषो भव पुरुषो भवेति । ततस्तदाकर्ण्य गङ्गाप्रवाह इव त्रिभिः स्रोतोमुखैवलितमभिमुखं परवलं आविर्भूतास्तदधिष्ठायकास्त्रय एव नायकाः । ततो मया कनकचूडराजेन कनकशेखरेण च त्रिभिरपि योऽकामैर्यथासंमुखं वृत्तास्ते । इतश्च योऽसौ कन्यागमनसूचनार्थ कनकचूडराजसमीपे समागतः पूर्वमासीनन्दराजदूतः स तत्रावसरे मत्सकाशे वर्तते । ततोऽभिहितोऽसौ मया-अरे विकट ! जानीषे त्वं कतमाः खल्वेते त्रयो नायकाः ? विकटः प्राह-देव ! सुष्टु जानामि, य एष वामपार्थेऽनीकस्य सम्मुखो भवतः एष कलिङ्गाधिपतिः समरसेनो नाम राजा एतद्भूलेनैव हि प्रारब्धमिदमनेन विभाकरेण, यतो महाबलतया विभाकरपितुः प्रभाकरस्यायं स्वामिभूतो वर्तते । यः पुनरेष मध्यमसैन्ये वर्ततेऽभिमुखः कनकचूडनरपतेः अयं विभाकरस्यैव मातुलो वङ्गाधिपतिर्द्वमो नाम राजा । Page #179 -------------------------------------------------------------------------- ________________ 148 यस्त्वेष दक्षिणभागवतिनि बले नायकोऽभिमुखः कनकशेखरस्य, सोऽयं विभाकर एव । यावदेवं कथयति विकटः तावत्समालनमायोधनम् । तच कीदृशम्-शरजालतिरस्कृतदृष्टिपथ, पथरोधसमाकुलतीव्रभटम् । भटकोटिविपाटितकुम्भतटं, तटविभ्रमहस्तिशरीरचितम् ॥ 1 ॥ रचितप्रथितोरुसुहस्तिघटं, घटनागतभीरुकृतार्तरघम् । खपूरितभूधरदिग्विवरं व्र्हेतिनिवार्न्न्खिन्न्नृप्म्|2 नृपभिन्नमदोदुरवैरिगणं, गणसिद्धनभश्चरघुष्टजयम् । जयलम्पटयोधशतैश्चटुलं, cttulaashvshstrvimrdkrm|3 करसृष्टशरौघविदीर्णरथं, रथभङ्गविवर्द्धितबोलबलम् । बलशालिभटेरितसिंहनदं,नदभीषणरक्तनदीप्रवहम् । / ततश्चेदृशे प्रवृत्ते महारणे दत्तः परैः कृतभीषणनादैः समरभरः, भग्नमस्मद्भलं, समुल्लसितः परबले कलकलः, केवलं न चलिता वयं पदमपि पराङ्मुखं, त्रयोऽपि नायकाः समुत्कटतया निकटतरीभूताः परे । अत्रान्तरे पुनः संज्ञितोऽहं वैश्वानरेण भक्षितं मया क्रूरचित्ताभिधानं वटकं जातो मे भासुरतरः परिणामः ततः साक्षेपमाहूतो मया समरसेनो, चलितोऽसौ ममोपरि मुश्चन्नत्रवर्षे, केवलं सन्निहिततया पुण्योदयस्य न प्रभवन्ति स्म तानि मे शस्त्राणि । ततो विलोकितोऽहं हिंसया जातो मे दारुणतरो भावः ततः प्रहिता मया परविदारणचतुरा शक्तिः विदारितः समरसेनो, गतः पञ्चत्वं भग्नं तद्बलं चलितोऽहं द्रुमाभिमुखं, स च लग्न एव योद्धं कनकचूडेन । ततो मयाऽभिहितो-रे ! किमत्र भवति हन्तव्ये तातेनायासितेन ? न खलु गोमायुकेसरिणोरनुरूपमायोधनं ततस्त्वमारादागच्छेति । ततो वलितो ममाभिमुखं द्रुमनरेन्द्रः, निरीक्षितोऽहं हिंसया, ततो दरादेव निपातितमर्धचन्द्रेण मया तस्योत्तमाङ्गं, भग्नं, तदीयसैन्यं, विहितो मयि सिद्धविद्याधरादिभिर्जयजयशब्दः । इतश्च कनकशेखरेणापि सहापतितो योद्धं विभाकरः, शरवर्षच्छेदानन्तरं मुक्तानि तेन कनकशेखरस्योपरि आग्नेयपनगादीन्यस्त्राणि, निवारितानि वारुणगारुडादिभिः प्रतिशस्त्रैः कनकशेखरेण, ततोऽसिलतासहायः समवतीर्णः स्यन्दनाद्विभाकरः, कीदृशं रथस्थस्य भूमिस्थेन सह युद्धमिति मत्वा कनकशेखरोऽपि स्थितो भूत्ले। ततो दर्शितानेककरणविन्यासमभिवाञ्छितमर्मप्रहारं प्रतिप्रहारवश्वनासारं संजातंद्वयोरपि बृहतीं वेलां बलकरवालयुद्धं, ततः समाहत्य स्कन्धदेशे पातितः कनकशेखरेण विभाकरो भूतले गतो मूर्छा समुल्लसितः कनकशेखरबले हर्षकलकलः, ततो निवार्य तं वायुदानसलिलाभ्युक्षणादिभिराश्वासितो विभाकरः कनकशेखरेण । अभिहितश्च-साधु भो नरेन्द्रतनय ! साधु न मुक्तो भवता पुरुषकारः नाङ्गीकृतो दीनभावः समुज्ज्वालिता पूर्वपुरुषस्थितिः लेखितमात्मीयं शशधरे नामकं, तदुत्थाय पुनर्यो मर्हति राज्म्नुः। ततोऽहो अस्य महानुभावता, अहो गम्भीरता, अहो पुरुषातिरेकः, अहो वचनातिरेक इति चिन्तयता विभाकरेणाभिहितं-आर्य ! अलमिदानीं युद्धन, निर्जितोऽहं भवता न केवलं खङ्गेन, किं तर्हि ? चरितेनापि । ततः परमबन्धुवत् स्वयं निवेशितो विभाकरः स्वकीयस्यन्दने कनकशेखरेण समाहादितो मधुरवचनैः उपसंहृतमायोधनं, गतं पदातिभावं सर्वमपि परसैन्यं कनकशेखरस्य दृष्टे भयातिरेकप्रकम्पमानगात्रयष्टी विमलाननारत्नवत्यौ, समानन्दिते पेशलवाक्यैः, स्थापिते निजभर्तृस्यन्दनयोः कनकचूडेन । ततो लब्धजयतया हर्षपरिपूर्णां वयं कुशावर्तपुरे प्र्वेस्स्त्तुमार्ब्धाः। कथम् ? पुरतः कुञ्जरारूढो, राजा देवेन्द्र्स्भिभ्ः। दददानं यथाकामं, प्रविष्टो निजमन्दिरे ॥ 1 ॥ तत्र prmuditaashessloklocnviikssitH| पुरं प्रविश्य स्वे गेहे, गतः कनकशेखरः ॥ 2 ॥ अवाप्तजययोनगरप्रवेश: Page #180 -------------------------------------------------------------------------- ________________ कनकमा प्रणय: ततो रत्नवतीयुक्तः, स्यन्दनस्थः शनः shnaiH। यावद्गच्छामि तमहं, निजावासकसम्मुखम् ॥ 3 ॥ ताषदेते समुल्लापाः, प्रवृत्ताः पुरयोषिताम् । जयश्रिया परीता, मयि सस्पृहचेतसाम् ॥ 4 ॥ जगत्यप्रतिमल्लोऽपि, येनासौ विनिपातित्ः। द्रुमः समरसेनश्च, स सोऽयं नन्दिवर्धनः ॥ 5 ॥ अहो धैर्यमहो वीर्यमहो दाक्ष्यमहो गुणाः । अस्य नूनं न मोऽयं, देवोऽयं नन्दिवर्धनः ॥ 6 ॥ इयं रत्नवती धन्या, याऽस्य भार्या महात्मनः । धन्या वयमपि ह्येष, यासां दृष्टिपथं गतः ॥ 7 ॥ अथवा सर्वमेवेदमहो धन्यतमं पुरम् । अचिन्त्यसाहसाढयेन, यदनेन विभूषितम् ॥ 8 ॥ ततस्तास्तादृशीर्वाचः, शृण्वतो मम मानसे । महामोहात्समुत्पन्नो, वितर्कोऽयमभूद् भृशम् ॥ 9 ॥ ममायमीदृशो लोके, प्रवादोऽत्यन्तदुर्लभः । यः संजातो महानन्दहेतुरुन्नतिकारकः ॥ 10 ॥ तस्या(त्रा)स्य कारणं तावद्वयस्यो हितकारकः । एष वैश्वानरोऽस्त्येव, नात्र सन्देहगोचरः ॥ 11 ॥ तथापि प्रियया नूनं, ममेदं हन्त हिंसया । सर्व संपादितं मन्ये, कृतमालोकनं यया ॥ 12 ॥ अहो प्रभावो हिंसाया, अहो म्य्य्नुर्क्त्ता। अहो कल्याणकारित्वमहो सर्वगुणाढयता ॥ 13 ॥ यादृशी वर्णिता पूर्व, वरमित्रेण में प्रिया । एषा वैश्वानरेणोच्चैस्तादृश्येव न संशयः ॥ 14 ॥ तस्यागृहीतसङ्केते !, वृत्तान्तस्यात्र कारणम् । स मे पुण्योदयो नाम, वयस्यः परमार्थतः ॥ 15 ॥ केवलम्-तदा न लक्षयाम्येवमहं पापहतात्मकः । यथा पुण्योदयाज्जातं, ममेदं सर्वमञ्जसा ॥ 16 ॥ ततश्च-एवंविधविकल्पेनाहं वैश्वानरहिंसयोः । अत्यन्तमनुरक्तात्मा, न जानामि स्म किश्चन ॥ 17 ॥ इतश्च हट्टमार्गेण, मामकीनरथस्तदा । प्राप्तो राजकुलाभ्यर्णे, कृतलोकचमत्कृतिः ॥ 18 ॥ अथास्ति सु(ब)मनाथस्य, दुहिता जयवर्मणः । प्रिया कनकचूडस्य, देवी मलयमञ्जरी ॥ 19 ॥ तस्याश्च भुवनाभोगसर्वसौन्दर्यमन्दिरम् । अस्ति मन्मथमञ्जूषा, कन्या कनकमब्जरी ॥ 20 ॥ सा' स्यन्दनस्थं गच्छन्तं, वातायनसुसंस्थिता । मां दृष्ट्वा पञ्चबाणस्य, शरगोचरमागता ॥ 21 ॥ कुतूहलवशेनाथ, वीक्षमाणेन सर्वतः । गवाक्षे लीलया दृष्टिर्मया तत्र निपातिता ॥ 22 ॥ ततः कनकमजर्या, लोललोचनमीलिता । क्षणं सा मामिका दृष्टिश्चलति स्म न कीलिता ॥ 23 ॥ सापि तां मामिकां दृष्टिं, पिबन्ती स्तिमितेक्षणा । स्वेदकम्पनरोमाञ्चैर्व्यक्तकामा क्षणं स्थिता ॥ 24 ॥ मम तस्याश्च सानन्दं, दृष्टिसंयोगदीपितम् । मदीयसारथिर्भावं, तेतलिस्तमलक्षयत् ॥ 25 ॥ ततश्चिन्तितं तेतलिना-अये ! रतिमकरकेतनयोरिवातिसुन्दरोऽयमनयोरनुरागविशेषः, केवलं महाजनसमक्षमेवमनिमेषाक्षतया निरीक्षमाणस्यैनां हीनसत्त्वतया लाघवमस्य संपत्स्यते रत्नवत्याश्च कदाचिदीर्ध्या संपत ततो न मे युक्तमुपेक्षितुमिति ततः काकलीं कृत्वा चोदितस्तेतलिना स्यन्दनः । ततोऽहं लावण्यामृतपङ्कममामिव, कपोलपुलककण्टकलग्नामिव, मदनशरशलाकाकीलितामिव तदीयसौभाग्यगुणस्यूतामिव कनकमञ्जरीवदनकमलावलोकनात् कथश्चिदृष्टिमाकृष्य तस्यामेव निक्षिप्तहृदयः प्राप्तः क्रमेण निजमन्दिरम् । ___तत्र च शून्यमनस्को विधाय दिवसोचितं कर्तव्यमारूढोऽहमुपरितनभूमिकायाम् । ततः प्रस्थाप्य समस्तं परिजनमेकाकी निषण्णः शय्यायां, तस्यां चापरापरैः कनकमब्जरीगोचरवितर्ककल्लोलैविधुरितचेतोवृत्तिर्न जानामि स्माहं यदुत किमागतोऽस्मि ? किं गतोऽस्मि ? किं तत्रैव स्थितोऽस्मि ? किमेककोऽस्मि ? किं परिजनवृतोऽस्मि ? किं सुप्तोऽस्मि ? किं वा जागर्मि ? किं रोदिमि ? कि वा न रोदिमि ? कि दुःखमिदं ? किं वा सुखमिदं ? किमुत्कण्ठकोऽयं ? किं वा व्याधिरयं ? मन्दिवर्धनस्थविरहावस्था Page #181 -------------------------------------------------------------------------- ________________ 150 तेतलिसमागमः किमुत्सवोऽयं ? किं वा व्यसनमिदं ? किं दिनमिदं ? किं वा रजनीयं ? कि मृतोऽस्मि ? कि वा जीवामीति । क्वचिदीपल्लब्धचेतनः पुनश्चिन्तयामि-अये ! क गच्छामि ? किं करोमि ? किं श्रृणोमि ? किं पश्यामि ? किमालपामि ? कस्य कथयामि ? कोऽस्य प्रतीकारो भविष्यतीति । एवं च पर्याकुलचेतसो निषिद्धाशेषपरिजनस्यापरापरपार्श्वेण शरीरं परावर्तयतो महानारकस्येव तीव्रदुःखेनालब्धनिद्रस्यैव लविता सा रजनी, समुद्गतोऽशुमाली गतस्तथैव तिष्ठतो मेऽर्धप्रहरः । / अत्रान्तरे समागतस्तेतलिः अतिवल्लभतया मे न वारितः केनापि प्राप्तो मत्समीपं कृतमनेन पादपतनं निषण्णो भूतले, विरचितकरमुकुलेन चाभिहितमनेन-देव ! नीचजनसुलभेन चापलेन किश्चिदेवं विज्ञापयिष्यामि तच्चाईचारु वा सोदुमर्हति देवः । मयाऽभिहितं-भद्र तेतले ! विश्रब्धं वद किमियत्या कूर्चशोभया ? तेतलिनाऽभिहितं यद्येवं ततो मया देव ! परिजनादाकर्णितं यथा रथादवतीर्य देवो न ज्ञायते किमत्र कारणं सोद्वेग इव निषिद्धाशेषपरिजनः सचिन्तः शयनीये विवर्तमानस्तिष्ठति ? इतश्च स्यन्दनाश्वानां तृप्ति कारयतो लवितोऽतीतदिनशेषः, ततो रात्रौ समुत्पन्ना मे चिन्ता यदुत किं पुनर्देवस्योद्वेगकारणं भविष्यति ? ततस्तदलक्षयतश्चिन्ताविधुरस्य जाग्रत एव मे विभाता रजनी, ततो यावदुत्थाय किलेहागच्छामि तावबृहत्तमं प्रयोजनान्तरमापतितं तेनातिवाद्येयती वेलामहमागत इत्यतो निवेदयतु देवःप्रसादेन शरीरकुशलवार्तामात्रायत्तजीविताय किङ्करापसदायास्मै जनाय यदस्य व्यतिकरस्य कारणमितिब्रुवाणः पतितो मचरणयोस्तेतलिः । ततो मया चिन्तितंअहो अस्य मयि भक्तिप्रकर्षः । अहो वचनकौशलं, युज्यत एवास्मै सद्भावः कथयितुं, तथापि वामशीलतया मदनविकारस्य मयाऽभिहितं-भद्र तेतले ! न जाने किमत्र कारणं ? केवलं यतः प्रभृति हट्टमार्गमतिक्रम्य समानीतस्त्वया रथो राजकुलाभ्यणे धारितस्तत्र कियन्तमपि क्षणं तदारात्सर्वाणि मे विलीयन्तेऽङ्गानि, प्रवर्धतेऽन्तस्तापः, ज्वलतीव भुवनं, न सुखायन्ते जनोल्लापाः, आविर्भवति रणरणकः, समुद्भूतालीकचिन्ता, शून्यमिव हृदयम् । ततोऽहमस्य दुःखस्यालब्धपरित्राणोपायः खल्वेवं स्थित इति । ततः सहर्षेण तेतलिनाभिहितं-देव ! यद्येवं ततो विज्ञातं मयाऽस्य दुःखस्य निदानमौषधं च, न विषादः कर्तव्यो देवेन । मयाऽभिहितं--कथं ? तेतलिः प्राह--समाकर्णय, निदानं तावदस्य दुःखस्य चक्षुर्दोषः । मयोक्तं--कस्य सम्बन्धी ? तेतलिः प्राह--न जाने किमसौ लक्षिता न वा देवेन ? मया पुनर्वृहती वेलां निरूपिता तत्र राजकुलपर्यन्तवर्तिनि प्रासादे वर्तमाना काचिद् बृहदारिका देवमर्धतिरश्चीने नेक्षणयुगलेन साभिनिवेशमङ्गप्रत्यङ्गतो निरूपयन्ती, तनिश्चितमेतत्तस्या एव सम्बन्धी चक्षुर्दोषोऽयं, यतो देव ! अतिविषमा विषमशीलानां दृष्टिर्भवति । ततो मया चिन्तितं-वष्टः खल्वेष तेतलिः बुद्धोऽनेन मदीयभावः विलोकिता सा चिरमनेन अतः पुण्यवानय, यतश्च वदत्येष यथा लब्धं मया तवास्य दुःखस्य भेषजमिति ततः संपादयिष्यति नूनं तां मदनज्वरहरणमूलिकां कन्यकामेष मे, तस्मात्प्राणनाथो ममायं वर्तत इति विचिन्त्य समारोपितो बलात्पर्यके तेतलिः । अभिहितश्च-साधु भोः साधु, सुष्टु विज्ञातं भवता मदीयरोगनिदानं, इदानीमौषधमस्य निवेदयतु भद्रः । तेतलिनाऽभिहितं-देव ! इदमत्र चक्षुर्दोषे भेषजं यदुत निपुणवृद्धनारीभिः कार्यतां सम्यग् लवणावतारणकं विधीयतां मन्त्रकुशलैरपमार्जनं लिख्यन्तां रक्षाः निबध्यन्तां कटकानि अनुशील्यन्तां भूतिकर्माणि । अन्यच्च-शाकिन्यपि किल प्रत्युच्चारिता न प्रभवतीति कृत्वा गत्वा निष्ठुरवचनैर्गादं निर्भर्त्यतां सा दारिका यदुत हे वामलोचने ! निरीक्षितस्त्वया विषमदृष्टया Page #182 -------------------------------------------------------------------------- ________________ देवः ततस्त्वं ज्ञाता बुद्धा तिष्ठसि यदि च देवस्य शरीरे मनागपि स्खलितं भविष्यति ततो नास्ति मे(ते) जीवितमिति । एवं ! क्रियमाणे देव ! नियमादुपशाम्यत्येष चक्षुर्दोषः, तदिदमस्य भेषजं विज्ञातमिति । ततो विहस्य मयाऽभिहितं-भद्र तेतले ! पर्याप्त परिहासेन, निवेद्यतां यद्यवधारितः कश्चिद्भवता निश्चित(तो) मद्दुःखविगमोपायः ? तेतलिः प्राह-देव ! किमलब्धदेवदुःखप्रतीकारा एव देवपादोपजीविनः कदाचिदपि देवस्य पुरतः सोद्वेगे सति देवे सहर्ष जल्पितुमुत्सहन्ते ? तस्मान्मा कुरुत विषादं सिद्धमेव देवसमीहितं, मया हि देवोद्वेगनिरासार्थमेवैष परिहासो विहितः । मयाऽभिहितं-वर्णय तर्हि कथं सिद्धमस्मत्समीहितम् ? तेतलिः प्राह-देव ! विज्ञापितमिदमादावेव मया यथा मम प्रत्युषस्येव देवसमीपमागच्छतो बृहत्तमं प्रयोजनान्तरमापतितं तेन लवितो ममायं दिनार्धप्रहर इति । तद्देवसमीहितसिद्धयर्थमेव प्रयोजनान्तरं, कथमन्यथा बृहत्तमत्वमस्योपपद्येत ? यतोऽस्ति मम परिचिता मलयमञ्जरीसम्बन्धिनी कपिञ्जला नाम वृद्धगणिका, सा मम शयनादुत्तिष्ठतः पुरतः प्रविश्य मद्भवने वयस्य ! त्रायध्वं त्रायध्वमिति महता शब्देन पूत्कृतवती । ततोऽनुपलब्धभयकारणेन मयाऽभिहित-भद्रे कपिजले ! कुतस्ते भयं ? तयाऽभिहितं--मीनकेतनादिति । मयाऽभिहितं-कपिजले ! अश्रद्धेयमिदं, यतोऽहमेवं तर्कयामि यदुत कुङ्कमरागपिङ्गलपलितचिताज्वालावलीभासुरं कटकटायमानास्थिपञ्जरशिवाशब्दभैरवं संकुचितवलीतिलकजालपिच्छलतातिभीषणं उल्लम्बितशवाकारलम्बमानातिस्थूलस्तनभयानक अतिरौद्रमहाश्मशानविभ्रमं त्वदीयशरीरमिदमुपलभ्य नूनं कामः कातरनर इवाराटीदत्त्वा दूरतः प्रपलायते ततः कुतस्ते भयमिति ? कपिजलयाऽभिहितं- अये ! अलीकदुर्विदग्ध ! न लक्षितस्त्वया मदीयोऽभिप्रायः तेनैवं ब्रवीषि, अतः समाकर्णय यथा मे मदनाद्भयमिति । मयाऽभिहितं-तर्हि निवेदयतु भवती । साप्राह-अस्ति तावद्विदितैव भवतो मलयमञ्जरी नाम मम स्वामिनी । तस्याश्चास्ति कनकमजरी नाम दुहिता । अत्रान्तरे तेतलिना कनकमजरीनामग्रहणादेव स्पन्दितं मे दक्षिणलोचनेन स्कुरितमपरग, उच्छ्वसितं हृदयेन, रोमाश्चितमझेन, गतमिवोद्वेगेन) ततो मया चिन्तितं-नूनं सैषा मम हृदयदयिता कनमञ्जरीत्युच्यते । सहर्षेण चाभिहितंततस्ततः, ततो लक्षितमदीयभावेन अहो प्रियानामोच्चारणमन्त्रसामर्थ्य मिति विचिन्त्य तेतलिनाऽनुसन्दधानेन कपिञ्जलावचनमिदमभिहितं--सा च मदीयस्तन्यपानेन संवर्धिता तेन मम सर्वस्वमिव, शरीरमिव, हृदयमिव, जीवितमिव सा कनकमञ्जरी स्वरूपादव्यतिरेकिणी वर्तते अधुना पीड यते सा वराकी मकरध्वजेन ततो यत्तस्या मीनकेतनाद्भयं तत्परमार्थतो ममैव भयमिति । तदिदमाकर्ण्य धा(वा )रयतस्तेतलेराकृष्य करवालमरेरे मन्मथहतक ! मुश्च मुश्च मे प्रियां कनकमञ्जरी पुरुषो वा भव दुरात्मन् ! नास्त्यधुना ते जीवितमिति ब्रुवाणोऽहमुत्थितः शयनीयतलाद्वेगेन । तेतलिनाऽभिहितं-देव ! अलमनेनावेगेन, न खलु सदये देवे कनकमञ्जर्या मदनहतकादन्यस्माद्वा सकाशाद्भयगन्धोऽपि, कथानकं चेदमतस्तच्छेषमप्याकर्णयतु देव्ः। ततस्तद्वचनेनाहं पुनः प्रत्यागतचेतना मनाग विलक्षीभूतो निषण्णः शय्यातले । तेतलिः प्राह--ततो मयाऽभिहितं--भद्रे कपिञ्जले ! किं पुनर्निमित्तमासाद्य तस्यां कनकमञ्जयां prabhavati mdnhtkH| कपिञ्जलयाऽभिहितं--आकर्णय, अस्ति तावदतीते दिने संपन्नं वहरणविड्वरं संजातो देवस्य कनकचूडस्य परैः म्हास्ण्ग्राम्ः। ततो लब्धपताकेषु नगरं प्रविशत्सु कनकचूडकनकशेखरनन्दिवर्धनेषु कुतूहलवशेनाहं गेहानिर्गत्य स्थिता Page #183 -------------------------------------------------------------------------- ________________ रम्भः हट्टमार्गे, प्रविष्टेषु गता स्वामिनी भवनं, आरूढा चोपरितनभूमिकायां, तत्र च वातायने वर्तमाना राजमार्गाभिमुखनिःसारितवदनकमलानिष्पन्दमन्दस्तिमितशून्यदृष्टिका चित्रविन्यस्तेव शैलघटितेव निष्पन्नयोगेव परमयोगिनी व्युपरताशेषाङ्गप्रत्यङ्गचलनचेष्टा दृष्टा मया कनकमञ्जरी । ततो हा किमेतदितिविचिन्त्य ससम्भ्रमं पुत्रि ! कनकमञ्जरीति पुनः पुनस्तामहमाहूतवती न च दत्तं मे मन्दभाग्यायास्तया प्रत्युत्तरम् । इतश्च तस्मिन्नवसरे तत्रासीत्कन्दलिका नाम दासदारिका, ततस्तां प्रति मयाऽभिहितभद्रे कन्दलिके ! केन पुन हेतुना वत्सायाः कनकमञ्जर्या इयमेवंविधाऽवस्था संजातेति ? कन्दलिकया' भिहितं--अम्ब ! न सम्यग् लक्षयामि, केवलं यतः प्रभृति राजमार्गेऽवती! नन्दिवर्धनकुमारः, पतितो दृष्टिगोचरे भर्तृदारिकायाः, तत आरभ्येयं प्रमुदितेव लब्धरत्नेव, अमृतसिक्तेव, महाभ्युदयप्राप्तेव अनाख्येयं किमपि रसान्तरमनुभवन्ती मया दृष्टाऽसीत् । यदा त्वतीतोऽसौ दृष्टिगोचरात् तदेयमीदृशीमवस्थां प्राप्तेति । ततस्तदाकर्ण्य मरिष्यतीयमकृतप्रतीकारेति संचिन्त्य शोकविहलतया विहितो मया हाहार्व्ः। कनकमञ्जर्या तदाकर्णनेन समागता मलयमञ्जरी, ततः सापि किमेतत्कपिञ्जले ! किमेतदिति * वदन्ती उपचारा- निरीक्ष्य कनकमञ्जरी विलपितुमारब्धा । ततो बृहत्तमतया दोहलस्य, जननीवल्लभतया हृदयस्य, स्वभ्यस्ततया विनयस्य मनाक संजातचेतना संपन्ना कनकमञ्जरी मोटितमनया शरीरकं प्रवृत्ता जृम्भितुं, ततस्तां स्वकीयोत्सङ्गे निधाय मलयमञ्जर्याऽभिहितं--वत्से ! कनकमञ्जरि ! किं ते शरीरके बाधते ?, कनकमञ्जर्याऽभिहित-अम्ब ! नाहमन्यत्किञ्चिल्लक्षयामि केवलं दाहज्वरो मे शरीरं बाधते, ततो यावदाकुला वयं कुर्मस्तस्याः शरीरस्य मलयजरसेन सेचन प्रेरयामः कर्पूरजलबिन्दुवर्षाणि तालवृन्तानि प्रयच्छामोऽङ्गे हिमसेकशीतला जलार्द्राः( काषायीः )समर्पयामो मुहुर्मुहुः कर्पूरपूरितानि नागवल्लीदलवीटकानि समाचरामोऽन्यामप्यनेकाकारां शीतक्रियां तावद्गतोऽस्तं वासरेश्वरः समुद्गतो निशीथिनीनाथः परिप्लावितं विमलचन्द्रिकया नभस्तलम् । ततो मयाऽभिहिता मलयमञ्जरी -स्वामिनि ! सघर्ममिदं स्थानं अतः प्रकाशे निःसार्यतां राज्दुहिता। तयाऽभिहितं--एवं क्रियतां, ततो हिमगिरिविशालशिलाविभ्रमे सुधाधवलप्रकाशहर्म्यतले कथश्चिद्धार्यमाणा नीता कनकमारी, विरचितं तत्रातिशीतलनलिनीदलपल्लवशयनीय, तत्र तां निवेश्य विहितानि भुजयुगले मृणालनालवलयानि स्थापितो वक्षस्स्थले सिन्दुवारहारः, समुपनीताः स्पर्शनार्थ प्रक्षेपमात्रेण महासरोवरस्यापि स्त्यानभवसम्पादकाः शीतवीर्या महामणयः, लगति च तत्र प्रदेशे स्वत एव बलिनामपि रोमहर्षदन्तवीणासञ्जननो गन्धवाहनः । ततो मलयमञ्जर्याऽभिहितं--वत्से ! कनकमजरि ! किमपगताऽधुना भवत्या दाहज्वरबाधा । कनकमञ्जरी प्राह-नहि नहि अम्ब ! प्रत्युताधुना मम मतिः यदुत अनन्तगुणा सा वर्तते, यतः प्रज्वलितखादिराङ्गारपुजायते मां प्रत्येष शशधरहतकः, ज्वालाकलापायते चन्द्रिका, विस्फुलिङ्गायते तारकानिकरः, दहति मामेष नलिनीदलस्रस्तरः, प्लोषयन्ति सिन्दुवारहारादयः, किं बहुना ? हतशरीरकमपि मेऽधुना पापाया दाहात्मकतया वह्निपिण्डायते । ततो दीर्घ निःश्वस्य मलयमजर्याभिहितं-भद्रे कपिजले ! जानासि वत्सायाः किं पुनरीदृशदाहज्वरकारणं ? मया तु कर्णे स्थित्वा निवेदितं तस्यास्तत्कन्दलिकावचनम् । मलयमब्जर्याभिहितं यद्येवं ततः किं पुनरत्र प्राप्तकालं ? अत्रान्तरे समुत्थितो राजमार्गे शब्दो यदुत सिद्धमेवेदं प्रयोजनं, केवलं वेलाऽत्र विलम्बते । ततः सहर्षया मयाऽभिहितं-स्वामिनि ! Page #184 -------------------------------------------------------------------------- ________________ किमा वाचा नन्दिनाय गृहीतः शब्दार्थः ? सा प्राह--बादं गृहीत्ः। मयाऽभिहितं-यद्येवं ततः सिद्धमेव वत्सायाः कनकमजर्याः समीहितं स्पन्दते च मम वामलोचनं अतो नात्र सन्देहो विधेय्ः। मलयमजरी प्राहकोऽद्यापि सन्देहः ? सिध्यत्येवेदम् । अत्रान्तरे कनकमजर्या एव ज्येष्ठा भगिनी मणिमन्जरी नाम, सा समारुह्य हर्म्यतलं सहर्षा निषण्णाऽस्मत्समीपे । मयाऽभिहितं-वत्से ! मणिमञ्जरि ! निर्दुःखसुखतया कठोरा त्वमसि । सा प्राह-कथं ? मयोक्तं-या त्वमेवमस्मासु विषादवतीषु सहर्षा दृश्यसे । मणिमब्जर्याऽभिहितं-अथ किं क्रियतां ? न शक्यते गोपयितुं महन्मे हर्षकारगम् । मयोक्तं-आख्याहि वत्से ! कीदृशमिति । म्न्निम्न्य्ज्योक्त्ण्-ग्ताऽह्मास्ण् तातसमीपे निवेशिता तातेन निजोत्सङ्गे, तदा च तातस्य कनकशेखरः पार्श्ववर्ती वर्तते । ततस्तं प्रति तातेनाभिहितं पुत्र ! येनानेन नन्दिवर्धनेन महाबलावपि तौ समरसेनद्रुमौ लीलया विनिपातितौ, स नैप सामान्यः पुरुषः न चास्य सुकृतस्य वयं जीवितदानेनापि निष्क्रयं गच्छामः तदिदमत्र प्राप्तकालं जीवितादपि वल्लभतरे ममैते मणिमञ्जरीकनकमञ्जयौं, दत्ता चेयं पूर्वमेवास्यैव महत्तमसहोदराय शीलवर्धनाय, इयं तु कनकमञ्जरी साम्प्रतमस्मै नन्दिवर्द्धनाय दीयतामिति । कनकशेखरेणोक्तं-चार मन्त्रितं तातेन, तात एवोचितं जानीते, ततो दातव्यैवेति स्थापितस्ताभ्यां सिद्धान्तः, समुत्थिताऽहं तातोत्सङ्गात् प्रवृत्ता चेहागन्तुं चिन्तितं च मया अहो मे धन्या अहो मे अनुकूलता देवस्य, अहो सुपर्यालोचितकारिता तातस्य अहो विनयः कनकशेखरस्य, भविष्यत्येवं प्रियभगिन्या सह मम यावज्जीवमवियोगः ललिष्यावहे नानाविधम् । एवं च चिन्तयन्त्या ममाविभतः स्फटबहिलिडो हर्षः तदिदं मे हर्षकारणमिति । मलयमञ्जर्याभिहितं--कपिञ्जले ! पश्य कालहीनो निमित्तस्य संवादः । मयोक्तं किमाश्चर्य ?, यतो दैवीयमुत्पातुका भाषा भवति, केवलं वत्से ! कनकमञ्जरि ! मुश्चेदानीं विषादं, अवलम्बस्व धैर्य, सिद्धमधुना नः समीहितं, व्यपगतं भवत्या दाहज्वरकारणं प्रतिपादिताऽसि देवेन हृदयनन्दनाय नन्दिवर्धनाय । ततः संजाताश्वासाऽपि हृदये कुटिलशीलतया मदनस्य विधाय ममाभिमुखं विषमभृकुटि कनकमञ्जर्याऽभिहितं AH भवतु मातः ! किमेवमलीकवचनी प्रतारयसे शिरोऽपि ममाधुना स्फुटति भनमनेनासंबद्धप्रलापेन । मलयमञ्जर्याभिहितं-वत्से ! मा मैवं वोचः सत्यमेवेदं नान्यथा वत्सया संभावनीयं, ततः कुतो ममेयन्ति भाग्यानीति शनैर्वदन्ती स्थिताधोमुखी कनकमञ्जरी । ततस्तां निजपतिभक्तस्त्रीकथानिकाकथनव्याजेन विनोदयन्तीभिरस्माभिरतिवाहिता रजनी, न चाधाप्युपशाम्यति तस्याः परिदहनम् । मया चिन्तितं यावत्क्रमेण संपत्स्यते नन्दिवर्धनदर्शनं तावन्मरिष्यतीय राजदुहिता, अतः पश्यामि तावत्तेतलिं वल्लभोऽसौ कुमारस्य शक्नोति तं विज्ञापयितुं कदाचित्ततः संपद्यतेऽस्याः परित्राणमद्यैव कुमारदर्शनेनेतिविचिन्त्य समागताऽहं त्वत्समीपे, तदिदं निमित्तमासाद्य तस्यां प्रभवति मीनकेतन इत्येतदाकर्ण्य वयस्यः प्रमाणम् । मयाऽभिहितं यद्येवं ततो यद्यपि वश्येन्द्रियो देवो महासत्त्वतया च तृणमिव स्त्रैणमाकलयति तथाप्येवं विज्ञपयामि यथाऽभ्युद्धरति निजदर्शनेन राजदुहितरं, केवलं रतिमन्मथे कानने भवतीभिःस्थातव्यं ततो महाप्रसादोऽनुगृहीताऽस्मीति वदन्ती पतिता मच्चरणयोः कपिञ्जला गता स्वभवनं अहमपीहागतः । तदिदं देव ! मया भवद्गदभेषजमवाप्तम् । मयाऽभिहितं-साधु तेतले ! साधु त्वमेव वक्तुं जानीये, ततः समारोपितस्य वक्षःस्थले मयाऽऽत्मीयो हारः, परिहिता भुजयोः कटककेयूरादयः । तेतलिः प्राह-देवात्र तुच्छकिङ्करजने देवकीयोऽयमतिप्रसादोऽनुचित इवाभासते । मया' Page #185 -------------------------------------------------------------------------- ________________ नन्दिवर्धनाय विमलेनाख्यान रतिमन्मथे संबन्धः भिहितं-आर्य ! प्राणप्रदेऽपि सद्वैद्य किं किश्चिदनुचितमस्ति ? तन कर्तव्योऽत्र भवता संक्षोमा, त्वं ममेदानीं जीवितादव्यतिरिक्तो वर्तसे । अत्रान्तरे समागतो द्वारि विमलो नाम महाराजमहत्तमो निवेदितो मे प्रतिहार्या, स्थितः पृथगासने तेतलिः, प्रविष्टो महत्तमः, कृतोचिता प्र्तिप्त्तिः। अभिहितमनेन-कुमार ! देवेन प्रहितो युष्मत्समीपेऽनेनार्थेन यथा अस्ति मम जीवितादपीष्टतमा कनकमञ्जरी नाम दुहिता, सा ममोपरोधात् कुमारेण स्वयं पाणिग्रहणेनाहादनीया । ततो निरीक्षितं मया तेतलिवदनम् । तेनाभिहितं-देवानुवर्तनीयो महाराजो देवस्य, अतो मान्यतामियं तस्य प्रथमप्रणयप्रार्थना । मया'. भिहितं-तेतले ! त्वमत्र प्रमाणम् । विमलः प्राह-कुमार ! महाप्रसादः, ततो निर्गतो विमलः । तेतलिनाऽभिहितं-देव ! गम्यतामिदानीं तत्र रतिमन्मथे कानने, मा उन्मनीभूत्सा राजदुहिता अलं कालहरणेन, मयाभिहितमेवं भवतु । ततस्तेतलिसहाय एव गतोऽहं तत्रोद्याने, दृष्ट तदपहसितनन्दनवनं काननं, ततश्चम्पकवीथिकासु कदलीगुपिलेषु, अतिमुक्तकलतावितानेषु केतकीपण्डेषु मृद्विकामंडपेषु अशोकवनेषु, लवलीगहनेषु, नागवल्ल्यारामेषु, नलिनसरोवरोपान्तेषु विचरितमितश्चेतय भूयो भूयः कनकमजरीदर्शनलोलुपतया न च दृष्टा सा कुरङ्गलोचना । ततो मया चिन्तितं ? हन्त ! प्रतारितोऽहमनेन तेतलिना, विमलव्यतिकरोऽपि नूनं तेतलेरेव मायाप्रपश्चः, कुतस्तदर्शनसम्पादकानि भाग्यानि मादृशां ? अत्रान्तरे श्रुतो मया तरुलतागहनमध्ये कलनूपुरध्वनिः । ततोऽपसृत्य तेतलिसमीपानिरूपितं तद्गहनं मया, दृष्टा च तमालतरोरधस्ताद्वर्तमाना स्वर्गात्परिभ्रष्टेवा. मराङ्गना स्वभवनानिष्कासितेव नागकन्यका रतिरिव मदनविरहकातरा सशोका कनकमञ्चरी. विलो. कितमनया तरलतारया दृष्टया दिक्चक्रवालं, न दृष्टः कोऽपि सत्त्वः । ततोऽभिहितं तया, हे भगवत्यो वनदेवताः ! प्रतीतमेवेदं भवतीनां यत्किल प्रतिपनं तेतलिना तस्य जनस्यानयनं दत्तो' रतिमन्मथे कानने सङ्केत इत्युपप्रलोभ्याहमिहानीता तया जरन्मार्जार्या । अधना किलासौ जनो दृश्यत इति तं गवेषयामीत्यभिधाय मामेकाकिनी विमुच्य सा न जाने कुत्रचिद्गता ? तदें प्रता रिताऽहमिन्द्रजालरचनाचतुरया कपिञ्जलया, तदलं मे जीवितेन प्रियविरहानलदग्धाया आप्तजनेनारि वञ्चिताया मन्दभाग्यायाः, केवलं प्रसादाद्भगवतीनां जन्मान्तरेऽपि स एव जनो भर्ता भूयादिति वदन्त्या वल्मीकमारुह्य निबद्धस्तमालतरुशाखायां पाशकः, निर्मिता तत्र शिरोधरा प्रवृत्ता मोक्र शरीरम् । अत्रान्तरे सुन्दरि ! मा साहसं मा साहसमितिब्रुवाणः प्राप्तोऽहं वेगेन, धृतं वामभुजेना श्लिष्य मध्यदेशे निपतच्छरीरकं, छिनो दक्षिणकरेणासिपुत्रिकया पाशकः .आश्वासिता पवनदानेन अभिहिता च-देवि ! किमिदमसमञ्जसमारब्धं ? ननु स्वाधीनोऽयं जनस्ते वर्तते, तन्मुश्च विषा ततः सा तथैव स्थिता घूर्णमानविलोलविलोचना मां निरीक्षमाणा, तत्क्षणमने करससंभारगर्भनिर्भ सुपरिस्फुटं मदनचिहं योगिनामपि वाग्गोचरातीतं स्वरूपं धारयन्ती मया विलोकिता । कथं । एकाकिनीतिभीता, स एवायमिति सहर्षा, कुत इति साशङ्का, स्वरूपोऽयमिति ससाध्वसा, स्वयमाग तेतिसलज्जा, विजने प्राप्तेति दिक्षु निक्षिप्ततरलतारिका, दत्तसङ्केतेति विश्वस्ता, दृष्टमिदमनेन मदी यमाचरणमिति सवैलक्ष्या, लक्ष्मीरिख क्षीरोदमन्थनोत्थितगात्रा विशदस्वेदजलप्लावितदेहतया, कद म्बकुसुममालिकेव परिस्फुटपुलकोद्भेदसुन्दरतया, पवनप्रेरिततरुमञ्जरीव प्रकम्पमानसर्वाङ्गतया, आन न्दसागरमवगाहमाना स्तिमितनिष्पन्दमन्दलोचनतया ततः साऽनभिव्यक्तैरक्षरैर्मुश्च मुश्च कठोरहृदर Page #186 -------------------------------------------------------------------------- ________________ मुञ्च न कार्यमनेन जनेन जनस्येति वदन्ती मदीयभुजमध्यावहिर्मुखं निष्पतितुमारब्धा । ततो निवेशिता मया ललितकोमले दुर्वाविताने, निषण्णः स्वयमभ्यर्ण एव तदभिमुखः । ततो' भिहितं मया-सुन्दरि ! मुश्च लज्जां, परित्यज कोपं, न खल्वाज्ञाकारी किङ्करजनोऽयं कोपस्य गोचरो भवितुमर्हति । एवं च वदति मयि सा कनकमञ्जरी किश्चिद्वक्तुकामापि न वक्तुं शक्नुवती केवलं विलसद्दशनकिरणरन्जिताधरबिम्बा कपोलमूलस्फुरितसूचितान्तःस्मिता वामचरणागुष्ठेन भूतलं लिखन्ती स्थितेषदधोमुखी । मयाभिहितं-अलमत्र सुन्दरि ! विकल्पितेन । यतः--हृदयाजीवितादेहात्सकाशादतिवल्लभा । नाथोऽत्र त्वां विहायान्यो, नास्ति मे भुवनत्रये ॥ 1 ॥ अद्यप्रभृति निर्मिथ्यं, तव पद्मविलोचने ! / क्रीतः सद्भावमूल्येन, दासोऽहं पादधावकः ॥ 2 ॥ कठोरहृदयो नाहं, कठोरोऽत्र विधिः परम् । यो मे दर्शनविच्छेद, कुर्यात्ते वक्रपङ्कजे ॥ 3 ॥ एतच्च मामकं वाक्यमाकर्ण्य प्रीतमानसा । मया निरीक्षिता बाला, भजन्ती सा रसान्तरम् ॥ 4 ॥ कथम्-क्षणेनामृतसित्तेव, क्षिप्तेव सुखसागरे । प्राप्तराज्याभिषेकेव, तोषादन्येव सा स्थिता ॥ 5 ॥ - इतश्च मामन्विष्यमाणा नानास्थानेषु पर्यटन्ती प्राप्ता तमुद्देशं कपिञ्जला दृस्स्त्त्स्तेत्लिः। अभिहितमनया-स्वागतं वयस्य !, क पुन कुमार इति । तेतलिनाऽभिहितं अत्र तरुलतागहने प्रविष्टः, ततश्चलिते द्वे अपि ते अस्मदभिमुखं दृष्टमावयोमिथुनं संजातो हर्षातिरेकः । कपिजलयाऽभिहितंनमस्तस्मै भगवते देवाय येनेदं युगलमत्यन्तमनुरूपं संयोजितम् । तेतलिः आह-कपिजले । नूनं रतिमन्मथयोरिवानयोर्योगेनेदमुद्यानमद्यैव यथार्थ संपन्न, इतरथा व्यर्थकमेवास्य रतिमन्मथमित्यभिधानं पूर्वमासीत् , ततोऽस्मन्निकटदेशे प्राप्ते तेतलिकपिजले समुत्थिता ससंभ्रमेण कनकमजरी । कपिजलयाऽभिहितं--वत्से ! निषीदालं संभ्रमेण, ततोऽमृतपुजक इव तत्र दूर्वाविताने निषण्णानि स्नेहनिर्भरसहासविश्रम्भजल्पैः । स्थितानि वयं कियन्तमपि क्षणम् । . अत्रान्तरे समागतो योगन्धरो नाम कन्यान्तःपुरकञ्चकी, तेन च विधाय मम प्रणामं सत्वरमाहूता कनकमब्जरी । कपिजलयाऽभिहितं-भद्र ! किमितीदमाकारणं? योगन्धरः प्राह--श्रुतेयमपटुशरीरा रात्रौ देवेन, ततः प्रभाते स्वयमेव गवेषिता स्वस्थाने न चोपलब्धा, ततः पर्याकुलीभूतो देवः समादिष्टोऽहमनेन यथा यतः कुतश्चिद्वत्सां गृहीत्वा शीघ्रमागच्छेति, तदिदमाहानकारणम् । ततस्तदाकालकनीयवचनस्तात इति मन्यमाना मुहुर्मुहुर्मा वलिततारं विलोकयन्ती सालस्यं प्रस्थिता सह कपिजलया कनकमजरी क्रमेणातिक्रान्ता दृष्टिगोचरात् । तेतलिनाऽभिहित-देव ! किमिदानीमिह स्थितेन ? ततोऽहं 'तदेव कृतककोपं वदनं तदेव मुश्च मुश्च कठोरहृदय ! मुञ्चेति वचनं तच्च विलसद्दशनकिरणरञ्जितमधरबिम्बं तदेव च हर्षातिरेकसूचकममलकपोलविस्फुरितं तच्च सद्भावसमपर्क सलज्ज चरणाङ्गुष्ठेन भूमिलेखनं तदेव चाभिलाषातिरेकसन्दर्शकं तिरश्चीनेक्षणनिरीक्षणं तस्याः कनकमजाः सम्बन्धि तीव्रतरमदनदाहज्वरप्रवर्धकमपि प्रकृत्या महामोहवशेन तदुपशमार्थममृतबुद्धया स्वचेतसि पुनः पुनश्वारयन् प्राप्तः स्वभवनं, कृतं दिवसोचितं कर्तव्यम् । / ____ अपराह्ने समायाता कन्दलिका । तयाऽभिहितं-कुमार ! देवः समादिशति यथा निरूपितं मया सांवत्सरैर्विवाहदिनं अद्यैव गोधूल्यां शुध्यतीति । तदाकर्ण्य निमग्न इवाहं रतिसमुद्रे, दापितं कन्दलिकायै पारितोषिकं, स्तोकवेलायां समायाता गृहीतकनककलशा वारनार्यः, निर्बर्तितं मे स्नपनकं विहितानि कौतुकानि, ततो दापितानि महादानानि मोचितानि बन्धनानि, पूजिता नगरदेवताः, सन्मानिता योगन्धरकञ्जक्या- गोधूल्या लन Page #187 -------------------------------------------------------------------------- ________________ वैश्वानरहिसयोरनुमो गुरवः, विधापिता हट्टशोभाः, शोधिता राजमार्गाः, पूरितः प्रणयिवर्गः, गीतमम्बाजनैः, नृत्तमन्तःपुरैः विलसित राजवल्लभैः । ततो महता विमर्दैन प्राप्तोऽहं राजभवनं, प्रयुक्ता मुसलताडनादयः कुलाचारा प्रविष्टोऽहं वधूगृहके । तत्र चामरवधूरप्युपहसन्ती रूपातिशयेन, रतिमपि विशेषयन्ती मदनहरविलासैः, ईपल्लम्बाधरा चक्रवाकमिथुनविभ्रमेण स्तनकलशयुगलेन सुनिविष्टनासिकावंशा रक्ताशोककिसलयाकाराभ्यां कराभ्यां कोकनदपत्रनेत्रा करिकराकारघरेणोरुदण्डद्वयेन विस्तीर्णनितम्वबिम्बा त्रिवलीतरङ्गभङ्गुरेण मध्यभागेन कृष्णस्निग्धकुटिलकेशा स्थलकमलयुगलानुकारिणा चरणद्वयेन कुण्डमिव मदनरसस्य राशिखि सुखानां निधानमिव रतेः आकरो रूपानन्दरत्नानां मुनीनामपि मनोहारिणीमवस्थामनुभवन्ती महामोहतिरोहितविवेकलोचनेन मया दृष्टा कनकमञ्जरी हृष्टचेतसा पुलकितशरीरेण, कृतं प्रधानसांवत्सरवचनेन पाणिग्रहणं, भ्रान्तानि मण्डलानि, प्रयुक्ता आचाराः, विहिता लोकोपचाराः, वृत्तो महता विमर्देन विवाहयज्ञः । प्रविष्ठोऽहमपहसितसुरभवने कनकमञ्जरीसनाचे वासभवने । अवगाहितः सुरतामृतसागरः । एवं च प्रवर्धमानानुरागयोरावयोर्गतानि कतिचिदिनानि । इतश्च विभाकरस्य कृतं व्रणकर्म, प्रगुणीभूतः शरीरेण, जातो मया सहास्य स्नेहभावः, समुत्पनो विश्रम्भः । अन्यदा विधाय बहुमानं प्रहितः सपरिकरोऽसौ स्वस्थाने कनकचूडराजेन, येऽपि तेऽम्बरीपनामानश्चरटा वीरसेनप्रभृतयो हते प्रवरसेने प्रतिपन्नभृत्यभावा मया सह पूर्वमागताः तेऽपि कृतसन्माना मया विसर्जिता गताः स्वस्थाने । ततोऽहं विगतचिन्तासन्तापस्ताभ्यां रत्नवतीकनकमञ्जरीभ्यामानन्दमहोदधिमवगाहमानः स्थितस्तत्रैव कियन्तमपि कालं, अस्यापि च व्यतिकरस्य परमार्थतः स एव पुण्योदयः कारणं, मम तु महामोहवशेन तदा प्रतिष्ठितं हृदये यदुत अहो हिंसावैश्वानरयोः प्रभावातिशयः । अनयोहि माहात्म्येन मयेयं निरुपमानन्दामृतरसकूपिका कनकमजरी लब्धेति, यतः कथितं तेतलेः कपिजलया कनकचूडराजादाकर्णितं मणिमब्जरीवचनं यथा-यतोऽनेन नन्दिवर्धनकुमारेण महाबलावपि द्रुमसमरसेनौ लीलया विनिपातितौ तस्मादस्मै युक्तेयं दातुं कनकमजरीति । तौ च द्रुमसमरसेनौ मया हिंसावैश्वानरप्रभावादेव विनिपातितौ, तस्मात्परमार्थतो हिंसावैश्वानराभ्यामेव ममेयं कनकमञ्जरी संपादितेति । ततो जातं मे गाढतरं हिंसावैश्वानरस्नेहप्रतिबद्धमन्तःकरणं, ततो वैश्वानरवचनेन तैः क्रूरचित्ताभिधानैर्बटकैः प्रतिदिनमुपयुज्यमानैर्जनितं चण्डत्वं, संपादितमसहनत्वं, विहिता रौद्रता, निर्वतितो भासुररौद्रभावः, गताऽङ्गाङ्गीभावं क्रूरता, जातोऽहं स्वरूपं तिरोधाय साक्षादिव वैश्वानरः ततो नापेक्षे वटकोपयोगं, किं तर्हि ? सततप्रज्वलितोऽहमाक्रोशामि हितभाषिणं, ताडयामि निष्कारणमेव परिजनम् । हिंसया तु पुनः पुनराश्लिष्यमाणस्य मे संजातमाखेटकव्यसनं, ततः प्रतिदिनं निपातयामि स्माहमनेकजन्तुसंघातं, दृष्टं तन्मदीयचेष्टितं कनकशेखरेण । चिन्तितमनेन--अहो किमिदमी. दृशमस्यासमञ्जसं चरितम् ? तथाहि-रूपवान् कुलजः शूरः, कृतविद्यो महारथः । तथाप्ययं ममाभाति, न किञ्चिन्नन्दिवर्धनः ॥ 1 ॥ यतोऽसौ हिंसयाऽऽश्लिष्टो, युक्तो वैश्वानरेण च । परोपतापनिरतो धर्माद्दूरेण वर्तते ॥ 2 ॥ अतो नोपेक्षितुं युक्तो, ममायं हितकारिणः । वचने यदि वर्तेत, स्यादस्मै हितमुत्तमम् ॥ 3 ॥ केवलस्य च मे वाक्यं, कदाचिन्न करोत्ययम् । ताताभ्यर्णे पुनः प्रोक्तः, कुर्यात्तत्तातलज्जया ॥ 4 ॥ कनकरा जाधुपक्रमः Page #188 -------------------------------------------------------------------------- ________________ तदेनं तातसहितः, शिक्षयामि तथा कृते । हिंसावैश्वानरौ हित्वा, स्यादेष गुणभाजनम् ॥ 5 ॥ ततः कृतो गृहीतार्थः कनकशेखरेण राजा । अन्यदा प्रविष्टोऽहं राजास्थाने, विहितप्रतिपत्तिनिविष्टोऽहं नरेन्द्रसमीपे, ततः श्लाधितोऽहं कनकचूडराजेन । कनकशेखरेणाभिहितं-तात ! एवंविध एवायं नन्दिवर्धनः स्वरूपेण, केवलमिदमेकमस्य विरूपकं यदेष सतां गर्हिते कुसंसर्गे वर्तते । नृपतिराह--कीदृशोऽस्य कुसंसर्गः ? कनकशेखरेणाभिहितं-अस्त्यस्य स्वरूपोपतापहेतुः सर्वानर्थकारणं वैश्वानरो नाम बालवयस्यः, तथा विद्यतेऽस्य श्रूयमाणापि जगतस्त्रासकारिणी महापापहेतुर्हिसा नाम भार्या, ताभ्यां च युक्तस्यास्येक्षुकुसुमस्येव निष्फलेव shessgunndhvltaa| नृपतिराह-यद्येवं ततस्तयो पपियोस्त्याग एव श्रेयान् नाश्रयणम् । तथाहि-वयस्यः स विधातव्यो, नरेण हितमिच्छता । इहामुत्र च यः श्रेयान्, न लोकद्वयनाशकः ॥ 1 ॥ तथा-सा भार्या विदुषा कार्या, या लोकाहादकारिका । धर्मसाधनहेतुश्च, न पुनदुष्टचेष्टिता ॥ 2 ॥ एवं च वदतोस्तयोर्बचनेन सततं ज्वलमानोऽपि वहिरिव सर्पिषा गाढतरं प्रज्वलितोऽहं, ततो मया व्याधुनितमुत्तमाझं आस्फोटितं करतलेन भूमिपृष्ठं विमुक्तः प्रलयनिर्घाताकारो हुङ्कारः आलोकितमुग्रचलत्तारिकया दृष्टया तयोरभिमुखं, अभिहितश्च राजा-अरे मृतक ! मदीयजीवितं वैश्वानरं हिंसां च पापतया कल्पयसि, न लक्षयसि कस्य प्रसादात्त्वयेदं राज्यं समासादितं, किं तर्हि ? मदीयवैश्वानरमन्तरेण भवतः पित्राऽपि ससमरसेनो द्रुमोवा निहन्तुं शक्येत ? कनकशेखरः पुनरेवमभिहित:अरे वृषल ! कि मत्तोऽपि पण्डिततरस्त्वमसि ? येनैवं मां शिक्षयसि, ततस्तदवलोक्याकर्ण्य च मदीयवचनं विस्मितोऽसौ राजा, कृतं कनकशेखरेण स्मेरं मुखम् । मया चिन्तितं--अये ! नैतौ मां गणयतः, ततः समाकृष्टा चमत्कुर्वाणा क्षुरिका । अभिहितं च--अरे गेहेनर्दिनौ ! दर्शयामि भवतोः स्वकीयवैश्वानरवीर्य, प्रहरणहस्तौ भवतः ततः समुत्खातक्षुरिकं ललमानजिवं यममिव मामवलोक्य दूरीभूतं राजकं न चलितौ राजकनकशेखरौ । ततः सन्निहिततया पुण्योदयस्य महाप्रतापतया राजकनकशेखरयोर्भवितव्यतावशेन चादत्त्वैव प्रहारं निर्गतोऽहमास्थानाद् गतः स्वभवनं, ततःप्रभृत्यपकर्णितोऽहं कनकचूडकनकशेखराभ्यां, मयाऽपि दृष्टौ तौ शत्रुरूपौ, विच्छिन्नः परस्परं लोकव्यवहारोऽपीति । __ अन्यदा समागतो जयस्थलादारुको नाम दृतः, प्रत्यभिज्ञातो मया, निवेदितमनेन यथा-- कुमार ! महत्तमैः प्रहितोऽहम् । मया चिन्तितं--अये ! किमिति महत्तमैः प्रहितोऽयं, न पुनस्तातेन? ततो जाताशङ्केन पृष्टोऽसौ मया--अपि कुशलं तातस्य ?, दारुकः प्राह--कुशलं, केवलमस्ति वङ्गाधिपतिर्यवनो नाम राजा, तेन चागत्य महावलतया समन्तानिरुद्धं नगरं, स्वीकृतो बहिर्विषयः, दापितानि स्थानकानि, भनः पर्याहारः, न चास्ति kshcittniraakrnnopaayH| ततः क्षीरसागरगम्भीरहृदयोऽपि मनागाकुलीभूतो देवः विषण्णा मन्त्रिणः उन्मनीभूता महत्तमाः त्रस्ता नागरका किं बहुना ? न जाने किमत्र भविष्यतीति वितर्केण संजातं सर्वमपि देवशरणं तनगरं, ततो मन्त्रिमहत्तमैः कृतपर्यालोचः स्थापितः सिद्धान्तो यदुत नन्दिवर्धनकुमार एव यदि परमेनं यवनहतकमुत्सादयति, नापरः पुरुष इति । ततो मतिधनेनाभिहितं--ज्ञाप्यतामिदमेवंस्थितमेव देवाय । बुद्धिविशालेनाभिहितं--नैवेदं देवाय ज्ञापनीयम् । मतिधनः प्राह--कोऽत्र दोषः ?, बुद्धिविशालेनाभिहितं--मुतवत्सलतया देवस्य कदाचिदेवंविधसङ्कटे नन्दिवर्धनागमनं न प्रतिभासते, Page #189 -------------------------------------------------------------------------- ________________ तस्माद्देवस्याज्ञापनमेव श्रेयः । प्रज्ञाकरः प्राह--साधु साधूपपद्यमानं मन्त्रितं बुद्धिशिआलेन, मतिधन ! किमत्रान्येन विकल्पेन ?, प्रेष्यतां कुमाराहानाय प्रच्छन्न एव दूतः येन सर्वत्र शान्तिः संपद्यते । मतिधनेनाभिहितं-एवं भवतु । ततः सर्वरोचकेन प्रहितोऽहमिति । तदिदं दूतवचनमाकण्र्योल्छसितो वैश्वानरः, भविष्यति मम चारुतरोऽवसर इति प्रहसिता हिंसा । मयाऽभिहितं--अरे ! ताडयत प्रस्थानभेरि सज्जीकुरुत चतुरङ्गसेनां तथा कृतं नियुक्तैः। ततः सर्वबलेन चलितोऽहं, नाख्यातं कनकचूडकनकशेखरयोः, केवलं कनकमञ्जरीवत्सलतया प्रवृत्ता मणिमञ्जरी, ततोऽनवरतप्रयाणकैः प्राप्ता वयं जयस्थलासन्ने । अभिहितो मया वैश्वानरो यदुत वयस्य ! सततप्रवृत्ता ममाधुना तेजस्विता नापेक्षते वटकोपयोगं तकिमत्र कारणमिति ?, वैश्वानरेणाभिहितं-कुमार ! निष्कृत्रिमभक्तिग्राह्या वयं, अतुला च ममोपरि कुमारस्य भक्तिः, मवीर्यप्रभवाणि चैतानि क्रूरचित्तानि वटकानि भक्तिमतामेव पुंसां शरीरे प्रचरन्ति, तेन प्रचारितानि कुमारस्य शरीरे, गतानि तन्मयतां किंबहुना ?, मद्रूप एवाधुना वीर्येण कुमारो वर्तते । अन्यच्च-कुमार ! मदीयवचनानुभावादेवेयमपि हिसाऽधुना कुमारस्य प्रतिपन्ना सात्मीभावं, नात्र सन्देहो विधेय्ः। मयाऽभिहितं अद्यापि सन्देहः ? यवनराज- ततो यावदेतावानावयोजल्पः संपद्यते स्म तावदर्शनवीथिमवतीर्ण परबलं दृष्टमनेनास्मदनीक, स्य पराजयो ततस्तत्संनद्धमागतमभिमुखं, ततः संलग्नमायोधनम् । तच्च कीदृशम् ?मृतिश्च __ रथौघघर्घरारावं गजेन्द्रगजिंदारुणम् । महाश्वहेषितोडुरं, पदातिशब्दभीषणम् । / 1 ॥ .. क्षणेन च तत्किंभूतं संपन्नम् ?-विदीर्णचक्रकूबरं, विभिन्नमत्तकुञ्जरम् । विनाथवाजिराजितं पतत्पदातिमस्तकम् । 2 / प्रजातसैन्यतानवं प्रनष्टदेवदानवम् । असिग्रहप्रवर्धक, प्रवृत्तसत्कबन्धकम् ॥ 3 ॥ ततोऽभिभूता यवनराजसेनयाऽस्मत्पताकिनी, समुल्लसितस्तद्धले कलकलः । ततो वलितो -'हमेककस्तदभिमुखं, समापतितो मया सह यो स्वयमेव यवनराजः रणरभसेन चातीव मिलितौ स्यन्दनौ । ततः स्थित्वाऽहं कूबराग्रे चरणं दत्त्वा पतितस्तत्स्यन्दने, त्रोटितं स्वहस्तेन यवनराजस्य मस्तकम् । ततः प्रादुर्भवत्तोषलसज्जयजयारवम् । अस्मब्दलं परावृत्य , समायातं मदन्तिकम् ॥ 1 ॥ अन्यच्च तदा-देवनदावगन्धर्वा, वर्णयन्तः पराक्रमम् । मम गन्धोदकं पुष्पैमिश्रं मुश्चन्ति मस्तके ॥ 2 ॥ ततश्च तत्परानीकं, क्षणेन हतनायकम् । जातं मे किङ्करं सर्वमाज्ञानिर्देशकारकम् ॥ 3 ॥ निर्गत्य नगरात्तातो, हर्षेण सह ब्न्धुभिः। समागतः समीपं मे, नगरं च सबालकम् ॥ 4 ॥ ततो रथादवतीर्य पतितोऽहं तातपादयोः, gRhItvAM'sadezayoruvIkRtyAnandodakavarSeNa स्नपयता समालिङ्गितोऽहं तातेन चुम्बितो मुहुर्मुहुमूर्धदेशे । ततो दृष्टा मयाऽम्बा, कृतं तस्याः पादपतनं, म्बमेलोह समालिङ्गितोऽहमम्बया, चुम्बितो मस्तके, अभिहितश्चानन्दाश्रुपरिपूर्णलोचनया गद्दया गिरा यथा पंश्च नागराणां पुत्र ! वज्रशिलासम्पुटघटितमेतत्ते जनन्याः सम्बन्धि हतहृदयं यत्तवापि विरहे न शतधा विदीर्ण निःसारितानि च वयममुष्मागर्भवासादिव नगररोधकाद्भवता, अतो ममापि जीवितेन चिरं जीवेति । ततो लज्जितोऽहं स्थितो मनागधोमुखं, समारूढानि सर्वाण्यपि रथवरे । ततश्च-हृष्टा वैरिविमर्दैन, तुष्टा मत्सङ्गमेन च । ते राजलोकाः सर्वेऽपि, तदा किं किं न कुर्वते ॥ 1 ॥ प्रवेशः कुटुः समालिङ्गितोऽहं तातेन च Page #190 -------------------------------------------------------------------------- ________________ तथाहि-केचिद्ददति दानानि, केचिद्गायन्ति भाविताः। उद्दामतूर्यनिर्घोषैः, केचिन्नृत्यन्ति निर्भरम् । 2 / केचित्कलकलायन्ते, केचिदुत्कृष्टनादिनः । काश्मीरचन्दनक्षोदैः, केचित्केलिपरायणाः ॥ 3 ॥ केचिद्रत्नानि वर्षन्ति, तथाऽन्ये हासपूर्वकम् । हरन्ति पूर्णपात्राणि, वल्गमानाः परस्परम् ॥ 4 ॥ तुष्टो नागरको लोको, वल्गन्ते कुब्जवामनाः । कृतो बाहवो नृत्ताः, सर्वेऽन्तःपुरपालकाः ॥ 5 ॥ एवं महाप्रमोदेन, प्रविश्य नगरं त्त्ः। स्थित्वा राजकुले किश्चिद्वतोऽहं निजमन्दिरे ॥ 6 ॥ दिवसोचितकर्तव्यं, तत्र संपाद्य सर्वथा । अनेकाद्भुतविस्तारदर्शनप्रीतमानसः ॥ 7 ॥ समं कनकमञ्जर्या, रजन्यां शयने स्थितः । अथैवं चिन्तयामि स्म, महामोहवशंगतः ॥ 8 ॥ अहो वैश्वानरस्योच्चैः, प्रभावोऽयं म्हात्म्न्ः। ममेयमीदृशी जाता, यतः कल्याणमालिका ॥ 9 ॥ आगतोऽहं तदुत्साहाजाता तेजस्विता परा । तोषितौ जनकौ लोके, लब्धा जयपताकिका ॥ 10 ॥ अहो प्रभावो हिंसाया, या विलोक्न्लील्या। करोत्येषा विशालाक्षी, मक्षु वैरिविमर्दनम् ॥ 11 ॥ नातः परतरं मन्ये, प्रभावे वृद्धिकारकम् । यथेयं मम हिंसेति, प्रत्यक्षफलदायिनी ॥ 12 ॥ ततो गाढतरं रक्तोऽहं vaishvaanrhiNsyoH| सिद्धान्तं हृदयेनैवं, स्थापयामि विशेषतः ॥ 13 ॥ एते मे परमौ बन्धू, एते प्र्म्देव्ताः। एते एव हिते मन्ये, सर्वमत्र प्रतिष्ठितम् ॥ 14 ॥ एते यः श्लाघयेद्धन्यः, स मे बन्धुः स मे सुहृत् । एते यो द्वेष्टि मूढात्मा, स मे शत्रुन sNshyH॥15॥ न पुनस्तद्विजानामि, महामोहपरायणः । यथा पुण्योदयाज्जातं, ममेदं सर्वमञ्जसा ॥ 16 ॥ हिंसागैश्वानरासक्तः, पुन्न्योद्य्प्रान्ग्मुख्ः। ततोऽहं धर्ममार्गस्य, दूराद् दुरतरं गतः ॥ 17 ॥ ततश्च-रात्रिशेषे समुत्थाय,, पापद्धौं बद्धमानसः । ताताम्बादीनदृष्द्वैव, गतोऽटव्यामहं त्त्ः॥18॥ अनेकसत्त्वसम्भारं, मारयित्वा गते दिने । सन्ध्यायां पुनरायातः, प्रविष्टो भवने निजे ॥ 19 ॥ अथासौ विदुरः प्रोक्तस्तातेनाकुलचेतसा । मत्समीपे कुमारोऽद्य, किं नायातो निरूपय ? ॥ 20 ॥ विदुरेणोक्तं प्रभातेऽहं स्मृत्वा मैत्री चिरन्तनीम् । दर्शनार्थ कुमारस्य, गतस्तस्यैव मन्दिरे ॥ 21 ॥ ततः परिजनेनोक्तं, यथाऽऽखेटककाम्यया । रात्रावेव गतोऽटव्यां, कुमारो नास्ति भो ! गृहे ॥ 22 ॥ ____ ततो मयाऽभिहितं-किमयैव कुमारो गतः पापर्दिबुद्धया किं वा प्रतिदिनं गच्छतीति ? परिजनः प्राह-भद्र ! यतःप्रभृतीयं हिंसा . परिणीता कुमारेण तत आरभ्य प्रतिदिनं गच्छति, नान्यथा धृतिं लभते, किं बहुना ? जीवितादपि वल्लभोऽयमधुना आखेटकः कुमारस्येति । मया चिन्तितं-अहो हता दैवेन वयं मन्दभाग्याः । तदिदमाभाणकमायातं यदुत यत्करभस्य पृष्ठे न माति तत्कण्ठे निबध्यत इति । तथाहि-वैश्वानरपापमित्रयोगेनैव कुमारस्य गाढमुद्वेजिता वयं यावतेयमपरा कृत्येवास्य भार्या संपन्नेति, तत्किं पुनरत्र विधेयमिति चिन्तयतो मे गतं दिनं, तदिदं कुमारस्य युष्मत्समीपेऽनागमनकारणमिति । तातेनाभिहित-विदुर ! महापापहेतुरिदं मृगयाव्यसनं, न च सेवितमस्मद्वंशजैनरपतिभिः, अतो यद्यस्य निमित्तभूतेयं भार्या कुमारस्यापसार्यते ततः सुन्दरं भवति । विदुरः प्राह-देव ! वैश्वानरवनिरुपक्रमेयं लक्ष्यते । अथवा श्रूयते पुनरप्यायातोऽत्र नगरे स जिनमतज्ञो नैमित्तिकः, ततः स एवाहूय प्रष्टुं युक्तो यदत्र कर्तव्यमिति । तातेनाभिहितं-आकारय तर्हि तं नैमित्तिकम् । विदुरेणोक्तं-यदाज्ञापयति देवः । जिनमतक्ष ततो निर्गतो विदुरः, समागतः स्तोकवेलायां गृहीत्वा जिनमतज्ञ, ततो विधाय तस्य प्रति __ पत्तिमाख्यातं तातेन प्रयोजनं, ततो निरुपितं बुद्धिनाडीसञ्चारतो नैमित्तिकेन । अभिहितं च यथा स्यागमः Page #191 -------------------------------------------------------------------------- ________________ 160 दयातत्कुटु म्बवर्णन महाराज ! एक एवात्र परमुपायो विद्यते स यदि संपद्येत ततः स्वयमेव प्रलीयेत कुमारस्येयमनर्थकारिणी हिंसाभिधाना भार्या । तातेनाभिहितं-कीदृशः सः ? इति कथयत्वार्यः । जिनमतज्ञेनाभिहितं यत्तदा वर्णितं समक्षमेव भवतां यथा अस्ति रहितं सर्वोपद्रवैनिवासस्थानं समस्तगुणानां कारणं कल्याणपरम्परायाः दुर्लभं मन्दभागधेयैश्चित्तसौन्दर्य नगरं, तत्र च यो वर्णितः यथा अस्ति हितकारी लोकानां कृतोद्योगो दुष्टनिग्रहे दत्तावधानः शिष्टपरिपालने परिपूर्णः कोशदण्डसमुदयेन शुभपरिणामो नाम राजा । तस्य राज्ञो यथासौ क्षान्तेर्जनयित्री निष्पकम्पता नाम महादेवी तदा वर्णिता तथैव तस्यान्यापि द्वितीयाऽस्ति हितकारिणी लोकानां निकाभूमिः सर्वशास्त्रार्थानां प्रवर्तिका सदनुष्ठानानां दूरवर्तिनी पापानां चारुता नाम राज्ञी । तथाहि-तावदुःखानि संसारे, लभन्ते सर्वजन्तवः । स्वर्गापवर्गमार्ग च, न लभन्ते कदाचन ॥ 1 ॥ यावत्सा चारुता देवी, तैर्न सम्यग् निषेव्यते । यदा पुननिषेवन्ते, तां देवीं ते विधानतः ॥ 2 ॥ लब्ध्वा कल्याणसन्दोहं, तदा यान्ति शिवं न्राः। अतः सा चारुता देवी, लोकानां हितकारिणी । 3 / युर संसारसागरोत्तारकारणानि महात्मनाम् । लोके लोकोत्तरे वापि, यानि शास्त्राणि कानिचित् ॥ 4 ॥ तेषु सर्वेषु शास्त्रेषु, वर्णिता परमार्थतः । उपादेयतया देवी, सा प्राज्ञैस्तत्त्वचिन्तकैः ॥ 5 ॥ युग्मम् तेन सा निकषस्थानं, शास्त्राणामिह गीयते । तां विना सर्वशास्त्रार्थोऽसद्बुद्धिप्रकरायते ॥ 6 ॥ दान शीलं तपो ध्यानं, गुरुपूजा शमो दमः । एवमादीनि लोकेऽत्र, चारुकर्माणि भाव्त्ः॥7॥ प्रवर्तयति सा देवी, स्वबलेन महात्मनाम् । तेन सा सदनुष्ठानजनकेति27 निरुच्यते ॥ 8 ॥ युग्मम् । काम्क्रोध्भ्य्द्रोह्मोह्मात्स्य्विभ्र्माः। शाठ्यपेंशुन्यरागाद्या, ये लोक पापहेतवः ॥ 9 ॥ तेषां तया सहावस्था, नास्त्येव भुव्न्त्र्ये। अतः सा चारुता देवी, पापानां दूरव तिनी ॥ 10 ॥ तस्याश्च शुभपरिणामसम्बन्धिन्याश्चारुताया महादेव्या आहादहेतुर्जगतः सुन्दरा रूपेण वल्लभा बन्धूनां कारणमानन्दपरम्परायाः सततं मुनीनामपि हृदयवासिनी विद्यते दया नाम दुहिता । तथाहि-सर्वे चराचरा जीवा, भुव्नोद्र्चारिन्न्ः। दुःखं वा मरणं वाऽपि, नाभिकाङ्क्षन्ति सर्वदा । 1 / ततश्च-सा दया द्वयमप्येतद्वारयत्येव देहिनाम् । तेन सा भुवनाहादकारणं परिकीर्तिता ॥ 2 ॥ मुखं शशधराकारं, माभीर्दानाख्यमुत्तमम् । सद्दानदुःखत्राणाख्यौ, दयायाः पीवरौ स्तनौ ॥ 3 ॥ विस्तीर्ण जगदानन्दं, शमाख्यं जघनस्थलम् । यद्वा नास्त्येव तदेहे, किञ्चिदङ्गमसुन्दम् ॥ 4 ॥ रूपेण सन्दरा प्रोक्ता, तेन सा मुनिपङवेः । यथेआ बन्धवर्गस्य, तथेदानीं निगद्यते ॥ 5 ॥ शान्तिः शुभपरिणामश्च, चारुता निष्प्रकम्पता । शौचसन्तोषधैर्याद्या, दयाया बान्धवा मताः ॥ 6 ॥ तेषां तु सतताहादकारिणी हृदयस्थिता । तेनातिवल्लभा प्रोक्ता, बन्धुवर्गस्य सा दया ॥ 7 ॥ सुरेषु मर्त्यलोके च, मोक्षे च सुखपद्धतिः । दयापरीतचित्तानां, वर्तते करवर्तिनी ॥ 8 ॥ आनन्दपद्धतेर्हेतुस्तेन सा कन्यका मता । अत एव सुसाधूनां, हृदये सा प्रतिष्ठिता ॥ 9 ॥ अथवा-दया हितकरी लोके, दया सर्वगुणावहा । दया हि धर्मसर्वस्वं, दया दोषनिषूदनी ॥ 10 ॥ दयैव चित्तसन्तापविध्यापनपरायणा । दयावतां न जायन्ते, नूनं वैरपरम्पराः ॥ 11 ॥ किं चात्र बहुनोक्तेन ?, गुणसम्भारगौरवम् । वहन्ती पद्मपत्राक्षी, सा दया केन वर्ण्यताम् ॥ 12 ॥ तदत्र परमार्थोऽयं, महाराजाय कथ्यते । हिंसायाः प्रलयोपायो, नापरोऽत्र निरीक्ष्यते ॥ 13 ॥ यदेष तां दयां धीरः, कुमारः परिणेष्यति । तदाऽस्य स्वयमे वैषा, दुष्टा भार्या विनश्यति ॥ 14 ॥ 57 जनयतादिति जनका 'आशिष्यकन्' इत्यकनि निस्वान्नेकारः. दयातत्कुटु म्बवर्णन Page #192 -------------------------------------------------------------------------- ________________ 161 यतः:-इयं दाहात्मिका पापा, सा पुनहिमशीतला । ततोऽनयोर्विरोधोऽस्ति, यथाऽग्निजलयोः सदा ॥ 15 ॥ ततस्तातेनाभिहितं-आर्य ! कदा पुनरेष नन्दिवर्धनकुमारस्तां दयाकन्यकां परिणेष्यति ? जिनमतज्ञेनाभिहितं यदा शुभपरिणामो दास्यति । तातः प्राह-स एव तर्हि कदा दास्यति ? जिनमतज्ञेनाभिहितं यदा कुमारं प्रति प्रगुणो भविष्यति । तातेनाभिहितं-कस्तर्हि तस्य प्रगुणीभवनोपायः ? जिनमतज्ञः प्राह-कथितं पूर्वमेवेदं मया भवतां यथा तं शुभपरिणामनरेश्वरं यदि परं कर्मपरिणाममहाराजः प्रगुणयितुं समर्थों, नापरः, यतस्तदायत्तोऽसौ वर्तते, तस्मात्किमत्र बहुना ?, यदा स कर्मपरिणाममहानरेन्द्रः कुमारं प्रति सप्रसादो भविष्यति तदा स्वयमेव शुभपरिणामेनास्मै कुमाराय दयादारिकां दापयिष्यति, किं चिन्तया ?, अन्यच्च-लक्षयाम्यवाहं निमित्तबलेन कुमारस्य भव्यतामपेक्ष्य युक्तिबलेन च यदुत नियमेन कचित्काले सप्रसादो भविष्यत्येनं कुमारं प्रति कर्मपरिणामो, नात्र सन्देहः, ततश्च तस्मिन् काले आपृच्छय महत्तमभगिनीं लोकस्थितिं पर्यालोच्य सह कालपरिणत्या निजभार्यया कथयित्वाऽऽत्मीयमहत्तमाय स्वभावाय संभाल्य च स्वरमधुरवचनरस्यैव नन्दिवर्धनकुमारस्य सम्बन्धिनी समस्तभवान्तरानुयायिनी प्रच्छन्नरूपामन्तरङ्गभाया भवितव्यतां दापयित्वा नियतियदृच्छादीनां कुमारवीर्य स्थापयित्वा दयादारिकादानस्य योग्योऽयमिति सर्वसमक्ष सिद्धान्तपक्षं ततो दापयिष्यत्येव स कर्मपरिणाममहाराजो दयादारिकां कुमाराय, निःसन्दिग्धमेतद्, अतो मुश्चत यूयमाकुलताम् । तातः प्राह-तत्किमधुनाऽस्माकं प्राप्तकालं ? जिनमतज्ञेनोक्तं-मौनमवधीरणा च । तातेनाभिहित-आर्य ! किमात्मपुत्रोऽस्माभिरवधीरयितुं शक्यते ? जिनमतज्ञः प्राहतत्किमत्र क्रियतां ? यदि हि बहिरङ्गोऽयमुपद्रवः कुमारस्य स्यात् ततो न युज्येत कर्तुं तत्र * भवतामवधीरणां, अयं पुनरन्तरङ्ग उपद्रवो वर्तते, ततस्तमवधीरयन्तोऽपि भवन्तो नोपालम्भमर्हन्ति । ततो यदादिशत्यार्य इति वदता तातेन परिपूज्य प्रहितो नैमित्तिकः । गतानि कतिचिदिनानि । समुत्पनेयं तातस्य बुद्धिः यथा स्थापयामि यौवराज्ये नन्दिवर्धनकुमारं ज्ञापित महत्तमानां प्रतिपन्नमेतैः गणितं प्रशस्तदिनं, कृताऽभिषेकसामग्री, समाहूतोऽहं, विरचितं भद्रासनं, मीलिताः सामन्ताः, समागता नागरकाः, संविधापितानि माङ्गलिकानि, प्रकटितानि रत्नानि, प्रत्यासन्नीभूतान्यन्तःपुराणि । अत्रान्तरे प्रविष्टा प्रतीहारी कृतं तया पादपतनं, विरचितं करपुटकुड्मलं निवेशितं ललाटपट्टे । गदितमनया-देव ! अरिदमननृपतेः सम्बन्धी स्फुटवचनो नाम महत्तमः प्रतीहारभूमौ तिष्ठति, एतदाकर्ण्य देवः प्रमाणम् । तातेनाभिहितं-शीघ्रं प्रवेशय, प्रवेशितः प्रतीहार्या विहिता प्रतिपत्तिः । अभिहितं स्फुटवचनेन महाराज ! श्रुतो मया बहिरेव कुमारस्य यौवराज्याभिषेकव्यतिकरः तेनाहं शुभमुहूर्तोऽयमितिकृत्वा स्वप्रयोजनसिद्धये त्वरिततरः प्रविष्टः । तातेनाभिहितं-सुन्दरमनुष्ठितं, निवेदयतु स्वप्रयोजनमार्यः । स्फुटवचनः प्राह-अस्ति तावद्विदित एव भवादृशां शार्दूलपुराधिपतिः सुगृहीतनामधेयो देवोऽरिदमनः । तस्यास्ति विनिर्जितरतिरूपा रतिचूला नाम महादेवी । तस्याश्वाचिन्त्यगुणरत्नमञ्जूषा मदनमञ्जूषा नाम दुहिता, तया च लोकप्रवादेनाकर्णितं नन्दिवर्धनकुमारचरितं, ततो जातस्तस्याः कुमारेऽनुरागातिरेकः, निवेदितः स्वाभिप्रायो रतिचूलायै, तयाऽपि कथितो देवाय, ततस्ता मदनमञ्जूषां कुमाराय प्रदातुं युष्मत्सन मीपे प्रहितोऽहं देवेन, अधुना महाराजः प्रमाणम् । ततो निरीक्षितं तातेन मतिधनवदनम् । Page #193 -------------------------------------------------------------------------- ________________ 162 कुटुम्बसं हार: मतिधनः प्राह-देव ! महापुरुषोऽरिदमनः, युक्त एव देवस्य तेन साध सम्बन्धः, ततोऽनुमन्यतामिद तस्य वचनं, कोऽत्र विरोधः ? तातेनाभिहितं-एवं भवतु । अत्रान्तरे मयाऽभिहितं-अहो कियद् दूरे तत्तावकीनं शार्दूलपुरमितः स्थानात् । स्फुटवचनः प्राह-सार्धयोजनशते । मयाऽभिहितं-मैवं वोचः । स्फुटवचनः प्राह-तर्हि यावद् दूरे तत्कथयतु स्वयमेव कुमारः । मयाऽभिहितं-गव्यूतेनोने सार्धयोजनशते । स्फुटवचनः प्राहः-किमेतत् ?, मयाऽभिहितं-श्रुतमस्माभिर्बालकाले । स्फुटवचनः प्राह-न सम्यगवधारितं कुमारेण, मयोक्तं-त्वया कथमवधारितम् ? स्फुटवचनः प्राहः--गणितं मया पदं पदेन । मयाऽभिहित-सुनिर्णीतमिदमस्माभिरप्याप्तप्रवादात् । स्फुटवचनेनोक्तं--कुमार ! विप्रतारितः केनापि, न चलतीदं मदीयं प्रमाणं तिलतुषत्रिभागमात्रेणापि । ___ ततो मामेष दुरात्मा लोकमध्येऽलीकं करोतीति चिन्तयतो मे जृम्भितं, वैश्वानरेण प्रहसितं, हिंसया प्रयुक्ता योगशक्तिः कृतो द्वाभ्यामपि मदीयशरीरेऽनुप्रवेशः । ततः संजातोऽहं साक्षादिव प्रलयज्वलनः समाकृष्टं दिनकरकरनिकरकरालं करवालम् । अत्रान्तरे चिन्तितं पुण्योदयेन यदुत पूर्णो ममाधुनावधिः पालितो भवितव्यतानिदेशः न योग्योऽयमिदानी नन्दिवर्धनकुमारो मत्सम्बन्धस्य, तस्मादपक्रमणमेव मेऽधुना श्रेय इत्यालोच्य नष्टः पुण्योदयः । मया कुर्बतो हाहारवं तावतो जनसमुदायस्याग्रत एव अविचार्य कार्याकार्यमेकप्रहारेण कृतो द्विदलः स्फुटवचनः । ततो हा पुत्र ! किमिदमकार्यमनुष्ठितमितिब्रुवाणः समुत्थितः सिंहासनात् तातः, चलितो मदभिमुखं, वेगेन । मया चिन्तितं-अयमप्येतद्रूप एव, यो दुरात्मा मयापि कृतमिदमकार्यमित्यारटति, ततः समुदीर्णखड्गो चलितोऽहं ताताभिमुखं, कृतो लोकेन कोलाहलः, ततो मया न स्मृतं जनकत्वं, न लक्षिता स्नेहनिर्भरता, न गणितं परमोपकारित्वं, नालोचितो महापापागमः । सर्वथा वैश्वानरहिंसावशीभूतचित्तेनावलम्ब्य कर्मचाण्डालतां तथैव रटतस्तातस्य त्रोटितमुत्तमाङ्गं, ततो हा जात ! हा जात ! मा साहस, मा साहसं, त्रायध्वं लोकास्त्रायवमिति विमुक्तकरुणाक्रन्दरवा आगत्य लग्ना ममाम्बा करे करवालोदालनार्थम् । मया चिन्तितं, इयमपि पापा मम वैरिणीव वर्तते, यैवं शत्रूच्छेदपरेऽपि मयि लकशकायते, ततः कृता साऽपि द्वेधा करवालेन । ततो हा भ्राता~ कुमार ! हा आर्यपुत्र ! किमिदमारब्धमिति पूत्कुर्वाणानि शीलवर्धनो, मणिमञ्जरी, रत्नवती च लग्नानि त्रीण्यपि मम भुजयोरेककालमेव निवारणार्थम् । मया चिन्तितं-एतत् कालोचितं नूनममीषां सर्वेषामपि दुरात्मानां, ततो गाढतरं परिज्वलितोऽहं नीतानि त्रीण्यप्येकैकप्रहारेणान्तकसदनम् । अत्रान्तरेऽमुं व्यतिकरमाकर्थ हा आर्यपुत्र ! किमिदं किमिदमिति प्रलपन्ती प्राप्ता कनकमञ्जरी । मया चिन्तितं-अये ! एषाऽपि पापा मद्वैरिणामेव मिलिता यैवं विक्रोशति, अहो हृदयमपि मे वैरिभूतं वर्तते, तत्किमनेन ? अपनयाम्यस्या अपि बन्धुवत्सलत्वं, ततो विगलिते प्रेमाबन्धे विस्मृता तद्विरहकातरता, न स्फुरितानि हृदये विश्रम्भजल्पितानि, अपहस्तिता रतिसुखसन्दोहाः न पर्यालोचितस्तस्याः सम्बन्धी निरुपमः स्नेहानुबन्धः, सर्वथा वैश्वानरान्धबुद्धिना हिंसाक्रोडीकृतहृदयेन मया विदलिता करवालेन वराकी कनकमञ्जरी । अत्रान्तरे संरम्भेण गलितं मे कटीतटात्परिधान, विलुलितं भूमौ, निपतितमुत्तरीयं क्षितितले जातोऽहं यथाजातः मुत्कलीभूताः केशाः संपन्नः साक्षादिव वेतालः, ततस्तथाभूतं मामवलोक्य दूरवर्तिभिः प्रेक्षकडिम्भरूपैर्हसद्भिरट्टहासेन कृता किलिकिलिका, ततः सुतरां प्रज्वलितोऽहं चलितस्तन्मारणार्थ वेगेन. तो मे भ्रातरो, भगिन्यः स्वजना सामन्ताश्च लग्नाः Page #194 -------------------------------------------------------------------------- ________________ गरात्रि4मः सर्वेऽप्येककालं निवारणार्थ, ततः कृतान्त इव समदर्शितया समस्तानपि निर्दलयनहं गतः कियन्तमपि भूभागं, ततो भूरितया लोकस्य वनकरीव श्रमे पातयित्वा गृहीतः कथञ्चिदहं, उद्दालितं मण्डलायं, बद्धः पश्चाद्वाहुबन्धेन, ततो रटनसभ्यवचनानि प्रक्षिप्तोऽपवरके, दत्ते कपाटे, तत्र च प्रज्वलन्ननुनयवचनैः प्रलपन्नश्राव्यभाषया ददानः कपाटयोर्मस्तकास्फोटान् क्षामो बुभुक्षया, पीडितः पिपासया, दन्दह्यमानश्चित्तसन्तापेनालभमानो निद्रां महाघोरनारक इव तथाबद्ध एव स्थितो मासमानं कालं, अवधीरितः परिजनेन । __अन्यदाऽत्यन्तक्षीणतया समागता ममार्धरात्रे क्षणमात्रं निद्रा, ततः प्रसुप्तस्य छिम्नं मे मूषकैबन्धनं, जातोऽहं मुत्कलः, उद्घाटिते कपाटे, निर्गतो बहिर्देशे, निरूपितं राजकुलं यावन्न कश्चिच्चेतयते । ततो.मया चिन्तितं-सर्वमेवेदं राजकुलं नगरं च मम वैरिभूतं वर्तते येनाहमेवं परिक्लेशितः पापेन । ततो विजृम्भितो ममान्तवर्ती वैश्वानरः, सहर्षया हुङ्कारितं हिंसया, दृष्टं मया प्रज्वलिताग्निकुण्डं, चिन्तितं हृदये-अयमत्र वैरिनिर्यातनोपायः यदुत गृहीत्वा शरावं भृत्वाऽङ्गाराणां ततो राजकुलस्य नगरस्य च अपरापरेषु इन्धनबहुलेषु स्थानेषु स्तोकस्तोकांस्तान्प्रक्षिपामि, ततः स्वयमेव भस्मीभविष्यतीदं द्वयमपि दुरात्मकमिति । ततः कृतं सर्व तथैव तन्मया, लग्नं समन्तात्प्रदीपनकं, निर्गतोऽहमपि दंदह्यमानः कथंचिद्भवितव्यताविशेषेण, प्रवृत्तो जनाक्रन्दरवः, धावन्ति स्म लात लातेति ब्रुवाणाः परबलशङ्कया सुभ्त्ताः। ततः क्षीणतया शरीरस्य परस्परानुविद्धतया शरीरमनसोविगलितं धैर्य, समुत्पन्नं मे भयं, पलायितोऽटवीसंमुखं, पतितो महारण्ये, विद्धः कण्टकैः स्फोटितः कीलकैः परिभ्रष्टो मार्गात् , प्रस्खलितो विषमोकात् , निपतितोऽधोमुखो निम्नदेशे, चूर्णितान्यङ्गोपाङ्गानि न शक्नोम्युत्थातुम् । अत्रान्तरे समागताश्चौराः, दृष्टस्तैस्तथावस्थितोऽहं, अभिहितममीभिः परस्परं-अरे ! महाकायोऽयं पुरुषो, लप्स्यते परकूले बहुमूल्यं, तद् गृहीत्वा नयामः स्वस्वामिमूलमेनम् । तदाकर्ण्य समुल्लसितो ममान्तर्निमग्नो वैश्वानरः, स्थितोऽहमुपविष्टः । ततस्तेषामेकेनाभिहितं-अरे ! विरूपकोऽस्याभिप्रायः ततः शीघ्रं बध्नीत यूयमेनं अन्यथा दुर्ग्रहो भविष्यति, ततो गाढं हत्वा धनु शाखाभिनियन्त्रितोऽहं पश्चान्मुखीकृत्य बाहू, ददतो गालीबंद्धं मे वक्त्रकुहरं, ततः समुत्थापितोऽहं, परिहितं जरचीवरखण्डं, खेटितो ददद्भिर्गाढप्रहारान् नीतः कनकपुरप्रत्यासनां भीमनिकेतनाभिधानां भिल्लपल्ली, दशितो रणवीरस्य पल्लीपतेः, अभिहितमनेन-अरे! पोषयत तावदेनं येन पुष्टो विक्रतुं नीयते । ततो यदाज्ञापयति देव इति वदता नीतोऽहमेकेन चौरेण स्वभवने, छोटितं वदनं, कृतो मुत्कलो, लग्नोऽहं चकारादिभिः, कुपितश्चौरो, हतोऽहं दण्डादिभिर्नवरं समर्पितोऽयं मम स्वामिनेति मत्वा न मारितोऽहमनेन, केवलं दापितं कदशनं, ततो बुभुक्षाक्षामकुक्षितया संजातं मे दैन्यं तदेव कदनं भक्षयितुमारब्धः, न पूरितमुदरं, संजातश्चित्तोद्वेगः, गतानि कतिचिदिनानि, पृष्टोऽसौ रणवीरेण चौरः, कीदृशोऽसौ पुरुषो वर्तत इति । स प्राह-देव ! न कथश्चित्तस्य बलमारोहतीति. ततः क्षपितोऽहमेवं तेन भूयांसं कालम् । _अन्यदा समायातः कनकपुराञ्चौराणामुपरि दण्डः, नष्टास्तस्कराः, लूषिता सा पल्ली, गृहीता बन्यो, नीताः कनकपुरं, गतोऽहमपि तन्मध्ये, दर्शिता बन्यो विभाकरनृपतेः । ततो मामवलोक्य चिन्तितमनेन-अये ! किमिदमाश्चर्य ? यदेष पुरुषोऽस्थिचर्मशेषतया दवदग्धस्थाणुकल्पोऽपि मटव्यां .. राधीनः कनकपुरे दीतया Page #195 -------------------------------------------------------------------------- ________________ 164 नन्दिवर्धनकुमाराकारं धारयति, ततो निरूपितोऽहं नखाग्रेभ्यो वालाग्राणि यावत् । ततः स्थितं तस्य हृदये-नन्दिवर्धनकुमार एवायं, केवलं कथं तस्येह संभवः ? अथवा विचित्राणि विधेविलसितानि, तद्वशगानां हि प्राणिनां किं वा न संभवति ? तथाहि- य एकदा ntaashessbhuupmaulyaarcitkrmH| वचने वचने लोकैर्जय देवेति भण्यते ॥ 1 ॥ स एव विधिना राजा, तस्मिभेव भवेऽन्यदा । रोराकारं विधायोच्चै नाकारं विडम्ब्यते ॥ 2 ॥ तस्मात्स एवायं, नास्त्यत्र सन्देहः, ततः मृतमित्रभावेन गलदानन्दोदकप्रवाहक्षालितकपोलेन सिंहासनादुत्थाय समालिङ्गितोऽहं विभाकरेण । ततः किमेतदिति विस्मितं राजमण्डलं, ततो निवे. श्यात्मीया(सनेऽभिहितोऽहमनेन-वयस्य ! कोऽयं वृत्तान्तः ?, ततः कथितं विभाकराय मयाऽऽत्मचरितम् । विभाकरः प्राह-हा कष्टं, न सुन्दरमनुष्ठितं भवता, यदिदमतिनिघणं जननीजनकादिमारणमाचरितम् । ततः अयमपीह जन्मन्येव क्लेशो भवतस्तस्यैव फलविपाकः, तच्छुत्वा विस्फुरितौ ममान्तर्गतौ हिंसावैश्वानरौ । चिन्तितं मया यथा अयमपि मे वैरिरूप एव, यो मत्कर्तव्यमप्यसुन्दरं मन्यते ततो जातो मे तन्मारणाभिप्रायः, तथापि दुर्वलतया देहस्य महाप्रतापतया विभाकरस्य संनिहिततया बहुराजवृन्दस्य अतिनिकटवर्तितया प्रहरणस्य न दत्तो मया प्रहारः, केवलं कृतं कालं मुखं, लक्षितो विभाकरेण मदीयाभिप्रायः यथा न सुखायतेऽस्य मदीयोऽयं जल्पः, तत् किमनेन संतापितेन ? ततो विहितः प्रस्तुतकथाविक्षेपः ज्ञापितं सामन्तमहत्तमादीनां यथा एष नन्दिवर्धनकुमारो मम शरीरं जीवितं सर्वस्वं बन्धुर्घाता, पूज्यो(पुण्यो)'द्य जातोऽहमस्य दर्शनेन, अतः कुरुत प्रियसमागममहोत्सवमिति । तैरभिहितं यदाज्ञापयति देवः, ततः प्रवर्तितो महानन्दः, स्नपितोऽहं विधिना, परिधापितो दिव्यवस्त्राणि, भोजितः परमानैः, विलेपितः सुरभिविलेपनेन, भूषितो महालङ्कारः, दत्तं स्वयमेव विभाकरेण मनोहारि ताम्बूलं, मया त्वहममेनेदमभिहितो यथा न सुन्दरमनुष्ठितं भवतेति, ततो मारयिष्याम्येनं वैरिणमिति रौद्रवितर्कपरम्परादोद्यमानचेतसा न किचिच्चेतितं, उत्थाय भोजनमण्डपादुपविष्टा वयमास्थानशालायां, मतिशेखरेण मन्त्रिणाभिहितं-किं विदितं कुमारेण ? यथा देवभूयं गतः सुगृहीतनाधेयो देवः प्रभाकरः, ततो धूनिता मया कन्धरा, कतं विभाकरेण साश्रलोचनयुगलं, अभिहितं च-वयस्य ! ताते परोक्षेऽधुना युष्माभिस्तातकार्यमनुष्ठेय, तदिदं राज्यमेते वयमेताश्च तातपादप्रसादलालिताः प्रकृतयः प्रतिपन्नाः किङ्करभावं वयस्यस्य यथेष्टं नियोज्यन्ताम् । ततो वैश्वानरवैगुण्यादवस्थितोहं मौनेन, लवितो दिवसो, प्रदत्तं प्रादोषिकमास्थानं, तदन्ते विसर्जितराजमण्डलो निवार्य प्रियतमाप्रवेशं मया सहातिस्नेहनिर्भरतया महार्हायामेकस्यामेव शप्यायां प्रसुप्तो वासभवने विभाकरनरेन्द्रः । - ततो भद्रेऽगृहीतसङ्कते ! तदा मया वैश्वानरहिंसाभ्यां विधुरितहृदयेन स तथाविधोऽऽतिस्निग्धमुग्धविश्रब्धो विभाकरः समुत्थाय विनिपातितः पापेन, निर्गतश्चाहं परिधानद्वितीयः स्वकर्मत्रासेन, पलायितो वेगेन, निपतितोऽटव्यां, सोढानि नानाविधदुःखानि, प्राप्तो महता क्लेशेन कुशावर्ते, विश्रान्तो बहिः कानने, दृष्टः कनकशेखरपरिकरण, निवेदितः कनकचूडकनकशेखरयोः, चिन्तितमाभ्यां-भवितव्यमत्र कारणेन यदेकाकी नन्दिवर्धन इति । ततः समागतौ कतिचिदाप्तपुरुषपरिवारौ मत्समीपं, विहितमुचितं, स्थितो मया सहोत्तारके कनकशेखरः, पृष्टमेकाकिताकारणम् । मया चिन्तितं-अस्यापि न प्रतिभासिष्यते मदीयचरितं, तत्किं कथितमेतेन ? ततो मयाऽभिहितं-अलमनया कुशावतें भागमन Page #196 -------------------------------------------------------------------------- ________________ कथया । कनकशेखरः प्राह-किं मह्यमपि न कथ्यते ? मयोक्तं--नेति । कनकशेखरेणोक्तं-कुमारावश्यतया कथनीयमितरथा न भवति मे चित्ते निर्वाणं, ततो मया(दा)'ऽदिष्टमयमुल्लङ्घयतीति चिन्तयतो मेऽन्तर्गतौ प्रज्वलितौ हिंसावैश्वानरौ, समाकृष्टा कनकशेखरकटीतटात्कृतान्तजिह्वाभासुराऽसिपुत्रिका, समुद्गीर्णः कनकशेखरमारणाय प्र्हार्ः॥ ततः किमेतदिति प्राप्ता वेगेन कनकचूडादयः, प्रादुर्भूतः कोलाहलः, स्तम्भितोहं कनकशेखरगुणावर्जितया यथासंनिहितया देवतया, समुत्क्षिप्तः पश्मतामेव तेषां गगनमार्गेण, नीतस्तद्विषयसन्धिदेशे, क्षिप्तस्तेषामम्बरीषाभिधानां वीरसेनादीनां चरटानां मध्ये, दृष्टस्तैस्तथैवोद्गीर्णप्रहारो गृहीतक्षुरिकः, प्रत्यभिज्ञातोऽमीभिः, पतिताः पादयोरभिहितं च तैः-देव ! कोऽयं वृत्तान्तः ? न शकितं मया जल्पितुं, विस्मिताश्चरटाः, आनीतमासनं न शकितं मयोपवेष्टुं ततो गता दैन्यमेते, तत्करुणयोत्तम्भितोऽहं देवतया, चालितान्यङ्गानि, हृष्टास्ते वराकाः, निवेशितोऽहमासने, पुनरपि पृष्टः प्रस्तुतव्यतिकरः । मया चिन्तितं-अहो यत्र यत्र बजानस्तत्र तत्र वयमेतैः परततिपरायणैरलीकवत्सलैलोकैरासितुं न लभामहे, ते त्वलब्धप्रतिवचनाः पुनः पुनर्मी पृच्छन्ति स्म, ततो विस्फुरितौ में हिंसावैश्वानरौ, निपातिताः कतिचिच्चरटाः, जातः कलकलः, ततो बहुत्वात्तेषां गृहीता मम हस्तादसिपुत्रिका, बद्धोऽहमात्मभयेन । ___अत्रान्तरे गतोऽस्तं दिनकरः, विजृम्भित तिमिरं, समालोचितं चरटैः यथा पूर्ववैरिक एवायमस्माकं नन्दिवर्धनो येन हतः प्रवरसेनोऽधुनापि घातिता एतेनैते प्रधानपुरुषाः तथापि प्रतिपन्नोऽस्माभिरेष स्वामिभावेन प्रख्यापितो लोके विज्ञातमेतद्दशान्तरेषु ततोऽस्य मारणे महानयशस्कारः संपद्यते, नैष वह्निवत्पुट्टलके कथश्चिद्धारयितुं शक्यः, तस्माद् दूरदेशं नीत्वा त्याग एवास्य श्रेयानिति स्थापितः सिद्धान्तः । ततो नियन्त्रितोऽहं गन्न्यामारटंश्च निबद्धो वस्त्रेण वदनदेशे, युक्तौ मनःपवनगमनौ वृषभौ, प्रस्थापिताः कतिचित्पुरुषाः, खेटिता गन्त्री, गता रजन्यैव द्वादश योजनानि, ततः प्रापितोऽहम्नवरतप्रयाणकैः शार्दुलपुरं, त्यक्तो मलविलयाभिधाने बहिष्कानने, गताः स्वस्थानं सगन्त्रीकास्ते मनुष्याः । स्तोकवेलायां अकाण्ड एव विजृम्भितः सुरभिपवनः, विमुक्तः सहजोऽपि वैरानुबन्धः पशुगणैः, भुवनश्रियेव तत्समाध्यासितं काननं, समवतीर्णाः समकमेव सर्व ऋतवः, प्रमुदिता विहङ्गमगणाः, मनोहरमनुत्तालतालं रुण्टितंमधुकरावलीभिः विगततापं विशेषतस्तमुशमुद्देशमुद्योतयितुमारब्धो दिनकरः तथा ममापि मनाग्गलित इव चित्त्स्न्ताप्ः। तदनन्तरं च देहभूषणप्रभाप्रवाहेण द्योतयन्तो दिक्चक्रवालं सपागतास्तत्र देवाः, शोधितं तैर्भूतलं, वृष्टमतिसुरभिगन्धोदकं, विमुक्तः पश्चवर्णमनोहारिकुसुमप्रकरः, विरचितं विशालमतिरमणीयं मणिकुट्टिम, विहितं तस्योपरि कनककमलं, विस्तारितमुपरिष्टादेवदृष्यवितानं, अवलम्बितास्तत्र मौक्तिकावचूलाः । ततः समुत्सुकैस्तैर्देवैरवलोकितमार्गः कल्पद्रुम इव यथेष्टफलदायितया, कनकगिरिवि स्थिरतया, क्षीरनीरधिरिव गुणरत्राकरतया, शशधर इव शीतले श्यतया, दिनकर इव सप्रतापतया, चिन्तामणिरिव दुर्लभतया, स्फटिक इव निर्मलतया, भूभाग इव सर्वसहिष्णुतया, गगनतलमिव निरालम्बनतया, गन्धकरटीव वरकरिभिः परिकरितः स्वप्रतिबिम्बकैरिव बहुविधविनेयैः समागतः केवलज्ञानदिवाकरो विवेको नामाचार्यः । समुपविष्टः कनककमले, प्रणिपत्य विहितकरमुकुला निषण्णा परिषत् , प्रारब्धं व्याख्यानम् । अत्रान्तरे भगवतः प्रतापं सोढुमशक्नुवन्तौ मदीयशरीरानिर्गतौ हिंसावैश्वानरौ, दूरदेशे स्थितौ मां प्र्तीक्स्स्मान्नौ। Page #197 -------------------------------------------------------------------------- ________________ अरिदमननृपागमः धर्म दौलभ्ये देशना अथारिदमनो राजा, मुनि विज्ञाय लोकतः । सपुरो निर्गतस्तस्य, मुनेर्बन्दनकाम्यया ॥ 1 ॥ तथा मदनमञ्जूषा, या दत्ता मम कन्यका । सापि तत्र समायाता, सहिता रतिचूलया ॥ 2 ॥ विहाय पञ्च चिह्नानि, भक्तिनिर्भरमानसः । राजा कृतोत्तरासङ्गः, प्रविष्टः सूर्यवग्रहे ॥ 3 ॥ पञ्चाङ्गप्रणिपातेन, पादयोन्यस्तमस्तकः । प्रणम्य सूरि नौति स्म, ललाटे कृतकुङ्मलः ॥ 4 ॥ कथम् ?-अज्ञानतिमिरोच्छेदकर नाथ दिवाकर ! / नमस्ते रागसन्तापनाशकारिनिशाकर ! ॥ 5 ॥ स्वपाददर्शनेनाद्य, नाथ ! कारुण्यसागर ! / भवता भवनिर्णाश ! पूतपापाः कृता वयम् ॥ 6 ॥ अद्यैव ननु जातोऽस्मि, राज्येऽद्यैव प्रतिष्ठितः । अद्यैव पटुकर्णोऽस्मि, पश्याम्यद्यैव चक्षुषा ॥ 7 ॥ यदद्याखिलसन्तापपापाजीर्णविरेचनम् । भाग्यसंसूचकं मन्ये, संपन्नं तव दर्शनम् ॥ 8 ॥ एवं संस्तुत्य राजेन्द्रः, सूरि सूदितकल्मषम् । प्रणम्य शेषसाधूंश्च, निषण्णः शुद्धभूतले ॥ 9 ॥ स्वर्गापवर्गपण्यस्य, सत्यंकार इवाखिलैः । गुरुभिर्मुनिभिश्वोच्चैधर्मलाभः कृतो नृपे ॥ 10 ॥ ततः कृतप्रणामेषु, शेषलोकेषु भावतः । प्रयुक्तलोकयात्रेण, गुरुणाऽऽरम्भि देशना ॥ 11 ॥ कथम् ?-भो भव्या ! भवकान्तारे, पर्यटगिरनारतम् । अत्यन्तदुर्लभो ह्येष, धर्मः स्र्व्ज्ञ्य्भास्सित्ः॥12॥ यतः-अनादिरेष संसारः, कालोऽनादिःप्र्वाह्त्ः। जीवाश्चानादिकाः सर्वे, दृश्यन्ते ज्ञानचक्षुषा ॥ 13 ॥ . न चैते प्राप्नुवन्तोऽमुं, धर्म सर्वज्ञभाषितम् । कदाचिदपि पूर्व तु, तेनैते भवभाजनम् ॥ 14 ॥ अथावाप्तो भवेज्जैनो, धर्मोऽमीभिः कदाचन । ततः कुतो भवोऽमीषां? क ताण वहिमीलके ॥ 15 ॥ तस्मात्सुनिश्चितं राजनेतनास्त्यत्र संशयः । नैवावाप्तः पुरा धर्मों, जन्तुभिर्जिनदेशितः ॥ 16 ॥ एवं च स्थिते-यदाऽनादौ भवेऽमीषां, मत्स्यानामिव सागरे । सदा दोलायमानानां, जीवानां दुःखसङ्कुले ॥ 17 ॥ स्वकर्मपरिणामेन, भ्व्य्त्व्प्रिपाक्त्ः। मनुष्यत्वादिसामग्र्या, तथा कालादियोगतः ॥ 18 ॥ धन्यः सकलकल्याणजनकोऽचिन्त्यशक्तिकः । यत्र कचिद्भवेज्जीवेऽनुग्रहः पारमेश्वरः ॥ 19 ॥ स तदा लभते जीवो, दुर्भेदग्रन्थिभेदतः । अशेषक्लेशनिर्णाशि, जैनेन्द्रं तत्त्वदर्शनम् ॥ 20 ॥ चतुर्भिः कलापकम् । ततोऽसौ गृहिधर्म वा, प्राप्नुयाज्जिनभाषितम् । लभते साधुसद्धर्म, सर्वदुःखविमोचकम् ॥ 21 ॥ सा चेयती भवेत्कस्य, सामग्रीय मुदुर्लभा । राधावेधोपमानेन, धर्मप्राप्तिः प्रकीर्तिता ॥ 22 ॥ तदत्र लब्धे सद्धर्मे, कुरुध्वं यत्नमुत्तमम् । अलब्धस्य तु लाभार्थ, घटध्वमिह हे जनाः! ॥ 23 ॥ अत्रान्तरे चिन्तितं नरेन्द्रेण-केवलज्ञानदिवाकरो भगवानयं, नास्त्यस्य किश्चिदज्ञेयं, अतः पृच्छामि भगवन्तमात्मीयं संशय, अथवा पश्यत्येव भगवान्मदीयं सन्देहं जिज्ञासां वा, अतः कथयतु ममानुग्रहेण । ततो भगवता सूरिणा भव्यजनबोधनार्थमभिहितो नरेन्द्रः-महाराज ! वाचा पृच्छ । नृपतिनाऽभिहित-भदन्त ! येयं मदीयदुहिता मदनमञ्जूषा, अस्याः पद्मनृपतिसुतनन्दिवर्धनकुमाराय दानार्थ प्रहितो मया जयस्थले स्फुटवचनो नाम महत्तमः, गतः कियानपि कालो, न निवृत्तोऽसौ, ततः प्रहिता मया त्द्वात्त्तोप्ल्म्भार्थ् पुरुषाः, तैश्चागत्य निवेदितं यथा-देव ! तज्जयस्थलं सर्व भस्मीभूतं दवदग्धस्थलमात्रमधुना वर्तते, छिन्नमण्डलं च तत्, तेन न विद्यन्ते प्रत्यासन्नान्यन्यग्रामनगराणि, अरण्यप्रायः सोऽधुना देशो वर्तते, तथा वार्तामात्रमपि नास्माभिरुपलब्धं कथं तत्तथाभूतं संजातमिति । ततो मया चिन्तितं--हा कष्टमहो कष्ट, किं पुनरत्र कारणं किमकाण्ड एव तत्रोत्पाताङ्गारवृष्टिनिपतिता ? किं वा पूर्वविरुद्धदेवेन भस्मीकृतं नगरं ? उत मुनिना केनचित्कोपाग्निना दग्धं ? आहोस्वित् क्षेम(त्र)वहिना चौरादिभिर्वा ? ततश्चाविज्ञातपरमार्थः ससन्देहः शोका जयस्थली यप्रश्नः Page #198 -------------------------------------------------------------------------- ________________ 167 पन्नश्च स्थितोऽहमेतावन्तं कालं, अधुना भगवति दृष्टे संजातः शोकापनोदः, स सन्देहः पुनरद्यापि मे नापगच्छति, तमपनयतु भगवानिति । भगवताऽभिहितं-महाराज ! पश्यसि त्वमेनं पर्षदः प्रत्यासन्नं नियन्त्रितं पश्चाद्वाहुबन्धेन निबद्धवक्त्रविवरं तिरश्चीनं पुरुषं ? नृपतिनाऽभिहितं-मुष्ठु पश्यामि । भगवानाह-महाराज ! एतेन भस्मीकृतं नगरम् । नृपतिराह-भदन्त ! कोऽयं पुरुषः ? भगवानाह-महाराज ! स एवायं तव जामाता न्न्दिव्र्ध्न्कुमार्ः। नृपतिराह-कथं पुनरनेनेदमीदृशं व्यवसितं ? किमिति वाऽयमेवंविधावस्थोऽधुना वर्तते ? ततः कथितो भगवता स्फुटवचनविरोधादिकश्चरटमनुष्यपरित्यागपर्यवसानः सर्वोऽपि नरपतये म्दीय्वृत्तान्त्ः। तमाकर्ण्य विस्मितो राजा परिषञ्च । नृपतिना चिन्तितं-किं छोटयाम्यस्य वदनं ? करोमि मुत्कलं बाहुयुगलं, अथवा नहि नहि, निवेदितमेवास्य चरितं भगवता, तदेष मुत्कलोऽस्माकमपि केनचिदकाण्ड्वड्वरसम्पादनेन धर्मकथाश्रवणविघ्नहेतुः स्यात्, तस्मात्तावदयं यथान्यासमेवास्तां, पश्चादुचितं करिष्यामः, अस्थानं चैष करुणायाः यस्येदृशं चरितं, तदधुना तावदपरं भगवन्तं सन्देहं प्रश्नयामः । ततोऽभिहितं नृपतिनाभदन्त ! नन्दिवर्धनकुमारोऽम्माभिरेवंगुणः समाकर्णितः । यदुत-वीरो दक्षः स्थिरः प्राज्ञो, महासत्त्वो दृद्ध्व्र्त्ः। रूपवानयमार्गज्ञः, srvshaastrvishaardH||1|| गुणानां निकषस्थानं, प्रख्यातपरपौरुषः । अतोऽनेन महापापं, कथं चेष्टितमीदृशम् ? ॥ 2 ॥ सूरिणाऽभिहितं राजन्नास्य दोस्स्स्त्प्स्विन्ः। तादृग्गुणगणोपेतः, स्वरूपेणैष वर्तते ॥ 3 ॥ राजाह ननु कस्यायं, दोषो ? नाथ ! निवेद्यताम् । यद्येवमात्मरूपेण, निर्दोषो नन्दिवर्धनः ॥ 4 ॥ ततो गुरुणाऽभिहितं यदेतदृश्यते दूरवर्ति कृष्णरूपं मानुषद्वयं, अस्यैव समस्तोऽपि दोषः, ततो नरपतिना विस्तारितं मदभिमुखमीक्षणयुगलं, निरूपितं बृहती वेलां तन्मानुषद्वयं, गदितं चानेन-भगवन्नेकोऽत्र मनुष्यो द्वितीया नारीति लक्ष्यते । भगवताऽभिहितं-सम्यगवधारितं महाराजेन । नृपतिराह-भदन्त ! कोऽयं मनुष्यः ? भगवताऽभिहित-एष महामोहस्य पौत्रको द्वेषगजेन्द्रस्य सू नुरविवेकितानन्दनो वैश्वानरोऽभिधीयते, अस्य हि जननीजनकाभ्यां प्रथम क्रोध इति नाम प्रतिष्ठितं, पश्चात्स्वगुणैरस्य परिजनसकाशादिदं द्वितीयं वैश्वानर इति प्रियनामकं संपन्नम् । नृपतिराह-तर्हि नारी केयं ? भगवताऽभिहितं-एषा द्वेषगजेन्द्रप्रतिबद्धस्य दुष्टाभिसन्धिनरेन्द्रस्य निष्करुणताया महादेव्या दुहिता हिंसोच्यते । नृपतिनाऽभिहितं--अनेन नन्दिवर्धनकुमारेण सहानयो कः सम्बन्धः ? भगवानाह--अस्यान्तरङ्ग एते मित्रभार्ये भवतः, अनयोश्च समर्पितहृदयोऽयं न गणयति स्वकमर्थानर्थ, नापेक्षते धर्माधर्म, न लक्षयति भक्ष्याभक्ष्यं, नाकलयति पेयापेयं, न जानीने वाच्यावाच्यं, नावगच्छति गम्यागम्यं, न बुध्यते हिताहितविभागम् । ततो विस्मरन्ति स्वभ्यस्ता अपि समास्ता गुणाः, क्षणमात्रेण परावर्तते niHshessdosspunyjtyaa'syaatmaa| ततो महाराज ! नन्दिवर्धनेनानेन बालकाले कदर्थिता निरपराधा दारकाः, खलीकृतः कलोपाध्यायस्ताडितो हितोपदेशदायकोऽपि विदुरः । तथा तरुणेन सता घातिताः प्राणिसंघाताः, विहिता महासङ्ग्रामा, जनितो जगत्सन्तापः, परमोपकारिणौ बान्धवावपि मारयितुमारब्धौ, तिरस्कृतौ कनकचूडकनकशेखरौ, तदारात्पुनर्यदनेनाचरितं स्फुटवचनेन सहाकाण्डभण्डनं तन्मारणं च, तथा जननीजनकसहोदरभगिनीप्रियभार्यादिव्यापादानं नगरदहनं स्नेहनिर्भरमित्रभृत्यनिपातनं च तनिवेदितमेव युष्माकं, स एष महाराज ! समस्तोऽप्यनयोरेव पापयोहिंसावैइश्वानरयोरस्य भार्यावयस्ययोर्दोषसंघातो न पुनः स्वयमस्य तपस्विनो नन्दि श्वानरहि सादोषाः Page #199 -------------------------------------------------------------------------- ________________ वर्धनकुमारस्य दोषगन्धोऽप्यस्ति, तथाहि---अयं स्वरूपेण स्थानमनन्तज्ञानस्य, भाजनमन न्तदर्शनस्य, पात्रमनन्तवीर्यस्य , निलयनमनन्तसुखस्य, कुलभवनमपरिमितगुणानां, न चेदृशमात्मस्वरूपमद्याप्येष वराको लक्षयति, तेनानयोः पापभार्यावयस्ययोः स्वरूपविपर्यासकारिणोर्वशे वर्तते । तथा च वर्तमानोऽयमेवंविधामनन्तदुःखहेतुभूतामनर्थपरम्परामासादयति । नृपतिनाऽभिहितं--भदन्त! स्फुटवचनाव्यतिकरात् पूर्वमस्माभिः श्रुतमासील्लोकवार्त्तया यदुतानेन नन्दिवर्धनकुमारेणोत्पद्यमानेना नन्दितं पद्मराजकुलं, वर्धितं कोशदण्डसमृद्धया, तोषितं नगर, वर्षमानेन पुमराहादिताः प्रकृतयो, विस्तारितो गुणप्राग्भारः, प्रतापेन वशीकृतं भूमण्डलं, निर्जिताः शत्रवः, गृहीता जयपताका, समुल्लसितो यशःपटहः, सिंहायितं भूतले, अवगाहितः सुखामृतसागरः, तत् किं तदाऽस्य नास्तामेतौ पापभार्यावयस्यौ ? यदिमौ दुःखपरम्पराकारगभूताविति ?, भगवताऽभिहितं--महाराज ! तदाप्यास्ता. मेतौ, किंतु तदाऽन्यदेव कल्याणपरम्पराकारगमसीत् । नृपतिराह-किं तत् ?, भगवतोक्तं--पुण्योदयो नाम सहचरः, स हि विद्यमानः स्वकीयप्रभावेण सर्वेषामेषामनन्तरोक्तानां पद्मरामकुलानन्दजननादीनां प्रयोजनविशेषाणां संपन्नः कारणं, केवलं महामोहवशान लक्षितोऽनेन नन्दिवर्धनेन तदीयः प्रभावः, पुण्योदयमाहात्म्यजातमपि कल्याणकदम्बकं हिंसावैश्वानरप्रतापजनितं ममैतदित्येवमेष मन्यते स्म, ततोऽयमविशेषज्ञ इति मत्वा विरक्तोऽसौ पुण्योदयः, नष्टो गृहीत्वैकां दिशं स्फुटवचनव्यतिकरावसरे, ततस्तद्विकलस्यास्य नन्दिवर्धनकुमारस्येदमनर्थकदम्बकमाभ्यां हिंसावैश्वानराभ्यां संपादितमिति । नृपतिराह--भदन्त ! कियान्पुनः कालोऽस्य हिंसावैश्वानराभ्यां सह सम्बन्धस्य ? * भगवताऽभिहितं -अनादिपरिचितावस्येमौ हिसावैश्वानरौ, केवलमत्र पद्मराजगृहे निबसतोऽस्याविभूताविमौ, पूर्व तिरोहितौ स्थितौ । नृपतिराह--किमनादिरूपोऽयं नन्दिवर्धनकुमारः ? भगवानाह--बाढम् । नृपतिराह---तत्किमित्ययं पद्ममराजपुत्रतया प्रसिद्धः 1, भगवानाह-मिथ्याभिमानोऽयमस्य यदुत पद्मराजपुत्रोऽहं, अतो नात्रास्था विधेया । नृपतिनोक्तं-भदन्त ! तत्परमार्थतः कुतस्त्योऽयमवधायतां ? भगवताऽभिहित-असंव्यवहारनगरवास्तव्यः कुटुम्बिकोऽयं संसारिजीवनामा कर्मपरिणाममहाराजादेशेन लोकस्थितिनियोगमुररीकृत्य स्वभार्यया भवितव्यतया ततो नगरानिःसारितोऽपरापरस्थानेषु पर्यटन् धार्यत इत्यवधारणीयम् । नृपतिराह-भदन्त ! कथमेतदिति सप्रपञ्चामस्य वक्तव्यतां श्रोतुमिच्छामि । भगवानाहमहाराजा आकर्णय । ततः कथितो भगवता समस्तोऽपि विस्तरेण मदीयव्यतिकरः ततः क्षुण्णतया भगवदर्शनेऽरिदमनस्य, विमलतया बोधस्य, प्रत्यायकतया भगवद्वचनस्य, लघुकर्मतया जीवस्य, प्रत्यासन्नतया महाकल्याणस्य परिस्फुरितमस्य हृदये-अये ! भगवता विमलकेवलालोकेनोपलभ्यास्य नन्दिवर्धनकुमारस्य सम्बन्धी भवप्रपश्चोऽयमनेन व्याजेन प्र्तिपादित्ः। ततोऽभिहितमनेन-भदन्त ! यथैव मयाऽवधारितं तथैवेदमुतान्यथेति । भगवानाह-महाराज ! तथैव, मार्गानुसारिणी हिभवतो बुद्धिः, तत्कुतस्तत्रान्यथाभावः 1, नृपतिनाऽभिहितं---भदन्त ! तत्किमस्यैव नन्दिवर्धनकुमारस्यायं वृत्तान्तः ? किंवाऽन्येषामपि प्राणिनामिति ?, भगवानाह--महाराज ! सर्वेषां संसारोदरविवरवर्तिनामसुमतामेष व्यतिकरः प्रायेण समानो वर्तते, तथाहि---स्थिताः सर्वेऽप्येतेऽनादिकं कालं प्रायोऽसांव्यवहारिकजीवराशिमध्ये, तत्र च निवसतामेतेषामेत एव क्रोधमानमायालोभास्त्रवद्वारादयो ऽन्तरङ्गः परिजनः, यावन्तश्चागमप्रतिपादितानुष्ठानबलेन जीवाः 'सिध्यन्ति तावन्त एवासांव्यवहारिकजीवराशिमध्यादागच्छन्तीति केवलिवचनं, ततो निर्गताश्चैतेऽपि सर्वे जीवाः, विडम्बिता सर्वसंसारिमूलादि Page #200 -------------------------------------------------------------------------- ________________ त्रीन्द्रि भूयांसं कालमेकेन्द्रियेषु, विनाटिता विकलेन्द्रियेषु, विगोपिताः पञ्चेन्द्रियतिर्यग्योनिजेषु, कदर्थिता नानाविधानन्तदुःखैः, कारिता बहुविधरूपाणि सततमपरापरभवप्रायोग्यकर्मजालविपाकोदयद्वारेण भवितव्यतया, भ्रमिताश्चारघट्टघटीयन्त्रन्यायेन सूक्ष्मवादरपर्याप्तकप्रथिव्यप्तेजोवायुवनस्पतिद्वीन्द्रि चतुरिन्द्रियसंज्यसंज्ञिपञ्चेन्द्रियतिर्यग्योनिजखचरजलचरस्थलचरादिभेदविवर्तेन सर्वस्थानेषु प्र्त्येक्म्न्न्त्वाराः। ततः कैश्चि जीवैः कथश्चिन्महासागरपतितैरिवरत्नद्वीपं महारोगभराक्रान्तैरिव महाभेषजं विषमूछितैरिव महामन्त्री दारिद्याभिभूतैरिव चिन्तामणिः प्राप्यतेऽतिदुर्लभोऽयं मनुष्यभवः, तत्रापि महानिधिग्रहण इव वेताला भृशमाविर्भवन्त्येते हिंसाक्रोधादयो दोषाः, यैरभिभूतास्तिष्ठन्तु तावदेते प्रबलमहामोहनिद्राघूर्णितमानसा नन्दिवर्धनमङ्गुला (प्रमुखा) वराकसत्त्वाः, कि तर्हि, ? येऽपि जिनवचनप्रदीपेन जानन्त्यनन्तमपि भवप्रपञ्चं, लक्षयन्ति मनुष्यभवदुर्लभतां, बुध्यन्ते संसारसागरतारकं धर्म, वेदयन्ते स्वसंवेदनेन भगवद्वचनाथै, निश्चिन्वन्ति निरुपमानन्दरूपं परमपदं तेऽपि बालिशा इव प्रवर्तन्ते परोपतापेषु, भवन्ति गर्वाध्माताः, कुर्वन्ति परवचनानि, रज्यन्ते द्रविणोपार्जनेषु, व्यापादयन्ति सत्त्वसंघातं, भाषन्तेऽलीकवचनानि, आददते परधनं, गृध्यन्ति विषयोपभोगेषु, आचरन्ति महापरिग्रह, भजन्ते रजनीभोजनानि । तथा मुह्यन्ति शब्देषु, मूर्छन्ति रूपेषु, लुभ्यन्ति रसेषु, तृष्यन्ति गन्धेषु, आश्लिष्यन्ति स्पर्शेषु, द्विषन्ति चानिष्टशब्दादीन् , भ्रमयन्ति पापस्थानेषु, सततमन्तःकरणं न नियन्त्रयन्ति, भारती उच्छृङ्खलयन्ति, कायं भज्यन्ते दूरेण तपश्चरणात् । ततोऽयं मनुष्यभवो मोक्षाक्षेपकारणभूतोऽपि तेषामधन्यतया न केवलं न किश्चिद गुणलवलेशमात्रमपि साधयति, किं तर्हि ?, यथाऽस्य नन्दिवर्धनस्य तथैव प्रत्युतानन्तदुःखपरम्पराकुलसंसारकारणतां प्रतिपद्यते, तथाहि--प्राप्तोऽयं मनुष्यभवोऽनादौ संसारे पूर्वमनन्तवारान् , न च सद्धर्मानुष्ठानविकलेनानेन किश्चित्साधितं, अत एवास्माभिः पूर्व भगवद्धर्मस्यात्यन्तदुर्लभता प्रतिपादिता । तथाहि--पद्मरागेन्द्रनीलादिरत्नसङ्घातपूरितम् । लभ्यते भवनं राजन्न तु जैनेन्द्रशासनम् ॥ 1 ॥ समृद्धं कोषदण्डाभ्यामेकच्छत्रमकण्टकम् । सुप्रापमीदृशं राज्यं, न तु धर्मों जिनोदितः ॥ 2 ॥ संपूर्णभोगसम्प्राप्तिप्रीणितेन्द्रियमानसम् । सुलभं नृप ! देवत्वं, न मतं पारमेश्वरम् ॥ 3 ॥ संसारे परमैश्वर्यकारणं भूप ! लभ्यते । इन्द्रत्वमपि जीवेन, न धर्मो जिनदेशितः ॥ 4 ॥ एते हि भावा राजेन्द्र , संसारसुखकारणम् । सद्धर्मस्तु मुनीन्द्रोक्तो, निर्वाणमुखकारणम् ॥ 5 ॥ निर्वाणमुखसंसारसुखयोश्च परस्परम् । चिन्तारत्नस्य काचेन, यावत्तावद्गुणान्तरम् ॥ 6 ॥ एवं च ज्ञातमाहात्म्यैः, संसारे ब्रूहि तत्त्वतः । ईदृक्षधर्मसम्प्राप्तिर्भूप ! केनोपमीयताम् ? ॥ 7 ॥ एवं स्थिते-पनं संसारविस्तारं. विलाय kthmpydH। मानुष्यं प्राप्य दप्प्रापं, राधावेधोपमं ज्ञ्ः॥8॥ यो जैनमपि संप्राप्य, शासनं कर्मनाशनम् । हिंसाक्रोधादिपापेषु, रज्यते मूढमानसः ॥ 9 ॥ स हारयति काचेन, चिन्तामणिमनुत्तमम् । करोत्यङ्गारवाणिज्य, दग्ध्वा गोशीर्षचन्दनम् ॥ 10 ॥ युग्मम् । भिनत्ति नावं मूढात्मा, लोहार्थ स महादधौ । सूत्रार्थ दारयत्युच्चैर्वैडूर्य रत्नमुत्तमम् ॥ 11 ॥ प्रदीपयति कीलार्थ, देव ! द्रोणी महत्तमाम् । रत्नस्थोल्यां पचत्याम्लखलकं मोहदोषतः ॥ 12 ॥ सौवर्णलाङ्गलाण, लिखित्वा वसुधां तथा । अर्कबीजं वपत्येष, चूतार्थ, मूढमानसः ॥ 13 ॥ छित्वा कर्पूरखण्डानि, कोद्रवाणां स्म्न्त्त्ः। वृति विधत्ते मूढोऽयमहंसश्रुतिकः किल ॥ 14 ॥ Page #201 -------------------------------------------------------------------------- ________________ 170 नन्दिवर्धनस्य बो धाभावः कुटुम्बत्रय यतः--हिंसाक्रोधादिपापेषु, जन्तोरासक्तचेतसः । सद्धर्मोऽयं जिनेन्द्रोक्तो, दुरादूरेण गच्छति ॥ 15 ॥ सद्धर्मरहितश्चासौ, पापपूरितमानसः । न मोक्षमार्गलेशेन, कथश्चिदपि युज्यते ॥ 16 ॥ ततो जाननपि बलात्पुनीमे भवोदधौ । निर्वालं याति मोहान्धो, यथाऽयं नन्दिवर्धनः ॥ 17 ॥ / __ नृपतिनाऽभिहितं-भगवंस्तस्य नन्दिवर्धनस्य किमियताऽपि प्रपञ्वेन कथ्यमाने स्वसंवेदनसंसिद्धेऽपि निजचरिते संजातः प्रबोध ? भगवताऽभिहितं-महाराज ! न केवलमस्य प्रतिबोधाभावः, किं तर्हि ? मयि कथयति प्रत्युतास्य महानुद्वेगो वर्तते । नृपतिराह-किमभव्योऽयं ? भगवतोक्तंनाभव्यः, किं तर्हि ? भव्य एव, केवलमधमस्यैव वैश्वानरस्य दोषो यन्मदीयवचनं न प्रतिपद्यते, यतोऽयमनन्तोऽनुबन्धोऽस्येतिकृत्वा अनन्तानुबन्धीतितृतीयनाम्ना मुनिभिर्गीयते, ततोऽत्र विद्यमाने न सुखायते मदीयवचनं, उत्पादयत्यरति, जनयति कलमलकं, ततः कुतोऽस्य तपस्विनः प्रबोधः ? पर्यटितव्यमद्याप्यनेन नन्दिवर्धनेनास्य वैश्वानरस्य प्रसादादपरापरस्थानेषु दुःखमनुभवताऽनन्तं कालं, प्राप्तव्या च वैरपरम्परा । नृपतिराह-भदन्त ! महारिपुरेषोऽस्य vaishvaanrH। भगवतोक्तं-पर्याप्तमियत्या महारिपुतया । नृपतिराह-किमस्यैवायं वयस्यः ? किं वाऽन्येषामपि जन्तूनां ? भगवानाह-यदि महाराज ! स्फुटं प्रश्नयसि ततस्तथा ते कथयामि यथा पुनः प्रष्टव्यमिदं न भवति । नृपतिराह-अनुग्रहो मे । भगवताऽभिहित--इह सर्वेषां जीवानां प्रत्येकं त्रीणि त्रीणि कुटुम्बकानि, . तद्यथा--क्षान्तिमार्दवार्जवमुक्तिज्ञानदर्शनवीर्यसुखसत्यशौचतपःसन्तोषादीनि यत्र गृहमानुपाणि तदिदमेकं कुटुम्बकम् । तथा क्रोधमानमायालोभरागद्वेषमोहाज्ञानशोकभयाविरतिप्रभृतयो यत्र बान्धवाः तदिदं द्वितीयं कुटुम्बकम् । तथा शरीरं तदुत्पादकौ स्त्रीपुरुषावन्ये च तथाविधा लोका यंत्र सम्बन्धिनः तदिदं तृतीयं कुटुम्बकम् । कुटुम्बत्रितयद्वारेण चासंख्याताः स्वजनवर्गा भवन्ति, तत्र यदिदमाधे कुटुम्बकमेतज्जीवानां स्वाभाविकमनाद्यपर्यवसितं हितकरणशीलमाविर्भावतिरोभावधर्मकमन्तरङ्गं च वर्तते मोक्षप्रापकं च, यतः प्रकृत्यैवेदं जीवमुपरिष्टानयति । यत्पुनरिदं द्वितीय कुटुम्बकमेतज्जीवानामस्वाभाविकं, तथाऽप्यविज्ञातपरमार्जन्तुभिगृहीतं तद्गाढतरं स्वाभाविकमिति । तदनाद्यपर्यवसितमभव्यानां अनादि सपर्यवसितं केषाश्चिद्भव्यानां, एकान्तेनाहितकरणशीलमाविर्भावतिरोभावधर्मकमन्तरङ्गं च वर्तते संसारकारणं च, यतः प्रकृत्यैवेदं जीवमधस्तात्पातयति । यत्पुनरिदं तृतीयं कुटुम्बकमेतज्जीवानामस्वाभाविकमेव, तथा सादि सपर्यवसितमनियतसद्भावं च, यथाभव्यतया हिताहितकरणशीलमुत्पत्तिविनाशधर्मकं बहिरङ्गं च वर्तते, तथाभव्यतया संसारकारणं मोक्षकारणं वा भवति, यतो बाहुल्येन द्वितीयकुटुम्बकस्यावष्टम्भकारकमिदं अतः संसारकारणं, यदि पुनः कथञ्चिदाद्यं कुटुम्बकमनुवर्तते ततो जीवस्येदमप्याद्यकुटुम्बकपोषणे सहायं स्यात्, ततश्च मोक्षकारणतां प्रतिपद्यते । तदेवं स्थिते महाराज ! यदिदं द्वितीयं कुटुम्बकमस्य मध्ये सर्वेषां संसारिजीवानामेप वैश्वानरो वयस्यस्तथेयमपि हिंसा भार्या विद्यत एव, नात्र सन्देहो विधेयः । नृपतिराह-भदन्त ! यदीदमाद्यं कुटुम्बकं स्वाभाविकं हितकरणशीलं मोक्षकारणं च तत्किमितीमे जीवा गाढं नेदमाद्रियन्ते ? यदि चेदं द्वितीयकुटुम्बकमस्वाभाविकमेकान्तेनाहितकरणशीलं संसारकारणं च तत्किमितीमे जीवा गाढतरमिदं पोषयन्ति ? भगवानाह-महाराजाकर्णयात्र कारण-एतदाद्यं कुटुम्बकमनेन द्वितीयकुटुम्बकेनानादौ संसारे सकलकालमभिभूतमास्ते, ततो भपात्तिरोभावं गतस्य तस्य न संपन्नं कदाचिदभिव्यक्तं Page #202 -------------------------------------------------------------------------- ________________ दर्शनं, ततो न लक्षयन्त्येते वराका जीवास्तत्सम्बन्धिनं गुणकलापं, तेन न तस्योपरि गाढमादरं विद्यमानमपि तदविद्यमानं मन्यन्ते, तस्य गुणानपि वर्णयन्तमस्मदादिकं न गणयन्ति, एतत्पुनर्द्वितीयं कुटुम्बकमनादौ संसारे शत्रूभूतस्याऽऽद्यकुटुम्बकस्य निराकरणादवाप्तजयपताकं लब्धप्रसरतया वल्गमानं प्रायेण सकलकालमाविर्भूतमेवास्ते, ततः संपद्यते तेन सहामीषां जीवानामहर्निशं दर्शनं ततो वर्धते प्रेमाबन्धः समुत्पद्यते चित्तरतिः संजायते विश्रम्भः प्रादुर्भवत्यनेन सह प्रणयः । ततोऽस्य द्वितीयकुटुम्बकस्य सततमनुरक्तमानसाः खल्वेते जीवा न पश्यन्ति दोषसंघातं समारोपयन्त्यस्यासन्तमपि गुणसन्दोहं, तेनेदं गाढतरमेते पोषयन्ति । इदमेवैकं परमबन्धुभूतमस्माकमिति मन्यन्ते, अस्य च दोपप्रकाशकमस्मदादिकं शत्रुबुद्धया गृह्णन्ति । नृपतिराह-भदन्त ! सुन्दरं भवति यद्येते तपस्विनी जीवा अनयोः कुटुम्बकयोर्गुणदोषविशेषमवगच्छेयुः । भगवानाह-किमतःपरं सुन्दरतरं ? एतावन्मात्रमेव हि निःशेषकल्याणानि वाग्छता परमार्थतः पुरुषेण कर्तव्यं यदुत अनयोः प्रथमद्वितीययोः कुटुम्बकयोगुणदोषविशेषपरिज्ञानमिति । तथाऽस्माभिरपि जीवानां धर्मकथाभिरेतावन्मात्रमेव संपादनीयं, केवलमेते जीवाः स्वयोग्यतामन्तरेण नानयोविशेष कथञ्चिदपि ज्ञापयितुं शक्यन्ते, तेनायोग्येषु वयमपि गनिमीलिकां कुर्मः । यदि पुनः सर्वेऽपि जीवा अनयोः कुटुम्बकयोर्गुणदोषविशेषमवगच्छेयुस्तदाऽऽदित एव संसारोच्छेदः स्यात् , ततो निराकृत्येदं द्वितीयं कुटुम्बकं सर्वेऽपि जीवा मोक्षं गच्छेयुरिति । नृपतिराह-यद्येवमशक्यानुष्ठानं सर्वेषां जीवानामनयोर्गुणदोषविशेषज्ञापनं तत्किमनया चिन्तया ? अस्माभिर्विज्ञातस्तावद्भगवत्पादप्रसादेनानयोः कुटुम्बकयोर्गुणदोषविशेषः,ततः सिद्धं नःसमीहितम् यतः-परोपकारः कर्तव्यः, सत्यां शक्तौ मनीषिणा । परोपकारासामर्थ्य, कुर्यात्स्वार्थे महादरम् ॥ 1 ॥ भगवानाह-न परिज्ञानमात्रं त्राणम् । नृपतिराह-यदन्यदपि विधेयं तदादिशन्तु bhgvntH। भगवतोक्तंअन्यदत्र विधेयं-श्रद्धानमनुष्ठानं च, तच्चास्त्येव भवतः श्रद्धानं अनुष्ठानं च पुनर्यदि शक्नोषिततः सिध्यत्येव समीहितं, नात्र सन्देहः, केवलं तत्रातिनिघृणं कर्म समाचरणीयम् । नृपतिराह-भदन्त ! कीदृशं तत्कर्म ? भगवानाह-यदेते साधवः सततमनुशीलयन्ति । नृपतिराह-यदनुशीलयन्त्येते तच्छ्रोतुमिच्छामि । भगवतोक्तं-आकर्णय अनादिस्नेहसंबद्धं, द्वितीयं यत्कुटुम्बकम् । योधयन्ति घोरचित्तातदायेन, दिवानिशम् ॥ 1 ॥ तथाहि--निघृणा यत एवेदमाविर्भूतं कुटुम्बकम् । तं घातयन्ति ज्ञानेन, महामोहपितामहम् ॥ 2 ॥ यस्तन्त्रकः समस्तस्य, कुटुम्बस्य महाबलः । रागं वैराग्ययन्त्रेण, तमेते चूर्णयन्त्यलम् ॥ 3 ॥ अन्यच्च निरनुक्रोशा, रागस्यैव सहोदरम् । द्वेषं मैत्रीशरेणोच्चैरेते निन्नन्ति साधवः ॥ 4 ॥ क्षमाक्रकचपाटेन, पाटयन्ति सुदारुन्नाः। एते भोः ! साधवः क्रोधं, रटन्तं स्निग्धवान्धवम् ॥ 5 ॥ क्रोधस्य भ्रातरं मानं, तथैते द्वेषनन्दनम् । हत्वा मार्दवखङ्गेन, क्षालयन्त्यपि नो करौ ॥ 6 ॥ मायामार्जवदण्डेन, दलयन्ति तपस्विनीम् । लोभं मुक्तिकुठारेण, रौद्राश्छिन्दन्ति खण्डशः ॥ 7 ॥ तथैते मुनयो भूप!, स्नेहाबन्धपरायणम् । कामं निष्पीडय हस्तेन, मर्दयन्तीव मत्कुणम् ॥ 8 ॥ दहन्ति शोकसम्बन्धं, तीवेण ध्यानवनिना । भयं भिन्दन्ति निर्भीका, धैर्यबाणेन वत्सलम् ॥ 9 ॥ हास्यं रतिर्जुगुप्सा च, तथाऽरतिः पितृस्स्व्सा। विवेकशक्या राजेन्द्र ! साधुभिर्दारिता पुरा ॥ 10 ॥ अन्यच्च भ्रातृभाण्डानि, पञ्चाक्षाणि सुनिघणाः । सन्तोषमुद्गरेणोच्चैदलयन्ति सुसाधवः ॥ 11 ॥ एवं ये ये भवन्त्यत्र, कुटुम्बे स्निग्धवान्धवाः । तांस्तान्निपातयन्त्येते, जाताजातान् सुनिर्द्याः॥12॥ Page #203 -------------------------------------------------------------------------- ________________ 172 वर्धयन्ति बलं नित्यं, प्रथमे च कुटुम्बके । सर्वेषां स्निग्धवन्धूनामेते राजेन्द्र ! साधवः । / 13 / / पुष्टिं गतेन तेनोच्चेनिहतं भनपौरुषम् । अमीषां बाधकं नैव, तद्वितीयं कुटुम्बकम् ॥ 14 ॥ अन्यच्च पोषकं ज्ञात्वा, द्वितीयस्य तृतीयकम् । राजनेतैः परित्यक्तं, सर्वथैव कुटुम्बकम् ॥ 15 ॥ यावत्तृतीयं न त्यक्तं, तावज्जेतुं न शक्यते । द्वितीयमपि कात्स्न्ये न, पुरुषेण कुटुम्बकम् ॥ 16 ॥ अतो यद्यस्ति ते वाञ्छा, भूप ! संसारमोचने । ततोऽतिनिघृणं कर्म, मयोक्तमिदमाचर ॥ 17 ॥ केवलं सम्यगालोच्यं, मध्यस्थेनान्तरात्मना । किं शक्येत मया कतुं ?, किं वा नेदमिति त्वया ॥ 18 ॥ एतेऽतिनिघ्रणाः कर्म, कथश्चिदिदमीदृशम् । कुर्वन्त्यभ्यासयोगेन, नृशंसा भूप ! साधवः ॥ 19 ॥ अन्येन पुनरीक्षं, कर्म बन्धुदयालुना । 58चिन्तयितुमपि नो शक्यं, करणं दूरतः स्थितम् ॥ 20 ॥ किंतु-योऽयं त्यागस्तृतीयस्य, द्वितीयस्य च घातनम् । कुटुम्बकस्य राजेन्द्र !, प्रथमस्य च पोषणम् ॥ 21 ॥ एतत्त्रयं परिज्ञाय, कृत्वा श्रद्धानमञ्जसा । अनुराय च वीर्येण, भूयांसो मुनिपुङ्गवाः ॥ 22 ॥ भवप्रपश्चाग्निर्मुक्ताः, स्र्व्द्व्न्द्व्विव्र्जिताः। स्थित्वा स्वाभाविक रूपे, मोदन्ते मोक्षवर्तिनः ॥ 23 ॥ त्रिभिर्विशेषकम् । तदिदं दुष्करं कर्म, किं तु पर्यन्तसुन्दरम् । एवं व्यवस्थिते भूप ! कुरुष्व यदि रोचते ॥ 24 ॥ . नृपतिराह-शिष्टं भगवता पूर्व, कुटुम्बद्वयमादिमम् । अविच्छिन्नं प्रवाहेण, सदाऽनादिभवोदधौ ॥ 25 ॥ तृतीयं पुनरुद्दिष्टं, विनाशोत्पत्तिधर्मकम् । तत्किं भवे भवे नाथ ! संभवत्यपरापरम् ? ॥ 26 ॥ सरिराह--महाराज ! संभवत्यपरापरम् । भवे भवेऽत्र जन्तूनां, तत्तृतीयं कुटुम्बकम् ॥ 27 ॥ राजाह-नाथ ! यद्यवं, ततोऽनादिभवार्णवे अनन्तानि कुटुम्बानि, त्यक्तपूर्वाणि देहिभिः ॥ 28 ॥ सरिराह-महाराज ! सत्यमेतन sNshyH। एते हि पथिकप्रायाः, सर्वे जीवास्तपस्विनः ॥ 29 ॥ ततश्च-अन्यान्यानि कुटुम्बानि, मुश्चन्तो वासकेष्विव । अपरापरदेहेषु, संचरन्ति पुनः पुनः ॥ 30 ॥ राजाह-नाथ ! यद्येवं, ततोऽत्रापि भवे नृणाम् । कुटुम्बे स्नेहसम्बन्धो, महामोहविजृम्भितम् ॥ 31 ॥ सरिराह-महाराज ! सम्यग्ज्ञातमिदं त्वया । महामोहं विना को वा, कुर्यादेवं सकर्णकः ? ॥ 32 ॥ राजाऽऽह-यो न शक्नोति, कर्तु नाथ ! निबर्हणम् । द्वितीयस्य कुटुम्बस्य कथञ्चिच्छक्तिविभ्रमात् ॥ 33 ॥ तृतीयस्य परित्यागात्तस्य किं जायते फलम् । यथोक्तं ? यदि वा नेति, तथेदं प्रविवेचय ॥ 34 ॥ द्वितीय सरिराह-महाराज ! यो न हन्ति द्वितीयकम् । तृतीयत्यजनं तस्य, नूनमात्मविडम्बनम् ॥ 35 ॥ त्यागे तृती- तृतीयं हि परित्यज्य, यदि इन्यान्निराकुलः । द्वितीयमेवं तत्त्यागः, सफलो विफलोऽन्यथा ॥ 36 ॥ . यत्यागस्य नृपतिनाऽभिहितम्-भदन्त ! यद्येवं ततःसफलता भवप्रपञ्च विज्ञाय, महाघोरं मुदुस्तरम् । अवाप्य मानुषं जन्म, संसारेऽत्यन्तदुर्लभम् ॥ 37 ॥ अनन्तानन्दसंपूर्ण, मोक्षं विज्ञाय तत्त्वतः । तस्य कारणभूतं च बुद्ध्वा जैनेन्द्रशासनम् ॥ 38 ॥ युष्मादृशेषु नाथेषु, प्राप्तेषु हितकारिषु । कुटुम्बत्रयरूपे च, विज्ञाते परमार्थतः ॥ 39 ॥ को नामाऽऽद्यकुटुम्बस्य, पुरुषो हितकामुकः । कुर्यान्न पोषणं नाथ !, बन्धुभूतस्य त्त्त्व्त्ः॥40॥ विघ्नं सर्वसमृद्धीनां, सर्वव्यसनकारणम् । द्वितीय वा न को हन्ति, शत्रूभूतं कुटुम्बकम् ॥ 41 ॥ येनात्यक्तेन दुःखौघस्त्यक्तेन परमं सुखम् । को न त्यजति तनाथ ! तृतीय वा कुटुम्बकम् ॥ 42 ॥ सूरिराह-महाराज ! ज्ञाततत्वेन जन्तुना । इदमेवात्र कर्तव्यं, त्रयं संसारभीरुणा ॥ 43 ॥ राजाहाज्ञाततत्त्वानां, नाथ ! मौनीन्द्रशासने । किं विद्यतेऽधिकारोऽत्र?, नेति नेति गुरोर्वचः ॥ 44 ॥ 58 बिन्तितुमिति अनित्यत्वागिणचः चुरादे, नवाक्षरो वा पादः, सर्व जातीनामपीति घचनादुपजातिच्छन्दो वा. Page #204 -------------------------------------------------------------------------- ________________ राज्ञा चिन्तितम्-अये ! विज्ञाततत्त्वोऽहं, shrddhaakssaalitmaansH| ततोऽस्ति मेऽधिकारोऽत्र, गुरूके कर्मणि ध्रुवम् ततो राजा समुदभूतवीर्योल्लासो यतीश्वरम् । प्रणम्य पादयोरेवं, स प्राह विहिताञ्जलिः ॥ 46 ॥ यदादिष्ट भदन्तेन, किल कर्मातिनिघृणम् । तदहं कर्तुमिच्छामि, नाथ ! युष्मदनुज्ञया ॥ 47 ॥ सरिणोक्तं-महावीर्य ! युक्तमेतद्भवादृशाम् । अनुज्ञातं मयाऽपीदं, ज्ञातं तत्त्वं त्वयाऽधुना ॥ 48 ॥ - ततः सरभसेन नरपतिना विलोकित पाश्चवर्तिनो विमलमतेर्मन्त्रिणो वदनं, आदिशतु देव इति ब्रुवाणोऽसौ स्थितः प्रहतया । नृपतिनाऽभिहितं-आर्य ! त्यजनीयो मया राज्यस्वजनदेहादिसङ्गः निहन्तव्या भगवदादेशेन रागादयः पोषणीयान्यहनिशं ज्ञानादीनि गृहीतव्या भागवती दीक्षा ततो यदस्य कालोचितं तत्तूर्ण कुरुष्वेति । विमलमतिराह-यदाज्ञापयति देवः, कितु न मयैव केवलेनास्य कालोचिंतं विधेयं, कि तर्हि ?, यान्येतान्यन्तःपुराणि ये चैते सामन्ता यश्चान्योऽपि राजलोको या चेयं समस्तापि परिषत् तैः सर्वैरेवास्य कालस्योचितं कर्तव्यम् । राज्ञा चिन्तितं-अये ! मयाऽयमादिष्टः किल मम दीक्षाग्रहणकाले यदुचितं जिनस्नपनपूजादानमहोत्सवादिकं तत् कुरुष्वेति तदयं किमेवमुल्लपति ? अहो गम्भीरः कश्चिदभिप्रायः । ततोऽभिहितमनेन-आर्य ! त्वमेवात्र सर्वाधिकारी, क्षमः सर्वेषामुचितकर्तव्यानां, तत्किमेतैरपरमुचितं कर्तव्यं ? विमलमतिराह--देव ! यद्देवपादैः कर्तुमारब्धं तदस्माकमेतेषां च सर्वेषामस्य कालस्योचितं कर्तव्यं, नापरं, यतः समान एवायं न्यायः सर्वेषां वर्तते, निवेदितान्येव हि भगवता सर्वेषामेव जीवानामेकैकस्य त्रीणी त्रीणि कुटुम्बकानि, तस्मादेषामप्यस्य कालस्येदमेवोचितं यदुत प्रथमकुटुम्बकं पोष्यते, द्वितीयं हन्यते, ततीयं परित्यज्यत इति । नृपतिनाऽभिहितं-आर्यातिसन्दरमिदं यद्यतेऽपि प्रतिपद्यन्ते । विमलमतिराह--देव ! पथ्यमिदमत्यन्तमेतेषां, किमत्र प्रतिपत्तव्यं ? ततस्तदाकर्ण्य तत्र परिषदि जीवा बलादेषोऽस्मान् प्रवाजयतीतिभावनया भयोत्कर्षेण कम्पिताः कातराः, प्रद्विष्टा गुरुकर्मकाः, प्रपलायिता नीचा, विहलीभूता विषयगृनवः, प्रस्विन्नाः कुटुम्बादिप्रतिबद्धबुद्धयः, प्रहादिता लघुकर्मका, अभ्युपगतवन्तस्तद्वचनं धीरचित्ता इति । ततस्तैलधुकर्मधोरचित्रभिहितं यदाज्ञापयति देवस्तदेव क्रियते, कः सकर्णकः सत्यां समग्रसामग्यामेवंविधसार्थाद्भश्यतीति ? तदाकर्ण्य हृष्टो राजा, गताः सर्वेऽपि अभ्यर्णवर्तिनि प्रमोदवर्धने चैत्यभवने, स्नापितानि भुवननाथस्य भगवतो बिम्बानि विरचिता मनोहारिणी पूजा प्रवर्तितानि महादानानि कारितं बन्धनमोचनादिकं समस्तमुचितकरणीयं समाहूतः श्रीधराभिधानो नगराग्निजतनयः, दत्तं तस्मै राज्यं नरपतिना, प्रवाजिताः प्रवचनोक्तेन विधिना सर्वेऽप्युपस्थितलोका भगवता, विहिता भवप्रपञ्चनिर्वेदजननी परमपदाभिलाषातिरेकसंवर्धनी धर्मदेशना, गता यथास्थानं देवादयः । मम पुनरगृहीतसङ्केते ! तदमृतकल्पमपि न परिणतं तदा भागवतं वचनं, निकटीभूतौ हिंसावैश्वानरौ, कृतः पुनस्ताभ्यां मम शरीरेऽनुप्रवेशः, मोचितश्चाहं बन्धनात् सर्वजन्तूनां बन्धनमोचनार्थनियुक्तै राजपुरुषैः । चिन्तितं च मया-विगोपितोऽहमनेन लोकमध्ये श्रमणेन, ततो धमधमायमानश्चेतसा किमत्र स्थितेनेति मन्यमानः प्रवृत्तो विजयपुराभिमुखो गन्तुं, लङ्क्तिः कियानपि मार्गः । इतश्च तत एव विजयपुराच्छिखरिनृपतेः सूनुमत्कल्प एव हिंसावैश्वानरदोषेण निर्वासितः स्वविषयाज्जनकेन दृष्टो मयाऽरण्ये प्रातिपथिको धराधरो नाम तरुणः, पृष्टो मया विजयपुरमार्ग, Page #205 -------------------------------------------------------------------------- ________________ ततः पर्याकुलतया चित्तस्य न श्रुतं तेन मद्वचनम् । मया चिन्तित-परिभवबुद्धया मामेष न गणयति, ततः समुल्लसितौ मे हिंसावैश्वानरौ, गृहीता तत्कटीतटादसिपुत्रिका, ततस्तेनापि विस्फुरितहिंसावैश्वानरेणैव समाकृष्टं मण्डलाग्रं, दत्तौ समकमेव द्वाभ्यामपि प्रहारौ, दारिते शरीरे । अत्रान्तरे मम तस्य च जीर्णा सा एकभववेद्या गुटिका, ततो वितीर्णे अपरे गुटिके द्वयोरपि भवितव्यतया । इतश्चास्ति पापिष्ठनिवासा नाम नगरी । तस्यामुपर्युपरि सप्त पाटका भवन्ति । तेषु च पापिष्ठाभिधाना एव कुलपुत्रका वसन्ति । ततः षष्ठे तमःप्रभाभिधाने पाटके नीतौ द्वावपि गुटिकाप्रभावेण भवितव्यतया, स्थापितौ तादृशकुलपुत्रकरूपतया, प्रवृद्धः सोऽधिकतरमावोवैरानुबन्धः, स्थितौ परस्परघातमनेकयातनाभिर्विदधानौ द्वाविंशति सागरोपमाणि, अवगाहितोऽनन्तमहादुःखसागरः । ततस्तस्याः पर्यन्ते गुटिकादानद्वारेणैवानीतौ पश्राक्षनिवासनगरे द्वावपि भवितव्यतया, विहितौ गर्भजसर्परूपौ, प्रादुर्भूतः पूर्वावेधेन परस्परं पुनः क्रोधाबन्धः, युध्यमानयोः संपन्नं गुटिकाजरणं, पुनः प्रापितो तेनैव प्रयोगेण तस्यामेव पापिष्ठनिवासायां नगर्या धूमप्रभाभिधाने पञ्चमे पाटके भवितव्यतया । तत्रापि परस्परं निर्दलयतोर्गतानि सप्तदश सागरोपमाणि, अनुभूतान्यतितीव्रदुःखानि । ततः पुनरानीय पञ्चाक्षनिवासनगरे विहितौ द्वावपि सिंहरूपो, तत्रापि तदवस्थितो वैराबन्धः । ततश्चान्योऽन्यं प्रहरतोरपनीय तद्रूपं विहितं तस्यामेव पुर्यां पङ्कप्रभाख्ये चतुर्थपाटके पापिष्ठरूपं भवितव्यतया, तद्गतयोः पुनरप्यावयोरनुवर्तते स्मासौ रोषोत्कर्षः, लजितानि तत्रापीतरेतरं निघ्नतोर्दश सागरोपमाणि, सोढानि वाग्गोचरातीतानि दुःखानि । ततः पुनरानीय जनितौ द्वावपि श्येनरूपौ, संलग्नमुल्लसितवैश्वानरयोरायोधनं ततश्चयावयित्वा तद्रूपं पुनर्नीतौ तस्यामेव पुरि वालुकाप्रभानाम्नि तृतीयपाटके गुटिकाप्रयुक्तिवशेनैव भवितव्यतया, तत्रापि परस्परं शरीरचूर्णनं कुर्वतोः क्षेत्रानुभावजनितानि परमाधार्मिकासुरोदीरितानि चानन्तदुःखानि सततमनुभवतोरतिक्रान्तानि सप्त सागरोपमाणि, तदन्ते पुनरानीतौ पश्चाक्षनिवासनगरे दशितौ च नकुलरूपौ भवितव्यतया, न त्रुटितस्तत्रापि परस्परं मत्सरप्रकर्षः, प्रहरतोश्चान्योऽन्य विदीर्णे द्वयोरपि शरीरे, जीर्णे प्राचीनगुटिके, वितीर्णे पुनरपरे, नीतौ पुनस्तस्यामेव नगर्यां शर्कराप्रभाभिधाने द्वितीयपाटके । ततो विहितबीभत्सरूपयोरन्योन्यं पिषतोः परमाधार्मिककदर्थनां क्षेत्रजनितसन्तापं च वेदयतोरतीतानि तत्रापि त्रीणि सागरोपमाणि, एवं पापिष्ठनिवासनगर्याः पश्चाक्षनिवासनगरे, ततोऽपि पुनस्तस्यां गत्यागमनं कुर्वता तेन च धराधरेण साधं वैरं खेटयता भद्रे ! अगृहीतसङ्गेते ! विडम्बितानि मया भवितव्यताप्रेरितेन भूयांसि रूपाणि । ततः पुनः कुतूहलवशेनैव तया निजभार्यया जीर्णायां तस्यामेकभववेद्याभिधानायां कर्मपरिणाममहाराजसमर्पितायां गुटिकायां भूयोभूयः परापरां गुटिकां योजयन्त्या तदसंव्यवहारनगरं विहायापरेषु प्रायेण सर्वस्थानेषु तिलपीडकन्यायेन भ्रमितोऽहमनन्तकालमिति । एवं वदति संसारिजीवे प्रज्ञाविशालया चिन्तिर:-अहो रौद्ररूपोऽसौ क्रोधः, दारुणतरा हिंसा, तथाहि-तद्वशवर्तिनाऽनेन संसारिजीवेन घोरं संसारसागरं कथश्चिदतिलञ्जय प्राप्तेऽपि मनुष्यभवे विहितं तत्तादृशमतिरौद्रं कर्म, न प्रतिपन्नं भागवतं वचनं, हारिता मनुष्यरूपता, निर्वर्तिता वरपरम्परा, उपार्जिता संसारसागरेऽनन्तरूपा विडम्बना, स्वीकृतो महादुःखसन्तानः । तदिदमनुभवागमसिद्धमनुभवन्तोऽप्येते मनुष्यभावापन्नाः प्राणिनो न लक्षयन्तीवानयोः स्वरूपं, आत्मवैरिण इव समाचरन्ति तमेव क्रोधं, तामेव हिंसां सततमनुवर्तन्ते, तदेतेऽपि वराका लप्स्यन्ते नूनमेवंविधामनर्थपरम्परामित्येषा चिन्ता ममान्तःकरणमाकुलयति । Page #206 -------------------------------------------------------------------------- ________________ संसारिजीवः प्राह-ततः पुनरन्यदाऽहमगृहीतसङ्केते ? नीतः श्वेतपुरे भवितव्यतया विहितः थाभीररूपः, तद्रूपतया वर्तमानस्य मे तिरोभूतोऽसौ वैश्वानरः, जातो मनागहं शान्तरूपः, प्रवृत्ता मे यदृच्छया दानबुद्धिः, न चाभ्यस्तं किञ्चिद्विशिष्टं शीलं, न चानुष्ठितः कश्चित्संयमविशेषः, केवलं कथञ्चिद्घर्षणघूर्णनन्यायेन संपन्नोऽहं तदा मध्यमगुणः । ततस्तथाभूतं मामुपलभ्य जाता मयि प्रसन्नहृदया भवितव्यता, ततश्चाविर्भावितोऽनया पुनरपि सहचरो मे पुन्न्योद्य्ः। ततोऽभिहितमनयाआर्यपुत्र ? गन्तव्यं भवता सिद्धार्थपुरे, स्थातव्यं तत्र यथासुखासिकया, अयं च तवानुचरः पुण्योदयो भविष्यति । मयाऽभिहितं--यदाज्ञापयति देवी ! ततो जीर्णायां प्राचीनगुटिकायां दत्ता पुनरेकभववेद्या सा ममापरा गुटिका भवितव्यतयेति । / भो भव्याः प्रविहाय मोहललितं युष्माभिराकर्ण्यताम् । एकान्तेन हितं मदीयवचनं कृत्वा विशुद्धं मनः । राधावेधसमं कथश्चिदतुलं लब्ध्वाऽपि मानुष्यकम् । हिंसाक्रोधवशानुगैरिदमहो जीवैः पुरा हारितम् ॥ 1 ॥ अनादिसंसारमहाप्रपञ्चे, कचित्पुनः स्पर्शवशेन मूढैः । अनन्तवारान् परमार्थशून्यविनाशितं मानुषजन्म जीवैः ॥ 2 ॥ . . एतनिवेदितमिह प्रकटं ततो भोः ! तां स्पर्शकोपपरताऽपमतिं विहाय । शान्ताः कुरुध्वमधुना कुशलानुबन्धमहाय लङ्घयथ येन भवप्रपञ्चम् ॥ 3 ॥ इत्युपमितभवप्रपञ्चायां कथायां __ क्रोधहिंसास्पर्शनेन्द्रियविपाकवर्णनस्तृतीयः प्र्स्ताव्ः॥ Page #207 -------------------------------------------------------------------------- ________________ रिपुदार चतुर्थः प्रस्तावः . अथ विख्यातसौन्दर्ये, सपुण्यजनसेविते । सिद्धार्थनगरे तत्र, भूपोऽभूनरवाहनः ॥ 1 ॥ . यस्तेजसा सहस्रांशु, गाम्भीर्येण महोदधिम् । स्थैर्येण शैलराजेन्द्र, जयति स्म महाबलः ॥ 2 ॥ येन बन्धुषु चन्द्रत्वं, शत्रुवंशे कृशानुता । प्रदर्शिताऽऽत्मनो नित्यं, धनेन धनदायितम् ॥ 3 ॥ तस्य रूपयशोवंशविभवैरनुरूपताम् । दधानाऽऽसीन्महादेवी, नाम्ना विमलमालती ॥ 4 ॥ सा चन्द्रिकेव चन्द्रस्य. पोव ज्ल्ज्ञ्म्न्ः। तस्य राज्ञः सदा देवी, हृदयान विनिर्गता ॥ 5 ॥ ततोऽगृहीतसङ्केते ! तदानीं निजभार्यया । सह पुण्योदयेनाई, तस्याः कुक्षौ प्रवेशितः ॥ 6 ॥ अथ संपूर्णकालेन, सर्वावयव जुन्द्र्ः। निष्क्रान्तोऽहमभिव्यक्तरूपश्छलस्तथेतरः ॥ 7 ॥ ततो मामुपलभ्यासौ, देवी विमलमालती । संजातः किल पुत्रो मे, परं हर्षमुपागता ॥ 8 ॥ ततो निवेदितो राज्ञे, तुष्टोऽसावपि चेतसा । संगतो नगरानन्दः कृतो जन्ममहोत्सवः ॥ 9 ॥ ममापि च समुत्पन्नो, वितकों निजमानसे । यथाऽहमनयोः पुत्रस्तातो मातेति तावुभौ ॥ 10 ॥ अथ मासे गते पूर्णे, महानन्दपुरःसरम् । ततः प्रतिष्ठितं नाम ममेति रिपुदारुणः ॥ 11 ॥ नन्दिवर्धनकाले या, ममाऽऽसीदविवेकिता । सा धात्री पुनरायाता, स्तनपायनतत्परा ॥ 12 ॥ इतश्च तेन सा भर्ना, निजेन प्रियकामिना । कचिद् द्वेषगजेन्द्रेण, संयोग समुपागता ॥ 13 ॥ यदा चापन्नगर्भाऽभूदेवी विमलमालती । तदैव दैवयोगेन, संजाता सापि गर्भिणी ॥ 14 ॥ ततो मज्जन्मकाले यो, प्रसूता दुष्टदारकम् । उनामितमहोरस्कं, वदनाष्टकधारकम् ॥ 15 ॥ तं वीक्ष्य सा वीशालाक्षी, परं हर्षमुपागता । ततश्च चिन्तयन्त्येवं, स्तिमितेनान्तरात्मना ॥ 16 ॥ अहो मदीयपुत्रस्य, कूटानि सुगिरेरिख । मूर्धानोऽष्ट विराजन्ते, तदिदं महदद्भुतम् ॥ 17 ॥ ततः साऽपि गते मासे, निजसूनोर्गुणोचितम् । करोति नाम विख्यातं, शैलराज इति स्फुटम् ॥ 18 ॥ इतश्च-सा धात्री स च तत्सनुरनादावपि सर्वदा । ममान्तरङ्गोऽभूदेव, तिरोभूततया परम् ॥ 19 ॥ ततः पित्रोर्महानन्दं, दधानः सुखलालितः । सहैव शैलराजेन, परां वृद्धिमहं गतः ॥ 20 ॥ अथातीतेषु वर्षेषु, पञ्चषेषु ततो मया । स व्यक्तं रममाणेन, शैलराजो निरीक्षितः ॥ 21 ॥ अनादिस्नेहमोहेन, तं दृष्ट्वा मम मानसे । या प्रीतिरासीत्साऽऽख्यातुं, वचनेन न पार्यते ॥ 22 ॥ विलोकयन्तं मां वीक्ष्य, स्निग्धदृष्टया स दारकः । शठात्मा चिन्तयत्येवं, लब्धलक्ष्यः स्वचेतसा ॥ 23 ॥ शैलराजजन्म मैत्री उभयोः Page #208 -------------------------------------------------------------------------- ________________ 177 अये ! मामेष राजेन्द्रतनयः स्निग्धचक्षुषा । विलोकयति तन्नूनं, ममायं वर्तते वशे ॥ 24 ॥ ततो विस्मेरिताक्षोऽसौ, किलाहं स्नेहनिर्भरः । दर्शयनिति मे देहं, समालिङ्गति मायया ॥ 25 ॥ ततो मे मोहदोषेण, स्फुरितं निजमानसे । अहो भावज्ञताऽप्यस्य, त्रैलोक्यमतिवर्तते ॥ 26 ॥ तदिदानीं मया नैष, स्निग्धो बन्धुर्विचक्षणः । मोक्तव्यः क्षणमप्येवं, कृतश्चित्ते विनिश्चयः ॥ 27 ॥ ततस्तेन सहोद्यानकाननेषु दिने दिने । क्रीडतः सततं याति, कालो मे हृष्टचेतसः ॥ 28 ॥ न लक्षितं मया मोहविह्वलीभूतचेतसा । यथैव शैलराजो मे, परमार्थेन वैरिकः ॥ 29 ॥ ततो दिनेषु गच्छत्सु, मैत्री तेन विवर्धते । तत्प्रभावात्प्रवर्धन्ते, वितर्का मम मानसे ॥ 30 ॥ यथा ममोत्तमा जातिः, कुलं सर्वजनाधिकम् । बलं भुवनविख्यातं, रूपं भुवनभूषणम् ॥ 31 ॥ सौभाग्यं जगदानन्दमैश्वर्यं भुवनातिगम् । श्रुतं पूर्वभवाभ्यस्तं, परिस्फुरति मेऽग्रतः ॥ 32 ॥ मघवाऽपि पदं स्वीय, यद्यहं प्रार्थये ततः । ददात्येव न कार्य मे, लाभशक्तिरियं मम ॥ 33 ॥ ये चान्येऽपि तपोवीर्यधैर्यसत्त्वादयो गुणाः । ते मय्येव वसन्त्युच्चैर्विमुच्य भुवनत्रयम् ॥ 34 ॥ पदि वा-यस्येदृशेन मित्रेण, संजातो मम मीलकः । तस्य को वर्णयेल्लोके, गुणसम्भारगौरवम् ? ॥ 35 ॥ तथाहि-पुरुषस्य भवेत्तावत्सर्वस्यैकमिहाननम् । अयं बक्राष्टकेनैव, जयत्येव परं जनम् ॥ 36 ॥ तदेष शैलराजो मे, यस्य प्राप्तो वयस्यताम् । तस्य नास्ति जगत्यत्र, यन्न संपन्नमञ्जसा ॥ 37 ॥ ततोऽवलिप्तचित्तोऽहं, तां विकल्पपरम्पराम् । वर्धयन्नात्मनः सर्व, न्यूनं मन्ये तदा जनम् ॥ 38 ॥ ऊर्वीकृतनिजग्रीवो, नक्षत्राणि निमालयन् । अग्रतोऽपि न पश्यामि, मत्तवद्गन्धवारणः ॥ 39 ॥ आपू) भूरिवातेन, विततात्मा यथा दृतिः। ततोऽहं विचरामि स्म, निःसारो मदविह्वलः ॥ 40 ॥ चिन्तयामि न मे वन्द्यः, कश्चिदस्ति जगत्त्रये । यत एतद्गुणैः सर्वमधस्तान्मम वर्तते ॥ 41 ॥ को ममान्यो गुरुर्नूनमहमेव गुणैर्गुरुः । क एते देवसङ्घाता ? ये मत्तोऽपि गुणाधिकाः ॥ 42 ॥ ततोऽगृहीतसङ्केते ! तदाऽहं गर्वनिर्भरः । शैलस्तम्भसमो नैव, कस्यचित्प्रणतिं गतः ॥ 43 ॥ किं च-प्रणताशेषसामन्तकिरीटांशुविराजितम् । न नतं जातुचिद्भद्रे !, तातीय पादपङ्कजम् ॥ 44 ॥ अशेषजनवन्द्याऽपि, स्नेहनिर्भरमानसा । कदाचिदपि नैवाम्बा, मया नूनं नमस्कृता ॥ 45 ॥ ये केचिल्लौकिका देवा, याश्चान्याः कुलदेवताः । न ताः प्रणामकामेन, चक्षुषाऽपि म्येक्स्सिताः।46॥ ततो मां तादृशं वीक्ष्य, शैलराजसमन्वितम् । वर्धमानं स राजेन्द्रो, मनसा पयचिन्तयत् ॥ 47 ॥ अहो मदीयपुत्रोऽयं, गाढं मानधनेश्वरः । तदस्य लोको यद्याज्ञां, लङ्घयेत कदाचन ॥ 48 ॥ ततोऽयं चित्तनिर्वेदान्मन्यमानोऽवधीरणाम् । मां विहाय कचिद्गच्छेत्तदिदं नैव सुन्दरम् ॥ 49 ॥ ज्ञापयित्वा नरेन्द्रादीन् , कुमारचरितं ततः । आज्ञाविधेयानस्योच्चैः, करोमि सकलानपि ॥ 50 ॥ एवं विचिन्त्य मे तातः, स्नेहनिर्भरमानसः । समस्तं तत्करोत्येव, यत्स्वयं परिचिन्तितम् ॥ 51 ॥ अथ ताताज्ञया सर्वे, नरेन्द्रा नतमस्तकाः । बालस्यापि ममात्यन्तं, किङ्करत्वमुपागताः ॥ 52 ॥ प्रधानकुलजाता ये, ये च विक्रमशालिनः । तेऽपि मां देव देवेति, ब्रुवाणाः पर्युपासते ॥ 53 ॥ यदहं वच्मि तत्सर्वो, राजलोकः कृताद्र्ः। जय देवेतिलपन्नुच्चैः, शिरसा प्रतिपद्यते ॥ 54 ॥ किं चात्र बहुनोक्तेन ? तातोऽम्बा च सबान्धवा । वीक्षते सर्वकार्येष्वधिकं मां परमात्मनः ॥ 55 ॥ स च पुण्योदयस्तत्र, माहात्म्ये मम कारणम् । तथापि मोहदोषेण, मयेदं परिचिन्तितम् ॥ 56 ॥ अयं ममैष यो जातो, देवानामपि दुर्लभः । सर्वस्यास्य, प्रतापस्य, शैलराजो विधायकः ॥ 57 ॥ Page #209 -------------------------------------------------------------------------- ________________ कुमारशै 178 ततः संतुष्टचित्तेन, शैलराजो मयाऽन्यदा । प्रोक्तो विश्रम्भजल्पेन, स्नेहनिर्भरचेतसा ॥ 58 ॥ लराजयो- वयस्य ! योऽयं संपन्नो, लोक्म्ध्येऽतिसुन्द्र्ः। मम ख्यातिविशेषोऽयं, प्रतापो हन्त तावकः ॥ 59 ॥ रालाप: ततश्च-मदीयवचसा तुष्टः, शैलराजः स्वमानसे । वष्टतामुररीकुर्वन्निदं वचनमब्रवीत् ॥ 60 ॥ कुमार ! परमार्थोऽयं, कथ्यते तव साम्प्रतम् । यदेवंविधजल्पस्य, कुमारस्येह कारणम् ॥ 61 ॥ ये दुर्जना भवन्त्यत्र, गुणपूर्ण परं जनम् । स्वाभिप्रायानुमानेन, मन्यन्ते दोषपुञ्जकम् ॥ 62 ॥ ये सजना पुनर्धन्यास्ते लोकं दोषपूरितम् । स्वाभिसन्धिविशुद्धयैव, लक्षयन्ति गुणालयम् ॥ 63 ॥ एवं च स्थिते--यद्भासते गुणित्वेन, गुणहीनोऽप्ययं ज्ञ्ः। कुमार ! तावके चित्ते सौजन्य तत्र कारणम् ॥ 64 ॥ - प्रतापस्तावकीनोऽय, समस्तोऽपि सुनिश्चितम् । भावत्कवीर्यविख्याताः, के वयं परमार्थतः 1 ॥ 65 ॥ तदिदं शैलराजीयं, वचनं सुमनोहरम् । आकाहं तदा भद्रे ! परं स्नेहरसं गतः ॥ 66 ॥ चिन्तितं च मया-अहो मय्यनुरागोऽस्य, अहो गम्भीरचित्तता । अहो वचनविन्यासस्तथाऽहो भावसारता ॥ 67 ॥ ततो मयाऽभिहितं-वयस्य ! नेदृशं वाच्यमुपचारपरं वचः । ममाग्रतो यतो ज्ञातं, माहात्म्य तावकं मया ॥ 6 ॥ ततो हर्षवशात्तेन, शैलराजेन जल्पितम् । प्रसादपरमे नाथे, भृत्यानां किं न सुन्दरम् ? ॥ 69 ॥ अन्यच्च--यदि सम्भावना जाता, भवतां मादृशे जने । ततो मे परमं गुह्यं, भवद्भिरनुमन्यताम् ॥ 70 ॥ विद्यते मम सवीर्य, हृदयस्यावलेपनम् । तन्निजे हृदये देयं, कुमारेण प्रतिक्षणम् ॥ 71 ॥ मयाऽभिहितं, कुतस्तदवाप्तं भवता ? किनामकं ? को वा तस्य हृदयावलेपनस्य प्रभाव इति श्रोतुमिच्छामि । स्तब्धचि. शैलराजेनाभिहितं--कुमार ! न कुतश्चिदपि तदवाप्तं मया, किं तर्हि ? स्वकीयेनैव वीर्येण ताख्यम- .. जनितं, नामतः पुनः स्तब्धचित्तं तदभिधीयते, प्रभावं तस्यानुभवद्वारेणैव विज्ञास्यति कुमारः, किं वलेपन तेनावेदितेन ? मयाऽभिहित-यद्वयस्यो जानीते। ततः समर्पितं ममान्यदा शैलराजेन तदात्मीय हृदयावलेपनं, विलिप्तं मया हृदयं, जातोऽहं गाढतरमुल्लम्बितशूनतस्कराकारधारितया नमनरहितः, ततस्तथाभूतं मामवलोक्य सुतरां प्रणतिप्रवणाः संपन्नाः सामन्तमहत्तमादयः, तातोऽपि सप्रणाम मामालापयति स्म, तथाऽम्बाऽपि स्वामिनमिव मां विज्ञपयति स्म । ततः संजातो मे हृदयावलेपनप्रभावे सम्प्रत्ययः, संपन्ना स्थिरतरा शैलराजे परमबन्धुबुद्धिरिति ॥ .. इतश्चान्यदा गतोऽहमन्तरङ्गे क्लिष्टमानसाभिधाने नगरे तच्च कीदृशम् ? मृषावादस्तत्कुटु आवासः सर्वदुःखानां, नष्टधर्मेनिषेवितम् । कारणं सर्वपापानां, दुर्गतिद्वारमञ्जसा ॥ 1 ॥ तत्र च नगरे दुष्टाशयो नाम राजा । स च कीदृशः? उत्पत्तिभूमिर्दोषाणामाकरः क्लिष्टकर्मणाम् । सद्विवेकनरेन्द्रस्य, महारिः स नराधिपः ॥ 2 ॥ तस्य च राज्ञो जघन्यता नाम देवी, सा च कीदृशी ? / नराधमानां साऽभीष्टा, विद्वद्भिः प्रिनिन्दिता। प्रवतिका च सा देवी, सर्वेषां निन्द्यकर्मणाम् ॥ 3 ॥ तयोश्च जघन्यतादुष्टाशययोर्दैवीनृपयोरत्यन्तमभीष्टोऽस्ति मृषावादो नाम त्न्य्ः। स च. कीदृशः ? समस्तभूतसङ्घस्य, vishvaascchedkaarkH| निःशेषदोषपुञ्जत्वाद्गर्हितश्च विचक्षणः ॥ 4 ॥ शाठयपैशुन्यदौर्जन्यपरद्रोहादितस्कराः । तं राजपुत्र सेवन्ते, सदनुग्रहकाम्यया ॥ 5 ॥ स्नेहो मैत्री प्रतिज्ञा च, तथा सम्प्रत्ययश्च य्ः। एतेषां शिष्टलोकानां, राजसू नुरसौ रिपुः ॥ 6 ॥ पिताऽसौ व्रतलोपस्य, मर्यादाया म्हारिपुः। अयशोवादतूर्यस्य, सदास्फालनतत्परः ॥ 7 ॥ Page #210 -------------------------------------------------------------------------- ________________ ये केचिन्नरकं यान्ति, तस्य निर्देशकारिणः । स एव प्रगुणं मार्ग, तेषां दर्शयितुं क्षमः ॥ 8 ॥ ततो दृष्टोऽसौ मया दुष्टाशयो नरेन्द्रः, तत्पार्श्ववर्तिनी च विलोकिता सा जघन्यता म्हादेवी। तयोश्चाग्रतो वर्तमानो निर्वर्णितो मया तयोरेव चरणशुश्रूषाकरणपरायणः स मृषावादो राजदारकः । ततो विहितप्रतिपप्रिः स्थितस्तत्राहं कियन्तमपि कालं, महामोहविमोहितमानसेन च मया न लक्षितं तदा तेषां नगरराजेन्द्रमहादेवीदारकाणां सम्बन्धि स्वरूपं, गृहीतोऽपि परमबन्धुबुद्धया विशेषतः प्रतिपन्नो वयस्यतया मृषावादः, प्राप्तः प्रकर्षगतिं तेन सह प्रेमाबन्धः, दृष्टोऽसौ शरीरादभिन्नरूपतया, ततश्चानीतः स मया मृषावादः स्वस्थाने । . ततस्तेन सह ललमानस्य मे समुत्पद्यन्ते स्म मनसीदृशा वितर्काः, यदुतनूनं विदितसारोऽहमहमेव विचक्षणः । शेषः सर्वः पशुप्रायो, मुग्धबुद्धिरयं जनः ॥ 1 ॥ यस्य मे सर्वसंम्पत्तिकारको मित्रतां gtH। सर्वदाऽयं मृषावादः, स्नेहेन हृदि वर्तते ॥ 2 ॥ असद्भतपदार्थेऽपि, सद्बुद्धिं जनयाम्यहम् । सद्भुतमप्यसतं, दर्शयामि सुहृद्धलात् ॥ 3 ॥ कृतं प्रत्यक्षमप्युच्चैर्महासाहसमात्मना । वरमित्रप्रसादेन, लगयामि परे जने ॥ 4 ॥ चौर्य वा पारदार्य वा, कुर्वतोऽपि यथेच्छया । कुतोऽपराधगन्धोऽपि, मम यावदयं मुहृत् ? ॥ 5 ॥ स्वार्थसिद्धिः कुतस्तेषां ?, येषामेष न विद्यते । अतो मूर्खा अमी लोकाः, स्वार्थमंशो हि मूर्खता । / विग्रहेऽपि कचित्सन्धिं, सन्धावपि च विग्रहम् । मृषावादप्रसादेन, घटयामि यथेच्छया ॥ 7 ॥ यत्किञ्चिच्चिन्तयाम्यत्र, वस्तु लोकेऽतिदुर्लभम् । वरमित्रप्रसादेन, सर्व संपद्यते मम ॥ 8 ॥ मया पुण्यैरवाप्तोऽयमयमेव च मे सुहृत् । एष एव जगद्वन्धो, यथेष्टफलदायकः ॥ 9 ॥ ततोऽगृहीतसङ्केते ! मया मोहहतात्मना । कुविकल्पैमनस्तत्र, मृषावादे प्रतिष्ठितम् ॥ 10 ॥ तद्वशेन च येऽनाः , संपद्यन्तेऽतिदारुणाः । पुण्योदयप्रभावेण, ते यान्ति विलयं तदा ॥ 11 ॥ अहं तु तन्न जाने स्म, महामोहवशं गतः । ततस्तत्र मृषावादे, पश्यामि गुणमालिकाम् ॥ 12 ॥ एवं च वर्तमानस्य, वयस्यद्वययोगतः । कलाग्रहणकालो मे, संप्राप्तः क्रमशोऽन्यदा ॥ 13 ॥ ततस्तातेन संपूज्य, कलाचार्य विधानतः । तस्यार्पितोऽहं सद्भक्त्या, महानन्दपुरःसरम् ॥ 14 ॥ उक्तश्चाहं गुरुः पुत्र ! तवायं ज्ञानदायकः । अतः पादौ प्रणम्यास्य, शिष्यभावं समाचर ॥ 15 ॥ मयोक्तं तात ! मुग्धोसि, यो मामेवं प्रभाषसे । वराकः किं विजानीते, नूनमेष ममाग्रतः? ॥ 16 ॥ गुरुरन्यस्य लोकस्य, स्यादेष न तु मादृशाम् । अतो नाहं पताम्यस्य, पादयोः शास्त्रकाम्यया ॥ 17 ॥ केवलं भवतामनुरोधेन, गृह्णामि सकलाः कलाः । मदीयविनयो नूनमस्य स्यान्मातृलोहितम् ॥ 18 ॥ ततस्तातेन स प्रोक्तः, कलाचार्यों रहःस्थितः । आर्य ! मामकपुत्रोऽयं, गाढं maandhneshvrH॥19|| तदत्र भवता नास्य, दृष्ट्वाऽप्यविनयादिकम् । चित्तीद्वेगो विधातव्यो, ग्राहणीयश्च सत्कलाः ॥ 20 ॥ ततो विनयनम्रस्य, श्रुत्वा तातस्य जल्पितम् । यदादिशति राजेन्द्र, इत्याह स महामतिः ॥ 21 ॥ चिन्तितं च तदा तेन, कलाचार्येण मानसे । किलैष यावच्छास्त्रस्य, सद्भावं नावबुध्यते ॥ 22 ॥ यावच्च केलिबहुलां, बालतामनुवर्तते । अलीकगर्वितोष्मान्तस्तावदेवं प्रभाषते ॥ 23 ॥ यदा तु ज्ञातसद्भावः, शास्त्रार्थानां भविष्यति । तदा मदं परित्यज्य, स्वयं नम्रो भविष्यति ॥24॥tribhirvishesskm एवं निश्चित्य हृदये, कलाचार्यों म्हाम्तिः। ततः सर्वादरेणासौ, प्रवृत्तो ग्राहणे मम ॥ 25 ॥ इतश्चान्येऽपि तत्पार्च, बहवो राज्दार्काः। प्रशान्ता विनयोयुक्ता, गृह्णन्ति सकला कलाः ॥ 26 ॥ यथा यथा च मे नित्यमादरं कुरुते गुरुः । तथा तथा वयस्यो मे, शैलराजो विवर्धते ॥ 27 ॥ Page #211 -------------------------------------------------------------------------- ________________ गुरुपरि भव: ततश्च तद्वशेनाहमुपाध्यायं मदोद्धतः । जात्या श्रुतेन रूपेण, हीलयामि क्षणे क्षणे ॥ 28 ॥ ततश्च चिन्तितं महामतिना, अये!ग्रस्तस्य सन्निपातेन, क्षीरानमिव सुन्दरम् । अपथ्योऽस्य वराकस्य, कलाशास्त्रपरिश्रमः ॥ 29 ॥ गाढं कर्षितदेहस्य, यथाऽऽम्लं भूरि भोजनम् । तथाऽस्य मत्कृतो यत्नः, श्वयधुं वर्धयत्यलम् 30 ॥ ततो यद्यपि राजेन्द्रः, पुत्रस्नेहपरायणः । उत्साहयति मां नित्यं, गुणाधानार्थमस्य वै ॥ 31 ॥ तथाप्यपात्रभूतोऽयं, य एवं रिपुदारणः । तस्य त्यागः परं न्याय्यो, ज्ञानदानं न युज्यते ॥ 32 ॥ यो हि दद्यादपात्राय, संज्ञानममृतोपमम् । स हास्यः स्यात्सतां मध्ये, भवेच्चानर्थभाजनम् ॥ 33 ॥ न चैष शक्यते कर्तु, नम्रो यत्नशतैरपि । को हि स्वेदशतेनापि, श्वपुच्छं नामयिष्यति ? 34 ॥ ततश्चैवं स्वचेतस्यवधार्य तेन महामतिना कलाचार्येण शिथिलितो ममोपरि कलाशास्त्रग्राहणानुबन्धः परित्यक्तमुपचारसंभाषणं दृष्टोऽहं धूलिरूपतया, तथापि तातलज्जया नासौ बहिर्मुखविकारमात्रमपि दर्शयति न च मनागपि मां परुषमाभाषते । इतश्च तेऽपि राजदारकाः शैलराजमृषाबादनिरतं मामुपलभ्य विरक्ताश्चित्तेन, तथापि पुण्योदयेनाधिष्ठितं मां ते चिन्तयन्तोऽपि न कश्चिदभिभवितुं शक्नुवन्ति । इतश्च यथा यथा तौ शैलराजमृषावादौ वर्धते तथा तथाऽसौ मदीयवयस्यः पुण्योदयः क्षीयते, ततः कृशीभूते तस्मिन् पुण्योदये समुत्पन्ना मे गाढतरं गुरुपरिभवबुद्धिः । अन्यदा निर्गतो बहिः प्रयोजनेनोपाध्यायः, ततोऽधिष्ठितं मया तदीयं महाई वेत्रासन, दृष्टोऽहमुपविष्टस्तत्र राजदारकैः, ततो लज्जितास्ते मदीयकर्मणा, लघुध्वनिना चोक्तमेतैः-हा हा कुमार ! न सुन्दरमिदं विहितं भवता, वन्दनीयमिदं गुरोरासनं, न युक्तं भवादृशामस्याक्रमणं, यतोऽस्मिन्नुपविशतां संपद्यते कुलकलङ्कः, समुल्लसति भृशमयशःपटहः, प्रवर्धते पापं, संजायते चायुषः क्षरणमिति । मयाऽभिहितं--अरे ! बालिशा ! नाहं भवादृशां शिक्षणाईः, गच्छत यूयमात्मीयं सप्तकुलं शिक्षयत । तदाकर्ण्य स्थितास्ते तूष्णीभावेन, ततः स्थित्वा तत्र वेत्रासने बृहती वेलामुत्थितोऽहं यथेष्टचेष्टया, समागतः कलोपाध्यायः, कथितं तस्मै राजदारकैर्मदीयं विलसितं, क्रुद्धः स्वचेतसा, पृष्टोऽहमनेन । ततः सासूयं मयाऽभिहितं-- अहमेतत्करोमि ? अहो ते शास्त्रकौशलं, अहो ते पुरुषविशेषज्ञता, अहो ते विचारितभाषिता, अहो ते विमर्शपाटवं यस्त्वमेतेषां मत्सरिणामसत्यवादिनां वचनेन विप्रतारितो मामेवमाभाषसे । ततो विलक्षीभूतः कलोपाध्यायः । चिन्तितमनेन--न तावदेते राजदारका विपरीतं भाषन्ते, अयं तु स्वकर्मापराधमेवमपलपति तदेनं स्वयमुपलभ्य शिक्षयिष्यामि । अन्यदा प्रच्छनदेशस्थितेनावेक्षितोऽहं तेन महामतिना, दृष्टस्तत्र वेत्रासने सरभसमुपविष्टो ललमानः, ततः प्रकटीभूतोऽसौ, दृष्टो मया, मुक्तं प्रगिति वेत्रासनम् । महामतिनाऽभिहित-इदानीं तर्हि भवतः किमुत्तरं ? मयोक्तं-कीदृशे प्रश्ने ? महामतिराह-तत्रैव पूर्वके । मयोक्तं न जानाम्यहं कीदृशोऽसौ पूर्वकः प्रश्नः? महामतिराह-किमुपविष्टस्त्वमत्र वेत्रा. सने न वेति । ततो हा शान्तं पापमिति ब्रुवाणेन पिहितौ मया कौ~ / पुनरभिहितं पश्यत भो मत्सरविलसितं यदेते स्वयमकार्य कृत्वा ममोपर्येवमारोपयन्ति । महामतिना चिन्तितं-अहो सेयं दृष्टेऽप्यनुपपन्नता नाम, अहो अस्य धृष्टत्वं, अवैधकः खल्वयं, इयत्ताऽतः परमसत्यवचनस्य, राजदारकैरभिहितमेकान्ते विधाय कलाचार्य, यदुत-अद्रष्टव्यः खल्वयं पापः तत्किमेनमस्माकं मध्ये धारयत यूयम् । Page #212 -------------------------------------------------------------------------- ________________ सुषमा विजोड पात्रता 181 महामतिना चिन्तितं--सत्यमेते तपस्विनः प्रवदन्ति, नोचित एवायं रिपुदारणः सत्सङ्गमस्य । तथाहि-लुब्धमर्थप्रदानेन क्रुद्धं मधुरभाषणैः मायाविनमविश्वासात् , स्तब्धं विन्य्क्र्म्न्ना॥1॥ चौर रक्षणयत्नेन, सबुद्धया पारदारिकम् । वशीकुर्वन्ति विद्वांसः, शेषदोषपरायणम् ॥2॥युग्म्म् न विद्यते पुनः कश्चिदुपायो भुवनत्रये । असत्यवादिनः पुंसः, कालदष्टः स उच्यते ॥ 3 ॥ यतः--सर्वेऽपि ये जगत्यत्र, व्यवहाराः शुभेतराः । सत्ये प्रतिष्ठिता नेदं, यस्यासौ नन्वलौकिकः ॥ 4 ॥ अतो विज्ञाय यत्नेन, सत्यहीनं नराधमम् । त्यजन्त्येव सुदूरेण, प्रियसत्या महाधियः ॥ 5 ॥ ततोऽयं सत्यहीनत्वादस्माकं रिपुदारणः । सम्यग्विज्ञातशीलानां, न मध्ये स्थातुमर्हति ॥ 6 ॥ अथवा नास्य वराकस्य रिपुदारणस्यायं दोषो यतोऽयमनेन शैलराजेन प्रेर्यमाणस्तावत्सकलदुविनयमाचरति, तथाऽनेन मृषावादेन प्रोत्साह्यमानः खल्वयमेवं भाषते, ततो यथेतौ पापवयस्यौ परिहरति तदर्थ शिक्षयामि तावदेन, ततः कृतोऽहमुत्सारके महामतिना । अभिहितश्च-कुमार ! नेदृशानां स्थानमिह मदीयशालायां, अतः कदाचिदेतौ पापवयस्यौ परिहर, अन्यथा नागन्तव्यमिह . कुमारेणेति । मयाऽभिहितं--त्वमात्मीयजनकाय स्वस्थानं प्रयच्छ, वयं तु त्वदीयस्थानेन त्वयापि च विनैव भलिष्यामहे । ततश्चैवंविधैस्तिरस्कृत्य परुषवचनैरुपाध्यायमुनामितया कन्धरया गगनाभिमुखेन वदनेन विततीकृतेन वक्षःस्थलेनाविकटपादपातेन गतिमार्गेण विलिप्य तेन स्तब्धचित्तेन शैलराजीयविलेपनेनात्महृदयं निर्गतोऽहमुपाघ्यायभवनात् । ततोऽभिहिता महामतिना राजदारकाः-अरे ! निर्गतस्तावदेष दुरात्मा रिपुदारणः, केवलं गरीयानरवाहननृपतेः पुत्रस्नेहः, स्नेहमूढाश्च प्राणिनो न पश्यन्ति वल्लभस्य दोषसमूह, समारोपयन्त्यसन्तमपि गुणसङ्घातं, रुष्यन्ति तद्विप्रियकारिणि जने, न विचारयन्ति विप्रियकरणकारणं, न लक्षयन्ति स्थानमानान्तरं, कुर्वन्ति स्वाभिमतविप्रियकर्तुमहापायम् । तदेवं व्यवस्थिते भवद्भिर्मोनमवलम्बनीयं । यदि रिपुदारणनिर्गमनव्यतिकरं प्रश्नयिष्यति देवो नरवाहनस्ततोऽहमेव तं प्रत्याययिष्यामि । राज्दार्कैर्भिहित्ण्--य्दाज्ञ्याप्य्त्युपाध्याय्ः। इतश्च ततो निर्गत्य गतोऽहं तातसमीपे । पृष्टस्तातेन-पुत्र ! किं वर्तते कलाग्रहणस्येति ? ततः शैलराजीयहृदयावलेपनवशेन मृषावादावष्टम्भेन च मयाऽभिहित-तात ! समाकर्णय पूर्वमेव ममाशेष, विज्ञानं हृदयस्थितम् । अयं तावकयत्नो मे, विशेषाधायकः परम् ॥ 1 ॥ ततश्च-लेख्ये चित्रे धनुर्वेदे, नरादीनां च लक्षणे । गान्धर्वे हस्तिशिक्षायां, पत्रच्छेद्ये सवैद्यके ॥ 2 ॥ शब्दे प्रमाणे गणिते, धातुवादे सकौतुके । निमित्ते याश्च लोकेऽत्र, कलाः काश्चित्सुनिर्मलाः ॥ 3 ॥ तासु सर्वासु मे तात !, प्रावीण्यं वर्तते परम् । आत्मतुल्यं न पश्यामि, त्रैलोक्येऽप्यपरं नरम् ॥ 4 ॥ सुतस्नेहेन तच्छ्रुत्वा, तातो हर्षमुपागतः । चुम्बित्वा मूर्धदेशे मामिदं वचनमब्रवीत् ॥ 5 ॥ जात ! चारु कृतं चारु, सुन्दरस्ते महोद्यमः । किं त्वेकं मे कुमारेण, वचनं श्रूयतामिति ॥ 6 ॥ मयाभिहितं-वदतु तात ! तातेनाभिहितंविद्यायां ध्यानयोगे च, स्वभ्यस्तेऽपि हितैषिणा । सन्तोषो नैव कर्तव्यः स्थैर्य हितकरं त्योः॥7॥ एवं च स्थिते-गृहीतानां स्थिरत्वेन, शेषाणां ग्रहणेन च । कलानां मे कुमारत्वे, त्वं पुषाण मनोरथान् ॥ 8 ॥ मयाऽभिहितं--एवं भवतु, ततो गाढतरं तुष्टस्तातः, दत्तो भाण्डागारिकस्यादेशः, अरे पूरय महामतिभवनं धनकनकनिचयेन, येन कुसारः सकलोपभोगसम्पत्त्या निर्व्यग्रस्तत्रैव कलाग्रहणं कुर्वनास्ते । Page #213 -------------------------------------------------------------------------- ________________ 282 मायोत्पत्तिस्तत्कु टुम्ब च नरसुन्दयोगमा ततो यदाज्ञापयति देव इत्यभिधाय संपादितं भाण्डागारिकेण राजशासनम् । महामतिनाऽपि मा देवस्य चित्तसन्तापो भविष्यतीत्याकलय्य न निवेदितं ताताय मदीयविलसितम् । ततोऽभिहितोऽहं तातेन-वत्स ! अद्यदिनादारभ्य स्थिरीकुर्वता पूर्वगृहीतं कलाकलापं गृह्णता चापूर्व तत्रैवोपाध्यायभवने भवता स्थातव्यमहमपि न द्रष्टव्यः । मयाभिहितं-'एवं भवतु', जातश्च मे हर्षः । ततस्तातसमीपानिर्गतेन मया मृषावादं प्रत्यभिहित-वयस्य ! कस्योपदेशेनेदृशं भवतः कौशल्यं, येन युष्मदवष्टम्भेन मया संपादितस्तातस्य हर्षः, प्रच्छादितः कलाचार्यकलहव्यतिकरो, लब्धा चेयमतिदुर्लभा मुत्कलचारितेति । मृषावादेनाभिहितं--कुमाराकर्णय । अस्ति राजसचित्ते नगरे रागकेसरी नाम राजा । तस्य च मूढता नाम महादेवी । तयोश्चास्ति माया नाम दुहिता सा मया महत्तमा भगिनी प्रतिपक्षा, प्राणेभ्योऽपि वल्लभोऽहं तस्याः, ततस्तदुपदेशेन ममेदृशं कौशलं, सा च जननीकल्पमात्मानं मन्यमाना यत्र यत्र कचिदहं संचरामि तत्र तत्र वत्सलतया सततमन्तर्लोना तिष्ठति, न क्षणमात्रमपि मां विरहयति । मयाऽभिहितं--वयस्य ! दर्शनीया ममापि साऽऽत्मीया भगिनी भवता । मृषावादेनाभिहितं--एवं करिष्यामि । ततो मया ततः प्रभृति वेश्याभवनेषु, द्यूतकरशालासु, दुर्ललितमीलकेषु, तथाऽन्येषु च दुर्विनयस्थानेषु यथेष्टचेष्टया विचरता तथापि मृषावादबलेन कलाग्रहणमहं करोमीति लोकमध्ये गुणोपार्जनतत्परमात्मानं प्रकाशयता तातमपश्यतैवातिवाहितानि द्वादश वर्षाणि । मुग्धजनप्रवादेन च समुच्चलिताऽलीकवार्ता यथा रिपुदारणकुमारः सकलकलाकलापकुशल इति । प्रचलितो देशान्तरेष्वपि प्रवादः, समारूढश्चाई यौवनभरे । ततश्च शेखरपुरे नगरे नरकेसरिनरेन्द्रस्य वसुंधरामहादेव्याः कुक्षिसंभूताऽस्ति नरसुन्दरी नाम दुहिता, सा च भुवनाद्भुतभूता रूपातिशयेन निरुपमा, कलासौष्ठवेन संप्राप्ता यौवनं, समुत्पन्नोऽस्याश्चित्तेऽभिनिवेशो यदुत यः कलाकौशलेन मत्तः समधिकतरः स एव यदि परं मां परिणयति, नापरः, निवेदितं पित्रोनिजाकूतं, संजातमनयोः पर्याकुलत्वं नास्त्येवास्याः कलाभिः समानोऽपि भुवने पुरुषः कुतः पुनरधिकतर इति भावनया । ततः श्रुतस्ताभ्यां मदीयः klaakaushlprvaadH| चिन्तितं नरकेसरिणा-स एव रिपुदारणो यदि परमस्याः समगलतरो भविष्यति, युज्यते च नरवाहनेन सहास्माकं वैवाह्यं, यतः प्रधानवंशो महानुभावश्चासौ वर्तते, तस्य च राज्ञो रत्नसूचिरिव महानागस्य निरपत्यस्य सैवैका नरसुन्दरी दुहिता । ततोऽत्यन्तमभीष्टतया तस्याश्चिन्तितमनेन गच्छामि तत्रैव सिद्धार्थपुरे गृहीत्वा वत्सां नरसुन्दरी, ततः परीक्ष्य तं रिपुदारणं निकटस्थितो विवाहयाम्येनां येन मे चित्तनिवृतिः संपद्यते । ततः सर्वबलेन समागतो नरकेसरी, ज्ञापितस्तातस्यागमनवृत्तान्तः, परितुष्टोऽसौ, कारितमुच्छ्रितपताकं नगरं, प्रवेशितो महाविमर्देन नरकेसरी तातेन, दत्तमावासस्थानं, भविष्यति रिपुदारणकुमारस्य नरसुन्दर्या सह कलाकौशलपरीक्षेति ज्ञापितं लोकानां, प्रशस्तदिने सज्जीकारितः स्वयंवरमण्डपः, विरचिता मञ्चाः, मीलितं राजवृन्दं, समुपविष्टस्तन्मध्ये सपरिकरस्तातः । समाहूतोऽहं कलाचार्यश्च, प्राप्तोऽहं सह मित्रत्रयेण तातसमीपं, महामतिश्च सह राजदारकैः । इतश्च पुण्योदयस्य मदीयदश्चेष्टितानि पश्यतश्चित्तखेदेनैव संजातं कशतरं शरीरं, विगलितं परिस्फरणं, मन्दीभृतः प्रतापः । ततोऽहमुपविष्टस्ताताभ्यणे कलोपाध्यायश्च, निवेदितं विनयनम्रण नरवाहनेन महामतये नरकेसरिराजागमनप्रयोजनम् । तदाकर्ण्य संजातो मे हर्षातिरेकः, स्थितस्तूष्णींभावेन स्वहृदयमध्ये हसन्नुपाध्यायः । अत्रान्तरे समागतो नरकेसरी, परितुष्टो नरवाहनः, दापितं तस्मै महार्हसिंहासनं, मूर्खस्य हास्यास्प Page #214 -------------------------------------------------------------------------- ________________ 183 उपविष्टः सपरिकरो नरकेसरी । ततस्तदनन्तरं पूरयन्ती जनहृदयसरांसि, लावण्यामृतप्रवाहेण अधरयन्ती वरवर्हिकलापं कृष्णस्निग्धकुश्चितकेशपाशेन प्रोद्भासयन्ती दिक्चक्रवालं, वदनचन्द्रेण विधुरयन्ती कामिजनचित्तानि, लीलामन्थरेण विलासविलोकितेन दर्शयन्ती महेभकुम्भविभ्रमं पयोधरभरेण उच्छृङ्खलयन्ती मदनवारणं विस्तीर्णजघनपुलिनेन विडम्बयन्ती सञ्चारितरक्तराजीवयुगललीलां चरणयुग्मेन उपहसन्ती कलकोकिलाकुलकूजितं मन्मथोल्लापनल्पितेन कुतूहलयन्ती वरमुनीनपि प्रवरनेपथ्यालङ्कारमाल्यताम्बूलाङ्गरागविन्यासेन परिकरिता प्रियसखीवृन्देन अधिष्ठिता वसुंधरया प्रविष्टा नरसुन्दरी । ततस्तां विलोक्याहं हृष्टः स्वचेतसा विजृम्भितः शैलराजः विलिप्तं स्तब्धचित्तेन तेनावलेपनेन मयाऽऽत्महृदयम् । चिन्तितं च-कोऽन्यो मां विहायैर्ना परिणेतुमर्हति ? न खलु मकरध्वजाहते रतिरन्यस्योपनीयते । अत्रान्तरे विहितविनया तातादीनामभिहिता नरकेसरिणा नरसुन्दरी यदुत उपविश वत्से ! मुश्च लर्जा, पूरयाऽऽत्मीयमनोरथान्, प्रश्नय रिपुदारणकुमारं कलामार्गे यत्र कचित्ते रोचते । ततो नरमुन्दर्या सहर्षमुपविश्याभिहितं यदाज्ञापयनि तातः, केवलं गुरूणां समक्षं न युक्तं ममोद्राहयितुं, तस्मादार्यपुत्र एवोदाहयतु सकलाः कलाः, अहं पुनरेकैकस्यां कलायां सारस्थानानि प्रश्नयिष्यामि, तत्रार्यपुत्रेण निर्वाहः करणीय इति । तदाकयं हृष्टौ नरवाहननरेन्द्रौ समस्तं राजकुलं लोकाश्च । ततस्तातेनाभिहितोऽहं-कुमार ! सुन्दरं मन्त्रित राजदुहित्रा, तत्साम्प्रतमुद्ग्राहयतु कुमारः सकलाः कलाः, पूरयत्वस्या मनोरथान् , जनयतु ममानन्दं, निर्मलयतु कुलं, गृह्णातु जयपताकां, एषा सा निकषभमिर्वर्तते विज्ञानप्रकर्षस्येति । मम तु तदा कलानां नामान्यपि विस्मृतानि। ततो विहलीभूतमन्तःकरणं, प्रकम्पिता गात्रयष्टिः, प्रादुर्भूताः प्रस्वेदविन्दवः, संजातो रोमोद्धर्षः, प्रनष्टा भारती, तरलिते लोचने । ततो हा किमेतदितिविषण्णस्तातः, प्रलोकितं महामतिवदनम् । महामतिराह-किं कर्तव्यमादिशतु देव्ः। तातेनाभिहितं-किमितीयमीदृशी कुमारशरीरेऽवस्था ? ततः कर्णे निवेदितं महामतिना, देव ! मनःक्षोभविकारोऽयमस्य । तातः प्राह-किं पुनरस्य मनःक्षोभनिमित्तं ? महामतिराह-देव ! प्रस्तुतवस्तुन्यज्ञानं, भवत्येव हि वागायुधानां सदसि विदुषां सस्पर्धमाभाषितानां ज्ञानावष्टम्भविकलानां मनसि क्षोभातिरेकः । तातेनाभिहितं आर्य ! कथमज्ञानं कुमारस्य ? ननु सकलकलासु प्रकर्ष प्राप्तः कुमारो वर्तते ! ततः संस्मृत्य मदीयदुर्विलिसितं गृहीतो मनाक्क्रोधेन कलाचार्यः । ततोऽभिहितमनेन--देव ! प्रकर्ष प्राप्तः कुमारः शैलराजमृषावादप्रणीतयोः कलयोन पुनरन्यत्र । तातः प्राड-के पुनस्ते कले ? महामतिराह--दुर्विनयकरणमसत्यभाषण च, एते ते शैलराजमृपावादप्रणीते कले, अनयोश्चात्यन्तं कुशलः कुमारः, न पुनरन्यकलानां गन्धमात्रमपि जानीते । तातः प्राह-कथमिदं ? महामतिनाऽभिहितं-देव ! देवस्य दीर्घचित्तसन्तापभीरुभिस्तदैव नाख्यातमिदमस्माभिः, यतो लोकमार्गातीतं कुमारस्य चरितमिदानीमपि देवस्य पुरतस्तत्कथयतो न प्रवर्तते मे वाणी । तातेनाभिहितं-यथावृत्तकथने भवतो नास्त्यपराधः, निःशकं कथयत्वार्यः । ततो कलाचार्येणावज्ञाकरणादिको वेत्रासनारोहणगर्भो दुर्वचनतिरस्करणपर्यन्तो निवेदितः समस्तोऽपि मदीयदुर्विलसितवृत्तान्तः । तातेनाभिहितं-आर्य ! यद्येवं ततो जानताऽपि त्वयाऽस्य कुलदूषणस्य स्वरूपं किमित्ययमेवंविधसभामध्ये प्रवेशितः ? ननु विगोपिता वयमाकालमनेन पापेन । महामतिराहदेव ! न मयाऽयमिह प्रवेशितः, मद्भवनामिर्गतस्यास्य द्वादश वर्षाणि वर्तन्ते, केवलमकाण्ड एव Page #215 -------------------------------------------------------------------------- ________________ रकमण्डप 184 संजातमद्य मम देवकीयमाकारणं, ततः समागतोऽहं, अयं तु कुतश्चिदन्यतः स्थानादिहागत इति । तातेनाभिहितं-आर्य ! यद्येवमपात्रचूडामणिरेष रिपुदारणो गुणानामभाजनतया वर्जितो युष्माभिः तत्किमिति गर्भाधानादारभ्यास्येयन्तं कालं यावत्कल्याणपरम्परा संपन्ना ? किमिदानीमेवं लोकमध्ये बिगुप्यत इति । महामतिराह-देव ! अस्त्यस्य पुण्योदयो नामान्तरङ्गो वयस्यः, तजनिता प्राक्तनीकल्याणपरम्परा, तथाहि-तत्प्रभावादेवायं प्रादुर्भूतः सुकुले संपन्नो जननीजनकयोरभीष्टतमः संजातो रूपसौभाग्यमुखैश्वर्यादिभाजनम् । तातः प्राह-तर्हि क्व पुनरधुना गतोऽसौ पुण्योदयः ? महामतिराहन कुत्रचिद्गतोऽत्रैव प्रच्छन्नरूप आस्ते, केवलं पश्यन्नस्यैव रिपुदारणस्य सम्बन्धीनि दुर्विलसितानि चित्तदुःखासिकया साम्प्रतं क्षीणशरीरोऽसौ तपस्वी वर्तते, न शक्नोत्यस्यापदं निवारयितुमिति । तदाकर्ण्य तातो नास्त्यत्र कश्चिदुपायो विनाटिता वयमनेन दुष्पुत्रेण महालोकमध्ये प्रसभमिति चिन्तया राहुग्रस्तशशधरबिम्बमिव कृतं तातेन कृष्णं मुखं, लक्षितः समस्तलोकः पर्यालोचनपरमार्थः ततो विलक्षीभ्रतास्तातबान्धवाः, विद्राणवदनः संपन्नः परिजनः, प्रहसिता मुखमध्ये पिङ्गलोकाः, विषण्णा नरसुन्दरी, विस्मितो नरकेसरिलोकः । ततश्चिन्तितं जनेन तातलज्जया लघुध्वनिना परस्परमुक्तं च-अये ! गर्वाध्मातः परं मूढो, ब्स्तिव्द्वात्पूरित्ः। निःसारोऽपि गतः ख्यातिमेष भो ! रिपुदारणः ॥ 1 ॥ अथवा--निरक्षरोऽपि वाचालो, लोकमध्येऽतिगौरवम् । वागाडम्बरतः प्राप्तो, यः स्यादन्योऽपि मानवः ॥ 2 स सौं निकषप्राप्तः, प्राप्नोत्येव विडम्बनाम् । महाहास्यकरी मूढो, तथाऽयं रिपुदारणः ॥ 3 ॥ मम तु तातोपाध्यायौ कर्णोत्सारकेण परस्परं तथाजल्पन्तौ पश्यतः समुत्पन्नो मनसि विसर्गः विकल्पः-अये ! बलात्कारेण मामेतौ जल्पयिष्यतः । ततो भयातिरेकेण स्तम्भितं मे गलकनाडीजालं निरुद्धश्वोच्छवासनिःश्वासमार्गः, संजाता म्रियमाणावस्था । ततो हा पुत्र! हा तात! हा वत्स! हा तनय ! किमेतदितिप्रलपन्ती वेगेनागत्य शरीरे लग्ना ममाम्बा विमलमालती, पर्याकुलीभूतः परिजनः, किं कर्तव्यताविमूढा वसुंधरा, विस्मितो नरकेसरी । तातेनाभिहित-गच्छत भो लोकाः ! गच्छत न पटुः शरीरेणाद्य कुमारः, पुनर्जल्पो भविष्यति । तदाकर्ण्य निर्गता वेगेन लोकाः, मिलिता बहिस्त्रिकचतुष्कचत्वरादिषु, अहो रिपुदारणस्य पाण्डित्यमहो पाण्डित्यमिति प्रवृत्तं प्रहसनं, प्रहितौ लज्जावनम्रण तातेन कलोपाध्यायनरकेसरिणौ, गतः स्वावासस्थाने नरकेसरी । चिन्तितमनेन-दृष्टं यद् द्रष्टव्यं, दीयतां प्रभाते प्रयाणकमिति । ममापि निर्जनीभूते मन्दीभूतं भयं, स्वस्थीभूतं शरीरं, तातस्य तु हृतराज्यस्येव वज्राहतस्येव महाचिन्ताभराक्रान्तस्य लङ्घितं तद्दिनं, समागता रजनी, न दत्तं प्रादोषिकमास्थानं. निवार्य जनप्रवेशं प्रसुप्तः, केवलं तया चिन्तयाऽपनिद्रेणैवातिवाहितप्राया विभावरी ॥ पुण्योदयेन इतश्च लज्जितो मे वयस्यः पुन्न्योद्य्ः। चिन्तितमनेनयस्य जीवत एवैवं, पुंसः स्वामी विडम्ब्यते । कि अस्य जन्मनाऽप्यत्र, जननीक्लेशकारिणः ॥ 1 ॥ ततश्च-जातं विच्छायकं तावन्ममैतदतिदुःसहम् । यायात्सुतामदत्त्वैव, यद्यसौ नरकेसरी ॥ 2 ॥ ततोऽस्य सर्वथा व्यर्थ, कुमारस्य मदीयकम् । संनिधानमतो नैव, ममोपेक्षाऽत्र युज्यते ॥ 3 ॥ ततो यद्यप्ययोग्योऽयमेतस्या रिपुदारणः । तथापि दापयाम्येनामस्मै कमललोचनाम् ॥ 4 ॥ अत्रान्तरे समागता तातस्य रात्रिशेषे निद्रा । ततो भद्रेऽगृहीतसङ्केते ! समाश्वासनार्थ तातस्य दत्तं कामरूपितया स्वमान्तरे तेन पुण्योदयेन दर्शनं, दृष्टः सुन्दराकारो धवलवर्णः पुरुषः । अभिहितमनेन-महाराज ! कि स्वपिषि किंवा जागर्षि ? तातेनाभिहितं-जागर्मि । पुरुषः प्राह-यद्येवं ततो मुञ्च दापिता कुमारी Page #216 -------------------------------------------------------------------------- ________________ विषाद, दापयिष्माम्यहं रिपुदारणकुमाराय नरसुन्दरीमिति । तातेनाभिहितं-महाप्रसादः । अत्रान्तरे प्रहतं प्राभातिकं तूर्य, ततो विबुद्धस्तातः । पठितं कालनिवेदकेन । हीनप्रतापो यः पूर्व, गतोऽस्तं जगतां पुर्ः। स एवोदयमासाद्य, रविराख्याति हे जनाः ! ॥ 1 ॥ यदा येनेह यल्लभ्यं, शुभं वा यदि वाऽशुभम् । तदाऽवामोति तत्सर्व, तत्र तोषेतरौ वृथा ॥ 2 ॥ परसुन्दरी . एतच्चाकर्ण्य चिन्तितं तातेन यदुत न कर्तव्यो मयाऽधुना विषादः, यतो लम्भयिष्यामि विवाहः कुमारं नरसुन्दरीमिति स्फुटमेव निवेदितं स्वप्ने मम देवेन, अनेन तु कालनिवेदकेन पाठव्याजेन दत्तो ममोपदेशो वेधसा यदुत यः पुरुषो यावतः सुन्दरस्यासुन्दरस्य वा वस्तुनो यदा भाजनं तस्य तावत्तदतर्कितमेव तदा मद्वशेन संपद्यत इति न कर्तव्यौ तत्र विदुषा हर्षविषादौ, ततोऽनया भावनया स्व्स्थीभूत्स्तात्ः। इतश्चाचिन्त्यप्रभावतया पुण्योदयस्य संपादिता तेन नरकेसरिणो बुद्धिः यदुत महानुभावोऽयं नरवाहनराजः, विज्ञातं च राज्यान्तरेष्वपि मम यदिहागमनप्रयोजनं ततो लज्जाकर पक्षद्वयस्यापि नरसुन्दरीमदत्त्वा मम स्वस्थाने गमनं, अतः संभाल्य कथञ्चिदेनां प्रयच्छामि रिपुदारणकुमारायेति । ततो निवेदितो नरकेसरिणा वसुंधरासमक्षं नरसुन्दर्यै स्वाभिप्रायः । ततो नरसुन्दर्या अपि पुण्योदयप्रभावादेव वलितं मां प्रति मानसं, चिन्तितमनया-युक्तियुक्तमेव तातेन मन्त्रितं, ततोऽभिहितमनया यदाज्ञापयति तातः तदाकर्ण्य हृष्टो नरकेसरी, आगत्याभिहितोऽनेन नरवाहनः, महाराज ! किमत्र बहुना जल्पितेन ? आगतैवेयं वत्सा नरसुन्दरी कुमारस्य स्वयंवरा, तदत्र किं बहुना विकत्थनेन ?, केवलं दुर्जनवचनावकाशो भवति, अतो निर्विचारं ग्राह्यतां कुमारेण स्वपाणिना पाणिरस्याः । तातेनाभिहितं--एवं क्रियते, गणितं प्रशस्तदिनं, परिणीता मया महता विमन नरसुन्दरी, तां विमुच्य गतः स्वस्थाने नरकेसरी । दत्तो मह्यं तातेन निर्व्यग्रभोगार्थ महाप्रासादः, गतानि नरसुन्दर्या सह ललमानस्य मे कतिचिदिनानि, घटितं च पुण्योदयेन निरन्तरमावयोः प्रेम, समुत्पादितश्चित्तविश्रम्भः, लगिता मैत्री जनितो मनोरतिप्रबन्धः, प्ररोहितः प्रणयः, वर्धितश्चित्तमीलकाहादप्रणयसागरः सर्वथा । स्वप्रभामिव तीक्ष्णांशुश्चन्द्रिकामिव चन्द्रमाः । क्षणमेकं न मुञ्चामि, तामुमामिव शङ्करः ॥ 1 ॥ साऽपि मामकवक्त्राब्जरसास्वादनतत्परा । भ्रमरीव गतं कालं, न जानाति तपस्विनी ॥ 2 ॥ ततस्तं तादृशं वीक्ष्य, देवानामपि दुर्लभम् । सार्ध मे नरसुन्दर्या, प्रेमाबन्धं मनोहरम् ॥ 3 ॥ मदीयौ सुहृदाभासौ, परमार्थेन वैरिको । तौ मृषावादशैलेशौ, चित्तमध्ये रुषं गतौ ॥ 4 ॥ युग्मम् । चिन्तितं च ततस्ताभ्यां, कथमेष वियोक्ष्यते । एतया नरसुन्दर्या, पापात्मा रिपुदारणः ? / / 5 / / शैलराजो मृषावादं, ततश्चेत्थमभाषत । त्वं तावन्नरसुन्दर्याः कुरु चित्तविरञ्जनम् ॥ 6 ॥ स्वयमेवाहमत्रार्थे, भलिष्यामि ततः परम् । मादृशा च कृते यत्ने, कीदृशं प्रेमबन्धनम् ॥ 7 ॥ मषावादस्ततःप्राह. नोत्साह्योऽहं bhvaashaa। कतमेव मया पश्य, एतस्याश्चित्तभेदनम ॥ 8 ॥ तदेवं मद्वियोगार्थ, ततस्तौ कृतनिश्चयौ । शैलराजमृषावादी, पर्यालोच्य व्यवस्थितौ ॥ 9 ॥ अहं तु तां समासाद्य, सद्भार्या नरसुन्दरीम् । चिन्तयामि त्रिलोकेऽपि, प्राप्तं यत्सुन्दरं मया ॥ 10 ॥ ततश्चोन्नामितैकभूर्मन्थरीकृतलोचनः । दत्त्वा तच्छैलराजीयं हृदये स्वेऽवलेपनम् ॥ 11 ॥ चिन्तयामि न लोकेऽत्र, पुरुषोऽन्योऽस्ति maadRshH। यतो ममेदृशी भार्या, ततो गाढतरं पुनः ॥ 12 ॥ न पश्यामि गुरुं नैव, देवानो बन्धुसन्ततिम् । न भृत्यवर्ग नो लोकं, न जगत् सचराचरम् ॥ 13 ॥ त्रिभिर्विशेषकम् । परस्परंप्रेम Page #217 -------------------------------------------------------------------------- ________________ प्रेमपरीक्षायै कला- प्रश्न: अथ तत्तादृशं दृष्ट्वा, मदीयं दुष्टचेष्टितम् । पुण्योदयो मनस्तापाद्गाद जातोऽतिदुर्बलः ॥ 14 ॥ ततो मां तादृशं वीक्ष्य, विरक्ताः स्र्व्बान्ध्वाः। इदं जल्पितुमारब्धा, हसन्तस्ते परस्परम् ॥ 15 ॥ पश्यताहो विधेः कीदृगस्थानविनियोजनम् ? / स्त्रीरत्नमीदृशं येन, मूर्खेगानेन योजितम् ॥ 16 ॥ स्तब्धोऽभून्मूर्खभावेन, प्रागेष रिपुदारणः । आसाद्येमा पुनर्भाया, गर्वेणान्धोऽधुना ह्ययम् ॥ 17 ॥ स एव वर्तते न्यायो, लोके यः किल shruuyte। एकं स वानरस्तावदृष्टोऽन्यद्वषरणेऽलिना ॥ 1 ॥ तदेषा चारुसर्वाङ्गी, सद्भार्या नरसुन्दरी । करिणीव खरस्योच्चैर्न योग्याऽस्य मृगेक्षणा ॥ 19 ॥ अन्यदा नरसुन्दर्या, सद्भावार्पितचित्तया । स्नेहगर्भपरीक्षार्थ, चिन्तितं निजमानसे ॥ 20 ॥ किं ममाप्तिसद्भावः ?, किं वा नो रिपुदारणः ? / आ ज्ञातं स्नेहस स्वं, गुह्याख्यानेन गम्यते ॥ 21 ॥ अनाख्येयमतः किञ्चिद् गुह्यसर्वस्वमञ्जसा । पृच्छाम्येनं दृढस्नेहे, ततो व्यक्तिर्भविष्यति ॥ 22 ॥ ततश्चिन्तितं नरसुन्दर्या-कीदृशं पुनरहं गुह्यमधुनाऽऽर्यपुत्रं पृच्छामि ? हु ज्ञातं तावत्सुनिश्चितमिदं मया यदुत नितरां कमनीयशरीरोऽपि रक्ताशोकपादपवदेष निखिलकलाकलापकोशलफलविकल एवार्यपुत्रः, यतो विज्ञानाभावजनिताद्भयातिरेकादेव तथाविधोऽस्य तदा सभामध्ये मनःक्षोभोऽभूत् , तदधुना तदेव मनःक्षोभकारणमार्यपुत्रं प्रश्नयामि, ततो यदि स्फुटमाचक्षीत, विज्ञास्यामि यथाऽस्ति मया सहास्य स्नेहसद्भावः, अथ न कथयेत्ततस्तत्राप्यभिप्राय लक्षयिष्यामीति विचिन्त्य पृष्टोऽहं नरसुन्दर्या यदुत आर्यपुत्र ! कीदृशं तव तदा सभामध्ये शरीरापाटवमासीदिति । अत्रान्तरे ज्ञातावसरेण प्रयुक्ता मृषावादेनाऽऽत्मीया योगशक्तिः, कृतमन्तर्धानं, प्रविष्टो मदीयमुखे । ततोऽभिहितं मया-प्रियतमे ! त्वया पुनस्तदा कीदृशं लक्षितं ? नरसुन्दरी प्राह-न मया किश्चित्तदा सम्यग् विज्ञातं, केवलं समुत्पन्ना शङ्का-किं सत्यमेव शरीरापाटवमार्यपुत्रस्य ? किं वा कलाकलापे न कौशलमिति ? मयाऽभिहितं-सुन्दरि ! न तत्रैकोऽपि विकल्पः कर्तव्यः यतस्तरन्ति हृदये मम सकलाः कलाः शरीरापाटवमपि मम न किञ्चित्तदाऽऽसीत् केवलमम्बया तातेन चालीकमोहात् कृतो मुधैव बहलः कलकलः, तथाविधालीककलकले च स्थिरतया स्थितोऽहं मौनेन । एतच्चाकर्ण्य नरसुन्दर्याः संजातो मनसि व्यलीकभावः । चिन्तितमनया-अहो अस्य प्रत्यक्षापलापित्वं, अहो निर्लज्जता, अहो धृष्टता, अहो आत्म्भुमानिता। ततोऽभिहितं नरसुन्दर्या-आर्यपुत्र ! यद्येवं ततो महत्कुतूहलं मम इदानीमप्यहमार्यपुत्रेण कलास्वरूपमुत्कीर्त्यमानं श्रोतुमिच्छामि अतो महता प्रसादेन समुत्कीर्तयतु तदार्यपुत्रः । मया चिन्तितं-अये ! पाण्डित्याभिमानेन परिभवबुद्धया मामुपहसत्येषा । अत्रात्तरे लब्धावसरो विजृम्भितः शैलराजः विलिप्तं तेन स्तब्धचित्ताभिधानेनात्मीयविलेपनेन स्वहस्तेन मद्धदयं, ततश्चिन्तितं मया-एवं या मम परिभवेनोपहासकारिणी खल्वेषा पापा नरसुन्दरी, तया किमिह स्थितया ? ततो मयाऽभिहितं-अपसर पापे ! दृष्टिमार्गादपसर, तूर्ण निर्गच्छ मदीयभवनात्, न युक्तं भवादृश्याः पण्डितमन्याया मूर्खेणानेन जनेन सहावस्थातुमिति । ततोऽवलोकितं मदीयवदनं नरसुन्दर्या । चिन्ततमनया-हा धिक् सद्भावीभूत एवायं वशीकृतो मानभटेन न गोचरः साम्प्रतं प्रसादनायाः, ततो मन्त्राहतेव भुजङ्गवनिता, समुन्मूलितेव वनलतिका, उत्खोटितेव चूतमञ्जरी, अङ्कुशकृष्टेव करिणिका सर्वथा विद्राणदीनवदना साध्वसभारनिर्भरं हृदयमुद्वहन्ती मन्दं मन्दं कणन्म1 गीयते प्र. 2 मुके. 3 वृश्चिकेन. परिभवापादनबु. द्धिः निकाशन Page #218 -------------------------------------------------------------------------- ________________ णिमेखलाकिङ्किणीकलकोलाहलनूपुरझणझणारावसमाकृष्टस्नानवापिकाकलहंसिकानि पदानि निक्षिपन्ती चलिता नरसुन्दरी, निर्गता मामकीनसदनात् , प्राप्ता तातीयभवने, स्थितोऽहं शैलस्तम्भनया यावदद्यापि न शुष्यति शैलराजीयं तद्वक्षःस्थलावलेपनं तावतीं वेलां, शोषमुपागते मनाक् पुनस्तत्रावलेपने संजातो मे पश्चात्तापः, बाधते नरसुन्दरीस्नेहमोहः समाध्यासितोऽहमरत्या, गृहीतो रणरणकेन, अङ्गीकृतः शून्यतया, उररीकृतो विहलतया, प्रतिपन्नो विकारकोटिभिः, अवष्टब्धो मदनज्वरेण । ____ततो निषण्णः शयनीये, तत्रापि प्रवर्धमानया जृम्भिकयाऽनवरतमुद्वर्तमानेनाङ्गेन मत्स्यक इव खादिराङ्गारराशिमध्ये दन्दह्यमानः स्तोकवेलायां यावत्तिष्ठामि तावदागता सविषादमम्बा विम्ल्माल्ती। ततस्तां वीक्ष्य कृतं मयाऽऽकारसंवरणं, निषण्णा भद्रासने स्वयमेवाम्बा, स्थितोऽहं पर्यङ्क एवोपविष्टः । अभिहितमम्बया-वत्स ! न सुन्दरमनुष्ठितं भवता यदसौ तपस्विनी नरसुन्दरी परुषवचनैस्तथा तिरस्कृता, तथाहि-यदितो गतायास्तस्याः संपन्नं तत्समाकर्णयतु व्त्स्ः। मयाऽभिहितं-उच्यतां यत्ते रोचते । अम्बयाऽभिहितं-अस्ति तावदितो निर्गता नयनसलिलधाराधौतगण्डलेखा दीनमनस्का दृष्टा सा मया नरसुन्दरी पतिता रुदन्ती मम पादयोः । मयाऽभिहिता-हले ! नरसुन्दरि ! किमेतत् ? तयाऽभिहित-अम्ब ! दाहज्वरो मां बाधते, ततो नीता मया सा वातप्रदेशे, सज्जीकारितं शयनीयं, तत्र च स्थापिता सा, निषण्णाऽहं पार्श्व, ततः प्रहतेव महामुद्रेण, प्लुष्यमाणेव तीव्राग्निना, खाद्यमानेव वनपश्चाननेन, ग्रस्यमानेव महामकरण, अवष्टभ्यमानेव महापर्वतेन, उत्कर्त्यमानेव कृतान्तकर्तिकया, पाटयमानेव क्रकचपाटेन, पच्यमानेव नरके प्रतिक्षणमुद्वर्तपरावर्त कर्तुमारब्धा । भिहितं-हले ! किनिमित्तकः पुनस्तवायमेवंविधो दाहज्वरः ? ततो दीर्घदीर्घ निःश्वस्य न किञ्चिजल्पितमनया । मया चिन्तितं-मानसीयमस्याः पीडा, कथमन्यथा ममापि न कथयेत् ? ततः कृतो मया निबन्धः, कथितं कृच्छ्रेण नरसुन्दा यथावृत्तं, ततो नियुज्य तस्याः शीतक्रियाकरणे कन्दलिकां मयाऽभिहिता सा नरसुन्दरी यदुत वत्से ! यद्येवं ततो धीरा भव, मुश्च विषादं. अवलम्बस्व साहसं, गच्छाम्यहं स्वयमेव वत्सस्य रिपदारणस्य समीपे, करोमि तं तवानकलं. केवलं किं न विज्ञातं पूर्वमेव त्वयेदं यथा नितरां मानधनेश्वरो मदीयस्तनयः न विषयः प्रतिकूलभाषणस्य, तदिदानीमपि विज्ञातमाहात्म्ययाऽस्य त्वया न कदाचिदपि प्रतिकूलमाचरणीयं यावज्जीवं परमात्मेवायमाराधनीयः । ततश्चेदं मदीयवचनमाकर्ण्य सा बाला नरसुन्दरी विकसितेव कमलिनी, कुसुमितेव कुन्दलता, परिपाकबन्धुरेव मञ्जरी, मदसुन्दरेव करिणिका, जलसेकाप्यायितेव वल्लरी, पीतामृतरसेव नागप्रणयिनी, गतघनबन्धनेव चन्द्रलेखिका, सहचरमीलितेव चक्रवाकिका, क्षिप्तेव सुखामृतसागरे सर्वथा किमप्यनाख्येयं रसान्तरमनुभवन्ती शयनादुत्थाय निपतिता गाढं मम च्र्न्न्योः। अभिहितमनया अम्ब ! महाप्रसादः, अनुगृहीताऽस्मि मन्दभाग्याऽहमनेन वचनेनाम्बया, तद्गच्छतु शीघ्रमम्बा, करोतु ममानुकूलमेकवारमार्यपुत्रं, ततो यदि पुनरयं जनस्तस्य प्रतिकूले वर्तमानः स्वप्नेऽपि विज्ञातः स्यादम्बया ततो यावज्जीवं न संभाषणीयो नापि द्रष्टव्यः पापात्मेति । मयाऽभिहितं यद्येवं ततो गच्छामि । नरसुन्दरी प्राह-अम्ब ! म्हाप्र्साद्ः। ततः समागताऽहमेषा वत्सस्य समीपे, तदयमत्र वत्स ! प्र्मार्थ्ः। सा तु दन्दह्यते बाला, विदित्वा प्रतिकूलताम् । तवानुकूलतां मत्वा, प्रमोदमवगाहते ॥ 1 ॥ वल्लभेयं कुमारस्य, श्रुत्वेदममृतायते । अनिष्टेयं कुमारस्य, श्रुत्वेदं नारकायते ॥ 2 ॥ Page #219 -------------------------------------------------------------------------- ________________ मातुस्ति रस्कार त्वदीयरोषनाम्नाऽपि, म्रियते सा तपस्विनी । सन्तोषमात्रनाम्नाऽपि, तावकीनेन जीवति ॥ 3 ॥ अतो यन्मुग्धया किञ्चिदपराद्धं तया तव । बालया प्रणयात्सर्व, तद्वत्सः क्षन्तुमर्हति ॥ 4 ॥ प्रणतेषु दयावन्तो, दीनाभ्युद्धरणे रताः । सस्नेहार्पितचित्तेषु, दत्तप्राणा हि साधवः ॥ 5 ॥ ततश्चेदम्बया narasundarIsnehasarvasvamutkIya'mAnamAkarNya यावकिलाह नहनिर्भरतया तां प्रति प्रगुणो भवामि तावच्छैलराजेन विरचिता कुटिलभ्रकुटिवूनितमुत्तमानं दत्तो मदीयहृदये vilepncrcH। ततस्तस्याः सम्बन्धिनमपराधं संस्मृत्य जातो मम punshcittaavssttmbhH| ततोऽभिहिता मयाऽम्बा यदुत न कार्य मम तया परिभवकारिण्या पापयेति । अम्बयाऽभिहितं-वत्स! मा मैवं वोचः, क्षन्तव्यो मम लग्नाया वत्सेन तदीयोऽयमेको गुरुर्प्य्प्राध्ः। ततः पतिता मच्चरणयोरम्बा । मयाऽभिहितापसर त्वमप्यवस्तुनिर्बन्धपरे ! मम दृष्टिपथादपसर, न प्रयोजनं त्वयाऽपि मे; या त्वं मया निःसारितां तां दुरात्मिकां संगृहासि, ततश्चरणाभ्यां प्रेरिता मयाऽम्बा । ततो भद्रेऽगृहीतसङ्केते ! शैलराजवशवर्तिना मया पापात्मना तथा तिरस्कृता सती लक्षयित्वा मदीयमनिवर्तकमाग्रहविशेष निराशा मुञ्चन्ती नयनसलिलं यथाऽऽगतमेव प्रतिगताऽम्बा । निवेदितो नरसुन्दर्यै व्यतिकरः, तमाकर्ण्य वज्रनिर्दलितेव मूर्च्छया निपतिताऽसौ भूतले सिक्ता चन्दनरसेन, समाश्वासिता तालवृन्तवायुना लब्धचेतना रोदितुमारब्धा । विमलमालत्याऽभिहितं--पुत्रि ! किं क्रियते ? वज्रमयहृदयोऽसौ ते भर्ता तथापि मा रुदिहि, मुश्च विषाद, साहसावष्टम्भेन कुरु तावदेकं त्वमुपायं, गच्छ स्वयमेव प्रियतमप्रसादनार्थ ततः स्वयं गतायाः प्रत्यागतहृदयः कदाचित्प्रसीदत्यसौ । यतो मार्दवाध्यासितानि कामिहृदयानि भवन्ति, अथ तथापि कृते न प्रसीदेत्ततः पश्चात्तापो न भविष्यति, यतः सुपरिणामिते वल्लभके किलावरक्तको न भवतीति लोकवार्ता । नरसुन्दरी प्राह--यदाज्ञापयत्यम्बा, ततश्चलिता सा मम तोषणार्थ, किमस्यास्तत्र गतायाः संपद्यत इतिविमर्शेन लग्ना तदनुमार्गेणाम्बा, प्राप्ता मम पार्थे नरसुन्दरी, स्थिता द्वारदेशे विम्ल्माल्ती। . नरसुन्दर्याऽभिहितंनाथ! कान्त ! प्रिय ! स्वामिञ्जीवदायक वल्लभ ! प्रसीद मन्दभाग्यायाः, प्रसीद नतवत्सल ! ॥ 1 ॥ न पुनस्ते मनोदुःखं, करिष्येऽहं कदाचन । त्वां विना शरणं नाथ !, नास्ति मे भुव्न्त्र्ये॥2॥ एवं च वदन्ती बाष्पोदकबिन्दुवर्षिणा लोललोचनयुगलेन स्नपयन्ती मदीयचरणद्वयं प्रणता नरसुन्दरी । मम तु तां तादृशीं पश्यतस्तदा कीदृशं हृदयं संपन्नं ? अपि च--स्नेहेन नरसुन्दर्या, भवत्युत्पलकोमलम् । वीक्षितं शैलराजेन, shilaasngghaatnisstthurm||1|| नवनीतमिवाभाति, यावच्चिन्तयति प्रियाम् । वज्राकारं पुनर्भाति, शैलराजवशीकृतम् ॥ 2 ॥ ततो दोलां समारूढं तदा मामकमानसम् । निश्चेतुं नैव शक्नोमि, किमत्र मम सुन्दरम् ॥ 3 ॥ तथापि मोहदोषेण, मया दीनाऽपि बालिका । शैलराज प्रियं कृत्वा, भत्सिता न्र्सुन्द्री॥4॥ कथम्--AH पापे ! गच्छ गच्छेति, वागाद्द्म्ब्र्माय्या|n प्रतारयितुं शक्यस्त्वयाऽयं रिपुदारणः ॥ 5 ॥ कुशलाऽपि कलासूच्चैरन्येषां यदि वश्चनम् । कर्तुं शक्ताऽसि नो जातु, मूर्खाणामपि maadRshaam॥6॥ यदाऽहं हसनस्थानं, संजातस्त्वादृशामपि । तदा किं ते प्रलापेन?, कीदृशी मम नाथ्ता॥7॥ इत्युक्त्वा स्तब्धसर्वाङ्गः, शून्यारण्ये मुनियथा । स्थितोऽहं मौनमालम्ब्य शैलराजेन चोदित्ः॥8॥ नरसुन्द गिमः Page #220 -------------------------------------------------------------------------- ________________ 189 ततः सा वराकी नरसुन्दरी विगलितविद्येवाम्बरचारिणी, परिभ्रष्टसमाधिसामर्थ्येव योगिनी, तप्तस्थलनिक्षिप्तेव शफरिका, अवाप्तनष्टरत्ननिधानेव मूषिका सर्वथा त्रुटिताशापाशबन्धना निपतिता महाशोकसागरे चिन्तयितुं प्रवृत्ता-किमिदानीं सर्वथा प्रियतमतिरस्कृताया मम जीवितेनेति । ततो निर्गत्य भवनात् कचिद् गन्तुमारब्धा । ततः किमियं करोतीति विचिन्त्य सहित एव शैलराजे नालक्षितपादपातं लग्नोऽहं तदनुमार्गेण । ___ इतश्च--लोकयन्निव निर्विणो, मदीयं दुष्टचेष्टितम् । अत्रान्तरे गतोऽन्यत्र तदा क्षेत्रे दिवाक्र्ः॥1॥ ततः समुल्लसितमन्धकारं संजाता विरलजनसञ्चारा राजमार्गाः, ततो गता सैकत्र शून्यगृहे नरसुन्दरी । इनश्चोद्गन्तुं प्रवृत्तः शशधरः, ततो मन्दमन्दप्रकाशे तामेव निरीक्षमाणः प्राप्तोऽहमपि तद्द्वारदेशे, स्थितो गोपायितेनात्मना । ततो नरसुन्दर्या विलोकितं दिक्चक्रवालं, इष्टकास्थलमारुह्योतरीयेण बद्धो मध्यवलये पाशकः, निर्मिता तत्र shirodhraa। ततोऽभिहितमनया-भो भो लोकपालाः! शृणुत यूयं, अथवा प्रत्यक्षमेवेदं दिव्यज्ञानिनां तत्रभवतां यदुत लब्धप्रसरतया नाथवादेन कलोपन्यासं कारितो मयाऽऽर्यपुत्रो न परिभवबुद्धया, तस्य तु तदेव मानपर्वतारोहकारणं संपन्नं एवं च सर्वथा निराकृताऽहं तेन मन्दभाग्या । अत्रान्तरे मया चिन्तितं--नास्यास्तपस्विन्या ममोपरि परिभवबुद्भिः, किं तर्हि ? प्रणयमात्रमेवात्रापराध्यति, ततो न सुन्दरमनुष्ठितं मया, अधुनाऽपि वारयाम्येनामितोऽध्यवसायादिति विचिन्त्य पाशकच्छेदार्थ यावञ्चलामि तावदभिहितं नरसुन्दर्या यदुत तत्प्रतीच्छत भगवन्तो लोकपालाः साम्प्रतं मदीयप्राणान् , मा च मम जन्मान्तरेष्वपि पुनरेवंविधव्यतिकरो भूयादिति । ततः शैलराजेनाभिहितं-कुमार ! पश्य जन्मान्तरेऽपि त्वदीयसम्बन्धमेषा नाभिलपति । मया चिन्तितं--सत्य मिदं, तथाहि--इयं प्रस्तुतव्यतिकरनिषेधमाशास्ते मदीयव्यतिकरश्चात्र प्रस्तुतः, तम्रियतां, किमनया मम पापया? ततो लब्धप्रसरेण दत्तो मम हृदये शैलराजेन स्वविलेपनहस्तकः, स्थितोऽहं तस्य माहात्म्येन तां प्रति कास्स्त्थ्व्निस्स्त्थितार्थ्ः। ततः प्रवाहितो नरसुन्दर्यात्मा, पूरितः पाशकः लम्बितुं प्रवृत्ता, निर्गते नयने, निरुद्धःश्वासमार्गः, वक्रीकृता ग्रीवा, आकृष्टं धमनीजालं, शिथिलितान्यङ्गानि, समसमायितं श्रोतोभिः, निर्वादितं वक्रकुहरं, विमुक्ता च सा प्राणैर्वराकी । इतश्च भवनाग्निर्गच्छन्ती दृष्टाऽम्बया नरसुन्दरी, अहं तु त्द्नुयायी। चिन्तितमनया नूनं भग्नप्रणयेयं रुष्टा कचिद् गच्छति मे वधूः, अयं पुनरस्या एव प्रसादनार्थ पृष्ठतो लग्नो मम पुत्रकः । ततो दूरं गतयोरावयोरनुमार्गेणागच्छन्ती समागताऽम्बापि तत्र शून्यगृहे । दृष्टा तथा लम्बमाना नरसुन्दरी । चिन्तितमम्बया-हा हा हताऽस्मि, नूनं मत्पुत्रकस्यापीयं वार्ता, कथमन्यथाऽस्यामेवं व्यवस्थितायां स तूष्णीमासीत् ? मया तु शैलराजीयावलेपनदोषेणैव अवस्तुनिर्बन्धपरेयमिति कृता तदवधीरणा । ततः शोकभरान्धया मम पश्यत एव तथैव व्यापादितोऽम्बयाऽप्यात्मा । ततः साध्वससन्तापेनेव शुष्कं मनाङ् मे स्तब्धचित्ताभिधानं तत्तदा हृदयावलेपनं गृहीतोऽहं पश्चात्तापेनाक्रान्तः शोकभरेण । ततः स्वाभाविकस्नेहविहलीभूतमानसः । क्षणं विधातुमारब्धः, प्रलापमतिदारुणम् ॥ 1 ॥ ___ तथाऽप्यतिप्रौढतया निजमाहात्म्येन कृत एव मे शैलराजेन चित्तावष्टम्भः । चिन्तितं च मया अये मनुष्यः कथं स्त्रीविनाशे रोदितीति । ततः स्थितोऽहं तूष्णींभावेन । इतश्च कन्दलिकया चिन्तितं-किमिति स्वामिनी नागच्छति ? तद्गच्छाम्यहं तदन्वेषणार्थ, ततः कुतश्चिनिश्चित्य प्राप्ता Page #221 -------------------------------------------------------------------------- ________________ जननिन्दा साऽपि तं प्रदेश, ततो दृष्ट्वा विमलमालतीनरसुन्दयौं तथा लम्बमाने कृतस्तया हाहारवः, मिलितं सतातं नगरं, समुच्छलितः कोलाहलः, किमेतदिति पृष्टा कन्दलिका, निवेदितं तया सर्व यथावृत्तम् । __ अत्रान्तरे संपन्नः स्फुटतरश्चन्द्रालोकः, ततो दृष्टे तथैवोल्लम्बमाने सर्वलोकेनाम्बानरसुन्दयौ~ / विलोकितोऽहमपि स्वकर्मत्रस्ततया भग्नगतिप्रसरो नष्टवाणीकस्तत्रैव लीनो वर्तमानश्छन्नप्रदेशे, जातः संप्रत्ययः, धिक्कारितोऽहं जनेन, कारितं तातेनाम्बानरसुन्दर्योर्मुतककार्यम् । ततस्तत्तादृशं वीक्ष्य, मदीयं कर्म दारुणम् । तातः शोकभराक्रान्तस्तदैवं चिन्तयत्यलम् ॥ 1 ॥ अहोऽनर्थपुञ्जोऽयमहो मे कुलदूषणः । अहो सर्वजघन्योऽयमहो पापिष्ठशेखरः ॥ 2 ॥ अहो सर्वापदां मूलमहो लोकपथातिगः । अहो वैरिकसङ्काशो, ममायं रिपुदारणः ॥ 3 ॥ न कार्य मे ततोऽनेन, पुत्रेणापि दुरात्मा । एवं विचिन्त्य तातेन, कृतश्चित्ते vinishcyH॥4॥ ततोऽवधीरितस्तेन, भवनाच्च भिस्स्कृत्ः। भ्रष्टश्रीकः पुरे तत्र, विचगमि सुदुःखित्ः॥5॥ स्वदुष्टचेष्टितेनैव, बालानामपि सर्वथा । गम्यश्चाहं तदा जातस्ततश्चैवं विगहितः ॥ 6 ॥ पापोऽयं दुष्टचेष्टोऽयमद्रष्टव्यो विमूढधीः । कुलकण्टकभूतोऽयं, सर्वथा विषपुञ्जकः ॥ 7 ॥ मानावलेपनाद् येन, kalAcAryoM'pakarNitaH / मूर्खचूडामणित्वेऽपि, पाण्डित्यं च प्रकाशितम् ॥ 8 ॥ माता च प्रियभार्या च, येन मानेन मारिता। को वा निरीक्षते पापं, तमेनं रिपुदारणम् ॥ 9 ॥ उक्त्मेवेद्स्माभितोचिताऽस्य् दुरात्मनः । सा कलाकौशलादीनां, खानिर्या नरसुन्दरी ॥ 10 ॥ ततश्च-वियुक्तो नरसुन्दर्या, यदयं तच्च सुन्दरम् । किं तु सा पद्मपत्राक्षी, यन्मृता तन्न सुन्दरम् ॥ 11 ॥ अहं पुनर्महामोहलुप्तज्ञानः स्वचेतसा । तदापि चिन्तयाम्येवं, भद्रे विमललोचने ॥ 12 ॥ त्यक्तस्यापीह तातेन, निन्दितस्यापि दुर्ज्ञैः। शैलराजमृषावादौ, तथापि मम बान्धवौ ॥ 13 ॥ अनयोहिं प्रसादेन, भुक्तपूर्व मया फलम् । भोक्ष्ये च कालमासाद्य, पुनर्नास्त्यत्र संशयः ॥ 14 ॥ ततश्चैवं जनेनोच्चैनिन्धमानः क्षणे क्षणे । स्थितोऽहं भूरिवर्षाणि, दुःखसागरमध्यगः ॥ 15 ॥ इतश्च-अत्यन्तदुर्बलीभूतः, सकोपो मयि निस्फुर्ः। स तु पुण्योदयो भद्रे ! स्थितोऽकिश्चित्करस्तदा ॥ 16 ॥ अथान्यदा कचिद्राजा, वाहनार्थ सुवाजिनाम् । वेष्टितो राजवृन्देन, निर्गतो नगराद्धहिः ॥ 17 ॥ ततः कुतूहलाकृष्टः, सर्वो नागरको जनः । तत्रैव निर्गतोऽहं च, संप्राप्तस्तस्य मध्यगः ॥ 18 ॥ अथ वाल्हीक्काम्बोज्तुरुस्स्क्व्र्वाजिन्ः। वाहयित्वा भृशं राजा, गजलोकविलोकितः ॥ 19 ॥ ततः खेदविनोदार्थमुद्यानं सुमनोहरम् । प्रविष्टः सह लोकेन, ललितं नाम शीतलम् ॥ 20 ॥ तच्च कीदृशम् ?-अशोकनागपुन्नागतालहिन्तालराजितम् । priyamu~campakAGkollakadalIvanasundaram // 21 // केतकीकुसुमामोदहृष्टालिकुलमालितम् । समस्तगुणसंपूर्ण, सर्वथा नन्दनोपमम् ॥ 22 ॥ युग्मम् । तत्रैकदेशे विश्रम्य, स राजा नरवाहनः । उत्थाय सह सामन्तैलीलया हृष्टमानसः ॥ 23 ॥ प्रलोकयितुमारब्धः, कौतुकेन वनश्रियम् । विस्फारितेन नीलाब्जचारुणा लोलचक्षुषा ॥ 24 ॥ तत्र च-सत्कान्तियुक्तनक्षत्रग्रहसङ्घातवेष्टितम् । प्रकाशितदिगाभोगं, साक्षादिव निशाकरम् ॥ 25 ॥ रक्ताशोकतरुस्तोमपरिवारितविग्रहम् । यथेष्टफलदं साक्षाजङ्गमं कल्पपादपम् ॥ 26 ॥ उन्नतं विबुधावासं, कुलशैलविवेष्टितम् । हेमावदातं सुखदं, सुमेरुमिव गत्वरम् ॥ 27 ॥ कुवादिमत्तमातङ्गमदनिर्णाशकारणम् । वृतं सत्करिवृन्देन, निमदं गन्धवारणम् ॥ 28 ॥ अथ साधूचिते देशे, रक्ताशोकतलस्थितम् । सत्साधुसङ्घमध्यस्थं, कुर्वाणं धर्मदेशनाम् ॥ 29 ॥ विचक्षण सूर्यागमन Page #222 -------------------------------------------------------------------------- ________________ शुभार्पितं यथा धन्यो, निधान रत्नपूरितम् । विचक्षणाख्यमाचार्य, स नरेन्द्रो व्यलोकयत् ॥ 30 ॥ अथ तं तादृशं वीक्ष्य, सूरिं nirmlmaansH। नरवाहनराजेन्द्रः, परं हर्षमुपागतः ॥ 31 ॥ ततश्चित्ते कृतं तेन, नूनं नास्ति जगत्त्रये । ईदृशं नरमाणिक्य, यादृशोऽयं तपोधनः ॥ 32 ॥ निर्जितामरसौन्दर्या, निवेदयति वीक्षिता । अमुष्याकृतिरेवोच्चैर्गुणसम्भारगौरवम् ॥ 33 ॥ तदीदृशस्य किं नाम, भवेद्वैराग्यकारणम् ? / येन यौवनसंस्थेन, खण्डितो मकरध्वजः ॥ 34 ॥ अथवा-गत्वा प्रणम्य पादाब्ज, स्वयमेव महात्मनः । ततः पृच्छामि पूतात्मा, भवनिर्वेदकारणम् ॥ 35 ॥ एवं विचिन्त्य गत्वाऽसौ, नत्वा सूरेः क्रमद्वयम् । दत्ताशीस्तेन हृष्टात्मा, निषण्णः शुद्धभूतले ॥ 36 ॥ ततस्तदनुमार्गेण, राजवृन्दं तथा पुरम् । उपविष्टं यथास्थानं, नत्वाऽऽचार्याध्रिपङ्कजम् । / 37) मया तु भद्रे ! पापेन, शैलराजवशात्मना । न नतं तादृशस्यापि, तदा सूरेः क्रमद्वयम् ॥ 38 ॥ पाषाणभृतमुक्तोलीसन्निभो लोकपूरणः । केवलं स्तब्धसर्वाङ्गो, निषण्णोऽहं भुवस्तले ॥ 39 ॥ अथ गम्भीरवोषेण, मेघवन्नीरपूरितः । धर्ममाख्यातुमारब्धः, स आचार्यों विचक्षणः ॥ 40 ॥ अभिहितं च तेन भगवता यदुत भो भो भव्याः ! प्रदीप्तभवनोदरकल्पोऽयं संसारविस्तारो, निवासः शारीरादिदुःखानां, न युक्त इह विदुषः प्रमादः, अतिदुर्लभेयं मानुषावस्था, प्रधानं परलोकसाधनं, परिणामकटवो विषयाः, विप्रयोगान्तानि सत्सङ्गतानि, पातभयातुरमविज्ञातपातमायुः, तदेवं व्यवस्थिते विध्यापनेऽस्य संसारप्रदीपनकस्य यत्नः कर्तव्यः, तस्य च हेतुः सिद्धान्तवासनासारो धर्ममेघः, अतः स्वीकर्तव्यः सिद्धान्तः, सम्यक् सेवितव्यास्तदभिज्ञाः, भावनीयं मुण्डमालिकोपमानं, त्यक्तव्या खल्वसदपेक्षा, भवितव्यमाज्ञाप्रधानेन, उपादेयं प्रणिधान, पोषणीयं सत्साधुसेवया रक्षणीयं प्रवचनमालिन्यम् । एतच्च विधिप्रवृत्तः संपादयति, अतः सर्वत्र विधिना प्रवर्तितव्यं सूत्रानुसारेण, प्रत्यभिज्ञातव्यमात्मस्वरूपं, प्रवृत्तावपेक्षितव्यानि निमित्तानि, यतितव्यमसंपन्नयोगेषु, लक्षयितव्या विस्रोतसिका, प्रतिविधेयमनागतमस्याः, भवत्येवं प्रवर्तमानानां सोपक्रमकर्मविलयः, विच्छिद्यते निरुपक्रमकर्मानुबन्धः, तस्मादत्रैव यतध्वं यूयमिति ॥ एवं च निवेदिते तेन भगवता विचक्षणसूरिणाऽस्या: परिषदो मध्ये केपाश्चिद्भव्यानामुल्लसितश्चरणपरिणामः, अपरेषां संजातो देशविरतिक्षयोपशमः, अन्यैः पुनर्विदलितं मिथ्यात्वं, अपरेषां प्रतनूभूता रागादयः, केषाञ्चित्संपन्नो भद्रकभावः । ततो निपतितास्ते सर्वेऽपि भगवच्चरणयोः, अभिहितमेतैः--इच्छामोऽनुशास्ति, कुर्मों यदाज्ञापयन्ति नाथाः । अत्रान्तरे चिन्तितं तातेन यदुत प्रश्नयाम्यधुना तदहमात्मविवक्षितं, ततो ललाटतटविन्यस्तकरमुकुलितेनाभिहितमनेनजनातिशायिरूपाणां. जगदैश्वर्यभागिनाम् । भदन्त ! तत्रभवतां, किं वो वैराग्यकारणम् ॥ 1 ॥ सूरिणाऽभिहितं भूप ! यद्यत्र तव कौतुकम् । ततस्ते कथयाम्येष, भवनिर्वेदकारणम् ॥ 2 ॥ किं तु-आत्मस्तुतिः पनिन्दा, पूर्वक्रीडितकीर्तनम् । विरुद्धमेतद्राजेन्द्र ! साधूनां त्रयमप्यलम् ॥ 3 ॥ ममात्मचरिते चैतत्कथ्यमाने परिस्फुटम् । त्रयं संपद्यते तेन, न युक्तं तस्य कीर्तनम् ॥ 4 ॥ तातेनाभिहितम्-एवं निगदता नाथ! वर्धितं कौतुकं त्व्या। कर्तव्योऽतः प्रसादो मे, निवेद्यं चरितं निजम् ॥ 5 ॥ ततो विज्ञाय निर्बन्धं, मध्यस्थेनान्तरात्मना । प्रबोधकारणं ज्ञात्वा, सूरिरित्थमवोचत ॥ 6 ॥ यदुत-अनादिनिधनं लोके, नानावृत्तान्तसङ्कुलम् । विद्यते भूतलं नाम, नगरं सुमनोहरम् ॥ 7 ॥ Page #223 -------------------------------------------------------------------------- ________________ 192 विचक्षणजडवृत्तान्तः तत्रास्ति भुवनख्यातो, देवानामपि नायकः । अलङ्घ यसत्प्रतापाज्ञो, नरेन्द्रो मलसञ्चयः ॥ 8 ॥ सुन्दरासुन्दरे कार्ये, नित्यं विन्यस्तमानसा । तस्य चास्ति महादेवी, तत्पक्तिर्नाम विश्रुता ॥ 9 ॥ तयोश्च देवीनृपयोरेकः सुन्दरचेष्टितः । विद्यते जगदाडादी, पुत्रो नाम शुभोदयः ॥ 10 ॥ तथा द्वितीयस्तनयस्तयोर्देवीनरेन्द्रयोः । अस्ति सर्वजनोत्तापी, विख्यातश्चाशुभोदयः ॥ 11 ॥ स्वभर्तुर्बत्सला साध्वी, सुन्दराङ्गी ज्ञ्प्रिया। भार्या शुभोदयस्यास्ति, पद्माक्षी निजचारुता ॥ 12 ॥ तथाऽशुभोदयस्यापि, ज्ञ्स्न्ताप्कारिन्नी। भार्या स्वयोग्यता नाम, विद्यतेत्यन्तदारुणा ॥ 13 ॥ इतश्च कालपर्यायादवाप्य निजचारुताम् । ततः शुभोदयाज्जातः पुत्रो नाम्ना विचक्षणः ॥ 14 ॥ तथैव कालपर्यायादवाप्यैव स्वयोग्यताम् । ततोऽशुभोदयाज्जातो, जडो नाम सुताधमः ॥ 15 ॥ तयोविचक्षणस्तावद्वर्धमानः प्रतिक्षणम् । यादृशः स्वैर्गुणैर्जातस्तदिदानीं निबोधत ॥ 16 ॥ मार्गानुसारिविज्ञानः, पूजको गुरुसंहतेः । मेधावी प्रगुणो दक्षो लब्धलक्ष्यो जितेन्द्रियः ॥ 17 ॥ सदाचारपरो धीरः, सद्भोगी दृढसौहृदः । देवाभिपूजको दाता, ज्ञाता स्वपरचेतसाम् ॥ 18 ॥ सत्यवादी विनीतात्मा, प्रणयागतवत्सलः । क्षमाप्रधानो मध्यस्थः, सत्त्वानां क्ल्प्पाद्प्ः॥19॥ धमैकनिष्ठः शुद्धात्मा, व्यसनेऽप्यविषण्णधीः । स्थानमानान्तराभिज्ञः, कुत्सिताग्रहवर्जितः ॥ 20 ॥ समस्तशास्त्रतत्त्वज्ञो, वाचि पाटवसंगतः । नीतिमार्गप्रवीणत्वात्, त्रासकः शत्रुसंहतेः ॥ 21 ॥ स्वगुणोत्सेकहीनात्मा, विमुक्तः परनिन्दया । अहृष्टः सम्पदा लाभे, पदार्थ च विनिर्मित्ः॥22॥ किं चेह बहुनोक्तेन ?, यावन्तः पुरुषे गुणाः । गीयन्ते तेऽखिलास्तत्र, प्रादुर्भूता विचक्षणे ॥ 23 ॥ अथ संवर्धमानोऽसौ, शरीरेण प्रतिक्षणम् । जडस्तु यादृक् संपन्नस्तदिदानीं निबोधत ॥ 24 ॥ विपर्यस्तमनाः सत्यशौचसन्तोषवर्जितः । मायावी पिशुनः क्लीबो, निन्दकः साधुसंहतेः ॥ 25 ॥ असत्यसन्धः पापात्मा, गुरुदेवविडम्बकः । असत्प्रलापो लोभान्धः, परेषां चित्तभेदकः ॥ 26 ॥ अन्यच्चित्ते वदत्यन्यच्चेष्टते क्रिययाऽपरम् । दह्यते परसम्पत्सु, परापत्सु प्रमोदते ॥ 27 ॥ गर्वाध्मातः सदा क्रुद्धः, सर्वेषां भषणप्रियः । आत्मश्लाघापरो नित्यं, रागद्वेषवशानुगः ॥ 28 ॥ किं चात्र बहूनोकेन ? ये ये दोषाः सुदुर्जने । गीयन्ते तेऽखिलास्तत्र, प्रादुर्भुतास्ततो जडे ॥ 29 ॥ एवं च वर्धमानौ तौ, स्क्गेहे सुखलालितौ । विचक्षणजडौ प्राप्तौ, यौवनं परिपाटितः ॥ 30 ॥ इतश्च गुणरत्नानामुत्पत्तिस्थानमुत्तमम् । पुरं निर्मलचित्ताई, विद्यते लोकविश्रुतम् ॥ 31 ॥ तत्रान्तरङ्गे नगरे, नृपो नाम्ना म्ल्क्स्स्य्ः। अस्ति सद्गुणरत्नानां, जनकः पालकश्च सः ॥ 32 ॥ तस्य सुन्दरता नाम, महादेवी मनःप्रिया । विद्यते चारुसर्वाङ्गी, सा तद्रत्नविवर्धिका ॥ 33 ॥ ताभ्यां च कालपर्यायाजाता प्द्म्द्लेक्स्स्न्ना। बुद्धिर्नाम गुणैराढया, कन्यका कुलवर्धनी ॥ 34 ॥ ततः सा गुणरूपाभ्यामनुरूपं विचक्षणम् । विचिन्त्य प्रहिता बाला, ताभ्यां तस्य स्वयंवरा ॥ 35 ॥ परिणीता च सा तेन, म्हाभूतिप्र्मोद्त्ः। विचक्षणेन सत्कन्या, जाता च मनसः प्रिया ॥ 36 ॥ तया युक्तस्य तस्योच्चैर्भुञ्जानस्य मनःसुखम् । विचक्षणस्य गच्छन्ति, दिनानि शुभकर्मणा ॥ 37 ॥ अथान्यदा कचिद्बुद्धेर्वान्वेइषणकाम्यया । मलक्षयेण प्रहितो, विमर्शों निजपुत्रकः ॥ 38 ॥ स च बुद्धौ दृद्ध्स्नेह्भाव्भावित्मान्स्ः। तस्या एव समीपस्थः सद्भगिन्याः स्थितो मुदा ॥ 39 ॥ सहोदरसमायुक्ता, भ; च बहुमानिता । ततः सा चित्तनिर्वाणाद्गर्भ गृह्णाति बालिका ॥ 40 ॥ अथ तस्याः शुभे काले, स्द्ग्र्भ्प्रिपाक्त्ः। जातो देदीप्यमानाङ्गः, प्रकर्षों नाम दार्क्ः॥41॥ बुद्ध्युत्पत्ति प्रकर्षात्पत्ति Page #224 -------------------------------------------------------------------------- ________________ जातः संवर्धमानोऽसौ, प्रकर्षों बुद्धिम्न्द्न्ः। विचक्षणगुणैस्तुल्यो, विमर्शस्यातिवल्लभः ॥ 42 ॥ अथान्यदा स्वकं दृष्टं, काननं सुमनोहरम् । विचक्षणजडाभ्यां भो! नाम्ना वदनकोटरम् ॥ 43 ॥ तत्र खादनपानेन, ललमानौ यथेच्छया । तौ द्वावपि स्थितौ कश्चित्कालं संतुष्टमानसौ ॥ 44 ॥ तत्र कुन्दसमाः शुभ्रा, रदनाः सन्ति वृक्स्स्काः। तेषां च वीथिकायुग्मं, ताभ्यां दृष्टं मनोहरम् ॥ 45 ॥ ततः कुतूहलेनान्तः प्रविश्य प्रविलोकितम् । तत्र चालब्धपर्यन्तं दृष्टं ताभ्यां महाबिलम् ॥ 46 ॥ ततो विस्फारिताक्षाभ्यां, कौतुकेन सविस्मयम् । विचक्षणजडाभ्यां तत् , सुचिरं संनिरीक्षितम् ॥ 47 ॥ अथ तस्मात्समुद्भूता, रक्तवर्णा मनोहरा । दासचेटया समं काचिल्ललना चारुविग्रहा ॥ 48 ॥ तां वीक्ष्य स जडश्चित्ते, परं हर्षमुपागतः । ततश्च चिन्तयत्येवं, विपर्यासितमानसः ॥ 49 ॥ अहो अपूर्विका योषिदहो सुन्दरदर्शना । अहो संस्थानमेतस्या, अहो रूपमहो गुणाः ॥ 50 ॥ किमेषा नाकतो मुग्धा, भ्रष्टा स्यादमराङ्गना ? / किं वा पातालतो बाला, नागकन्या विनिर्गता ? ॥ 51 ॥ अथवा नहि नहि सुष्ठु मया चिन्तितम्यतः-स्वर्गे वा नागलोके वा, कुतः syaadiymiidRshii| मत्यै च दूरतोऽपास्ता, वार्ताऽपीदृक्षयोषितः ॥ 52 ॥ तन्नूनं विधिना मह्यं, परितुष्टेन कल्पिता । निर्माप्येयं प्रयत्नेन, सुन्दरैः परमाणुभिः ॥ 53 ॥ अन्यच्च-नूनं पुरुषहीनेयं, मदर्थ विहिता वने । यतो मां वीक्षते बाला, लोलदृष्टिर्मुहुर्मुहुः ॥ 54 ॥ गत्वा समीपमेतस्याः, कृत्वा चित्तपरीक्षणम् । ततः करोमि स्वीकारं, किं ममान्येन चेतसा ॥ 55 ॥ इतश्च-विचक्षणश्च तां दृष्ट्वा, ललनां ललिताननाम् । ततश्चेतसि संपन्नो, वितर्कोऽयं म्हात्म्न्ः॥56॥ एकाकिनी वने योषा, परकीया मनोरमा । न द्रष्टुं युज्यते रागानापि संभाषणोचिता ॥ 57 ॥ यतः सन्मागरक्ताना, व्रतमेतन्महात्मनाम् । पस्त्रिय पुरा दृष्वा, यान्त्यधोमुखष्टयः ॥ 58 ॥ अतो व्रजाम्यतः स्थानात्किं ममापरचिन्तया ? / ततो गन्तुं प्रवृत्तोऽसौ, हस्तेनाकृष्य तं जडम् ॥ 59 ॥ तेन चाकृष्यमाणोऽसौ, कथञ्चिदलिना जडः । हृतसर्वस्ववन्मोहात्परं दुःखमुपागतः ॥ 6 ॥ यावत्तौ गच्छन्तः स्तोकं, भूभागं राजपुत्रकौ । तावत्सानुचरी तस्याः, पश्चाल्लग्ना समागता ॥ 61 ॥ तया च दूरत एव विहितः पूत्कारः, यदुत बायध्वं भो नाथास्त्रायध्वं, हा हताऽस्मि मन्दभागिनी, ततो वलितस्तदभिमुखं जडः । तेनाभिहित--सुन्दरि ! मा भैषीः, कथय कुतस्ते भयमिति । तयाऽभिहितं यद्भवन्तौ मम स्वामिनी विमुच्य चलितौ तेनैषा जातमूर्छा म्रियते लग्नाऽधुना, तस्माद् देवौ! तावत्समीपे स्थीयतां भवद्भ्यामेतस्याः येन युष्मत्सन्निधानेन मनाकस्वस्थीभूतायां स्वामिन्यां ततोऽहं निराकुला सती भवतोरेतत्स्वरूपं समस्तं विज्ञ्य्प्यामि। ततो जडेनाभिहितो विचक्षणः-भ्रातर्गम्यतामेतत्स्वामिनीसमीपे, भवतु सा स्वस्था, विज्ञपयत्वेषा यथाविवक्षितं, को दोषः ? विचक्षणेन चिन्तितं- न सुन्दरमिदं, इयं हि वष्टा चेटी तरला स्वभावेन प्रतारयिष्यति नूनमस्मान् , अथवा पश्यामि तावत्किमेषा तत्र गता जल्पति ? न चाहमनया प्रतारयितुं शक्यः तस्माद्गच्छामि, काऽत्र मम शङ्का ? एवं विचिन्त्याभिहितं विचक्षणेन-भ्रातरेवं भवतु । ततो गतौ पश्चान्मुखौ विचक्षणजडौ, प्राप्तौ तत्समीपे, स्वस्थीभूता ललना, निपतिता दासचेटी तयोश्चरणेषु । अभिहितमनया-महाप्रसादः, अनुगृहीताऽस्मि युवाभ्यां, जीविता स्वामिनी, दत्तं मे जीवितम् । जडेनाभिहितं-मुन्दरि ! किनामिकेयं तव स्वामिनी ? चेटयाऽभिहित-देव ! सुगृहीतनामधेया रसनेयमभिधीयते । जडेनाभिहितं--भवती किनामिकामवगच्छामि ? ततः सलज्जमभिहितमनया-देव ! Page #225 -------------------------------------------------------------------------- ________________ 195 लोलताऽहं प्रसिद्धा लोके, चिरपरिचिताऽपि विस्मृताऽधुना देवस्य, तत्किमहं करोमि मन्दभागिनीति । जडेनाभिहितं--भद्रे ! कथं मम त्वं चिरपरिचिताऽसि ? लोलतयाऽभिहितं--इदमेवास्माभिर्विज्ञपनीयम् । जडः प्राह-विज्ञपयतु भवती । लोलतयोक्तं-अस्ति तावदेषा मम स्वामिनी परमयोगिनी, जानात्येवातीतानागतं, अहमपि तस्याः प्रसादादेवंविधैव । पूर्वसांगत्यं इतश्च कर्मपरिणाममहाराजभुक्तौ स्थितमस्त्यसंव्यवहारनगरं तत्र कदाचिद्भवतोरवस्थानमासीद, ततः कर्मपरिणामादेशेनैवायातौ भवन्तावेकाक्षनिवासपुरे, ततोऽप्यागतौ विकलाक्षनिवासे, तत्र त्रयः पाटका विद्यन्ते, तत्र प्रथमे द्विहृषीकाभिधानाः कुलपुत्रकाः प्रतिवसन्ति, ततस्तेषां मध्ये वर्तमानाभ्यां युवाभ्यां यथानिर्देशकारितया प्रसन्नेन कर्मपरिणाममहानरेन्द्रेण भटभुक्त्या दत्तमिदं वदनकोटरं काननं, एतब स्वाभाविकमेवात्र सर्वदा विद्यत एव महाबिलं, इयं च सर्वाप्यस्मदुत्पत्तेः पूर्विका वार्ता। ततो विधिना चिन्तित गृहिणीरहिताविमौ वराको न सुखेन तिष्ठतः अतः करोम्यनयोगृहिणीमिति । ततस्तेन भगवता विधात्रा दयापरीतचेतसा युवयोनिमित्तमत्रैव महाविले निर्वर्तितैषा मे स्वामिनी, तथाऽहं चास्या एवानुचरीति । जडेन चिन्तितं--अये ! यथा मया विकल्पितं तथैवेदं संपन्न, अस्मदर्थमेवेयं रसना निष्पादिता वेधसा, अहो मे प्रज्ञातिशयः । विचक्षणेन चिन्तितं-कः पुनरयं विधिर्नाम ?, हुं ज्ञातं, स एव कर्मपरिणामो भविष्यति, कस्यान्यस्येदृशी शक्तिरिति । जडः प्राह--भद्रे ! ततस्ततः । लोलतयोक्तं--ततः प्रभृत्येषा मे स्वामिनी युक्ता मया युवाभ्यां सह खादन्ती नानाविधानि खाद्यकानि, पिबन्ती विविधरसोपेतानि पानकानि, ललमाना यथेष्टचेष्टया तत्रैव विकलाक्षनिवासे नगरे त्रिष्वपि पाटकेषु तथा पश्चाक्षनिवासे मनुजगतौ अन्येषु च तथाविधेषु स्थानेषु विचरिता भूयांसं कालं, अत एव क्षणमप्येषा युष्मद्विरदं न विषहते, युष्मदवधीरणया चागतमूर्छा म्रियते स्वामिनी । तदेवमहं भवतोश्चिरपरिचिताऽस्मि । रसनालोल __एतच्चाकर्ण्य सिद्ध नः समीहितं इति भावनया परितुष्टो ज्द्द्ः। ततोऽभिहितमनेन--सुन्दरि! तास्वीकार यद्येवं प्रविशतु तव स्वामिनी नगरे पवित्रयत्वेकं स्वावस्थानेन महाप्रासाद, येन पुनस्तत्र चिरन्तनस्थित्या सुखमास्महे । लोलतयाऽभिहितं--मा मैवमाज्ञापयतु देवः, न. निर्गतेयं स्वामिनी कदाचिदपीतः काननात् , पूर्वमपीयमत्रैव वर्तमाना युवाभ्यां सह ललिता, तदधुनाऽप्यस्मिन्नेव स्थाने तिष्ठन्ती लालयितुं युज्यते स्वामिनी । जडः प्राह--यद्भवती जानीते तदेव क्रियते, सर्वथा त्वमेवात्र प्रमाणं, कथनीयं यद्रोचते तव स्वामिन्ये येन संपादयामः । लोलतयोक्तं-महाप्र सादः, किमत्रापरमुच्यतां , अनुभवतु भवतोः स्वामिनी लालनेन सुखामृतमविच्छेदेनेति । र एवं च स्थापिते सिद्धान्ते--तत आरभ्य यत्नेन, जडो व्द्न्कोत्त्रे। तिष्ठन्ती रसनां नित्यं लालयत्येव मोहतः कथं ?--क्षीरेक्षुशर्कराखण्डदधिसर्पिगुंडादिभिः । प्कान्खाद्य्कैदिव्यैर्द्राक्स्सादिव्र्पान्कैः॥2॥ मद्यैर्मीसरसैश्वित्रैमधुभिश्च विशेषतः । ये चान्ये लोकविख्याता, रसास्तैश्च दिने दिने ॥ 3 ॥ एवं लालयतस्तस्य, जडस्य रसनां सदा । यदि शूणं भवेत्तच्च, कथयत्येव लोल्ता॥4॥ यतः सानुदिनं वक्ति, स्वामिनी मधुरप्रिया । मांसमाहरमद्यं च, नाथ ! मृष्टं च भोजनम् ॥ 5 ॥ ददस्व व्यञ्जनान्यस्यै, रोचन्ते तानि स्र्व्दा। तत्सर्व स करोत्येव, मन्वानोऽनुग्रहं ज्द्द्ः॥6॥ सततं लालनासक्तो, भार्यायाः प्रतिवासरम् । क्लेशराशिनिमग्नोऽपि, मोहादेवं च मन्यते ॥ 7 ॥ Page #226 -------------------------------------------------------------------------- ________________ यदुत--धन्योऽहं कृतकृत्योऽहमहो मे सुख्साग्र्ः। यस्येदृशी शुभा भार्या, संपन्ना पुण्यकर्मणः ॥ 8 ॥ नास्ति नूनं मया सहक, सुखितो भुवनत्रये । यतोऽस्या लालनां मुक्त्वा, किं नाम भवने सुखम् ? ॥ 9 ॥ यतोऽलीकमुखास्वादपरिमोहितचेतनः । तदर्थ नास्ति तत्कर्म, यदसौ नानुचेष्टते ॥ 10 ॥ तं भार्यालालनोद्युक्तं तथा दृष्ट्वाऽखिलो जनः । जडं हसितुमारब्धः, सत्यमेष जडो ज्द्द्ः॥11॥ यतो धर्मार्थमोक्षेभ्यो, विमुखः पशुसनिभः । रसनालालनोद्युक्तो, न चेतयति किश्चन ॥ 12 ॥ जडस्तु तत्र गृद्धात्मा, लोकैरेवं सहस्रशः । हसितो निन्दितश्चापि, न कथञ्चिग्निवर्तते ॥ 13 ॥ विचक्षणस्तु तच्छ्रुत्वा, लोलतायाः प्रभाषितम् । ततश्च चिन्तयत्येवं, तदा mdhysthmaansH॥14|| asti तावदियं भार्या, मम नास्त्यत्र sNshyH। आस्माके दृश्यते येन, वने वानकोटरे ॥ 15 ॥ केवलं यदियं वक्ति, रसनालालनं प्रति । अपरीक्ष्य न कर्तव्यं, तन्मया सुपरिस्फुटम् ॥ 16 ॥ यतः स्त्रीवचनादेव, यो मूढात्मा प्रवर्तते । कार्यतत्त्वमविज्ञाय, तेनानर्थों न दुर्लभः ॥ 17 ॥ ततोऽनादरतः किञ्चिल्लौलतायाचने सति । दत्त्वा खाद्यादिकं तावत्कुर्महे कालयापनाम् ॥ 18 ॥ ततश्च--भार्येयं पालनीयेति, मत्वा रागविवर्जितः । ददानः शुद्धमाहारं, लोलतां च निवारयन् ॥ 19 ॥ अविश्रब्धमनास्तस्यां, लोकयात्रानुरोधतः । अनिन्दितेन मार्गेण, रसनामनुवर्तयन् ॥ 20 ॥ धर्मार्थकामसंपन्नो, विद्वद्भिः परिपूजितः । स्थितो विचक्षणः कालं, कियन्तमपि लीलया ॥ 21 ॥ युग्मम् । तं च तेजस्विनं मत्वा, निरीहं च विचक्षणम् । भावज्ञा किश्चिदप्येनं, याचते नैव लोलता ॥ 22 ॥ स. लोलताविनिर्मुक्तो, रसनां पालयन्नपि । अशेषक्लेशहीनात्मा, सुखमास्ते विच्क्स्स्न्न्ः॥23॥ यतः-ये जाता ये जनिष्यन्ते, जडस्येह दुरात्म्न्ः। रसनालालने दोषा, लोलता तत्र कारणम् ॥ 24 ॥ विचक्षणेन सा यस्माल्लोलताऽलं निराकृता । रसनापालनेऽप्यस्य, ततोऽनौ~ न जायते ॥ 25 ॥ इतश्च तुष्टचित्तेन, जडेनाम्बा स्वयोग्यता । ज्ञापिता रसनालाभं, जनकश्चाशुभोदयः 26 ॥ तयोरपि मनस्तोषस्तच्छुत्वा समपद्यत । ततस्ताभ्यां जडः प्रोक्तः, स्नेहापूर्णेन चेतसा ॥ 27 ॥ पुत्रानुरूपा ते भार्या, संपन्ना पुण्यकर्मणा । सुन्दरं च त्वयाऽऽरब्ध, यदस्याः पुत्र ! लालनम् ॥ 28 ॥ इयं हि सुखहेतुस्ते, सुभार्येयं वरानना । ततो लालयितुं युक्ता, पुत्र ! रात्रिन्दिवं त्वया ॥ 29 ॥ ततश्च-स्वयमेव प्रवृत्तोऽसौ, जनकाभ्यां च चोदित्ः। एक सोन्माथिता बाला, मयरैर्लपितं त्था॥30॥ ततो गाढतरं रक्तो, रसनायां ज्द्द्स्त्दा। तल्लालनार्थ महात्मा, सहतेऽसौ विद्द्म्ब्नाः॥32॥ इतो विचक्षणेनापि, स्वीयस्तातः shubhodyH। ज्ञापितो रसनालाभं, माता च निज्चारुता॥32॥ तथा बुद्धिप्रकर्षों च, विमर्शश्च विशेषतः । बोधितो रसनावाप्ति, मिलितं च कुटुम्बकम् ॥ 33 ॥ ततः शुभोदयेनोक्तं, वत्स ! किं ते प्रकथ्यते 1 / जानासि वस्तुनस्तत्त्वं, सत्योऽसि त्वं विच्क्स्स्न्न्ः॥34॥ तथापि ते प्रकृत्यैव, यन्ममोपरि गौरवम् । तेन प्रचोदितो वत्स ! तवाहमुपदेशने ॥ 35 ॥ वत्स ! तावत्समस्तापि, नारी pvncnyclaa। क्षणरक्तविरक्ता च सन्ध्याभ्रालीव वर्तते ॥ 36 ॥ नदीव पर्वतोद्भता, प्रकृत्या नीचगामिनी । दर्पणार्पितदुर्ग्राह्यवदनप्रतिमोपमा ॥ 37 ॥ बहुकौटिल्यनागानां संस्थापनकरण्डिका । कालकूटविषस्योच्चैलतेव मरणप्रदा ॥ 38 ॥ नरकानलसन्तापदायिकेयमुदाहृता । मोक्षप्रापकसयानशत्रुभूता च वर्तते ॥ 39 ॥ कार्य संचिन्तयत्यन्यद्भाषतेऽन्यच्च मायया । करोत्यन्यच्च सा पुंसः, शुद्धशीला च भासते ॥ 40 ॥ ऐन्द्रजालिकविधव, दृष्टराच्छादकारिका । नरचित्तजतुद्रावकारिणी व्ह्निपिन्न्द्द्व्त्॥41॥ Page #227 -------------------------------------------------------------------------- ________________ गमनं प्रकृत्यैव च सर्वेषां, वैमनस्यविधायिनी । संसारचक्रविभ्रान्तिहेतुर्नारी बुधैर्मता ॥ 42 ॥ पुंभिरास्वादितं दिव्यं, विवेकामृतभोजनम् । क्षु देव वामयत्येषा, भुज्यमाना न संशयः ॥ 43 ॥ अनृतं साहसं माया, नैर्लज्ज्यमतिलोभिता । निर्दयत्वमशौचं च, नार्याः स्वाभाविका गुणा ॥ 44 ॥ वत्स ! कि बहुनोक्तेन?, ये केचिद्दोषसश्चयाः । ते नारीभाण्डशालायामाकालं सुप्रितिष्ठिताः ॥ 45 ॥ तस्मात्तस्याः सदा पुंसा, न कर्तव्यो हितैषिणा । विश्रम्भवशगो ह्यात्मा, तेनेद्म्भिधीय्ते॥46॥ येयं ते रसना भार्या, संपन्ना लोलतायुता । न सुन्दरैषा मे भाति, को बा योगस्तवानया ॥ 47 ॥ यतो न ज्ञायतेऽद्यापि, कुतस्त्येयं ततस्त्वया । सङ्ग्रहं कुर्वताऽमुष्या, मूलशुद्धिः परीक्ष्यताम् ॥ 48 ॥ यतः-अत्यन्तमप्रमत्तोऽपि, मूलशुद्धेरवेदकः । स्त्रीणामर्पितसद्भावः, प्रयाति निधनं न्र्ः॥49॥ ततो निजचारुतयाऽभिहितं--वत्स विचक्षण ! सुन्दरं ते जनकेन मन्त्रितं अन्विष्यतामस्या रसनाया मूलशुद्धिः, को दोषः ? विज्ञातकुलशीलस्वरूपा हि सुखतरमनुवर्तनीया भविष्यति, बुद्धयाऽभिहितं-आर्यपुत्र ! यद्गुरू आज्ञापयतस्तदेवानुष्ठातुं युक्तमार्यपुत्रस्य, अलङ्घनीयवाक्या हि गुरवः सत्पुरुषाणां भवन्ति । रसनामूल- प्रकर्षः प्राह-तात ! सुन्दरमम्बया जल्पितम् । विमर्शनोक्तं-को वाऽत्रासुन्दरं वक्तं जानीते? शुद्धये विम- सर्वथा सुन्दरमेवेदं यत्सुपरीक्षितं क्रियत इति । विचक्षणेन चिन्तितं-सुन्दरमेतानि मन्त्रयन्ति, शप्रकर्ष न संग्रहणीयैव विदुषा पुरुषेणाविज्ञोतकुलशीलाचारा ललना, केवलं कथितमेव मम लोलतया रसनायाः सम्बन्धि मलोत्थानं, विज्ञातश्चाधना मया शीलाचारो यदुत खादनपानप्रियेयं र्स्ना। अथवा नहि नहि, को हि सकर्णकः पुरुषो भुजङ्गवनितागतिकुटिलतरचित्तवृत्तेः कुलयोषितोऽपि वचने संप्रत्ययं कुर्यात् ? किं पुनर्दासचेटयः, तत्कीदृशो मम लोलतावचने संप्रत्ययः ? शीलाचारोऽपि सहसंवासेन भूयसा च कालेन सम्यग विज्ञायते, न यथाकथश्चित्, तत्किमनेन बहुना ? करोमि तावदहं तातादीनामुपदेशं गवेषयाम्यस्या रसनाया muulshuddhim। ततो विज्ञाय यथोचितं करिष्यामीति विचिन्त्य विचक्षणेनाभिहितं---यदाज्ञापयति तातः, केवलं तातः स्वयमेव निरूपयतु, कः पुनरत्र रसनामूलशुद्धिगवेषणाथै प्रस्थापनायोग्य इति । शुभोदयेनोक्तं वत्स ! अयं विमर्शः परमरूपकार्यभरस्य निर्वाहणक्षमः । तथाहि-युक्तं चायुक्तवद्भाति, सारं चासारमुच्चकैः । अयुक्तं युक्तवद्भाति, विमर्शेन विना जने ॥ 1 ॥ तस्य हेयमुपादेयमुपादेयं च हेयताम् । भजेत वस्तु यस्यायं, विमर्शों नानुकूलकः ॥ 2 ॥ अत्यन्तगहने कार्ये, मतिभेदतिरोहिते । विमर्शः कुरुते नृणामेकपक्षं विवेचितम् ॥ 3 ॥ किं च-नरन्य नार्या देशस्य, राज्यस्य नृपतेस्तथा । रत्नानां लोकधर्माणां, सर्वस्य भुवनस्य वा ॥ 4 ॥ देवानां सर्वशास्त्राणां, ध्र्माध्र्म्ज्य्व्स्थितेः। विमर्शोऽयं विजानीते, तत्त्वं नान्यो जगत्त्रये ॥ 5 ॥ येषामेष महाप्राज्ञो, वत्स ! निर्देशकारकः । ते ज्ञातसर्वतत्त्वार्था, जायन्ते सुखभाजनम् । / 6 / / अतो धन्योऽसि यस्यायं, विमर्शस्तव बान्धवः । न कदाचिदधन्यानां, चिन्तारत्नेन मीलकः ॥ 7 ॥ एष एव नियोक्तव्यो, भवताऽत्र प्रयोजने । भानुरेव हि शर्वर्यास्तमसः क्षालनक्षमः ॥ 8 ॥ विचक्षणेनाभिहितं--यदाज्ञापयति तातः, ततो निरीक्षितमनेन विमर्शवदनम् । विमर्शः प्राह-अनुग्रहो मे। विचक्षणेनोक्तं-यद्येवं ततः शीघं विधीयतां भवता taataadeshH। विमर्शेनाभिहितम्-एष सजोऽस्मि, केवलं विस्तीर्णा वसुन्धरा नानाविधा देशा भूयांसि राज्यान्तराणि तद्यदि कथश्चिन्मे कालक्षेपः Page #228 -------------------------------------------------------------------------- ________________ स्यात्ततः कियतः कालानिवर्तितव्यं ? विचक्षणेनोक्तं-भद्र ! संवत्सरस्ने कालावधिः । विमर्शः प्राः--म्हाप्र्साद्ः। ततो विहितप्रणामश्चलितो विमर्शः । अत्रान्तरे शुभोदयस्य पादयोर्निपत्याभिवन्ध निमचारुतां प्रणम्य च जननीजनको प्रकर्षणाभिहित--तात ! यद्यपि ममार्यकताताम्बाविरहेऽपि न मनसो निर्वृतिस्तथापि सहचरतया मातुले मम गाढतरं प्रतिबद्धमन्तःकरणं, नाहं मामेन विरहितः क्षणमात्रमपि जीवितुमुत्सहे, ततो मामनुजानीत यूयं येनाहमेनं गच्छन्तमनुगच्छामीति । एतच्चाकण्र्योल्लसितापत्यस्नेहमोहपूरितहृदयेनानन्दोदकबिन्दुसन्दोहप्लावितनयनपुटेन विचक्षणेन दक्षिणकरालीभिरुनामित प्रकर्षस्य मुखकमलकं दत्ता चुम्बिका आघ्रातो मूर्धप्रदेशः, साधु वत्स ! साध्वितिवदता निवेशितश्चासौ निजोत्सङ्गे । शुभोदयं च प्रत्यभिहितं-तात ! दृष्टो बालकस्य विनयः? निरूपितो वचनविन्यासः ? आकलितः स्नेहसारः ? शुभोदयः प्राह-वत्स ! किमत्राश्चर्य ? त्वया बुद्धेर्जातस्येदृशमेव चेष्टितं युज्यते । / किं च वत्स !-न युक्तमिदमस्माकं, स्नुषापौत्रकवर्णनम् । विशेषतस्तवाभ्यणे. यत एतदुदाहृतम् ॥ 1 ॥ प्रत्यक्षे गुरवः स्तुत्याः, परोक्षे मित्रबान्धवाः । भृतकाः कर्मपर्यन्ते, नैव पुत्रा मृताः स्त्रिय्ः॥2॥ तथापि चानयोर्दृष्ट्वा, गुणसम्भारगौरवम् । अवर्णितेन तेनाहं, पुत्र ! शक्नोमि नासितुम् ॥ 3 ॥ इयं हि भार्या ते बुद्धिरनुरूपा वरानना । गुणवृद्धिकरी धन्या, यथा चन्द्रस्य चन्द्रिका ॥ 4 ॥ भर्तृस्नेहपरा पद्वी, सर्वकार्यविशारदा । बलसम्पादिका गेहभरनिर्वहणक्षमा ॥ 5 ॥ विशालदृष्टिरप्येषा, सूक्ष्मदृष्टिरुदाहृता । सर्वसुन्दरदेहापि, द्वेषहेतुर्जडात्मनाम् ॥ 6 ॥ अथवा-मलक्षयेण जनिता, पुरे निर्मलमानसे । या च सुन्दरतापुत्री, तस्याः को वर्णनक्षमः 1 ॥ 7 ॥ अत एव प्रकर्षोऽपि, नेदानी बहु वर्ण्यते । अनन्तगुण एवायं, जनयिच्या विभाव्यते ॥ 8 ॥ वत्स ! किं बहुनोक्तेन ? धन्यस्त्वं सर्वथा जने । यस्येदृशं महाभाग, संपनं ते कुटुम्बकम् ॥ 9 ॥ अत एव वयं चित्ते, साशङ्काः साम्प्रतं स्थिताः । आकण्यं रसनालाभं, नोचितेयं यतस्तव ॥ 10 ॥ मा भूद्रुद्धेर्विघाताय, सपत्नी मत्सरादियम् । विशेषतः प्रकर्षस्य, तेन चिन्तातुरा वयम् ॥ 11 ॥ किं वा कालविलम्बेन ?, प्रस्तुतं प्रविधीयताम् । ततो यथोचितं ज्ञात्वा, युक्तं यत्तत्करिष्यते ॥ 12 ॥ मातुलस्नेहबद्धात्मा, प्रकर्षः प्रस्थितो यदि । इदं चारुतरं जातं, क्षीरे खण्डस्य योजनम् ॥ 13 ॥ तदेतौ सहितावेव, गच्छतां कार्यसिद्धये । युवाभ्यां न तु कर्तव्या, चिन्तेति प्रतिभाति मे ॥ 14 ॥ ततो विचक्षणेन बुद्धया चाभिहितं--यदाज्ञापयति तात्ः। ततो निपतितौ गुरूणां चरणेषु विमर्शप्रकर्षों, कृतमुचितकरणीयं, प्रवृत्तौ गन्तुम् । . . इतश्च तदा शरत्कालो वर्तते, स च कीदृशः ?शस्यसम्भारनिष्पन्नभूमण्डलो, मण्डलाबद्धगोपालरासाकुलः । साकुलत्वप्रजाजातसारक्षणो, रक्षणोद्यक्तसच्छालिगोपप्रियः ॥ 1 ॥ यत्र च शरत्काले--जलवर्जितनीरदवृन्दचितं, स्फुटकाशविराजितभूमितलम् । भुवनोदरमिन्दुकरैर्विशदं, कलितं स्फटिकोपलकुम्भसमम् ॥ 2 ॥ अन्यच्च-शिखिविरावविरागपरा श्रुतिः, श्रयति हंसकुलस्य कलस्वनम् । न रमते च कदम्बवने तदा, विषमपर्णरता जनदृष्टिका ॥ 3 ॥ लवणतिक्तरसाच्च पराङ्मुखा, मधुरखाद्यपरा जनजिविका । Page #229 -------------------------------------------------------------------------- ________________ . स्फुटमिदं तदहो प्रियताकरो, नगति शुद्धगुणो न तु संस्तवः ॥ 4 ॥ तथा--स्वच्छसन्नीरपूरं सरोमण्डलं, फुल्लसत्पद्मनेत्रैर्दिवा वीक्षते । यन्नभस्तत्पुनर्लोकयात्रेच्छया, रात्रिनक्षत्रसल्लोचनैरीक्षते ॥ 5 ॥ नन्दितं गोकुलं मोदिताः पामराः, पुष्पितो नीपवृक्षो निशा निर्मला । . चक्रवाकस्तथापीह विद्राणको, भाजनं यस्य यत्तेन तल्लभ्यते ॥ 6 ॥ ततश्चैवंविधे शरत्समये पश्यन्तौ मनोरमकाननानि, विलोकयन्तौ कमलखण्डभूषितसरोवराणि, निरीक्षमाणौ प्रमुदितानि ग्रामाकरनगराणि, हृष्टौ शक्रोत्सवदर्शनेन तुष्टौ दीपालिकावलोकनेन, आडादितौ कौमुदीनिरीक्षणेन, परीक्षमाणौ जनहृदयानि, प्रयुञ्जानौ स्वप्रयोजनसिद्धयर्थमुपायशतानि, विचरितौ बहिरङ्गदेशेषु विमर्शप्रकर्षों । न दृष्ट कचिदपि रसनायाः कुलं, तथा च विचरतोस्तयोः समायातो हेमन्तः । कीदृशश्चासौ ?-अर्पितचेलतैलवरकम्बलरल्लकचित्रभानुकः । विकसिततिलकलोध्रवरकुन्दमनोहरमल्लिकावनः । शीतलपवनविहितपथिकस्फुटवादितदन्तविणकः । जलराशिकिरणहर्म्यतलचन्दनमौक्तिकसुभगताहरः ॥ 1 ॥ यत्र च हेमन्ते दुर्जनसङ्गतानीव हूस्वतमानि दिनानि, सज्जनमैत्रीव दीर्घतरा रजन्यः, सुजानानीव संगृह्यन्ते धान्यानि, काव्यपद्धतय इव विरच्यन्ते मनोहरा वेण्यः, सुजनहृदयानीव विधीयन्ते स्नेहसाराणि वदनानि, परबलकलकलेन रणशिरसि सुभटा इव निवर्तन्ते दवीयोदेशगता अपि निजदयिताविकटनितम्बबिम्बपयोधरभरशीतहरोष्मसंस्मरणेन पथिकलोका इति । प्रतापहानिः संपन्ना, लाघवं च दिवाकरे । अथवा दक्षिणाशावलग्नस्य, सर्वस्यापीदृशी गतिः ॥ अन्यच्च-अयं हेमन्तो दुर्गतलोकान्-- __प्रियवियोगभुजङ्गनिपातितान् , शिशिरमारुतखण्डितविग्रहान् । पशुगणानिव मुर्मुरराशिभिः. पचति किं निशि भक्षणकाम्यया ? ॥ 1 ॥ यदा चेयतापि कालेन नोपलब्धा विमर्शप्रकर्षाभ्यां रसनामूलशुद्धिस्तदा प्रविष्टौ तावन्तरङ्गदेशेषु, तत्रापि पर्यटितौ नानाविधस्थानेषु । अन्यदा प्राप्तौ राजसचित्तनगरे-- .. तच्च दीर्घमिवारण्य, भूरिलोकविवर्जितम् । कचिदृष्टगृहारक्षं, ताभ्यां समवलोकितम् ॥ 1 ॥ ततः प्रकर्षणाभिहितं-माम ! किमितीदं नगरं विरलजनतया शून्यमिव दृश्यते ? किंवा कारणमाश्रित्येदमीदृशं संपन्नं ? विमर्शः प्राह-- यथेदं दृश्यते सर्वे, समृद्धं निजसम्पदा । केवलं लोकसन्दोहरहितं सुस्थितालयम् ॥ 1 ॥ तथेदं भाव्यते नूनं, नगरं निरुपद्रवम् । प्रयोजनेन केनापि, कचिनिष्क्रान्तराजकम् ॥ 2 ॥ युग्मम् । प्रकर्षः प्राह-एवमेतत्सम्यगवधारितं मामेन । विमर्शः प्राह--भद्र ! कियदिदं, जानाम्यहं सर्वस्यैव वस्तुनो दृष्टस्य यत्तत्त्वं, प्रष्टव्यमन्यदपि यत्र ते कचित्सन्देहः संभवति । प्रकर्षणाभिहितमाम ! यद्येवं ततः किमितीदं नगरं रहितमपि नायकेन विवर्जितमपि भूरिलोकैनिजश्रियं न परित्यजति ? विमर्शेनोक्तं-अस्त्यस्य मध्ये कश्चिन्महाप्रभावः पुरुषः तज्जनितमस्य सश्रीकत्वम् । प्रकर्षः प्राह--यधेवं ततः प्रविश्य निरूपयावस्तं पुरुषम् । विमर्शेनोक्तं-एवं भवतु । ततः प्रविष्टौ तौ न्ग्रे। प्राप्तौ राजकुले दृष्टस्तत्राहंकारादिकतिचित्पुरुषपरिकरो मिथ्याभिमानो नाम mhttmH। tato विमर्शः राजसचित्ते गमन Page #230 -------------------------------------------------------------------------- ________________ रसनाया गुलशुद्धिः 219 प्राह-भद्र ! सोऽयं पुरुषो यत्प्रभावजन्यमस्य राजसचित्तनगरस्य सश्रीकत्वम् , प्रकर्षेणोक्तं-यद्येवं ततस्तावदेनमुपसृत्य जल्पयावः, पृच्छावश्च कोऽत्र वृत्तान्त इति । विमर्शेनोक्तं-एवं भवतु । ततः संभाषितस्ताभ्यां मिथ्याभिमानः, पृष्टश्च-भद्र ! केन पुनर्व्यतिकरण विरलजनमिदं दृश्यते नगरम् ? मिथ्याभिमानः प्राह-ननु सुप्रसिद्धैवेयं वार्ता कथं न विदिता भद्राभ्यां ? विमर्शेनोक्तंन कर्तव्योऽत्र भद्रेण कोपः, आवां हि पथिको न जानीवो महच्चात्रार्थे कुतूहलं अतो निवेदयितुमर्हति भद्रः । मिथ्याभिमानेनोक्तं---अस्ति तावत्समस्तभुवनप्रतीतोऽस्य नगरस्य स्वामी सुगृहीतनामधेयो देवो रागकेसरी, तज्जनकश्च महामोहः, तथा तयोर्मन्त्रिमहत्तमाश्च भूयांसो विषयाभिलाषादयः, तेषामितो नगरात् सर्वबलसमुदयेन दण्डयात्रया निर्गतानामनन्तः कालो वर्तते, तेनेदं विरलजनमुपलभ्यते नगरम् । विमर्शः प्राह--भद्र ! केन सह पुनस्तेषां विग्रहः ? मिथ्याभिमानः प्राह--दुरात्मना सन्तोषहतकेन । विमर्शेनोक्तं--किं पुनस्तेन साधै विग्रहनिमित्तम् ? मिथ्याभिमानेनोक्तं-कचिदेवादेशेनैव जगद्वशीकरणार्थ विषयाभिलाषेण प्रहितानि पूर्व स्पर्शनरसनादीनि पश्चात्मीयानि गृहमानुषाणि । ततस्तैर्वशीकृतप्राये त्रिभुवने सन्तोषहतकेन तान्यपि निर्जित्य भूयांसो निर्वाहिताः कियन्तोऽपि लोकाः प्रापिता निर्वृतौ नगर्या, तच्छ्रुत्वा सन्तोषहतकस्योपरि प्रादुर्भूतक्रोधानुबन्धो निर्गतः स्वयमेव देवो रागकेसरी विक्षेपेण, तदिदमत्र विग्रहनिमितम् । विमर्शेन चिन्तितं-अये ! उपलब्धं तावद्रसनाया नामतो मूलोत्थानं, गुणतः पुनर्विषयाभिलाषं दृष्ट्वा ज्ञास्यामि, यतो जनकानुरूपाणि प्रायेणापत्यानि भवन्ति, ततो भविष्यति मे तदर्शनानिश्चयः । ततोऽभिहितमनेन-भद्र ! यद्येवं ततो भवतां किनिमित्तमिहावस्थानं ? मिथ्याभिमानेनोक्तं-प्रस्थितोऽहमप्यासं तदा केवलमग्रानीकानिवर्तितो देवेन । अभिहितश्च-यथार्य मिथ्याभिमान ! न चलितव्यमितो नगराद्भवता, इदं हि नगरं त्वयि स्थिते निर्गतेष्वप्यस्मास्वविनष्टश्रीकं निरुपद्रवमास्ते, वयमप्यत्र स्थिता एव परमार्थतो भवामः, यतस्त्वमेवास्य नगरस्य प्रतिजागरणक्षमः । मयाऽभिहितं यदाज्ञापयति देवः । ततः स्थितोऽहं, तदिदमस्माकमत्रावस्थानकारणम् । विमर्शेनोक्तं--अयि ! प्रत्यागता काचिद्देवसकाशात्कुशलवार्ता ? मिथ्याभिमानः प्राह-बाढमागता, जितप्रायं वर्तते देवकीयसाधनेन, केवलमसावपि वष्टः सन्तोषहतको न शक्यते सर्वथाऽभिभवितुं, ददात्यन्तराऽन्तरा प्रत्यवस्कन्दान्, निर्वाहयत्यद्यापि कश्चिजनं, अत एव देवेऽपि रागकेसरिणि लग्ने स्वयमेतावान् कालविलम्बो वर्तते । विमर्शेनोक्तं--क पुनरधुना भवदीयदेवः श्रूयते ? ततः समुत्पन्ना मिथ्याभिमानस्य प्रणिधिशङ्का, न कथितं यथावस्थितं, अभिहितं चानेन-न जानीमः परिस्फुटं, केवलं तामसचित्तं नगरमुररीकृत्य तावदितो निर्गतो देवः, ततः कदाचित्तत्रैवावतिष्ठते । विमर्शेनोक्तं-पूरितं भद्रेणावयोः कुतूहलं, निवेदितः प्रस्तुतवृत्तान्तः, दर्शितं सौजन्यं तद्गच्छावः साम्प्रतमावाम् । मिथ्याभिमानेनोक्तं-एवं सिद्धिर्भवतु । तदाकर्ण्य हृष्टो विमर्शः । ततः परस्परं विहितं मनोगुत्तमाङ्गनमनं, निर्गतौ rAjasaci'ttanagarAdvimarzaprakau / विमर्शेनोक्तं-भद्र ! कथिता तावदनेन तेषां विषयाभिलाषमानुषाणां मध्ये रसना, तदधुना तमेव विषयाभिलाषं दृष्ट्वा तस्याः स्वरूपमावयोर्गुणतो निश्चेतुं युक्तं, तद्गच्छावस्तत्रैव ताम्स्चित्त्न्ग्रे। प्रकर्षः प्राह-यन्मामो जानीते, ततो गतौ तामसचित्तपुरे विमर्शप्रकर्षों । ग्रामसचिसनगर Page #231 -------------------------------------------------------------------------- ________________ 200 तच्च कीदृशम् ?--नाशिताशेषसन्मार्गमामूलतस्तेन दुर्ग न लङ्घन्यं परेषां सदा । सर्वदोद्योतमुक्तं च तद्वर्तते, चौरवृन्दं तु तत्रैव संवर्धते ॥ 1 ॥ वल्लभं तत्सदा पापपूर्णात्मनां, निन्दितं तत्सदा शिष्टलोकैः पुरम् । कारणं तत्सदाऽनन्तदुःखोदधेरणं तत्सदाऽशेषसौख्योनतेः ॥ 2 ॥ केवलं तदपि ताभ्यां विमर्शप्रकर्षाभ्यामीदृशमवलोकितं, यदुत-- दवदग्धमिवारण्य, कृष्णवर्ण समन्ततः । रहितं भूरिलोकेन, न मुक्तं च निजश्रिया ॥ 3 ॥ ततः प्रकर्षस्तं दृष्ट्वा, प्रत्याह निजमातुलम् । माम ! किं विद्यते कश्चिदत्रापि पुरनायकः? ॥ 4 ॥ विमर्शः प्राह नैवास्ति, योऽत्र भो! म्ल्नाय्क्ः। केवलं नायकाकारः, कश्चिदत्रास्ति मानवः ॥ 5 ॥ ततो यावदेतावान् विमर्शप्रकर्षयोजल्पः संपद्यते तावद्दष्टस्ताभ्यां तत्रैव नगरे प्रवेष्टुकामो दैन्याक्रन्दनविलपनादिभिः कतिचित्प्रधानपुरुषैः परिकरितः शोको नाम पाडीरिकः । ततः संभाषितोऽसौ विमर्शप्रकर्षाभ्यां, पृष्टश्च-भद्र ! कोऽत्र नगरे राजा ? शोकः प्राह-ननु भुवनप्रसिद्धोऽहं न्रेन्द्र्ः। तथाहि-महामोहसमुद्भूतो, राग्केस्रिसोद्र्ः। धवोऽविवेकितायाश्च, प्रसिद्धोयं नराधिपः ॥ 1 ॥ स्वर्गपातालमर्येषु, शत्रुभिर्भीतकम्पितैः । नामापि गृह्यते तस्य, प्रतापहतवैरिणः ॥ 2 ॥ देवस्याचिन्त्यवीर्यस्य, सत्पराक्रमशालिनः । तस्य द्वेषगजेन्द्रस्य, नाम कः प्रष्टुमर्हति ? ॥ 3 ॥ किं च-आस्तां तावदेवः, किं तर्हि ?या मोहयति वीर्येण, सकलं भुवनत्रयम् । ख्याताऽविवेकिताऽप्यत्र, सा देवी देववल्लभा ॥ 4 ॥ अन्यच्च-सा महामोहनिर्देशकारिणी गुरुवत्सला । सा महामूढताज्ञायां, वर्तते सुन्दरा वधूः ॥ 5 ॥ रागकेसरिनिर्देश, न लङ्घयति सा सदा । मूढतायाश्च तत्पत्न्याः , सौहार्द दर्शयत्यलम् ॥ 6 ॥ तथा द्वेषगजेन्द्रस्य, सा भर्तुर्गाढवत्सला । तेनाविवेकिता लोके, प्रख्याति समुपागता ॥ 7 ॥ तदेतौ भुवनेऽप्यत्र, ख्यातौ देवीनरेश्वरौ । इदानीं हन्त भद्राभ्यां, कथं प्रष्टव्यतां गतौ ? ॥ 8 ॥ विमर्शः प्राह नैवात्र, कोपः कार्यस्त्वया यतः । सर्वः सर्व न जानीते, सिद्धमेतज्जगत्त्रये ॥ 9 ॥ आवां दवीयसो देशादागतौ न च वीक्षितम् । पूर्वमेतत्पुरं किं तु, श्रुतौ देवीनरेश्वरौ ॥ 10 ॥ ततश्च-किं स्याद् द्वेषगजेन्द्रोऽत्र !, किं वा स्यानगरान्तरे ? / ततः कुतूहले नेदं, पृष्टं संदिग्धचेतसा ॥ 11 ॥ तद्भद्र ! साम्प्रतं ब्रूहि, किमत्रास्ते नराधिपः ? / किं वा विनिर्गतः कापि ? पश्यावस्तं नरेश्वरम् ॥ 12 ॥ शोकेनोक्तं जगत्यत्र, वृत्तान्तोऽयमपि स्फुटम् । प्रसिद्ध एव सर्वेषां, विदुषां दत्तचेतसाम् ॥ 13 ॥ यथा देवो महामोहस्तत्पुत्रो रागकेसरी । तथा द्वेषगजेन्द्रश्च, समस्तबलसंयुताः ॥ 14 ॥ सन्तोषहतकस्योच्चैधाय कृतनिश्चियाः । विनिर्गताः स्वकस्थानाद् भूरिकालश्च लडितः ॥ 15 ॥ विमर्शः प्राह यद्येवं, ततो भद्रः किमर्थकम् । इहागतः किमास्तेऽत्र पुरे भोः साऽविवेकिता ? ॥ 16 ॥ शोकेनाभिहितम्-नास्त्यत्र, नगरे ताव्द्धुनासाऽविवेकिता। नापि देवसमीपे सा, तत्राकर्णय कारणम् ॥ 17 यदा तातो महामोहस्तथाऽन्यो रागकेसरी । सन्तोषहतकस्योच्चैवधार्थ कृतनिश्चयः ॥ 18 ॥ तदा प्रचलिते देवे, ताभ्यां सह कृतोद्यमे । देवेन साधू सा देवी, प्रस्थिता भर्तृवत्सला ॥ 19 ॥ ततो द्वेषगजेन्द्रेण, सा प्रोक्ता कमलेक्षणा । स्कन्धावारक्षम देवि ! न त्वदीयं शरीरकम् ॥ 20 ॥ दीर्घा कटकसेवेयं, त्वं च गर्भभरालसा । नातः संवाहनायोग्या, वेलामासश्च वर्तते ॥ 21 ॥ / Page #232 -------------------------------------------------------------------------- ________________ 201 तस्मात्तिष्ठ त्वमति, बजामो व्य्मेक्काः। तयोक्तं त्वां विना नाथ !, नात्र मे नगरे धृतिः ॥ 22 ॥ तच्छुत्वा देवपादैः सा, पुनः प्रोक्ता वरानना । तथापि नैव युक्तं ते, स्कन्धावारे प्रवर्तनम् ॥ 23 ॥ किं तु-रौद्रचित्तपुरे गत्वा, देवि ! दुस्स्त्ताभिस्न्धिना। रक्षिता तिष्ठ निश्चिन्ता, पदातिः स हि मेऽनघः ॥ 24 ॥ ततोऽविवेकिता प्राह-किमत्रास्माभिरुच्यताम् ? / यदार्यपुत्रो जानीते, तदेव करणक्षमम् ॥ 25 ॥ ततो विनिर्गतो देवो, महामोहादिभिः सह । रौद्रचित्तपुरे देवी, देवादेशेन सा गता ॥ 26 ॥ ततोऽपि बहिरङ्गेषु, पुरेषु किल वर्तते । किश्चित्कारणमाश्रित्य, साऽधुना युक्तकारिणी ॥ 27 ॥ जातश्चासीत्तदा पुत्रस्तथाऽन्योऽप्यधुना किल । निजभर्तुः समायोगादेतदाकर्णितं मया ॥ 28 ॥ तदेवं नास्ति सा देवी, यत्पुनर्मम कारणम् । नगरागमने भद्र ! तदाकर्णय साम्प्रतम् ॥ 29 ॥ अत्रान्तरे प्रज्ञाविशालयाऽभिहिताऽगृहीतसङ्केता-प्रियसखि ? यदनेन संसारिजीवेन नन्दिवर्धनवैश्वानरवक्तव्यतायां हिंसापरिणयनावसरे वैश्वानरमलशुद्धिं निवेदयता पूर्वमभिहितमासीत यदत यादृशं तत्तामसचित्तनगरं यादृशश्वासौ द्वेषगजेन्द्रो राजा यादृशी च साऽविवेकिता यच्च तस्यास्तस्मात्तामसचित्तनगराद्रौद्रचित्तपुरं प्रत्यागमनप्रयोजनमेतत् सर्वमुत्तरत्र कथयिष्याम इति । तदिदमधुना तेन संसारिजीवेन समस्तं निवेदितमिति । अगृहीतसङ्केतयाऽभिहितं-साधु प्रियसखि ! साधु सुन्दरं मम स्मारितं भवत्या, ततः प्रज्ञाविशालया संसारिजीवं प्रत्यभिहितं-भद्र ! यदा विचक्षणाचार्येण नरवाहननरेन्द्राय विमर्शप्रकर्षवक्तव्यतां कथयता तव रिपुदारणस्य सतस्तस्यामेव परिषदि निषण्णस्य समाकर्णयतो निवेदितमेवमविवेकितापूर्वचरितं तदा किं विज्ञातमासीद्भवता ? यदुत याऽसौ वैश्वानरस्य माताऽभून्नन्दिवर्धनकाले मम च धात्री सैवेयमविवेकिता साम्प्रतं शैलराजस्य जननी वर्तते मम च पुनर्धात्रीति ? किं वा न विज्ञातमिति ? संसारिजीवेनोक्त-भद्रे ! न किश्चित्तदा मया विज्ञातं, अज्ञानजनित पत्र मे समस्तोऽपि निवेदयिष्यमाणोऽनर्थपरम्पराप्रबन्धः, केवलं तदाऽहं चिन्तयामि यथा कथानिकां काञ्चिदेष प्रबजितकस्ताताय कय पति, न पुनस्तद्भवार्थमहं लक्षयामि स्म यथेयं साम्प्रतमगृहीतसङ्केता न लक्षयति । अगृहीतसङ्केतयाऽभिहितं-भद्र ! किमन्यः कश्चिद्भावार्थों भवति ? संसारिजीवः प्राहबाढं, भद्रे ! नास्ति प्रायेण मदीयचरिते भावार्थरहितमेकमपि वचनं, ततो न भवत्या कथानकमात्रेण सन्तोषो विधातव्यः, किं तर्हि ? भावार्थोऽपि बोद्धव्यः, स च परिस्फुट एव भावार्थः, तथाप्यगृहीतसङ्केते ! यत्र कचिन्न बुध्यते भवती तत्र प्रज्ञाविशाला प्रष्टव्या यतो बुध्यते सभावार्थमेषा मदीयवचनम् । अगृहीतसङ्केतयोक्तं-एवं करिष्यामि, प्रस्तुतमभिधीयताम् । . ततो विचक्षणमूरिवचनमनुसंदधानः संसारिजीवः कथानकशेषमिदमाह यदुत ततो विमर्शेनाभिहितं-भद्र ! वर्णय यदिहागमनकारण भद्रस्य । शोकेनाभिहितम् आस्तेऽत्र नगरेऽद्यापि, वयस्योऽत्यन्तवल्लभः । मम जीवितसर्वस्वं, मतिमोहो महाबलः ॥ 1 ॥ तदर्शनार्थमायातस्ततोऽहं भद्र ! साम्प्रतम् । आवासितं महाटव्यां, मुक्त्वा देवस्य साधनम् ॥ 2 ॥ विमर्शेनोक्तम्-स कस्मात्स्वामिना साध, न गतस्तत्र साधने । शोकः प्राह स देवेन, धारितोऽत्रैव पत्तने ॥ 3 ॥ उक्तश्चासौ यथा नित्यं, न मोक्तव्यं त्वया पुरम् । मतिमोह ! त्वमेवास्य, यतः संरक्षणक्षमः ॥ 4 ॥ ततः प्रपद्य देवाज्ञां, संस्थितोऽत्र पुरे पुरा । एतनिवेदितं तुभ्यं, प्रविशामोऽधुना वयम् ॥ 5 ॥ विमर्शः प्राह सिद्धिस्ते, तुष्टः शोको गतः पुरे । विमर्शश्च ततश्चेदं, प्रकर्ष प्रत्यभाषत ॥ 6 ॥ भद्र ! या साधनाधारा, प्रोक्ताऽनेन महाटवी । गत्वा तस्यां प्रपश्यावो, रागकेसरिमन्त्रिणम् ॥ 7 ॥ Page #233 -------------------------------------------------------------------------- ________________ 202 प्रकर्षः प्राह को वाऽत्र, विकल्पो माम ! गम्यताम् । ततः प्रचलितौ तूर्ण, हृष्टौ स्वसीयमातुलौ ॥ 8 ॥ ततो विलङ्घन्य वेगेन, मार्ग पवनगामिनौ । प्राप्तौ तौ मध्यमे भागे, महाटव्याः प्रयाणकैः ॥ 9 ॥ अथ तत्र महामोहं, रागकेसरिसंयुतम् । युक्तं द्वेषगजेन्द्र ग, चतुरङ्गबलान्वितम् ॥ 10 ॥ आवासितं महानद्याः, पुलिनेऽतिमनोरमे । महामण्डपमध्यस्थं, वेदिकायं प्रतिष्ठितम् ॥ 11 ॥ महासिंहासनारूढं, भटकोटिविवेष्टितम् । गत्वा स्म नातिदूरं तौ, दत्तास्थानं प्रपश्यतः ॥ 12 ॥ ततो विमर्शनाभिहितं-भद्र ! प्राप्तौ तावदावामभीष्टप्रदेशे, ललिता महाटवी, दृष्टं महामोहसाधनं, दर्शनपथमवतीर्णोऽयं दत्तास्थानः सह रागकेसरिणा सपरिकरो महामोहराजः, तन्न युक्तो' धुनाऽऽवयोरस्मिन्नास्थाने प्रवेशः, मा भूदेतेषामास्थानस्थायिनां लोकानामपूर्वयोरावयोर्दर्शनेन काचिदाशङ्का । अन्यच्च-अत्रैव प्रदेशे व्यवस्थिताभ्यां दृश्यत एवेदं सकलकालमास्थानं, अतः कुतूहलेनापि न युक्तोऽत्र prveshH। प्रकर्षणोक्तं-एवं भवतु, केवलं मामेयं महाटवी, इयं च महानदी, इदं च पुलिनं, अयं च महामण्डपः, एषा च वेदिका, एतच्च महासिंहासनं, अयं च महामोहनरेन्द्रः, एते च सपरिवाराः समस्ता अपि शेषनरेन्द्राः । सर्वमिदमदृष्टपूर्व अहो महदत्र कुतूहलं, तेनामीषामेकैकं नामतो गुणतश्च मामेन वर्ण्यमानं विस्तरतः shrotumicchaami| अभिहितं च पूर्व मामेन यथा जानाम्यहं दृष्टस्य वस्तुनो यथावस्थितं तत्त्वं, अतः समस्तं निवेदयितुमर्हति माम्ः। विमर्शः प्राहसत्य, अभिहितमिदं मया, केवलं भूरिप्रकारं परिप्रश्चितमिदं भद्रेण, ततः सम्यगवधार्य निवेदयामि । प्रकर्षः प्राह-विश्रब्धमवधारयतु मामः । ततो विमर्शन समन्तादवलोकिता महाटवी, निरीक्षिता महानदी, विलोकितं पुलिनं, निर्वणितो महामण्डपः, निरूपिता वेदिका, निभालितं महासिंहासन, विचिन्तितो महामोहराजा, विचारिताः प्रत्येकं महताऽभिनिवेशेन सपरिकराः सर्वे नरेन्द्राः, स्वहृदयेन प्रविष्टो ध्यानं, तत्र च व्युपरताशेषेन्द्रियग्रामवृत्तिनिष्पन्दस्तिमितलोचनयुगलः स्थितः कश्चित्कालं, ततः प्रकम्पयता शिरः प्रहसितमनेन । प्रकर्षः प्राह-माम ! किमेतत् ? विमर्शेनोक्तं-अवगतं समस्तमिदमधुना मया, ततः समुद्भतो हर्षः, प्रच्छनीयमन्यदपि साम्प्रतं यत्ते रोचते । प्रकर्षेणोक्तं-एवं करिष्यामि, तावदिदमेव प्रस्तुतं निवेदयतु मामः । विमर्शेनाभिहितं यद्येवं ततस्तावदेषा चित्तवृत्तिर्नाम महाटवी । . इयं च भद्र ! विस्तीर्णविविधागतसंगता । उत्पत्तिभूमिः सर्वां, सद्रनानामुदाहृता ॥ 1 ॥ इयमेव च सर्वेषां, लोकोपद्रवकारिणाम् । महानर्थपिशाचानां, कारणं परिकीर्तिता ॥ 2 ॥ सर्वेषामन्तरङ्गाणां, लोकानामत्र संस्थिताः । चित्तवृत्तिमहाटव्यां, ग्रामपत्तनभूमयः ॥ 3 ॥ यदापि बहिरङ्गेषु, निर्दिश्यन्ते पुरेषु ते । किश्चित्कारणमालोक्य, विद्वद्भिर्ज्ञानचक्षुषा ॥ 4 ॥ तथापि परमार्थेन, तेऽन्तरङ्गजनाः स्दा। अस्यामेव महाटव्यां, विज्ञेयाः सुप्रतिष्ठिताः ॥ 5 ॥ (युग्मम्) यतः-नैवान्तरङ्गालोकानां, चित्तवृत्तिमहाटवीम् । विहाय विद्यते स्थानं, बहिरङ्गपुरे क्वचित् ॥ 6 ॥ - ततश्च-सुन्दरासुन्दराः सर्वे, येऽन्तरङ्गाः क्चिज्ज्ञाः। एनां विहाय ते भद्र ! न तन्ते कदाचन ॥ 7 ॥ अन्यच्च-मिथ्यानिषेविता भद्र ! भवत्येषा महाटवी । घोरसंसारकान्तारकारणं पापकर्मणाम् ॥ 8 ॥ सम्यद निषेविता भद्र, भवत्येषा महाटवी । अनन्तानन्दसन्दोहपूर्णमोक्षस्य कारणम् ॥ 9 ॥ किं चेह बहुनोक्तेन ? सुन्दरेतरवस्तुनः । सर्वस्य कारणं भद्र ! चित्तवृत्तिमहाटवी ॥ 10 ॥ इयं चासारविस्तारा, दृश्यते या महानदी । एषा प्रमत्तता नाम, भद्र ! गीता मनीषिभिः ॥ 11 ॥ चित्तवृत्यः टवीवर्णन प्रमत्तत्तानदोषण Page #234 -------------------------------------------------------------------------- ________________ 203 इयं निद्रातटी तुङ्गा, कषायजलवाहिनी । विज्ञेया मदिरास्वादविकथास्रोतसां निधिः ॥ 12 ॥ महाविषयकल्लोललोलमालाकुला सदा । विकल्पानल्पसत्त्वौधैः पूरिता च निगद्यते ॥ 13 ॥ योऽस्यास्तटेऽपि वर्तेत, नरो बुद्धिविहीन्क्ः। तमुन्मूल्य महावर्ते, क्षिपत्येषा महापगा ॥ 14 ॥ यस्तु प्रवाहे नीरस्य, प्रविष्टोऽस्याः पुमानलम् । स यजीवति मूढात्मा, क्षणमात्रं तदद्भतम् ॥ 15 ॥ यदृष्टं भवता पूर्व, रागकेसरिपत्तनम् । यच्च द्वेषगजेन्द्रस्य, सम्बन्धि नगरं परम् ॥ 16 ॥ ताभ्यामेषा समुद्भता, विगाह्येमां महाटवीम् । गत्वा पुनः पतत्येषा, घोरसंसारनीरधौ ॥ 17 ॥ अतोऽस्यां पतितो भद्र! पुरुषस्तत्र सागरे । अवश्यं याति वेगेन, तस्य चोत्तरणं कुतः? ॥ 18 ॥ ये गन्तुकामास्तत्रैव, भीमे संसारसागरे । अत एव सदा तेषां, वल्लभेयं महापगा ॥ 19 ॥ ये तु भीताः पुनस्तस्माद घोरात्संसारसागरात । ते दरादरतो यान्ति, विहायेमां महानदीम् ॥ 20 ॥ तदेषा गुणतो भद्र ! वर्णिता तव निम्नगा । त्वं तद्विलसितं नाम, साम्प्रतं पुलिनं शृणु ॥ 21 ॥ एतद्धि पुलिनं भद्र ! हास्यविब्बोकसैकतम् । विलासलाससङ्गीतहंससारसराजितम् ॥ 22 ॥ स्नेहपाशमहाकाशविकासधवलं त्था। घूर्णमानमहानिद्रामदिरामत्तदुर्जनम् ॥ 23 ॥ केलिस्थानं सुविस्तीर्ण, बालिशानां मनोरमम् । विज्ञाततत्त्वै रेण, वर्जितं शीलशालिभिः ॥ 24 ॥ तदिदं पुलिनं भद्र !, कथितं तव साम्प्रतम् । महामण्डपरूपं ते, कथयामि सनायकम् ॥ 25 ॥ अयं हि चित्तविक्षेपो, नाम्ना संगीयते बुधैः । गुणतः सर्वदोषौघवासस्थानमुदाहृतः ॥ 26 ॥ अत्र प्रविष्टमात्राणां, विस्मरन्ति निजा गुणाः । प्रवर्तन्ते महापापसाधनेषु च बुद्धयः ॥ 27 ॥ एतेषामेव कार्येण, निर्मितोऽयं मुवेधसा । राजानो येऽत्र दृश्यन्ते, महामोहादयः किल ॥ 28 ॥ बहिरङ्गाः पुनर्लोका, यदि mohvshaanugaaH। स्युर्महामण्डपे भद्र ! प्रविष्टाः कचिदत्र ते ॥ 29 ॥ ततो विभ्रमसन्तापचित्तोन्मादव्रतप्लवान् । प्राप्नुवन्ति न सन्देहो, महामण्डपदोषतः ॥ 30 ॥ युग्मम् एनं भद्र ! प्रकृत्यैव, महामण्डपमुच्चकैः । एते नरेन्द्राः संप्राप्य, मोदन्ते तुष्टमानसाः ॥ 31 ॥ बहिरङ्गाः पुनर्लोका, मोहादासाद्य मण्डपम् । एनं हि दौर्मनस्येन, लभन्ते दुःखसागरम् ॥ 32 ॥ अयं हि चित्तनिर्वाणकारिणी निजवीर्यतः । तेषामेकाग्रतां हन्ति, सुखसन्दोहदायिनीम् ॥ 33 ॥ केवलं ते न जानन्ति, वीर्यमस्य त्प्स्विन्ः। प्रवेशमाचरन्त्यत्र, तेन मोहात्पुनः पुनः ॥ 34 ॥ यैस्तु वीर्य पुनर्जातं, कथश्चित् पुन्न्य्क्र्म्भिः। अस्य नैवात्र ते भद्र ! प्रवेशं कुर्वते नराः ॥ 35 ॥ एकाग्रमनसो नित्यं, चित्तनिर्वाणयोगतः । ततस्ते सततानन्दा, भवन्त्यत्रैव जन्मनि ॥ 36 ॥ तदेष गुणतो भद्र ! चित्तविक्षेपमण्डपः । मया निवेदितस्तुभ्यमधुना शृणु वेदिकाम् ॥ 37 ॥ एषा प्रसिद्धा लोकेऽत्र, तृष्णानाम्नी सुवेदिका । अस्यैव च नरेन्द्रस्य, कारणेन निरूपिता ॥ 38 ॥ भद्रात एव त्वं पश्य, महामोहेन यो निज्ः। कुटुम्बान्तर्गतो लोकः, स एवास्यां niveshitH॥39॥ ये तु शेषा म्हीपालास्त्त्सेवामात्र्वृत्त्य्ः। एते निविष्टास्ते पश्य, सर्वे मुत्कलमण्डपे ॥ 40 ॥ एषा हि वेदिका भद्र ! प्रकृत्यैवास्य व्ल्ल्भा। महामोहनरेन्द्रस्य, स्वजनस्य विशेषतः ॥ 41 ॥ अस्यां समुपविष्टोऽयमत एव मुहुर्मुहुः। सगर्व वीक्षते लोकं, सिद्धार्थोऽहं किलाधुना ॥ 42 ॥ एतच्च प्रीणयत्येषा, स्वभावेनैव वेदिका । स्वस्योपरिष्टादासीनं, महामोहकुटुम्बकम् ॥ 43 ॥ बहिरङ्गाः पुनर्लोका, यद्येनां भद्र ! वेदिकाम् । आरोहन्ति ततस्तेषां, कौतस्त्यं दीर्घजीवितम् ॥ 44 ॥ अन्यच्चैषा स्ववीर्येण, तृष्णाख्या भद्र ! वेदिका । अत्रैव संस्थिता नित्यं, भ्रामयत्यखिलं जगत् ॥ 45 ॥ तदेषा गुणतो भद्र ! यथार्था वरवेदिका । मया निवेदिता तुभ्यमिदानीं शृणु विष्टरम् ॥ 46 ॥ Page #235 -------------------------------------------------------------------------- ________________ विपर्याससिहा पन अविद्यागाप्रयष्टिः 204 एतत्सिहासनं भद्र !, विपर्यासाख्यमुच्यते । अस्यैव विधिना नूनं, महामोहस्य कल्पितम् ॥ 47 ॥ यदिदं लोकविख्यातं राज्यं याश्च विभूतयः । तत्राहं कारणं मन्ये, नृपतेरस्य विष्टरम् ॥ 48 ॥ यावच्चास्य नरेन्द्रस्य, विद्यते वरविष्टरम् । इदं तावदहं मन्ये, राज्यमेताश्च भूत्य्ः॥49॥ यतः-अस्मिभिविष्टो राजाऽयं, महासिंहासने स्दा। सर्वेषामेव शत्रूणामगम्यः परिकीर्तितः ॥ 50 ॥ यदा पुनरयं राजा, भवेदस्मादहिः स्थितः । सामान्यपुरुषस्यापि, तदा गम्यः प्रकीर्तितः ॥ 51 ॥ एतद्धि विष्टरे भद्र ! बहिरङ्गजनैः सदा । आलोकितं करोत्येव, रौद्रानर्थपरम्पराम् ॥ 52 ॥ यतः तावत्तेषां प्रवर्तन्ते, सर्वाः सुन्द्र्बुद्ध्य्ः। यावत्तैर्विष्टरे लोकैरत्र दृष्टिर्न पातिता ॥ 53 ॥ निबदृष्टयः सन्तः, पुनरत्र महासने । ते पापिनो भवन्त्युच्चैः, कुतः सुन्दरबुद्धयः ? ॥ 54 ॥ किच-यन्नधास्तत पलीनस्य, मण्डपस्य च वर्णितम । वेदिकायाश्च तद्वीर्य, सर्वमत्र प्रतिप्रितम ॥ 55 ॥ तदिदं गुणतो भद्र ! कथितं तव विष्टरम् । महामोहनरेन्द्रस्य, निबोध गुणगौरवम् । / 56 ॥ जराजीर्णकपोलापि, यैषा भुवनविश्रुता । अमुष्येयमविद्याख्या, गात्रयष्टिरुदाहृता ॥ 57 ॥ एषाऽत्र संस्थिता भद्र ! सकलेऽपि जगत्त्रये । यत्करोति स्ववीर्येण, तदाकर्णय साम्प्रतम् । / 58 ॥ अनित्येष्वपि नित्यत्वमशुचिष्वपि शुद्धताम् । दुःखात्मकेषु सुखतामनात्मस्वात्मरूपताम् ॥ 59 ॥ पुद्गलस्कन्धरूपेषु, शरीरादिषु वस्तुषु । लोकानां दर्शयत्येषा, ममकारपरायणा ॥ 60 ॥ युग्मम् । ततस्ते बद्धचित्तत्वात्तेषु पुद्गलवस्तुषु । आत्मरूपमजानन्तः, क्लिश्यन्तेऽनर्थकं ज्ञाः॥61॥ तदेनां धारयन्नुच्चैर्गात्रयष्टिं महाबलः । जराजीर्णोऽपि नैवायं, मुच्यते निजतेजसा ॥ 62 ॥ अयं हि भद्र ! राजेन्द्रो, जगदुत्पत्तिकारकः । तेनैव गीयते प्राज्ञ्यैर्म्हामोह्पिताम्ह्ः॥63॥ ये रुद्रोपेन्द्र्नागेन्द्र्च्न्द्र्विद्याध्राद्य्ः। तेऽप्यस्य भद्र ! नैवाज्ञां, लयन्ति कदाचन ॥ 64 ॥ तथाहि-योऽयं स्ववीर्यदण्डेन, जगच्चक्रं कुलालवत् । विभ्रम्य घटयत्येव, कार्यभाण्डानि लीलया ॥ 65 ॥ तथास्याचिन्त्यवीर्यस्य, महामोहस्य भूपतेः । को नाम भद्र ! लोकेऽस्मिन्नाज्ञां लङ्गयितुं क्षमः ? ॥ 66 ॥ तदेष गुणतो भद्र ! वर्णितस्ते न्राधिप्ः। अधुना परिवारोऽस्य, वर्ण्यते तं विचिन्तय ॥ 67 ॥ केवलं कथयत्येवं, मयि भद्र ! vishesstH। केनाप्याकूतदोषेण, न त्वं पृच्छसि किश्चन ॥ 68 ॥ हुकारमपि नो दत्से, भावितश्च न लक्ष्यसे । शिरःकम्पनखस्फोटविरहेण विभाव्यसे ॥ 69 / / निश्चलाक्षो मदीयं तु, केवलं मुखमीक्षसे । तदिदं नैव जानेऽहं, बुध्यसे किं न बुध्यसे ॥ 70 ॥ प्रकर्षः प्राह मा मैवं, माम ! वोचः प्रसादतः । तवाहं नास्ति तल्लोके, यन्न बुध्ये परिस्फुटम् । / 71 ॥ विमर्शः प्राह जानामि, बुध्यसे त्वं परिस्फुटम् । अयं तु विहितो भद्र ! परिहासस्त्वया सह ॥ 72 ॥ यतः-विज्ञातपरमार्थेऽपि, बालबोधनकाम्यया । परिहासं करोत्येव, प्रसिद्धं पण्डितो जनः ॥ 73 ॥ बालो विनोदनीयश्च, मादृशां भद्र ! वर्तसे । अतो मत्परिहासेन, न कोपं गन्तुमर्हसि ॥ 74 ॥ अन्यच्च जानताऽपीदमस्माकं हर्षवृद्धये । त्वया प्रश्नोऽपि कर्तव्यः, कचित्प्रस्तुतवस्तुनि ॥ 75 ॥ किंच-अविचार्य मया साधं, वस्तुतत्त्वं यथास्थितम् । त्वमत्र श्रुतमात्रेण, भद्र ! न ज्ञातुमर्हसि ॥ 76 ॥ ऐदम्पर्यमतस्तात ! बोद्धव्यं यत्नतस्त्वया । अज्ञातपरमार्थस्य, मा भूद्भौतकथानिका ॥ 77 ॥ प्रकर्षः प्राह-माम ! कथय कीद्दशी पुनः सा भौतकथानिका ?, विमर्शेनाभिहितं-भद्र ! समाकर्णय । अस्ति कचिनगरे जन्मबधिरः सदाशिवो नाम भौताचार्यः, स च जराजीर्णकपोलः सन्नुपहासपरेण हस्तसंज्ञयाऽभिहितः केनचिद्धृर्तबटुना यथा भट्टारक ! किलैवं नीतिशास्त्रेषु पठ्यते यदुत मौतकथानिका Page #236 -------------------------------------------------------------------------- ________________ 205 विषं गोष्ठी दरिद्रस्य जन्तोः पापरतिर्विषम् । विष परे रता भार्या, विषं व्याधिरुपेक्स्सित्ः॥1॥ अतः शीघ्रमस्य बाधिर्यस्य करोतु किश्चिदौषधं भट्टारकः, न खलूपेक्षितुं युक्तोऽयं महाव्याधिः, ततः प्रविष्टो भौताचार्यस्य मनसि स एवाऽऽग्रहविशेषः, ततोऽभिहितोऽनेन शान्तिशिवो नाम निजशिष्यो यदुत गच्छ त्वं वैद्यभवने मदीयबधिरत्वस्य विज्ञाय भेषजं गृहीत्वा च तच्चूर्णमागच्छ, मा भूत्कालहरणेन व्याधिवृद्धिरिति । शान्तिशिवेनाभिहितं--यदाज्ञापयति भट्टारकः । ततः प्राप्तोऽसौ वैद्यभवने, दृष्टो वैद्यः । इतश्च बृहती वेलां रमणं विधाय द्वारात्समागतो वैद्यपुत्रः, ततः क्रोधान्धबुद्धिना वैद्येन गृहीतातिपरुषा वालमयी रज्जुः बद्धवारटन्नसौ निजदारकः स्तम्भके गृहीतो लकुटः ताडयितुमारब्धः ताडयमाने च निर्दयं तत्र दारके शान्तिशिवः प्राह--वैद्य ! किमित्येनमेवं ताडयसि ?, वैद्येनोक्तं न शृणोति कथश्चिदप्येष पापः । अत्रान्तरे हाहारवं कुर्वाणा वेगेनागत्य लग्ना वैद्यस्य हस्ते वारणार्थ भार्या । वैद्यः प्राह--मारणीयो मयाऽयं दुरात्मा यो ममैवं कुर्वतोऽपि न शणोति । अपसरापसर त्वमितरथा तवापीयमेव गतिः । तथापि लगन्ती ताडिता साऽपि वैद्यन । शान्तिशिवेन चिन्तितं--अये ! विज्ञातं भट्टारकस्यौषधं किमधुना पृष्टेन ? ततो निर्गत्य गतोऽसौ माहेश्वरगृहे याचिता तेन रज्जुःसमर्पिता माहेश्वरैः शणमयी । शान्तिशिवः प्राह--अलमनया, मम वालमय्याऽतिपरुषया प्रयोजनं, दत्ता तादृश्येव । माहेश्वरैरभिहितं च--भट्टारक! किं पुनरनया कार्य ?, शान्तिशिवेनोक्तं--सुगृहीतनामवेयानां सदाशिवभट्टारकाणामौषधं करिष्यते । ततो गृहीत्वा रज्जुं गतो मठे शान्तिशिवः । तत्र च दृष्ट्वा गुरुं कृतमनेन विषमभृकुटितरङ्गभङ्गकरालं वक्त्रकुहरं बद्धश्चाराटीर्मुश्च सौ मठमध्यस्तम्भके निजाचार्यः । ततो गृहीतबृहल्लकुटोऽसौ प्रवृत्तस्तस्य ताडने । इतश्च माहेश्वरैश्चिन्तितं--गच्छामो भट्टारकाणां क्रियायां क्रियमाणायां प्रत्यासन्नाः स्वयं भवामः । ततः समागतास्ते दृष्टो निर्दयं ताडयन्नाचार्य शान्तिशिवः । तैरभिहितं--किमित्येनमेवं ताडयसि ? शान्तिशिवः प्राह--न शृणोति कथञ्चिदप्येष पापः । ततो विहितः सदाशिवेन म्रियमाणेन महाक्रन्दभैरवः शब्दः । ततो लग्ना वारणार्थ हाहारवं कुर्वन्तः शान्तिशिवस्य माहेश्वराः । शान्तिशिवः प्राह-- यो मयाऽयं दुरात्मा, यो ममैवं कुर्वतोऽपि न श्णोति, अपसरतापसरत ययमितरथा युष्माकमपीयमेव वार्तेति । तथापि वारयतो माहेश्वरानपि प्रवृत्तस्ताडयितुमसौ लकुटेन, ततो बहुंत्वातेषां रे लात लातेति ब्रुवाणैरुदालितस्तेन तस्य हस्ताल्लकुटः, चिन्तितं च--नूनं ग्रहगृहीतोऽयं, ततो बद्धस्तैस्ताडयित्वा पश्चाद्वाहुबन्धेन shaantishivH। विमोचितः सदाशिवः, लब्धा तेन चेतना, जीवितो दैवयोगेन, माहेश्वरैरभिहितं--शान्तिशिव ! किमिदं भगवतस्त्वया कर्तुमारब्धमासीत् ?, शान्तिशिवः प्राह--ननु बधिरताया वैद्योपदेशादौषधं, किं च--मुश्चत मां मा भट्टारकव्याधिमुपेक्षध्वम् । माहेश्वरैश्चिन्तितं--महानहोऽयं, ततोऽभिहितमेतैः--मुश्चामस्त्वा यद्येवं न करोषि । शान्तिशिवः प्राह--किमहं भवतां वचनेन स्वगुरोपि भैषजं न करिष्यामि । अहं हि यदि परं तस्यैव वैद्यस्य वचनेन तिष्ठामि, नान्यथा । ततः समाहृतो वैद्यः, निवेदितस्तस्मै वृत्तान्तः ततो मुखमध्ये हसताऽभिहितं वैद्यन--भट्टारक ! न बधिरोऽसौ मदीयो दारकः, किं तर्हि, पाठितो मया क्लेशेन वैद्यकशास्त्राणि स तु रमणशीलतया मम रटतोऽपि तदर्थ न शृणोति ततो मया रोपात्ताडितः, तन्नेदमौषधम् । किं च--प्रगुणीभूतः खल्वयं साम्प्रतं तव प्रभावादनेनैव भैषजेन, तस्मादतः परं न कर्तव्यं मदीयवचनेन त्वयाऽस्येटमौषधमिति । शान्तिशिवेनाभिहितं-एवं भवत. भटारकैहि प्रगुणैर्मम प्रयोजनं, ते च यदि प्रगुणास्ततः किमौषधेन ? ततो मुक्तः shaantishivH। तदेषा Page #237 -------------------------------------------------------------------------- ________________ वेल्लहलकुमारकथा 206 भद्र ! भौतकथानिका श्रुतमात्रग्राहिणस्तवापि मया सार्धमविचारयतो मा भूदित्येवमर्थ परिचोदितस्त्वं मयेति । प्रकर्षः प्राह--साधु साधूक्तं मामेन, पृच्छामि तौंदानी किश्चिद्भवन्तम् । विमर्शेनोक्तं -प्रश्नयतु भद्रः । प्रकर्षः प्राह--माम ! यद्येवं ततो विज्ञातेयं मया समस्तान्तरङ्गलोकाधारभृता बहिरङ्गलोकानां सर्वसुन्दरासुन्दरवस्तुनिवर्तिका सभावार्था चित्तवृत्तिर्महाटवी, एतानि तु महानदीपुलिनमहामण्डपवेदिकासिंहासनगात्रयष्टिनरेन्द्ररूपाणि वस्तूनि यानि भवता प्रमत्ततातद्विलसितचित्तविक्षेपतृष्णाविपर्यासाविद्यामहामोहाभिधानानि निवेदितानि तानि मया भावार्थमधिकृत्य न सम्यग्विज्ञातानि, विकल्पितानि मया यथा नाम्ना परमेतानि भिद्यन्ते नार्थेन, यतः सर्वाण्यपि पुष्टिकारणतयाऽमीषामन्तरङ्गलोकानामनर्थकारणतया च बहिरङ्गजनानां समानानि वर्तन्ते ततो यद्यतेपामस्ति कश्चिदर्थेन भेदस्तं मे निवेदयतु मामः । विमर्शः प्राह-ननु निवेदित एव प्रत्येकमेतेषां गुणान् वर्णयता मया परिस्फुटोऽर्थभेदः तथापि स यदि न विज्ञातो भद्रेण ततः पुनरपि निवेदयामि । ततः कथितो विमर्शन महानद्यादीनां वस्तूनां प्रत्येकं भावार्थः, बुद्धः प्रकर्षण । __अत्रान्तरे नरवाहनः प्राह-भदन्त ! वयमपि बोधनीयास्तेषां भावार्थ, ततः प्रबोधितो नरवाहननरेन्द्रोऽपि तेन भगवता विचक्षणमूरिणा । ततोऽगृहीतसङ्केतयाऽभिहितं-भद्र ! संसारिजीव ! तर्हि यद्येवं ततोऽहमपीदानीं तेषां महानद्यादिवस्तूनांबोधनीया भवताऽर्थभेदम् । संसारिजीवेनोक्तं-भद्रे ! स्पष्टदृष्टान्तमन्तरेण न त्वया सुखावसेयमेतेषां प्रविभक्तं स्वरूपं, अतो दृष्टान्तं क्थ्यिस्स्ये। अगृहीतसङ्केतयोक्तं-अनुग्रहो मे। संसारिजीवेनाभिहितं-अस्ति संभावितसमस्तवृत्तान्तं भवनोदरं नाम नगरं, तंत्र च निवारको हरिहरहिरण्यगर्भादीनामपि प्रभुशक्तेरनादिर्नाम राजा, तस्य च नीतिमार्गनिपुणाऽविच्छेदकारिणी कुयुक्तिमिथ्याविकल्पजल्पानां संस्थिति म महादेवी, तयोश्चात्यन्तवल्लभोऽस्ति वेल्लहलो नाम तनयः, स च गाढमाहारप्रियो दिवानिशमनवरतं विविधखाद्यपेयानि भक्षयनास्ते, ततः संजातं महाऽजीर्ण, प्रकुपिता दोषाः, संपन्नोऽन्तींनो ज्वरः, तथापि न विच्छिद्यते तस्याहाराभिलाषः, प्रवृत्ता चोद्यानिकागमनेच्छा, ततः कारिता भूरिप्रकारा भक्ष्यविशेषाः, तांश्च पश्यतस्तस्य एनमेनं च भक्षयिष्मामीति प्रवर्तन्ते चित्तकल्लोलाः लौल्यातिरेकेण च भक्षितं सर्वेषामाहारविशेषाणां स्तोकस्तोकं, ततः परिवेष्टितो मित्रवृन्देन परिकरितोऽन्तःपुरेण पठता बन्दिवृन्देन ददद्दानं विविधैर्विलासैमहता विमर्दैन प्राप्तो मनोरमे कानने, निविष्टं सुखमासनं, तत्र चोपविष्टस्य विरचिताः पुरतो विविधाहार विस्ताराः, ततथाहारलेशभक्षणेन पवनस्पर्शादिना गाढतरं प्रवृद्धो ज्वरः, लक्षितश्च पार्श्ववर्तिना समयज्ञाभिधानेन महावैद्यसुतेन यदुत आतुरवदनो दृश्यते कुमारः । ततो दत्तस्तेन शङ्खयोर्हस्तः, निरूपितानि सन्धिस्थानानि, निश्चितमनेन यथा ज्वरितः खल्वयं कुमारः । ततोऽभिहितं समयज्ञेन-देव ! न युक्तं तव भोक्तुं, प्रबलज्वरं ते शरीरं वर्तते, यतोऽत्यन्तमातुरा घूर्णते दृष्टिः आताम्रस्निग्धं वदनकमलं द्रगद्रगायेते शङ्खौ धमधमायन्ते सन्धिस्थानानि ज्वलतीव बहिस्त्वम् दहतीव हस्तं, ततो निवर्तस्व भोजनात्, गच्छ प्रच्छन्नापवरके, भजस्व निवातं, कुरुष्व लङ्घनानि, पिब कथितमुदकं, समाचर विधिनाऽस्य सवी प्रतिक्रियां, इतरथा सनिपातस्ते भविष्यति । स तु वेल्लहलो दत्तदृष्टिः पुरतो विन्यस्ते तस्मिन्नाहारविस्तारे एतदेतच्च भक्षयामीति भ्रमयन्नपरापरेषु खाद्यप्रकारेषु स्वीयमन्तःकरणं नाकर्णयति तत्तदा वैद्यसुतभाषितं नाकलयति अस्य हितरूपतां न चेतयते तं वारणार्थ लगन्तमपि शरीरे । ततो वारयतो वचनेन धारयतो हस्तेन तस्य समयज्ञस्य समक्षमेव बलात्प्रवृत्तो भक्षयितु Page #238 -------------------------------------------------------------------------- ________________ --207 माहारं वेल्लहलः । ततः समुत्कटतयाऽजीर्णस्य प्रबलतया ज्वरस्य न क्रमतेऽसौ गलकेनाहारः तथापि बलादेव क्रामितः कियानपि वेल्लहलेन । ततः समुदत्तं हृदयं संजातः कलमलकः संपन्नं वमनं विमिश्रितं च तेन वमनेन सर्वमपि पुरतो विन्यस्तं भोजनम् । ततश्चिन्तितं वेल्लहलेन-- क्षुधाक्षामं शरीरं मे, नूनमूनतया भृशम् । एतद्धि वायुनाऽऽक्रान्तमन्यथा वमनं कुतः ॥ 1 ॥ एवं स्थिते-रिक्तकोष्ठं शरीरं मे, वाताक्रान्तं vinshyti। ततश्च प्रीणयामीदं, भुजे भूयोपि भोजनम् ॥ 2 ॥ ततोऽसौ वान्तिसंमिश्रं, तत् पुरःस्थितभोजनम् । निर्लज्जो भोक्तुमारब्धः, सर्वेषामपि पश्यताम् ॥ 3 ॥ तदृष्ट्वा समयज्ञेन, प्रोक्तः पूत्कुर्वता भृशम् । देव देव ! न युक्तं ते, कर्तु काकस्य चेष्टितम् ॥ 4 ॥ मा च राज्यं शरीरं च, यशश्च शशिनिर्मलम् । देव ! हारय भक्तेन त्वमेकदिनभाविना ॥ 5 ॥ अन्यच्चेदं सतां निन्द्यममेध्यं शौचदूषणम् । उद्वेगहेतुओं भक्तं, देवः खादितुमर्हति ॥ 6 ॥ देव ! दुःखात्मकं चेदं, सर्वव्याधिप्रकोपनम् । गाढमुल्बणदोषाणा, विशेषेण भवादृशाम् ॥ 7 ॥ का वाऽस्योपरि ते मूर्छा ? यद्बाह्यं पुद्गलात्मकम् । अतो देव ! विहायेदमात्मानं रक्ष ytntH॥8॥ इत्थं च समयज्ञस्य, रटतोऽपि वचस्तदा । स राजपुत्रः श्रुत्वाऽपि, स्वचित्ते पर्यचिन्तयत् ॥ 9 ॥ अहो विमूढः खल्वेष, समयज्ञो न बुध्यते । नूनं मदीयप्रकृति, नावस्थां न हिताहितम् ॥ 10 ॥ यो वातलं क्षुधाक्षामं, भुञ्जानं मां निषेधति । एतच्च दूषयत्येष, भोजनं देवदुर्लभम् ॥ 11 ॥ तत्किमेतेन मूर्खण ? भुञ्ज भोज्यं यथेच्छया । स्वार्थसिद्धिर्मया कार्या, कि ममापरचिन्तया? ॥ 12 ॥ ततः परिजनेनोच्चैः, सहितेऽपि पुनः पुनः । समयज्ञे रटत्येवं, भक्षितं तेन भोजनम् ॥ 13 ॥ ततः प्रबलदोषोऽसौ, भक्षणानन्तरं तदा । सन्निपातं महाघोरं, संप्राप्तो निजकर्मणा ॥ 14 ॥ पुनर्वमनबीभत्से, ततस्तत्रैव भूतले । पश्यतां पतितस्तेषां, काष्ठवन्नष्टचेतनः ॥ 15 ॥ स लोलमानस्तत्रैव, जघन्ये वान्तिकर्दमे । कुर्वन् घुरघुरारावं, श्लेष्मापूर्णगलस्तदा ॥ 16 ॥ अनाख्येयामचिन्त्यां च, तेपार द्वेगकारिणीम् । अशक्यप्रतिकारां च, प्राप्तोऽवस्था सुदारुणाम् ॥ 17 ॥ न शक्यः समयज्ञेन, त्रातुमेष न बान्ध्वैः। तदवस्थो न राज्येन, न देवैर्नापि दानवैः ॥ 18 ॥ केवलं तदवस्थेन, लुठताऽशुचिकर्दमे ! अनन्तकालं तत्रैव, स्थातव्यं तेन पापिना ॥ 19 ॥ तदेष भद्रे ! दृष्टान्तः, प्रस्तुतानां परिस्फुटः । वस्तूनां भेदसिद्धयर्थ, मया तुभ्यं निवेदितः ॥ 20 ॥ ततोऽगृहीतसङ्केता, प्राह विवलमानसा । संसारिजीव ! नैवेदं, पौर्वापर्येण युज्यते ॥ 21 ॥ यतः-नद्यादिवस्तुभेदार्थ, कथितं मे कथानकम् । त्वयेदं तत्र मे भाति, कोष्ट्रो नीराजना क च ? ॥ 22 ॥ अथास्ति कश्चित्सम्बन्धो, हन्त प्रस्तुतवस्तुनि । स्फुटः कथानकस्यास्य, स इदानीं निवेद्यताम् ॥ 23 ॥ ततः संसारिजीवेन, तद्दार्टान्तिकयोजने । बहुभाषणखिन्नेन, तत्सखी संप्रचोदिता ॥ 24 ॥ कथम् ?-अस्याः प्रज्ञाविशाले ! त्वं, निःशेष मत्कथानकम् । घटय प्रस्तुतार्थेन, निजशीलक(त)या स्फुटम् ॥ 25 ॥ कथोपनयः अथ प्रज्ञाविशालाऽऽह, काम भोः कथयामि ते । भद्रेऽगृहीतसङ्केते ! समाकर्णय साम्प्रतम् ॥ 26 ॥ यस्ते वेल्लहलो नाम, राजपुत्रो nidrshitH। एषोऽनेन विशालाक्षि ! प्रोक्तो जीवः सकर्मकः ॥ 27 ॥ स एव जायते भद्रे ! नगरे भुवनोदरे । अनादिसंस्थितिसुतः, स एव परमार्थतः ॥ 28 ॥ स एवानन्तरूपत्वादहिरङ्गजनः स्मृतः । सामान्यरूपमुद्दिश्य, स चैकः परिकीर्तितः ॥ 29 ॥ मनुष्यभावमापन्नः, स प्रभुः सर्वकर्मणाम् । महाराजसुतस्तेन, स प्रोक्तोऽने न सुन्दरि ! ॥ 30 ॥ तस्यैव सत्का विज्ञेया, चित्तवृत्तिर्महाटवी । सुन्दरेतरवस्तूनां, सा तस्येव च कारणम् ॥ 31 ॥ Page #239 -------------------------------------------------------------------------- ________________ 208 केवलं यावदद्यापि, स आत्मानं न बुध्यते । महामोहादिभिस्तावल्लुप्यते सा महाटवी ॥ 32 ॥ यदा तु तेन विज्ञातः, स स्यादात्मा कथञ्चन । तद्वीर्य वीक्ष्य नश्यन्ति, महामोहादयस्तदा ॥ 33 ॥ यावच्च ते विवर्तन्ते, चित्तवृत्तौ म्हाभ्त्ताः। महानद्यादिवस्तूनि, तावत्तस्यां भवन्ति वै ॥ 34 ॥ तेषामेव यतस्तानि, क्रीडास्थानानि भूभुजाम् । अतस्तेषु विनष्टेषु, तेषां नाशः प्रकीर्तितः ॥ 35 ॥ एवं च स्थिते-अविज्ञातात्मरूपस्य, भद्रे ! जीवस्य कर्मणा । महामोहनरेन्द्रे च, सप्रतापेऽटवीस्थिते ॥ 36 ॥ यदा तानि विवर्धन्ते, जीवश्च बहु मन्यते । महानद्यादिवस्तूनि, नितरामात्मवैरिकः ॥ 37 ॥ तदा तानि स्ववीर्येण, यत्कुर्वन्ति पृथक् पृथक् । जीवस्य तद्विशेषार्थ, दृष्टान्तोऽयं निवेदित्ः॥38॥ युग्मम् स चैवं योज्यते भद्र ! प्रस्तुतार्थेन प्न्न्द्दित्ः। महानद्यादिवस्तूनां, प्रत्येकं भेदसिद्धये ॥ 39 ॥ यथाऽऽहारप्रियो नित्यं, राजपुत्रो निवेदित्ः। तथाऽयमपि विज्ञेयो, जीवो विषयलम्पटः ॥ 40 ॥ यथा च तस्य संजातमजीर्ण भूरिभक्षणात् । तथाऽस्यापि कुरङ्गाक्षि ! कर्माजीर्ण प्रचक्षते ॥ 41 ॥ पापाज्ञानात्मकं तच्च, वर्तते कर्म दारुणम् । यतः प्रमत्ततोद्भता, तज्जन्यं तत्पुर(पुलिन)द्वयम् ॥ 42 ॥ यथा प्रकुपितास्तस्य, दोषा जातस्तनुज्वरः । तथा रागादयोऽस्यापि, वर्धन्ते ज्वरहेतवः ॥ 43 ॥ यथा तथास्थितस्यापि, बुद्धिर्भोज्येषु धावति । नरेन्द्रदारकस्येह, तथाऽस्यापि दुरात्मनः ॥ 44 ॥ तथाहि-मनुष्यभावमापनः, कर्माजीर्ण सुदारुणम् । रागादिकोपनं मूढश्चित्तज्वरविधायकम् ॥ 45 ॥ जीवो न लक्षयत्येष, ततश्चास्य प्रवर्तते । अहितेषु सदा बुद्धिः, प्रकाशं सुखकाम्यया ॥ 46 ॥ तथाहि स्वादते मद्यं, निद्राऽत्यन्तं सुखायते । विकथा प्रतिभात्युच्चैरस्यानेकविकल्पना ॥ 47 ॥ इष्टः क्रोधः प्रियो मानो, माया चात्यन्तवल्लभा । लोभः प्राणसमो मन्ये, रागद्वेषौ मनोगतौं ॥ 48 ॥ कान्तः स्पर्शो रसोऽभीष्टः, कामं गन्धश्च सुन्द्र्ः। अत्यन्तदयितं रूपं, रोचते च कलध्वनिः ॥ 49 ॥ विलेपनानि ताम्बूलमलङ्काराः सुभोजनम् । माल्यं वरस्त्रियो वस्त्रं, सुन्दरं प्रतिभासते ॥ 50 ॥ आसनं ललितं यानं, शयनं द्र्व्य्स्न्य्च्याः। अलीककीर्तिश्च जने, रुचिताऽस्य दुरात्मनः ॥ 51 ॥ चित्तवृत्तिमहाटव्यां, भद्रे ! सततवाहिनी । महानदी वहत्युच्चैः, सेयमस्य प्रमत्तता ॥ 52 ॥ यथा च तदवस्थस्य, राजपुत्रस्य सुन्दरि ! / समुत्पन्ना विलासेच्छा, यातुमुद्यानिकां मति (प्र्ति)॥53॥ कारितानि च भोज्यानि, लौल्येन प्राशितानि च । निर्गतश्च विलासेन, पुरात्प्राप्तश्च कानने ॥ 54 ॥ निविष्टमासनं दिव्यमुपविष्टश्च तत्र सः । विस्तारित पुरो भक्तं, नानाखाद्यकसंयुतम् ॥ 55 ॥ तथास्यापि प्रमत्तस्य, जीवस्य वरलोचने ? कर्माजीर्णात्समुत्पन्ने, भीषणेऽपि मनोज्वरे ॥ 56 ॥ जायन्ते चित्तकल्लोला, नानारूपाः क्षणे क्षणे । यथोपाय' धनं भूरि, विलसामि यथेच्छया ॥ 57 ॥ करोम्यन्तःपुरं दिव्यं, भुजे राज्यं मनोहरम् । महाप्रासादसङ्घातं, कारये काननानि च ॥ 58 ॥ षडभिः कुलकम् ततश्च-महाविभवसंपन्नः, क्षपिताखिलवैरिकः । श्लाषितः सर्वलोकेन, पूरितार्थमनोरथः ॥ 59 ॥ शब्दादिमुखसन्दोहसागरे मनमानसः । तिष्ठामि सततानन्दो, नान्यन्मानुष्यके फलम् ॥ 60 ॥ सेयमुद्यानिकाकाङ्क्षा, विज्ञेया सुन्दरि ! त्वया । ततो जीवो महारम्भैः, कुरुते द्रव्यसञ्चयम् ॥ 61 ॥ यथेष्टं दैवयोगेन, विधत्तेऽन्तःपुरादिकम् । शब्दादिसुखलेशं च, किंचिदास्वादयेदपि ॥ 62 ॥ अस्य जीवस्य जानीहि, तदिदं मृगवीक्षणे ! / कारणं मृष्टभोज्यानां, तल्लवानां च भक्षणम् ॥ 63 ॥ ततोऽलीकविकल्पैश्च, सुखनिर्भरमानसः । विलासलास्यसङ्गीतहास्यविब्बोकतत्परः ॥ 64 ॥ युतो दुर्ललितैनित्यं, घुतमद्यरतिप्रियः । सन्मार्गनगरादु दूरे, याति दौःशील्यकानने ॥ 65 ॥ एतन्महाविमर्दैन, पुरनिर्गमनं मतम् । उद्यानप्रापणं चेदं, विद्धि नीलाब्जलोचने ॥ 66 ॥ Page #240 -------------------------------------------------------------------------- ________________ 209 स मिथ्याभिनिवेशाख्ये, स्थितो विस्तीर्णविष्टरे । कर्माख्यपरिवारेण, रचितानि ततोऽग्रतः ॥ 67 ॥ मनोहराणि चित्राणि, लब्धास्वादो विशेषतः । प्रमादवृन्दभोज्यानि, सुन्दरत्वेन मन्यते ॥ 68 ॥ युग्मम् ॥ प्रमत्ततामहानद्याः, पुलिनं पद्मलोचने ! / तत्तद्विलसितं विद्धि, वृत्तान्तस्यास्य कारणम् ॥ 69 ॥ ततो यथाऽनलेशेन, भक्षितेन तनुज्वरः । वायुस्पर्शादिभिश्वोच्चैवर्धितस्तस्य दारुणः ॥ 70 ॥ लक्षितश्च सुवैद्येन, वारितश्च सुभोजनात् । न चासौ बुध्यते किंचिद्भोजनाक्षिप्तमानसः ॥ 7 ॥ जीवस्यापि तथा भद्रे ! कर्माजीर्णोद्भवो ज्वरः । प्रमादात्तेन वर्धेत, तथैवाज्ञानवायुना ॥ 72 ॥ लक्षयन्ति च तं वृद्ध, धर्माचार्या म्हाधिय्ः। समयज्ञमहावैद्या, वारयन्ति च देहिनम् । / 73 ॥ चतुर्भिः कलापकम् । कथम् ?-अनादिभवकान्तारे, भ्रान्त्वा भद्रातिसुन्दरम् । अवाप्य मानुषं जन्म, महाराज्यमिवातुलम् ॥ 74 ॥ कर्माजीर्णज्वराक्रान्तं. प्रमादमधनाऽपि भोः! मा सेवस्व महामोहसन्निपातस्य कारणम ॥ 75 ॥ कुरुष्व ज्ञानचारित्रसम्यग्दर्शनलक्षणाम । चित्तज्वरविघाताय, जैनी भद्र ! प्रतिक्रियाम ॥ 7 ॥ स तु प्रमादभोज्येषु, क्षिप्तचित्तो न बुध्यते । तत्तादृशं गुरोर्वाक्य, पापो जीवः प्रपश्चितम् ॥ 77 / / ततश्च-उन्मत्त इव मत्त इव, ग्राहग्रस्त इवातुरः । गाढसुप्त इवोद्भ्रान्तो, विपरीतं विचेष्टते ॥ 78 ॥ स एष भद्रे ! सर्वोऽपि, चित्तविक्षेपमण्डपः । महानदीकूलसंस्थो, जीवस्यास्य विजृम्भते ॥ 79 / / यथा च राजपुत्रेण, भोजनं चारुलोचने ! / अगच्छदपि कण्ठेन, गमितं लौल्यदोषतः ॥ 8 ॥ तदनन्तरमेवोच्चैर्वान्तं तत्रैव भोजने । जीवस्यापि विजानीहि, समानमिदमञ्जसा ॥ 8 ॥ तथाहि-कर्माजीर्णज्वरग्रस्तः, सदा विहलमानसः । जराजीर्णतनुक्षामो, रोगार्दितशरीरकः ॥ 82 ॥ सर्वेषामक्षमो भोगे, भोगानामेष वर्तते । तथापि जायते नास्य, स्तोकाऽपि :विरतौ म्तिः॥83॥ ततश्च गाढलौल्येन, तथाभूतोऽपि सेवते । प्रमादवृन्दभोज्यानि वार्यमाणो विवेकिभिः॥84॥ 'शतप्राप्तौ सहस्रच्छा, सहखे लक्षरोचनम् । लक्षे कोटिगता बुद्धिः, कोटौ राज्यस्य वाञ्छनम् ॥ 85 ॥ राज्ये देवत्ववाञ्छाऽस्य, देवत्वे shkrtaamtiH। शक्रत्वेऽपि गतस्यास्य, नेच्छापूर्तिः kthshcn॥86॥ सुपुत्रैर्वरयोषाभिः, सर्वकामैर्मुहुर्मुहुः । नास्याभिलाषविच्छित्तिः, कोटिशोऽपि निस्सेवितैः॥87॥ संगृह्णाति ततो मूढः, सर्वार्थान् सुख्काम्य्या। ते तु दुःखाय जायन्ते, सज्वरस्येव भोजनम् ॥ 8 ॥ जलज्वलनदायादचौरराजादिभिस्तथा । तस्यार्थभोजनस्योच्चैबलाद्वान्तिर्विधाप्यते ॥ 89 ॥ हृत्कलमलकं घोरं, वम्यमानः सहत्ययम् । आराटीर्मुश्चति प्राज्याः कृपाहेतुर्विवेकिनाम् ॥ 90 ॥ तदेषा चारुसर्वाङ्गि ! चित्तविक्षेपमण्डपे । जीवस्य विलसत्युच्चैस्तृष्णानाम्नी सुवेदिका॥91॥ यत्पुनश्चिन्तयत्येवं, तदा वेल्लहलः किलः । वाताक्रान्तं शरीरं मे, ततोऽभूद्वमनं मम ॥ 92 ॥ एतच्च रिक्तकोष्ठत्वाद्वायुनाऽभिभविष्यते । अतः संप्रीणयामीदं, भुजे भूयोऽपि भोजनम् ॥ 93 ॥ जीवोऽपि चिन्तयत्येव. तदिदं तार्वीक्स्स्न्ने!| पापज्वरवशाच्चैन विभवसञ्चये ॥ 14 ॥ मृतेषु च कलत्रेषु पुत्रेषु स्वजनेषु च । अन्येषु च विनष्टेषु, चित्ताबन्धेषु म्न्य्ते॥95॥ न मया चेष्टितं नीत्या, न कृतं चारु पौरुषम् । नाश्रितो वा वरस्वामी, न कृता वा प्र्तिक्रिया॥96॥ तेनेदं मम सर्वस्वं, पत्नी वा चारुदर्शना । पुत्रा वा बान्धवा वापि, विनष्टाः पश्यतोपि मे ॥ 97 ॥ न चैषां विरहे नूनं, वर्तेऽहं क्षणमप्यतः । उपार्जयामि भूयोऽपि, तान्येवोत्साह्योग्त्ः॥98॥ उपार्जितानि सन्नीत्या, रक्षिष्यामि prytntH। अजागलस्तनस्येव, जीवितव्यं वृथाऽन्यथा ॥ 99 ॥ सर्वनस्य विजानीहि, तदिदं सुभ्रु! भावतः । जीवस्यास्य विपर्यासनामविष्टरचेष्टितम् ॥ 100 ॥ Page #241 -------------------------------------------------------------------------- ________________ 210 यथा च भोक्त्तुमारब्धः, सनिर्लज्जतया पुन्ः। पश्यतः सर्वलोकस्य, वान्तिसंमिश्रभोजनम् ॥ 10 ॥ ततः सपरिवारेण, तेन पूत्कुर्वता भृशम् । वारितः समयज्ञेन, तदोषाश्च निवेदिताः ॥ 102 ॥ स तु तत्र गुणारोपाद्भोजने बद्धमानसः । तं रटन्तमनालोच्य, भक्षणं कृतवानिति ॥ 10 ॥ तथाऽयमपि चार्वङ्गि ! जीवः कर्ममलीमसः । भुक्तोत्सृष्टेषु भोगेषु, निर्लज्जः संप्रवर्तते ॥ 104 ॥ परमाणुमया ह्येते भोगाः शब्दादयो मताः । सर्वे चैकैकजीवेन गृहीताः परमाणवः ॥ 105 ॥ गृहीत्वा मुक्तपूर्वाश्च, बहुशो भवकोटिषु । भुक्तवान्तास्ततः सत्यमेते शब्दादयोनघे! ॥ 106 / / यच्चास्य किश्चिल्लोकेऽत्र, चित्ताबन्धविधायकम् । जीवस्य वस्तु सन्नेत्रे ! तत्सर्व पुद्गलात्मकम् ॥ 107 ॥ तथापि भद्रे ! पापात्मा, पश्यतां विमलात्मनाम् । आबद्धचित्तस्तत्रैव जम्बाले संप्रवर्तते ॥ 18 ॥ कृपापरीतचित्ताश्च, भोगकर्दमलम्पटम् । तं जीवं वारयन्त्येते, धर्माचार्याः प्रयत्नतः ॥ 109 ॥ कथम् ?--अनन्तानन्दसवीर्यज्ञानदर्शनरूपकः । देवस्त्वं भद्र ! नो युक्तमतो भोगेषु वर्तनम् ॥ 110 ॥ अन्यच्चामी विवर्तन्ते, सर्वे भोगाः क्षणे क्स्स्न्ने। अपरापररूपेण, तुच्छमास्थानिबन्धनम् ॥ 111 ॥ वान्ताशुचिसमश्चैते वर्णितास्तत्त्वदर्शिभिः । भद्रः परमदेवोऽपि, नातोऽमून् भोक्तुमर्हति ॥ 112 ॥ दुःखोपढौकिताश्चामी दुःखरूपाश्च त्त्त्व्त्ः। दुःखस्य कारणं तेन, वर्जनीया मनीषिणा ॥ 113 ॥ ये च बाह्याणुनिष्पन्नास्तुच्छा गाद्ध्म्नात्म्काः। तेषु कः पण्डितो रागं कुर्यादात्मस्वरूपवित् ॥ 114 ॥ अतो ममोपरोधेन भद्र ! भोगेषु कुत्रचित् । अन्येषु च प्रमादेषु, मा प्रवर्तिष्ट साम्प्रतम् ॥ 115 ॥ तदेवं पद्मपत्राक्षि ! निवारयति सद्गुरौ । प्रमादभोजने सक्तः स जीवो हृदि मन्यते ॥ 116 ॥ अहो विमूढः खल्वेष, वस्तुतत्त्वं न बुध्यते । आह्लादजनकानेष, यो भोगानपि निन्दति ॥ 117 ॥ तथाहि-मध वरस्त्रियो मांसं गान्धर्व मृष्टभोजनम् । माल्यताम्बूलनेपथ्यविस्ताराः सुखमासनम् ॥ 118 ॥ अलङ्काराः सुधाशुभ्रा,कीर्ति वनगामिनी । सद्रत्ननिचयाः शूरं चतुरङ्गं महाबलम् ॥ 119 ॥ राज्यं प्रणतसामन्तं, यथेष्टाः सर्वसम्पदः । यद्येतदुःखहेतुस्ते, किमन्यत्सुखकारणम् ? ॥ 120 ॥ त्रिभिर्विशेषकम् । विप्रलब्धाः कुसिद्धान्तैः, shusskpaanndditygrvitaaH| ये नूनमीदृशा लोके, भोग्भोज्ञ्व्न्य्चिताः॥121॥ ते मोहेन स्वयं नष्टाः, परानपि कृतोद्य्माः। नाशयन्ति हितं तेऽतो, वर्जनीया विजानता ॥ 122 ॥ तथाहि-यो भोगरहितो मोक्षो, वश्चनं तदुदाहृतम् । तदर्थ कस्त्यजेद्दष्टमिदं भोगसुखामृतम् ? ॥ 123 एवंविधविकल्पैश्च, गुरुवाक्यपराङ्मुखः । अभूतगुणसङ्घातं, तेषु भोगेषु मन्यते ॥ 124 ॥ कथम् ?-स्थिरा ममैते शुद्धाश्च, सुखरूपाश्च त्त्त्व्त्ः। एतदात्मक एवाहमलमन्येन केनचित् ॥ 125 ॥ आस्तामेष गृहीतेन, मोक्षेण प्रशमेन वा । अहं तु नेदृशैक्यिरात्मानं वश्चयामि भोः ! ॥ 126 ॥ ततश्च-सद्धर्मावेदनव्याजाद्गाढं पूत्कुवतोऽग्रतः । गुरोरपि प्रवर्तेन प्रमादाशुचिकर्दमे ॥ 127 ॥ सा सर्वेयमविद्याख्या, जीवस्यास्य वरानने ! / महामोहनरेन्द्रस्य, गात्रयष्टिविजृम्भते ॥ 128 ॥ यथा स भोजनं भूयो, भक्षयित्वा पुनर्वमन् । संजातसन्निपातत्वात्पतितस्तत्र भूतले ॥ 129 ॥ लुठनितस्ततो गाढं, मुश्चन्नाक्रन्दभैरवान् । अनाख्येयामचिन्त्यां च, प्राप्तोऽवस्थां सुदारुणाम् ॥ 130 ॥ न त्रातः केनचिल्लोके, तदवस्थः स्थितः परम् । तथायमपि विज्ञेयो, जीवः सर्वाङ्गसुन्दरि ! ॥ 131 ॥ तथाहि-यदा प्रमत्ततायुक्तस्तद्विलासपरायणः । विक्षिप्तचित्तस्तृष्णाओं , विपर्यासवशं गतः ॥ 132 ॥ अविद्याऽन्धीकृतो जीवः, सक्तः संसारकर्दमे । आरोपितगुणव्रातस्तत्रैव विषयादिके ॥ 133 ॥ सर्वज्ञं धर्मसूरिं च, वारयन्तं मुहुर्मुहुः । सुवैद्यसभिभं जीवो, विमूढमिति मन्यते ॥ 134 ॥ त्रिभिर्विशेषकम् । Page #242 -------------------------------------------------------------------------- ________________ 211 ततश्च-पापोऽजीर्णज्वराक्रान्तः, स जीवो वान्तिसन्निभे । तं रटन्तमनालोच्यासत्प्रमादे प्रवर्तते ॥ 135 ॥ तदा निःशेषदोषौघभरपूरितमानसे । सन्निपातसमो घोरो, महामोहोऽस्य जृम्भते ॥ 136 ॥ युग्मम् । ततश्च तद्वशेनायं, जीवः सुन्दरलोचने ! पश्यतामेव निश्चेष्टो, भवत्येव विवेकिनाम् ॥ 137 ॥ मूत्रान्त्राशुचिजम्बालवसारुधिरपूरिते । niqalaM निपतत्येव, नरके वान्तिपिच्छले ॥ 138 ॥ लुठतीतस्ततस्तत्र, मुश्चन्नाक्रन्दभैरवान् । सहते तीव्रदुःखौघं, यद्वाचां गोचरातिगम् ॥ 139 ॥ तथा विचेष्टमानं च, वरगात्रि! त्पोध्नाः। ज्ञानालोकेन पश्यन्ति, तं जीवं शुद्धदृष्टयः ॥ 140 ॥ केवलं सन्निपातेन, समाक्रान्तं भिषग्वराः । अचिकित्स्यमिमं ज्ञात्वा, वर्जयन्ति महाधियः ॥ 14 ॥ ततश्च तदवस्थस्य, तस्य तारविलोचने ! / कोऽन्यः स्यात्त्रायको जन्तोपोरे दःखौघसागरे ॥ 142 ॥ अन्यच्च तदवस्थोऽपि, जीवोऽयं व्ल्गुभास्सिन्नी!| प्रमादभोजनास्वादलाम्पटयं नैव मुश्चति ॥ 143 ॥ दोषाः प्रबलतां यान्तस्ततो मुष्णन्ति चेतनाम् । अत्यर्थं च महामोहसन्निपातो विवर्धते ॥ 144 ॥ एवं च स्थिते-संसारचक्रवालेऽत्र, रोगमृत्युजराकुले । अनन्तकालमासीनस्त्यक्तः स्द्ध्र्म्वान्ध्वैः॥145॥ तदिदं निजवीर्येण, जीवस्यास्य म्हाब्ल्ः। सन्निपातसमो भद्रे ! महामोहो विचेष्टते ॥ 146 ॥ किं च-प्रवर्तकश्च सर्वेषां, कार्यभूतश्च तत्त्वतः । महामोहनरेन्द्रोऽयं नद्यादीनां सुलोचने ॥ 147 ॥ तदेवं राजपुत्रीयो, दृष्टान्तोऽनेन सुन्दरि ! / महानद्यादिवस्तूनां, दर्शितो भेदसिद्धये ॥ 148 ॥ अथाद्यापि न ते जाता, प्रतीतिः सुपरिस्फुटा । भूयोऽपीदं समासेन, प्रस्पष्टं कथयामि ते ॥ 149 ॥ विषयोन्मुखता याऽस्य, सा विज्ञेया प्र्म्त्त्ता। तत्तद्विलसितं विद्धि, यद्भोगेषु प्रवर्तनम् ॥ 150 ॥ प्रवृत्तौ लौल्यदोषेण, शून्यत्वं यत्तु चेतसः । ज्ञेयः स चित्तविक्षेपो, जीवस्यास्य मृगेक्षणे ॥ 151 ॥ तृप्तेरभावो भोगेषु यो भुक्तेषु सुबहुष्वपि । उत्तरोत्तर वाञ्छा च, तृष्णा गीता मनीषिभिः ॥ 152 ॥ पापाद्भोगेषु जातेषु, जातनष्टेषु वा पुनः । बाह्योपायेषु यो यत्नो, विपर्यासः स उच्यते ॥ 153 ॥ अनित्याशुचिदुःखेषु, गाढं भिन्नेषु जीव्त्ः। विपरीता मतिस्तेषु, या साऽविद्या प्रकीर्तिता ॥ 154 ॥ एतेषामेव वस्तूनां सर्वेषां यः प्रवर्तक । एतैरेव च यो जन्यो, महामोहः स गीयते ॥ 155 ॥ तदेवं भिन्नरूपाणि, तानि सर्वाणि सुन्दरि ! / महानद्यादिवस्तूनि, चिन्तनीयानि यत्नतः ॥ 156 ॥ पाहागृहीतसङ्केता, चारु चारु निवेदितम् । सत्यं प्रज्ञाविशालाऽसि, नास्ति मे संशयोऽधुना ॥ 157 ॥ तत्तिष्ठ त्वं विशालाक्षि !, साम्प्रतं विगतश्रमः । निवेदयतु संसारिजीव एव ततः परम् ॥ 158 ॥ नरवाहनराजाय, यद्विचक्षणसरिणा । निवेदितं प्रकर्षाय, विमर्शेन च धीमता ॥ 159 ॥ ततः संसारिजीवेन, प्रोक्तं विमललोचने ! / निवेदयाम्यहं तत्ते, विमर्शेन यदीरितम् ॥ 160 ॥ ततःप्रोक्तं विमर्शन, भद्र ! ज्ञातो यदि त्वया । महानद्यादिभावार्थस्ततोऽन्यत्किं निवेद्यताम् ? ॥ 161 ॥ प्रकर्षः प्राह मे माम ! नामतो गुणतोऽधुना । महामोहनरेन्द्रस्य, परिवारं निवेदय ॥ 162 ॥ या चेयं दृश्यते स्थूला, राजविष्टरसंस्थिता । एषा किंनामिका ज्ञेया ? किंगुणा वा वराङ्गना ॥ 163 ॥ विमर्शः प्राह नन्वेषा, प्रसिद्धा गुणगहरा । भो! महामूढता नाम, भार्याऽस्य पृथिवीपतेः ॥ 164 ॥ चन्द्रिकेव निशानाथे, स्वप्रभेव दिवाकरे । एषा देवी नरेन्द्रेऽस्मिन् , देहाभेदेन वर्तते ॥ 165 ॥ अत एव गुणा येऽस्य, वर्णिता भद्र ! भूपतेः । ज्ञेयास्त एव निःशेषास्त्वयाऽमुष्या vishesstH॥166॥ प्रकर्षः प्राह यद्येवं, ततोऽतिनिकटे स्थितः । महाराजाधिराजस्य, कृष्णवर्णः सुभीषणः ॥ 167 ॥ निरीक्षमाणो निःशेष, राजकं वक्रचक्षुषा । य एष दृश्यते सोऽयं, कतमो माम ! भूपतिः ? ॥ 168 ॥ विमर्शः प्राह विख्यातो, राज्यसर्वस्वनायकः । मिथ्यादर्शननामाय, महामोहमहत्तमः ॥ 169 ॥ Page #243 -------------------------------------------------------------------------- ________________ 212 मिथ्यादर्शनमहिमा अनेन तन्त्रितं राज्यं, वहत्यस्य महीपतेः । बलसम्पादकोऽत्यर्थममीषामेष भूभुजाम् ॥ 170 ॥ अत्रैव संस्थितो भद्र ! निजवीर्येण देहिनाम् । यदेष बहिरङ्गानां, कुरुते तन्निबोध मे ॥ 171 ॥ अदेवे देवसङ्कल्पमधर्मे धर्ममानिताम् |अत्त्त्वे तत्त्वबुद्धिं च, विधत्ते सुपरिस्फुटम् ॥ 172 ॥ अपात्रे पात्रतारोपमगुणेषु गुणग्रहम् । संसारहेतौ निर्वाणहेतुभावं करोत्ययम् ॥ 173 ॥ युग्मम् । तथाहि-हसितोद्गीतविब्बोकनाटयाटोपपरायणः । हताः कटाक्षविक्षेपैर्नारीदेहार्धधारिणः ॥ 174 ॥ कामान्धाः परदारेषु, सक्तचित्ताः क्षतत्रपाः । सक्रोधाः सायुधा घोरा, वैरिमारणतत्पराः ॥ 175 ॥ शापप्रसादयोगेन, ल्स्च्चित्त्म्लाविलाः। ईदृशा भो! महादेवा, लोकेऽनेन प्र्तिस्स्त्थिताः।176। त्रिभिर्विशेषकम् । ये वीतरागाः सर्वज्ञा, ये शाश्वतसुखेश्वराः । क्लिष्टकर्मकलातीता, निष्कलाश्च महाधियः ॥ 177 ॥ शान्तक्रोधा गताटोपा, हास्य्स्त्रीहेतिव्र्जिताः। आकाशनिर्मला धीरा, भगवन्तः सदाशिवाः ॥ 178 ॥ शापप्रसादनिर्मुक्तास्तथापि शिवहेतवः । त्रिकोटिशुद्धशास्त्रार्थदेशकाः परमेश्वराः ॥ 179 ॥ ये पूज्याः सर्वदेवानां, ये ध्येयाः सर्वयोगिनाम् । ये चाज्ञाकारणाराध्या, निद्व्न्द्व्फ्ल्दायिन्ः॥18॥ ते मिथ्यादर्शनाख्येन, लोकेऽनेन स्ववीर्यतः । देवाः प्रच्छादिता भद्र !, न ज्ञायन्ते विशेषतः ॥ 18 ॥ पञ्चभिः कुलकम् । तथा-हिरण्यदानं गोदानं, धरादानं मुहुर्मुहुः। स्नानं पानं च धूमस्य, पञ्चाग्नितपनं तथा ॥ 182 ॥ तर्पण चण्डिकादीनां, तीर्थान्तरनिपातनम् । यतेरेकगृहे पिण्डो, गीतवाद्ये महादरः ॥ 183 ॥ वापीकूपतडागादिकारणं च विशेषतः । यागे मन्त्रप्रयोगेण, मारणं पशुसंहतेः ॥ 184 ॥ कियन्तो वा भणिष्यन्ते ! भूतमर्दनहेतवः । रहिताः शुद्धभावेन, ये धर्माः केचिदीदृशाः ॥ 185 ॥ सर्वेऽपि बलिनाऽनेन, mugdhaloke prpnyctH| te मिथ्यादर्शनावेन, भद्र ! ज्ञ्येयाःप्र्व्र्तिताः॥186॥ पञ्चभिः कुल्क्म्॥ शान्तिमार्दवसन्तोषशौचार्जवविमुक्तयः । तपःसंयमसत्यानि, ब्रह्मचर्य शमो दमः ॥ 187 ॥ अहिंसास्तेयसद्धयानवैराग्यगुरुभक्तयः । अप्रमादसदैकाउयनैर्ग्रन्थ्यपरतादयः ॥ 188 ॥ ये चान्ये चित्तनैर्मल्यकारिणोऽमृतसन्निभाः । सद्धर्मा जगदानन्दहेतवो भवसेतवः ॥ 189 ॥ तेषामेष प्रकृत्यैव, महामोहमहत्तमः । भवेत्प्रच्छादनो लोके, mithyaadrshnnaamkH||190|| चतुर्भिःकलापकम् तथा-श्यामाकतण्डुलाकारस्तथा pshcdhnushtH। एको नित्यस्तथा व्यापी, सर्वस्य जगतो विभुः ॥ 191 ॥ क्षणसन्तानरूपो वा, ललाटस्थो हृदि स्थितः । आत्मेति ज्ञानमात्रं वा, शून्यं वा सचराचरम् ॥ 192 ॥ पञ्चभूतविव? वा, ब्रह्मोप्तमिति वाऽखिलम् । देवोप्तमिति वा ज्ञेयं, महेश्वरविनिर्मितम् ॥ 193 ॥ प्रमाणबाधितं तत्त्वं, यदेवंविधमञ्जसा । सद्बुद्धिं कुरुते तत्र, महामोहमहत्तमः ॥ 194 ॥ चतुर्भिः कलापकम् ॥ जीवाजीवौ तथा पुण्यपापसंवरनिर्जराः । आस्रवो बन्धमोक्षौ च, तत्त्वमेतनवात्मकम् ॥ 195 ॥ सत्यं प्रतीतितः सिद्ध, प्रमाणेन प्रतिष्ठितम् । तथापि निझुते भद्र ! तदेष जनदारुणः ॥196।युग्म्म् । तथा-गृहिणो ललनाऽवाच्यमर्दका भूत्घातिन्ः। असत्यसन्धाः पापिष्ठाः, सङ्ग्रहोपग्रहे रताः ॥ 197 ॥ तथाऽन्ये पचने नित्यमासक्ताः पाचनेऽपि च । मद्यपाः परदारादिसेविनो मार्गदूषकाः ॥ 198 ॥ तप्तायोगोलकाकारास्तथापि यतिरूपिणः । ये तेषु कुरुते भद्र ! पात्रबुद्धिमयं जने ॥ 199 ॥ त्रिभिविशेषकम् सज्ज्ञानध्यानचारित्रतपोवीर्यपरायणाः । गुणरत्नधना धीरा, जगमाः कल्पपादपाः ॥ 200 ॥ संसारसागरोत्तारकारिणो दानदायिनाम् । अचिन्त्यवस्तुबोहित्थतुल्या ये पारगामिनः ॥ 201 ॥ तेषु निर्मलचित्तेषु, पुरुषेषु जडात्मनाम् । एषोऽपात्रधियं धत्ते, म्हामोह्म्ह्त्त्म्ः॥202। त्रिभिर्विशेषकम् । तथा-कौतुकं कुहकं मन्त्रमिन्द्रजालं रसक्रियाम् । निर्विषीकरणं तन्त्रमन्तर्धानं सविस्मयम् ॥ 203 ॥ मिथ्यात्व. वर्णन Page #244 -------------------------------------------------------------------------- ________________ 213 औत्पातमान्तरिक्षं च, दिव्यमाङ्गं स्वरं तथा । लक्षणं व्यञ्जन भौम, निमित्तं च शुभाशुभम् ॥ 204 ॥ उच्चाटनं सविद्वेषमायुर्वेदं सजातकम् । ज्योतिषं गणितं चूर्ण, योगलेपास्तथाविधाः ॥ 205 ॥ ये चान्ये विस्मयकरा, विशेषाः paapshaastrjaaH| अन्ये भूतोपमर्दस्य, हेतवः shaatthyketvH॥206|| तानेव ये विजानन्ति, निःशङ्काश्च प्रयुञ्जते । न धर्मवाधां मन्यन्ते, शठाः पापपरायणाः ॥ 206 ॥ त एव गुणिनो धीरास्ते पूज्यास्ते मनस्विनः । त एव वीरास्ते लाभभाजिनस्ते muniishvraaH॥208|| इत्येवं निजवीर्येण, बहिरङ्गजनेऽमुना । मिथ्यादर्शनसंज्ञेन, भद्र ! पापाः प्रकाशिताः ॥ 209 ॥ सप्तभिःकुलकम् ये पुनमन्त्रतन्त्रादिवेदिनोऽप्यतिनिःस्पृहाः । निवृत्ता लोकयात्राया, धर्मातिक्रमभीरवः ॥ 210 ॥ मूकान्धाः परवृत्तान्ते, स्वगुणाभ्यासने रताः । असक्ता निजदेहेऽपि, किं पुनःविणादिके ? ॥ 211 ॥ कोपाहङ्कारलोभायेर्दरतः परिवर्जिताः । तिष्ठन्ति शान्तव्यापारा, निरपेक्षास्तपोधनाः ॥ 212 ॥ न दिव्यादिकमाख्यान्ति, कुहकादि न कुर्वते । मन्त्रादीनानुतिष्ठन्ति, निमित्तं न प्रयुञ्जते ॥ 213 ॥ लोकोपचार निःशेष, परित्यज्य यथासुखम् । स्वाध्यायध्यानयोगेषु, सक्तचिताः सदाऽऽसते ॥ 214 ॥ ते निर्गुणा अलोकज्ञा, विमूढा bhogvshcitaaH। अपमानहता दीना, ज्ञानहीनाच कुर्कुटाः ॥ 215 ॥ इत्येवं niz2अवीर्येण, बहिरङ्गजनेऽमुना । ते मिथ्यादर्शनाहेन, स्थापिता भद्र ! साधवः ॥ 216 ॥ सप्तभिः कुलकम् तथा-उद्वाहनं च कन्यानां, जननं पुत्र संहतेः । निपातनं च शत्रूणां, कुटुम्बपरिपालनम् ॥ 217 ॥ यदेवमादिकं कर्म, घोरसंसारकारणम् । तद्धर्म इति संस्थाप्य, दर्शितं भवतारणम् ॥ 218 ॥ युग्मम् यः पुनर्ज्ञानचारित्रदर्शनाढयो विमुक्तये । मार्गः सर्वोऽपि सोऽनेन, लोपितो लोकवैरिणा ॥ 219 ॥ ततश्च भद्र ! यत्तुभ्यं, समासेन मयोदितम् । वीर्य महत्तमस्यास्य, ब्रुवाणेन पुरा यथा ॥ 220 ॥ अदेवे देवसङ्कल्पमधर्मे धर्ममानिताम् । अतत्त्वे तत्त्वबुद्धिं च, करोत्येष जडात्मनाम् ॥ 221 ॥ अपात्रे पात्रतारोपमगुणेषु गुणग्रहम् । संसारहेतौ निर्वाणहेतुभावं करोत्ययम् ॥ 222 ॥ तदिदं लेशतः सर्व, प्रविवेच्य निवेदितम् । विस्तरेण पुनर्वीर्य, कोऽस्य वर्णयितुं क्षमः ॥ 223 ॥ अन्यच्चायं निजे चित्ते, मन्यते भद्र ! सर्वदा । मदोद्धतः प्रकृत्यैव, महामोहमहत्तमः ॥ 224 ॥ निक्षिप्तभर एवाय, राज्यसर्वस्वनायकः । महामोहनरेन्द्रेण, कृतः सर्वत्र वस्तुनि ॥ 225 ॥ एवं च स्थिते-विश्रम्भार्पितचित्ताय, मयाऽस्मै हितमुच्चकैः । अन्यव्यापारशून्येन, कर्तव्यं ननु सर्वदा ॥ 226 ततश्च मण्डपं चित्तविक्षेप, तृष्णानाम्नी च वेदिकाम् । गाढं समारयत्येष, विपर्यासं च विष्टरम् ॥ 227 ॥ समारितानि चानेन, यदेतानि बहिर्जने । कुर्वन्ति तदहं वच्मि, समाकर्णय साम्प्रतम् ॥ 228 ॥ यदुन्मत्तग्रहग्रस्तसन्निभो भद्र ! सर्वदा । जनो दोलायतेऽत्यर्थ, धर्मबुद्धया वराककः ॥ 229 ॥ कथम् ?-करोति भैरवे पातं, याति मूढो महापथम् । शीतेन म्रियते माघे, कुर्वाणो जलगाहनम् ॥ 230 ॥ पञ्चाग्नितपने रक्तो, दह्यते तीव्रवहिना । गवाश्वत्थादिवन्दारुरास्फोटयति मस्तकम् ॥ 23 ॥ कुमारीब्राह्मणादीनामतिदानेन निर्धनः । सहते दुःखसङ्घातं, श्राद्धः पूतमलः किल ॥ 232 ॥ परित्यज्य धनं गेहं, बन्धुवर्ग च दुखित्ः। अटाटयते विदेशेषु, तीर्थयात्राभिलाषुकः ॥ 233 ॥ पितृतर्पणकार्येण, देवाराधनकाम्यया । निपातयति भूतानि, विधत्ते च धनव्ययम् ॥ 234 ॥ मांसैमद्यैर्धनैः खाद्यैर्भक्तिनिर्भरमानसः । तप्तायोगोलकाकारं, ततस्तर्पयते जनम् ॥ 235 ॥ हास्यं विवेकिलोकस्य, धर्मबुद्धया विनाटितः । इत्येवमादिकं धर्म, करोत्येष पृथगजने ॥ 236 ॥ न लक्षयति शून्यात्मा, भूतमर्दै सुदारुणम् । नात्मनो दुःखसङ्घातं, हास्यं नापि धनव्ययम् ॥ 237 ॥ Page #245 -------------------------------------------------------------------------- ________________ रागदेषादिजातस्य, स्वपापस्य विशुद्धये । एवं च घटते लोकस्तत्त्वमार्गावहिष्कृतः ॥ 238 ॥ धर्मोपायमजानानः, कुरुते जीवमर्दनम् । प्रामोति करभं नैव, रासभं दामयत्ययम् ॥ 239 ॥ तिला भस्मीकृता वह्नौ, दग्धं पेयं तवेत्यहो । घनमुदालितं धृतेर्जनस्तु हृदि भावितः ॥ 24 ॥ न च सन्मार्गवक्तारः, पूत्कुर्वन्तोऽप्यनेकधा । लोकेनानेन गण्यन्ते, प्रोच्यन्ते च विमूढकाः ॥ 241 ॥ तदिदं भद्र ! निःशेष, मिथ्यादर्शनसंज्ञिना । अमुना संस्कृतस्यास्य, मण्डपस्य विजृम्भितम् ॥ 242 ॥ यत्पुनम्रियमाणोऽपि, लोकोऽयं नैव मुश्चति । भद्र ! कामार्थलाम्पटयं नानाकारैविडम्बनैः ॥ 243 ॥ कथम् ? अप्सरोऽर्थ करोत्येष, नदीकुण्डप्रवेशनम् । पत्युः सङ्गमनार्थ च, दहत्यात्मानमग्निना ॥ 244 ॥ स्वर्गार्थ भूतिकामेन, पुत्रस्वजनकाम्यया । अग्निहोत्राणि यागांश्च, कुरुतेऽन्यच्च तादृशम् ॥ 245 ॥ दानं ददाति चाशास्ते, भूयादेतन्मृतस्य मे । आशास्ते क्लेशनिर्मुक्तं, न फलं मोक्षलक्षणम् ॥ 246 ॥ यत्किञ्चित्कुरुते कर्म, तनिदानेन दूषितम् । अर्थकामप्रदं मेऽदः, परलोके भविष्यति ॥ 24 ॥ तदस्य सकलस्येयं, मिथ्यादर्शनसंस्कृता । वृत्तान्तस्येह तृष्णाख्या, वेदिका भद्र ! कारणम् ॥ 248 ॥ यत्पुनर्भद्र ! लोकोऽयं, दिङ्मूढ इव मानवः । शिवं गन्तुमनास्तूर्ण, विपरीतः पलायते ॥ 249 ॥ कथम् ?-देवं विगर्हते मूढः, सर्वज्ञं सर्वदर्शिनम् । वेदाः प्रमाणमित्येवं भाषते निष्प्रमाणकम् ॥ 250 ॥ धर्म च दूषयत्येष, जडोऽहिंसादिलक्षणम् । प्रख्यापयति यत्नेन, यागं-पशुनिबर्हणम् ॥ 251 ॥ जीवादितत्त्वं मोहेनाफूनुतेऽलीक्प्न्न्द्दित्ः। संस्थापयति शून्यं वा, पञ्चभूतात्मकादि वा ॥ 252 ॥ ज्ञानादिनिर्मलं पात्रं, निन्दत्येष जडात्मकः । सर्वारम्भप्रवृत्तेभ्यो, दानमुच्चैः प्रयच्छति ॥ 253 ॥ तपः क्षमा निरीहत्वममून् दोषांश्च मन्यते । शाठयमुक्तौ(युक्तः)पिशाचत्वं, पिङ्गत्वं मनुते गुणात् । / 254 ॥ शुभं ज्ञानादिकं मार्ग, मन्यते धूर्तकल्पितम् । कौलमार्गादिकं मूढो, मनुते शिवकारणम् ॥ 255 ॥ कलयत्यतुलं धर्म, विशेषेण गृहाश्रमम् । निःशेषद्वन्द्वविच्छेदां, गर्हते यतिरूपताम् ॥ 256 ॥ तदनेनात्र रूपेण, मिथ्यादर्शनसंस्कृतम् । लोके भो ! विलसत्येतद्विपर्यासाख्यविष्टरम् ॥ 257 ॥ अन्यच्चास्यैव सामर्थ्याल्लोका dhvaantvshNgtaaH| यदन्यदपि कुर्वन्ति, भद्र ! तसे निवेदये ॥ 258 ॥ जराजीर्णकपोला ये, हास्यप्रायाश्च योषिताम् । वलीपलितखालित्यपिप्लुव्यङ्गादिदूषिताः ॥ 259 ॥ तेऽपि त्रपन्ते जरसा, विकार्र्स्निर्भ्राः। कथयन्त्यात्मनो जन्म, गाढमित्वरकालिकम् ॥ 26 ॥ अनेकद्रव्ययोगैश्च, काष्र्ण्यसम्पत्तये किल । तमसेव सहार्देन, रञ्जयन्ति शिरोरुहान् ॥ 26 ॥ जनयन्ति मृजां देहे, नानास्नेहैमुहुर्मुहुः। तथा कपोलशैथिल्य, यत्नतश्छादयन्ति ते ॥ 262 ॥ भ्रमन्ति विकटं मूढास्तरुणा इव लील्या। वयःस्तम्भनिमित्तं च, भक्षयन्ति रसायनम् ॥ 263 ॥ स्वच्छायां दर्पणे विम्बं, निरीक्षन्ते जलेषु च । क्लिश्यन्ते राढया नित्यं, देहमण्डनतत्पराः ॥ 26 ॥ आहूतास्तात तातेति, ललनाभिस्तथापि ते। पितामहसमाः सन्तः, कामयन्ते विमूढकाः ॥ 265 ॥ सर्वस्य प्रेरणाकाराः, सन्तोऽपि नितरां पुन्ः। कुर्वन्तो हास्यबिब्बोकान् , गाढं गच्छन्ति हास्यताम् । / 266 ॥ जराजीर्णशरीराणां, येषामेषा विडम्बना । ते भद्र ! सति तारुण्ये, कीदृशाः सन्तु जन्तवः ? ॥ 267 ॥ श्लेष्मान्त्रक्लेदजाम्बालपूरिते ते कलेवरे । आसक्तचित्ताः खिद्यन्ते, यावजीवं वराककाः ॥ 268 ॥ अनन्तभवकोटीभिर्लब्धं मानुष्यकं भ्व्म्। वृथा कुर्वन्ति निहींका, धर्मसाधनवर्जिताः ॥ 269 ॥ आयतिं न निरीक्षन्ते, देहतत्त्वं न जानते । आहारनिद्राकामा स्तिष्ठन्ति पशुसन्निभाः ॥ 270 ॥ ततस्तेषामपारेऽत्र, पतितानां भवोदधौ । निर्नष्टशिष्टचेष्टानां, पुनरुत्तरणं कुतः ? ॥ 271 ॥ Page #246 -------------------------------------------------------------------------- ________________ तदनेनापि रूपेण, मिथ्यादर्शनसंस्कृतम् । इदं विजृम्भते भद्र ! विपर्यासाख्यमासनम् ॥ 272 ॥ अन्यच्च-प्रशमानन्दरूपेषु, सारेषु नियमादिषु । वशेनास्य भवेद्भद्र ! दुःखबुद्भिर्जडात्मनाम् ॥ 273 ॥ गत्वरेषु सुतुच्छेषु, दुःखरूपेषु देहिनाम् । भोगेषु मुखबुद्धिः स्यादासनस्यास्य तेजसा ॥ 274 ॥ तथैष भुवनख्यातः, प्रधानोऽत्र महाबलः । बहिरङ्गजनस्योच्चैः, सर्वानर्थविधायकः ॥ 275 ॥ मया भद्र ! समासेन, मिथ्यादर्शनना कः । महामोहनरेन्द्रस्य, कथितस्ते महत्तमः ॥ 276 ॥ ततः प्रकर्षोऽदुष्टात्मा, श्रुत्वा मातुलभाषितम् । उत्क्षिप्य दक्षिणं पाणिं, तं प्रतीदमभाषत ॥ 277 ॥ चारु चारु कृतं माम ! यदेष कथितस्त्वया । या त्वेषाऽर्धासनेऽस्यैव, सा किंनाम्नी वराङ्गना ॥ 278 ॥ विमर्शोऽवददेषाऽपि, समानबलसाहसा । अस्यैव भार्या विज्ञेया, कुदृष्टि म विश्रुता ॥ 279 ॥ ये दृश्यन्ते विमार्गस्था, बहिरङ्गजने सदा । भद्र ! पापण्डिनः केचित्तेषामेव कारणम् ॥ 280 ॥ ते चामी नामभिर्भद्र ! वर्ण्यमाना मया स्फुटम् । ज्ञेया देवादिभेदेन, विभिन्नाश्च परस्परम् ॥ 281 ॥ तद्यथा-शाक्यावैदण्डिकाः शैवाः, गौतमाश्चरकास्तथा । सामानिकाः सामपरा, वेदधर्माश्च धार्मिकाः॥282॥ आजीविकास्तथा शुद्धा, विद्युदन्ताश्च चुच्चुन्नाः। माहेन्द्राश्चारिका धूमा, बद्धवेषाश्च खुखुकाः ॥ 283 ॥ उल्काः पाशुपताः कौलाः, kaannaadaashcrmkhnnddikaaH| सयोगिनस्तथोलूका, गोदेहा य्ज्ञ्य्ताप्साः॥284॥ घोषपाशुपताश्चान्ये, कन्दच्छेदा दिग्म्ब्राः। कामर्दकाः कालमुखाः, पाणिलेहास्त्रिराशिकाः ॥ 285 ॥ कापालिकाः क्रियावादा गोव्रता मृग्चारिन्न्ः। लोकायताः शङ्खधमाः, सिद्धवादाः कुलंतपाः ॥ 286 ॥ / तापसा गिरिरोहाच, शुचयो राज्पिन्न्द्द्काः। संसारमोचकाश्चान्ये, सर्वावस्थास्तथा परे ॥ 287 ॥ अज्ञानवादिनो ज्ञेयास्तथा पाण्डुरभिक्षवः । कुमारव्रतिकाश्चान्ये, शरीररिपवस्तथा ॥ 288 ॥ उत्कन्दाश्चक्रवालाच, पवो ह्स्तिताप्साः। चित्तदेवा बिलावासास्तथा मैथुनचारिणः ॥ 289 ॥ अम्बरा असिधाराश्च, तथा मात्थ्र्पुत्र्काः। चन्द्रोद्गमिका(ख्या)श्चान्ये, तथैवोदकमृत्तिकाः ॥ 290 ॥ एकैकस्थालिका मङ्खाः, पक्षापक्षा गजध्वजाः । उलूकपक्षा मात्रादिभक्ताः कण्टकमर्दकाः ॥ 291 ॥ कियन्तो वाऽत्र गण्यन्ते ? नानाभिप्रायसंस्थिताः । पाषण्डिनो भवन्त्येते, भो ! नानाविधनामकाः ॥ 292 ॥ देवैदैइस्तथा वेषैः, कल्पैर्मोक्षविशुद्धिभिः । वृत्तिभिश्च भवन्त्येते, भिन्नरूपाः परस्परम् ॥ 293 ॥ तथाहि-रुद्रेन्द्रचन्द्रनागेन्द्रबुद्धोपेन्द्रविनायकाः । निजाकूतवशादेतैरिष्टा देवाः पृथक् पृथक ॥ 294 ॥ ईश्वरो नियतिः कर्म, स्वभावः काल एव वा। जगत्कर्तेति वादोऽयं, सर्वेषां भिन्नरूपकः ॥ 295 / / त्रिदण्डकुण्डिकामुण्डवल्कचीवरभेदतः । वेषः परस्परं भिन्नः, स्फुट एवोपलक्ष्यते ॥ 296 ॥ कल्पोऽपि भक्ष्याभक्ष्यादिलक्षणःस्वधिया किल्। अन्योऽन्य भिन्न एवैषां, तीथिनां भद्र ! वर्तते ॥ 297 ॥ विध्यातदीपरूपाभः, सुखदुःखविवर्जितः । एषां पापण्डिनां भद्र ! मोक्षो भिन्नः परस्परम् ॥ 298 ॥ निजाकूतवशेनैव, विशुद्धिरपि तीथिकैः । अमीभिर्भद्र ! सत्त्वानां, भिन्नरूपा निवेदिता । / 299 ॥ कन्दमूलफलाहाराः, keciddhaanyaashino'pre| वृत्तितोऽपि विभिद्यन्ते, ततस्ते भद्र ! तीथिकाः ॥ 30 ॥ एवं च स्थिते-अमी वराकाः सर्वेऽपि, दोलायन्ते भवोदधौ । अस्याः कुदृष्टेर्वीर्येणे, शुद्धधर्मबहिष्कृताः ॥ 301 ॥ तत्त्वमार्गमजानन्तो, विवदन्ते परस्परम् । स्वाग्रहं नैव मुश्चन्ति, रुष्यन्ति हितभाषिणे ॥ 302 ॥ तदेषा भुवनख्याता, मिथ्यादर्शनवत्सला । कुदृष्टिविलसत्येव, बहिरङ्गजनाहिता ॥ 303 ॥ यस्त्वेष विष्टरे तुङ्गे, निविष्टः प्रविलोक्यते । प्रसिद्ध एव भद्रस्य, स नृनं रागकेसरी ॥ 304 ॥ Page #247 -------------------------------------------------------------------------- ________________ रागत्रय एनं राज्ये निधायोच्चैर्महामोहनराधिपः । गतिचिन्ताभरो नूनं, कृतार्थों वर्ततेऽधुना ॥ 305 ॥ केवलं दत्ताराज्येऽपि, महामोहनरेश्वरे । सविशेषं करोत्येष, विनयं नयपण्डितः ॥ 306 ॥ महामोहनरेन्द्रोऽपि, सर्वेषामग्रतः स्फुटम् । अस्यैव भोः सुपुत्रस्य, प्रभुत्वं ख्यापयत्यलम् ॥ 307 ॥ तदेवं स्नेहसंबद्धौ, पितापुत्रौं परस्परम् । एतावेव वशीकर्तु, क्षमौ भद्र ! जगत्त्रयम् ॥ 308 ॥ यावद्विप्रतपत्येष, नरेन्द्रो रागकेसरी । बहिरङ्गजने तावत्कौतस्त्यः मुखसङ्गमः? ॥ 39 ॥ . यतोऽयं भद्र ! संसारसागरोदरवर्तिषु । बहिर्लोके पदार्थेषु, प्रीतिमुत्पादयत्यलम् ॥ 310 ॥ संक्लिष्टपुण्यजन्येषु, संक्लिष्टेषु स्वरूपतः । संक्लेशजनकेष्वेव, संबध्नाति पृथग्जनम् ॥ 311 ॥ अन्यच्च भद्र ! पार्श्वस्थं, यदस्य पुरुषत्रयम् । रक्तवर्णमतिस्निग्धदेहं च प्रविभाव्यते ॥ 312 ॥ एते हि निजवीर्येण, शरीरादविभेदिनः । अनेन विहिता भद्र ! त्रयोऽप्यात्मवयस्यकाः ॥ 313 ॥ अतत्त्वाभिनिवेशाख्यः, प्रथमोऽयं न्रोत्त्म्ः। दृष्टिराग इति प्रोक्तः, स एवापरसूरिभिः ॥ 314 ॥ अयं हि भद्र ! तीर्थ्यानामात्मीयात्मीयदर्शने । करोति चेतसोऽत्यन्तमाबन्धमनिवर्तकम् ॥ 315 ॥ द्वितीयो भवपाताख्यः, पुरुषो भद्र ! गीयते । अयमेवापरैः प्राज्ञैः, स्नेहराग इतीरितः ॥ 316 ॥ अयं तु कुरुते द्रव्यपुत्रस्वजनसन्ततौ । मूर्छातिरेकतो भद्र ! चेतसो गाढबन्धनम् ॥ 317 ॥ अभिष्वङ्गाभिधानोऽयं, तृतीयः पुरुषः किल । गीतो विषयरागाख्यः, स एव मुनिपुङ्गवैः ॥ 318 ॥ अयं तु भद्र ! लोकेऽत्र, भ्रमन्नुद्दामलीलया । शब्दादिविषयग्रामे, लौल्यमुत्पादयत्यलम् ॥ 319 ॥ नरत्रयस्य सामर्थ्यादस्य भद्र ! जगत्त्रयम् । आक्रान्तमेव मन्येऽहं, रागकेसरिणा पुनः ॥ 320 ॥ सन्मार्गमत्तमातङ्गकुम्भनिर्भेदनक्षमः । स्ववीर्याक्रान्तभुवनः, सत्योऽयं रागकेसरी ॥ 321 ॥ या त्वेषा दृश्यते भद्र ! निविष्टाऽस्यैव विष्टरे । अस्यैव भार्या सा ज्ञेया, मूढता लोकविश्रुता ॥ 322 ॥ ये केचिदस्य विद्यन्ते, गुणा भद्र ! महीपतेः । तेऽस्यां सर्वे सुभार्यायां, विज्ञेयाः सुप्रतिष्ठिताः ॥ 323 ॥ यतः शरीरनिक्षिप्तां, पार्वतीमिव शङ्करः । एनामेष सदा राजा, धारयत्येव मूढताम् ॥ 324 ॥ ततश्च-अन्योऽन्यानुगतो नित्यं, यथा देहस्तथाऽनयोः । अविभक्ता विवर्तन्ते, गुणा अपि परस्परम् ॥ 325 ॥ यस्त्वेष वामके पाच~, निविष्टोऽस्यैव भूप्तेः। भद्र ! द्वेषगजेन्द्रोऽसौ, प्रतीतः प्रायशस्तव ॥ 326 ॥ अत्रापि च महामोहनरेन्द्रस्य सुतोत्तमे । चित्तं विश्रान्तमेवोच्चैर्गुणाः कल्याणकारकाः ॥ 327 ॥ यतः-जन्मना लघुरप्येष, रागकेसरिणोऽधुना । वीर्येणाभ्यधिको लोके नरेन्द्रो भद्र ! वर्तते ॥ 328 ॥ तथाहि-न भयं यान्ति दृष्टेन, रागकेसरिणा ज्ञाः। दृष्ट्वा द्वेषगजेन्द्रं तु, जायन्ते भीत्वकम्पिताः ॥ 329 ॥ यावदेष महावीर्यश्चित्ताटव्यां विजृम्भते । बहिरङ्गजने तावत्कौतस्त्यः प्रीतिसङ्गमः ? ॥ 330 ॥ येऽत्यन्तसुहृदो लोकाः, स्नेहनिर्भरमानसाः । तेषामेष प्रकृत्यैव, चित्तविश्लेषकारकः ॥ 331 ॥ चित्तवृत्तिमहाटव्यां, चलत्येष यदा यदा । तदा तदा भवन्त्येव, ज्ञास्तेऽत्य्न्त्दुःखिताः॥332॥ परलोके पुनर्यान्ति, नरके तीव्रवेदने । आबद्धमत्सरा वैरं, प्रविधाय परस्परम् ॥ 333 ॥ भद्र ! द्वषगजेन्द्रोऽयं, यथार्थों नात्र संशयः । यस्य गन्धेन भज्यन्ते, विवेकाः कलभा इव ॥ 334 ॥ या त्वस्य भार्या तद्वार्ता, शोकेनैव निवेदिता । अत एव न पार्श्वस्था, दृश्यते साऽविवेकिता ॥ 335 ॥ प्रकर्षः प्राह यस्त्वेष, निविष्टस्तुङ्गविष्टरे । नरत्रयपरीवारः, पृष्ठतोऽस्यैव भूपतेः ॥ 336 ॥ रक्तवर्णोऽतिलोलाक्षो, विलासोल्लासतत्परः । पृष्ठापीडिततूणीरः, सचापः पश्चबाणकः ॥ 337 ॥ भ्रमद्भ्रमरशङ्कारहारिगीतविनोदितः । विलसद्दीप्तिलावण्यवर्ण्यया वरयोषिता ॥ 338 ॥ मूढता द्वेषग: जेन्द्र Page #248 -------------------------------------------------------------------------- ________________ 217 अस्या एव तनुश्लेषवक्रचुम्बनलालसः । कमनीयाकृतिः सोऽयं, कतमो माम ! भूपतिः ? ॥ 339 / / चतुर्भिः कलापकम् । विमर्शः प्राह नन्वेष, महाश्चर्यविधायकः । उद्दामपौरुषो लोके, प्रसिद्धो मकरध्वजः ॥ 340 ॥ यद्येषोऽदभुतकर्तव्यो,, भवता नावधारितः । न किञ्चिदपि विज्ञातं, भद्राद्यापि ततस्त्वया ॥ 341 ॥ यो भद्र ! श्रूयते लोके, परमेष्ठी पितामहः । सोऽनेन कारितो गौरीविवाहे बालविप्लवम् ॥ 342 ॥ स एव चाप्सरोनृत्तरूपविक्षिप्तमानसः । अनेनैव कृतो भद्र ?, पञ्चवक्रधरः किल ॥ 343 ॥ यो लोके जगतो व्यापी, श्रूयते किल केशवः । अनेन कारितः सोऽपि, गोपीनां पादवन्दनम् ॥ 344 ॥ अन्यच्च भद्र ! सोऽनेन, सुप्रसिद्धो महेश्वरः । दापितोऽध शरीरस्य, गौर्यै विरहकातरः ॥ 345 ॥ उल्लासितबृहल्लिङ्गः, स एव सुरकानने । तद्भार्याक्षोभणे रक्तस्तथाऽनेन विनाटितः ॥ 346 ॥ उत्पाद्य सुरते तृष्णां, स एवानेन धारितः । दिव्यं वर्षसहस्रं भो, रतस्थ इति गीयते ॥ 347 ॥ अन्येऽपि बहवो लोके, मुनयो देवदानवाः । वशीकृत्य कृताः सर्वे, भद्रानेनात्मकिङ्कराः ॥ 348 ॥ कोऽस्य लवयितुं शक्तो, नूनमाज्ञां जगत्त्रये ? / आत्मभूतं महावीर्य, यस्येदं पुरुषत्रयम् ॥ 349 ॥ अयं हि प्रथमो भद्र ! पुरुषोऽनघपौरुषः । नाम्ना विज्ञाततद्वीर्यैः, पुंवेद इति गीयते ॥ 350 ॥ अमुष्य तात ! वीर्येण, वहिरङ्गा म्नुस्स्य्काः। पारदार्ये प्रवर्तन्ते, जायन्ते कुलदूषणाः ॥ 351 ॥ द्वितीयः पुरुषो ह्येष, स्त्रीवेद इति सूरिभिः। व्यावणितो महातेजा, व्यालुप्तभुवनोदरः ॥ 352 ॥ अस्य धाम्ना तु नस्तात ! योपितो विग्त्त्र्पाः। विलय कुलमर्यादां, रज्यन्ते परपुरुषे ॥ 353 ॥ तृतीयः पुरुषो भद्र ! पण्डवेद इति स्मृत्ः। येन दन्दह्यते लोको, बहिरङ्गः स्वतेजसा ॥ 354 ॥ आलप्यालमिदं तावदस्य वीर्यविचेष्टितम् । अनिवेद्यं जने येन, विगुप्यन्ते नपुंसकाः ॥ 355 ॥ एतन्नरत्रयं भद्र ! पुरस्कृत्य प्रवर्तते । अविज्ञातबलोऽन्येषां, नूनमेष जगत्त्रये ॥ 356 ॥ या त्वेषा पद्मपत्राक्षी, रूपसौन्दर्यमन्दिरम् । अस्यैव वल्लभा भार्या, रतिरेषाऽभिधीयते ॥ 357 ॥ येऽनेन निर्जिता लोका, नरवीर्यपुरःसरम् । तेषामेषा प्रकृत्यैव, सुखबुद्धिविधायिका ॥ 358 ॥ तथाहि-अस्या वीर्येण भो लोका, दुःखिताः प्र्मार्थ्त्ः। तथापि तेऽदो मन्यन्ते, मकरध्वजनिर्जिताः ॥ 359 ॥ यदुत-आहादजनकोऽस्मभ्यं, हितोऽयं म्क्र्ध्व्ज्ः। प्रतिकूलाः पुनर्येऽस्य, कुतस्तेषां सुखोद्भ्व्ः?॥360॥ ततो रत्याऽनया भद्र ! ते वशीकृतमानसाः । जाता निर्मिथ्यभावेन, म्क्र्ध्व्ज्किन्ग्क्राः॥361॥ तदादेशेन कुर्वन्ति, हास्यस्थानं विवेकिनाम् । आत्मनः सततं मूढा, नानारूपं विडम्बनम् ॥ 362 ॥ कथम्?--रचयन्त्यात्मनो वेषं, योषितां चित्तरञ्जनम् । आचरन्ति च मोहेन देहे भूषणविभ्रमम् ॥ 363 / / तुष्यन्ति कामिनीलोललोचनाविलोकिताः । वहन्ति हृदये प्रीति, तदालापैमनोरमैः ॥ 364 ॥ भ्रमन्ति विकटैः पादेरुन्नामितशिरोधराः । रामाकटाक्षविक्षिप्ताः, सुभगा इति गर्विताः ॥ 365 ॥ कुलटादृष्टिमार्गेषु तच्चित्ताक्षेपलम्पटाः । निष्क्रीडयन्ति मोहान्धा, दन्तकान् कारणं विना ॥ 366 ॥ इतस्ततः प्रधावन्ति, दर्शयन्ति पराक्रमम् । तासां मनोऽनुकूलं हि ते किं किं यन्न कुर्वते ? ॥ 367 ॥ कुर्वन्ति चाटुकर्माणि, भाषन्ते किङ्करा इव । पतन्ति पादयोस्तासां, जायन्ते क्र्म्कार्काः॥368॥ सहन्ते योषितां पादप्रहारान्मस्तकेन ते । मन्यमाना निजे चित्ते, मोहतस्तदनुग्रहम् ॥ 369 ॥ आस्वाध मद्यगण्डूषं, योषावक्त्रसमर्पितम् । श्लेष्मोन्मिश्रं च मन्यन्ते, स्वर्गादभ्यधिकं सुखम् ॥ 370 ॥ ये नरा वीर्यभूयिष्ठा, ललनाभिः स्व्लील्या। भ्रक्षेपेणैव कार्यन्ते, तेऽशुचेरपि मर्दनम् ॥ 371 ॥ तत्सङ्गमार्थ दह्यन्ते, सुरतेषु न तोस्सिन्न्ः। दूयन्ते विरहे तासां, म्रियन्ते शोकविह्वलाः ॥ 372 ॥ Page #249 -------------------------------------------------------------------------- ________________ 28 अवधूताश्च खिद्यन्ते, रुण्टन्ति च बहिष्कृताः । पररक्तस्वनारीभिः पात्यन्ते दुःखसागरे ॥ 373 ॥ Iya'yA च वितुद्यन्ते, स्व्भार्यार्क्स्स्न्नोद्य्ताः। एता विडम्बना भद्र ! प्राप्नुवन्तीह ते भवे ॥ 374 ॥ परलोके पुनर्यान्ति, घोरे संसारनीरधौ । ये जाता रतिवीर्येण, मकरध्वजकिङ्कराः ॥ 375 ॥ बहवश्चेदृशाः प्रायो, बहिरङ्गा मनुष्यकाः । ये त्वस्य शासनातीता, विरलास्ते मनीषिणः ॥ 376 तदयं यस्त्वया पृष्टो, लेशोद्देशादसौ मया । परिवारयुतो भद्र ! वर्णितो म्क्र्ध्व्ज्ः॥377॥ प्रकर्षः प्राह--ममेदं, सुन्दरं विहितं त्वया । यमन्यमपि पृच्छामि, सन्देहं तं निवेदय ॥ 378 ॥ मकरध्वजपार्श्वस्थं यदिदं प्रविभाव्यते । किंनाम किंगुणं चेदं ? माम ! मानुषपञ्चकम् ॥ 379 ॥ हासतुः च्छते विमर्शः प्राह यस्तावदेष शुक्लो मनुष्यकः । स हास इति विज्ञेयो, विषमोऽत्यन्तदुष्करः ॥ 380 ॥ अयं हि कुरुते भद्र ! निजवीर्येण मानुषम् । बहिरङ्गं विना कार्य, सशब्दमुखकोटरम् ॥ 381 ॥ . किश्चिनिमित्तमासाद्य, निमित्तविरहेण वा । स्वं वीर्य दर्शयत्युच्चैर्येषामेष महाभटः ॥ 382 ॥ महाकहकहध्वानैर्हसन्तः shissttninditaaH| निर्वादितमुखास्तुच्छास्ते जने यान्ति लाघवम् ॥383॥युग्म्म् । आशङ्कायाः पदं लोके, जायन्ते निनिमित्तकम् । जनयन्ति परे वैरं, लभन्ते वक्त्रविभ्रमम् ॥ 38 ॥ मक्षिकामशकादीनामुपपातं च देहिनाम् । आचरन्ति विना कार्य, परेषां च पराभवम् ॥ 385 ॥ तदिदं भद्र ! निःशेषमिह लोके विजृम्भते । हासोऽयं परलोकेऽस्मात्कर्मबन्धः सुदारुणः ॥ 386 ॥ अस्त्यस्य तुच्छता नाम, सद्भार्या हित्कारिन्नी। देहस्थाऽस्यैव पश्यन्ति, तां भो ग्म्भीर्चेत्स्ः॥387॥ एनमुल्लासयत्येव, निमित्तेन विना सदा । हासं सा तुच्छता वत्स ! लघुलोके यथेच्छया ॥ 388 ॥ यतो गम्भीरचित्तानां, निमित्ते सुमहत्यपि । मुखे विकासमा स्यान्न हास्यं बहुदोषलम् ॥ 389 ॥ या त्वेषा कृष्णसर्वाङ्गी, गाढ बीभत्सदर्शना । दृश्यते ललना सेयमरति म विश्रुता ॥ 390 ॥ किश्चित्कारणमासाद्य, बहिरङ्गजने सदा । करोत्येष मनोदुःखं, जृम्भमाणाऽतिदुःसहम् ॥ 391 ॥ यस्त्वेष दृश्यते भद्र ! कम्पमानशरीरकः । पुरुषः स भयो नाम, प्रसिद्धो गाढदुःसहः ॥ 392 ॥ भयहीन विलसम्नेष महाटव्यामेतस्यां किल लीलया । बहिरङ्गजनानुच्चैः, कुरुते कातराननान् ॥ 393 ॥ सत्वते कथम् ?-त्रस्यन्तीह मनुष्यादेः, कम्पन्ते पशुसंहतेः । अर्थादिहानि मन्वानाः, पलायन्तेऽतिकातराः ॥ 394 ॥ अकस्मादेव जायन्ते, त्र्स्तास्त्र्ल्लोच्नाः। जीविष्यामः कथं चेति, चिन्तया सन्ति विवलाः ॥ 395 ॥ मरिष्यामो मरिष्याम, इत्येवं भावनापराः । मुधैव जीवितं हित्वा, म्रियन्ते स्त्त्व्व्र्जिताः॥396॥ जने च मा भूदश्लाघेत्येवं भावेन विहलाः । नोचितान्यपि कुर्वन्ति, कर्माणि पुरुषाधमाः ॥ 397 स एष निकटस्थायिसप्तमानुषसम्पदा । viz2अम्भते भयो भद्र !, बहिरङ्गजने सदा ॥ 398 ॥ किं च-पलायनं रणे दैन्यमरीणां पादवन्दनम् । अस्यादेशेन निर्लज्जास्ते कुर्वन्ति नराधमाः ॥ 399 ॥ तदेवं भद्र ! लोकेऽत्र, ये भयस्य वशं ग्ताः। विनाटिताः परत्रापि, यान्ति भीमे भवोदधौ ॥ 40 ॥ अस्यापि च शरीरस्था, भार्याऽस्ति पतिवत्सला । संवर्धिका कुटुम्बस्य, प्रोच्यते हीनसत्त्वता ॥ 401 ॥ तां हीनसत्त्वतां देहाद्भार्यामेष न मुञ्चति । नूनं हि म्रियते भद्र ! भयोऽयं र्हित्स्त्या॥402॥ भद्र ! प्रत्यभिजानीषे, किमेनं तु न माम्प्रतम् ? / तं तत्र नगरे शोकं, यममुं द्रक्ष्यसि स्फुटम् ॥ 403 ॥ अनेनैव तदा वार्ता, समस्ताऽपि निवेदिता । सोऽयं समागतस्तूर्ण, शोको भद्र ! पुनर्बले ॥ 404 ॥ अपेक्ष्य कारणं किश्चिदयं लोके बहिगते । आविभूतः करोत्येव, दैन्याक्रन्दनरोदनम् ॥ 405 ॥ इष्टवियुक्ता ये लोका, निमनाश्च महापदि । अनिष्टैः संप्रयुक्ताश्च, तस्य स्युर्वशवर्तिनः ॥ 406 ॥ न लक्षयन्ति ते मूढा, यथेष रिपुरुच्चकैः । अस्यादेशेन मुश्चन्ति, आराटीः केवलं जडाः ॥ 407 ॥ Page #250 -------------------------------------------------------------------------- ________________ 219 एष शोकः किलास्माकं, दुःखत्राणं करिष्यति । अयं तु वर्धयत्येव, तेषां दुःखं निस्सेवित्ः॥408 न साधयन्ति ते स्वार्थ, धर्माद् भ्रश्यन्ति मानवाः । प्राणैरपि वियुज्यन्ते, मूर्छास्ण्मीलितेक्स्स्न्नाः॥409 ताडनं शिरसोऽत्यर्थ, लुश्चनं क्च्स्न्त्तेः। कुट्टनं वक्षसो भूमौ, लोठनं गाढविक्लवम् ॥ 410 ॥ तथाऽऽत्मोल्लम्बनं रज्ज्वा, पतनं च जलाशये । दहनं वह्निना शैलशिखरादात्ममोचनम् ॥ 411 ॥ भक्षणं कालकूटादेः, शस्त्रेणात्मनिपातनम् । प्रलापनमुन्मादं च, वैक्लव्यं दैन्यभाषणम् ॥ 412 अन्तस्तापं महाघोरं, शब्दादि मुखवञ्चनम् । लभन्ते पुरुषा भद्र, ये शोकवशवर्तिनः ॥ 413 ॥ इत्थं भूरितरं दुःखं, प्राप्नुवन्तीह ते भवे । कर्मबन्धं विधायोच्चैर्यान्त्यमुत्र च दुर्गतौ ॥ 414 ॥ तदेष बहिरङ्गानां, दुःखदो भद्र ! देहिनाम् । किचिल्लेशेन शोकस्ते, वर्णितः पुरतो मया ॥ 415 ॥ अस्यापि च शरीरस्था, भवस्था नाम दारुन्ना। विद्यते पत्निका वत्स ! शोकस्य गृहनायिका ॥ 416 ॥ साऽस्य संवधिका ज्ञेया, तां विना नैव जीवति । अत एव शरीरस्थां, धारयत्येष सर्वदा ॥ 417 ॥ या त्वेषा दृश्यते कृष्णा, भोः संकोचितनासिका । नारी सा सूरिभिर्भद्र ! जुगुप्सा परिकीर्तिता ॥ 418 ॥ इयं तु बहिरङ्गानां, लोकानां मनसोऽधिकम् । व्यलीकभावमाधत्ते, तत्त्वदर्शनवर्जिनाम् ॥ 419 ॥ कृमिजालोल्वणं देहं, पूयक्लिनं मलाविलम् । वस्तु दुर्गन्धि बीभत्सं, ते हि दृष्ट्वा कथंचन ॥ 420 ॥ कुर्वन्ति शिरसः कम्पं, नासिकाधननं जडाः । दूरतः प्रपलायन्ते, मीलयन्ति च लोचने ॥ 421 ॥ हुं हुं हुमिति जल्पन्ति, वक्रां कुर्वन्ति कन्धराम् । विशन्ति शौचवादेन, सचेलाः शीतले जले ॥ 423 नासिकां कुश्चयन्त्युच्चैर्निष्ठीवन्ति मुहुर्मुहुः। आश्लेषे वर्मचेलादेः, क्रुद्धाः स्नान्ति पुनः पुन्ः॥423॥ छायामपि च नेच्छन्ति, परेषां स्प्स्स्त्तुमात्म्ना। जायन्ते शौचवादेन, वेताला इव दुःखिताः॥424॥ चित्तशूकावशादेव, साक्षादुन्मत्तका अपि । केचिद्भद्र ! प्रजायन्ते, ये जुगुप्सावशं गताः ॥ 425 ॥ परलोके पुनर्यान्ति, तत्त्वदर्शनवर्जिताः । तमोऽभिभूतास्ते मूर्खा, घोरसंसारचारके ॥ 426 ॥ तदेवं बहिरङ्गानां, लोकानां भुदुःख्दा। किश्चित्तें वर्णिता भद्र !, जुगुप्साऽपि मयाऽधुना ॥ 427 ॥ प्रकर्षः प्राह दृश्यन्ते, यान्येतानि पुरो मया । निविष्टानि नरेन्द्राणामुत्सङ्गादिषु लीलया ॥ 428 ॥ गाढं दुर्दान्तचेष्टानि, चटुलानि विशेषतः । आरक्तकृष्णवर्णानि, डिम्भरूपाणि षोडश ॥ 429 / / अमूनि नामभिर्माम ! गुणैश्च सुपरिस्फुटम् । अधुना वर्ण्यमानानि, श्रोतुमिच्छाम्यहं त्वया ॥ 430 ॥ विमर्शः प्राह सर्वेषामेतेषां सूरिभिः पुरा । सामान्यतः कषायाख्या, भद्र ! लोके प्रकाशिता ॥ 431 ॥ विशेषतः पुनर्भद्र ! यान्येतानीह वीक्षसे । महत्तमानि दुष्टानि, सर्वेषामग्रतस्तथा ॥ 432 ॥ चत्वारि गर्भरूपाणि, रौद्राकराणि भावतः । तान्यनन्तानुबन्धीनी, गीतानि किल संज्ञया ॥ 433 ॥ अमूनि च प्रकृत्यैव, मिथ्यादर्शननामकः । अयं महत्तमो भद्र ! स्वात्मभूतानि पश्यति ॥ 434 ॥ ततश्च बहिरङ्गानां, लोकानां निजवीर्यतः । एतान्यपि प्रकुर्वन्ति, मिथ्यादर्शनभक्तताम् ॥ 435 ॥ यतः-यावदेतानि जृम्भन्ते, डिम्भरूपाणि लील्या। चित्तवृत्तिमहाटव्यां, तावत्ते बाह्यमानुषाः ॥ 436 ॥ अनन्यचित्ताः सततमेनमेव महत्तमम् । लोकवाक्यनिराकाङ्क्षाः, सद्भक्त्या पर्युपासते ॥ 437 ॥ अत एव च-चित्तवृत्तिमहाटव्यामुल्लसत्स्वेषु ते जनाः । न तत्त्वमार्ग भावेन, प्रपद्यन्ते कदाचन ॥ 438 ॥ एवं स्थिते-ये दोषा वर्णिताः पूर्व, mithyaadrshnsNshryaaH| बहिर्जनानां सर्वेषां, तेषामेतानि कारणम् ॥ 439 ॥ एतेभ्यो लघुरूपाणि, यानि चत्वारि सुन्दर ! / अप्रत्याख्याननामानि, तानि गीतानि पण्डितैः ॥ 440 ॥ एतानि निजवीर्येण, बहिरङ्गमनुष्यकान् । प्रवर्तयन्ति पापेषु, वारयन्ति निवर्तनम् ॥ 441 / / कषाय Page #251 -------------------------------------------------------------------------- ________________ 220 किं बहुना ?-यावदेतानि गाहन्ते, चित्तवृत्तिमहाटवीम् । तावद्भद्र ! निवर्तन्ते, न ते पापादणोरपि ॥ 442 ॥ तत्त्वमार्ग प्रपद्येरनेतेषु विलसत्स्वपि । लभन्ते तद्बलात्सौख्यं, विरतिं तु न कुर्वते ॥ 443 ॥ ततस्तेचात्र संतप्ता, निपतन्ति परत्र च । विधाय पापसंघातं, संसारगहने जनाः ॥ 444 ॥ यान्येतानि पुनर्भद्र ! लघीयांसि ततोऽपि च । प्रत्याख्यावारकाणीह, बुधास्तानि प्रचक्षते ॥ 445 ॥ अमूनि किल वल्गन्ते, यावदत्रैव मण्डपे । बहिरङ्गजनाः सर्व, तावन्मुञ्चन्त्यघं न वै ॥ 446 ॥ किश्चिन्मानं तु मुश्चेयुः, पापं बाह्यजनाः किल । चित्तवृत्तिमहाटव्यामेतेषु विलसत्सु भोः ॥ 447 ॥ एतान्यपि स्वरूपेण, तस्मात्सन्तापकारणम् । बहिर्जनानां कल्याणे, विरतिस्तत्र कारणम् ॥ 448 ॥ एतेभ्योऽपि लघीयांसि, यान्येतानीह सुन्दर ! वर्तन्ते गर्भरूपाणि, चत्वारि तव गोचरे ॥ 449 ॥ तानि संज्वलनाख्यानि, गीतानि मुनिपुङ्गवैः । लीलया चटुलानीत्थमुल्लसन्ति मुहुर्मुहुः ॥ 450 ॥ एतानि सर्वपापेभ्यो, विरतानामपि देहिनाम् । इहोल्लसन्ति कुर्वन्ति, बाह्यानां चित्तविप्लवम् । / 451 ॥ दृषयन्ति ततो भूयः, सर्वपापनिबर्हणम् । ते सातिचारा जायन्ते, वीर्येणैषां बहिर्जनाः ॥ 452 / / न सुन्दराणि सर्जेषां, तदेतान्यपि देहिनाम् । लघुरूपाणि दृश्यन्ते, तात ! यद्यपि जन्तुभिः ॥ 453 ॥ चतुष्टयानि चत्वारि, तदेतानि विशेषतः । एतेषां नामभिर्भद्र ! गुणैश्च कथितानि ते ॥ 454 ॥ प्रत्येकं यानि नामानि, ये गुणाश्च vishesstH। एतेषां तत्पुनभद्र ! को वा वर्णयितुं क्षमः ? ॥ 455 ॥ तस्मात्ते कथयिष्यामि, विश्रब्धः कुत्रचित्पुनः । प्रस्तावागतमेवेह, वीर्यमेषां विशेषतः ॥ 456 ॥ अन्यच्च-एतेषां गर्भरूपाणां, मध्येऽष्टौ परया मुदा । यान्येतानि प्रनृत्यन्ति, रागकेसरिणोऽग्रतः ॥ 457 ॥ तान्यस्मादेव जातानि, रागकेसरिणः किल अत्यन्तवल्लभान्यस्य, मूढतानन्दनानि च ॥ 458 ॥ युग्मम् यानि त्वेतानि चेष्टन्ते, क्रीडयाऽष्टौ मुहुर्मुहुः । पुरो द्वेषगजेन्द्रस्य, गर्भरूपाणि सुन्दर ! ॥ 459 ॥ अस्मादेव प्रसूतानि, प्रियाणि द्वेषभूपतेः । माताऽविवेकिताऽमीषां, सर्वेषां भद्र ! गीयते ॥ 460 ॥ युग्मम् एवं च स्थिते-महामोहनरेन्द्रस्य, यानि पौत्राणि सुन्दर ! / तत्पुत्रयोरपत्यानि, तात ! विख्यातवीर्ययोः ॥ 461 ॥ तेषाममीषां लोकेऽत्र, दौर्लालित्यविराजितम् । वीर्य सहस्रजिह्वोऽपि, को निवेदयितुं क्षमः ? ॥ 462 ॥ युग्मम् पश्य पश्यात एवैपामेतानि निजचेष्टितैः । शीर्षे सिद्धार्थकायन्ते, सर्वेषामेव भूभुजाम् ॥ 463 ॥ तदिदं ते समासेन, मया तात ! निवेदितम् । महामोहनरेन्द्रस्य स्वाङ्गभूतं कुटुम्बकम् ॥ 464 ॥ ये त्वमी वेदिकाऽभ्यर्णे, विवर्तन्ते महीभुजः । ते महामोहराजस्य, स्वाङ्गभूताः पदातयः ॥ 465 ॥ विषया तत्र च-य एप दृश्यते भद्र ! रागकेसरिणोऽग्रतः । आश्लिष्टललनो मृष्टं, ताम्बूलं स्वादयन्नलम् ॥ 466 ॥ भिलाषा रणद्विरेफरिन्छोलिसूचितोत्कटगन्धकम् । लीलाकमलमत्यर्थमाजिघ्रश्च मुहुर्मुहुः ॥ 467 ॥ स्वभार्याऽमलवक्त्राब्जे, कुर्वाणो दृष्टिविभ्रमम् । वल्लकीनूपुरारावकाकलीगीतलम्पटः ॥ 468 ॥ यश्चैवं विषयानेष, पश्चापि किल लील्या। भुञ्जानो मन्यते सर्वमात्मनो मुष्टिमध्यगम् ॥ 469 ॥ भद्र ! सोऽयमिहायाता, वयं यस्य दिदृक्स्स्या। रागकेसरिणो मन्त्री, लोके विख्यात्पौरुस्स्ः॥470॥प्न्य्च्भिः कुलकम् अस्यैव तानि वर्तन्ते, पुत्रभाण्डानि सुन्दर ! यानि मिथ्याभिमानेन, कथितानि पुराऽऽव्योः॥471॥ तद्वशेन जगत्सर्व, वशीकृत्य महाबलः । भद्र ! नूनं करोत्येव, चेष्टया तुल्यमात्मनः ॥ 472 ॥ तथाहि-एतत्प्रयुक्तय दृष्टा, मानुषैर्भद्र ! देहिन्ः। ते स्पर्शरससद्गन्धरूपशब्देषु लालसाः ॥ 473 ॥ कार्याकार्य न पश्यन्ति, बुध्यन्ते नो हिताहितम् । भक्ष्याभक्ष्यं न जानन्ति, ध्र्माचार्भिस्स्कृताः॥474॥ तन्मात्रलब्धसौहार्दा, वर्तन्ते सार्वकालिकम् । नान्यत्किञ्चन वीक्षन्ते, यथाऽसौ vartate jddH॥475||tribhirvishesskm| Page #252 -------------------------------------------------------------------------- ________________ 221 दर्शनादेव निर्णीतो, बुद्धया च prinishcitH। रसनाजनको भद्र !, स एवायं न संशयः ॥ 476 / / रागकेसरिणो राज्यं तन्त्रयन्निखिलं सदा । परबुद्धिप्रयोगेण, नैवैष प्रतिहन्यते ॥ 477 ॥ पुरुषाः पण्डितास्तावद्धहिरङ्गा दृद्ध्व्र्ताः। यावदेष स्ववीर्येण, तानो क्षिपति कुत्रचित् ॥ 478 ॥ यदा पुनर्महाप्राज्ञस्तानेष सचिवः कचित् । आरभेत स्ववीर्येण, बहिरङ्गमनुष्यकान् ॥ 479 ॥ तदा ते निहरपाया, बालिशा इव किङ्कराः । व्रताग्रहं विमुच्यास्य, जायन्ते विगतत्रपाः ॥ 480 ॥ युग्मम् वर्धयत्येष साम्राज्यमेतेषामेव भूभुजाम् । बहिरङ्गजनस्यायममात्यो दुःखदः सदा ॥ 481 ॥ यतः-अस्यादेशेन कुर्वन्ति, पापं ते बाह्य्मानुस्साः। तच्च पापं कृतं तेषामिहामुत्र च दुःखदम् ॥ 482 ॥ निपुणो नीतिमार्गेषु, गाढं निर्व्याजपौरुषः । भेदकः परचित्तानामुपायकरणे पटुः ॥ 483 ॥ विदिताशेषवृत्तान्तः, सन्धिविग्रहकारकः । विकल्पबहुलो लोके, सचिवो naastymuudRshH।484| युग्मम् । किं चात्र बहुनोक्तेन ? तावदेते नरेश्वराः । यावदेष महामन्त्री, तन्त्रको राज्यसंहतेः ॥ 485 ॥ ततः स हर्ष प्रकर्षोऽब्रवीत्-साधु माम ! साधु सुन्दरं निर्णीतं मामेन, न तिलतुषत्रिभागमात्रयाऽपि चलतीदं, एवंविध एवायं विषयाभिलाषो महामन्त्री, नास्त्यत्र सन्देहः, तथाहिआकारदर्शनादेव, ते गुणा मम मानसे । आदावेव समारूढा, येऽस्य संवर्णितास्त्वया ॥ 486 / / विमर्शः प्राह नाश्चर्य. लक्षयन्ति भवादृशाः । नराणां दृष्टमात्राणां, यदगुणागुणरूपताम् ॥ 487 तथाहि-ज्ञायते रूपतोजातिर्जातेः शीलं शुभाशुभम् । शीलाद् गुणाः प्रकाशन्ते, गुणैः सत्त्वं महाधियाम् ॥ 488 ॥ न केवलं त्वयाऽस्यैव, दर्शनादेव लक्षिताः । गुणाः किं तर्हि ? सर्वेषां, नूनमेषां महीभुजाम् ॥ 489 ॥ बुद्धेर्जातस्य ते भद्र ! किं वा स्यादविनिश्चितम् ? / यत्तु मां प्रश्नयस्येवं, तात ! सा तेऽभिजातता ॥ 490 ॥ प्रकर्षः प्राह यद्येवं, ततो माम ! निवेद्यताम् । किंनामिकेयं भार्याऽस्य ? मन्त्रिणो मुग्धलोचना ॥ 491 ॥ विमर्शः प्राह भद्रेयं, भोगतृष्णाऽभिधीयते । गुणैस्तु तुल्या विज्ञेया, सर्वथाऽस्यैव मन्त्रिणः ॥ 492 ॥ ये त्वेते पुरतः kecitpAva'taH पृष्ठतोऽपरे । दृश्यन्ते भूभुजो भद्र ! मन्त्रिणोऽस्य नताननाः ॥ 493 ॥ दुष्टाभिसन्धिप्रमुखास्ते विज्ञेया म्हाभ्त्ताः। महामोहनरेन्द्रस्य, स्वागभूता पदातयः ॥ 494 ॥ युग्मम् अन्यच्च-महामोहनृपस्येष्टा, रागकेसररिणो मताः । भृत्या द्वेषगजेन्द्रस्य, सर्वेऽप्येते महीभुजः ॥ 495 ॥ अनेन मन्त्रिणाऽऽदिष्टा, राज्यकार्येषु सर्वदा । एते भद्र ! प्रवर्तन्ते, निवर्तन्ते च नान्यथा ॥ 496 ॥ ये केचिदबाह्यलोकानां, क्षुद्रोपद्रवकारिणः । अन्तरङ्गा महीपालास्तेऽमीषां मध्यवतिनः ॥ 497 ॥ नार्यों डिम्भाश्च ये केचिदन्येऽप्येवंविधा जने । अमीषां मध्यगाः सर्वे, द्रष्टव्यास्ते महीभुजाम् ॥ 498 ॥ तदेते परिमातीता, निवेद्यन्तां कथं मया ? / संक्षेपतः समाख्याताः, स्वाङ्गभूताः पदातयः ॥ 499 ॥ प्रकर्षः प्राह ये त्वेते, वेदिकाद्वारवर्तिनः । निविष्टा भूभुजः सप्त, माम ! मुत्कलमण्डपे ॥ 500 ॥ युक्ताः सत्परिवारेण, नान्रूप्विराजिन्ः। एते किनामका ज्ञेयाः ? किंगुणा वा महीभुजः ? ॥ 501 ॥ विमर्शः प्राह भट्टैते, सप्तापि व्र्भूभुज्ः। महामोहनृपस्यैव, बहिर्भूताः पदातयः ॥ 502 ॥ तत्र च-य एष दृश्यते भद्र ! संयुक्तः पञ्चभिनेरैः । ज्ञानसंवरणो नाम, प्रसिद्धः स महीपतिः ॥ 503 ॥ अत्रैव वर्तमानोऽयं, बहिःस्थं सकलं जनम् । करोत्यन्धं स्ववीर्येण, ज्ञानोद्योतविवर्जितम् ॥ 504 ॥ किं च-सान्द्राज्ञानान्धकारेण, यतो मोहयते जनम् । ततोऽयं शिष्टलोकेन, मोह इत्यपि कीर्तित्ः॥505 यस्त्वेष नवभिर्युक्तो, मानुषैः प्रविभाव्यते । दर्शनावरणो नाम, विख्यातः स महीतले ॥ 506 ॥ दृश्यन्ते पञ्च या नार्यस्ताः स्ववीर्येण सुन्द्राः। करोत्येष जगत्सर्वः घूर्णमानगतिक्रियम् ॥ 507 ॥ ये त्वमी पुरुषा भद्र ! चत्वारोऽस्य पुरः स्थिताः। एतत्सामर्थ्ययोगेन, जगदन्धं करोत्ययम् ॥ 508 ॥ भोगतृष्णास्वरूपं शानावरणाधा Page #253 -------------------------------------------------------------------------- ________________ नरद्वयसमायुक्तो, यः पुनर्भद्र ! दृश्यते । स एष वेदनीयाख्यो, राजा विख्यातपौरुषः ॥ 509 ॥ सातनामा प्रसिद्धोऽस्य, जगति प्रथमो न्र्ः। करोत्याहादसन्दोहनन्दितं भुवनत्रयम् ॥ 510 ॥ द्वितीयः पुरुषो भद्र ! यस्त्वस्य प्रविलोक्यते । असातनामकः सोऽयं, जगत्सन्तापकारकः ॥ 511 ॥ दीर्घहस्वैः समायुक्तश्चतुर्भिडिम्भरूपकैः । विवर्तते महीपालो, यस्त्वेष तव गोचरे ॥ 512 ॥ आयुर्नामा प्रसिद्धोऽयं, सर्वेषां भद्र ! देहिनाम् । निजे भवे किलावस्थां, कुरुते डिम्भतेजसा ॥ 513 ॥ युग्मम् द्विचत्वारिंशता युक्तो, मानुषाणां महाबलः । यस्त्वेष दृश्यते भद्र ! नामनामा महीपतिः ॥ 514 ॥ निजमानुषवीर्येण, जगदेष चराचरम् । विडम्बयति यत्तात ! तदाख्यातुं न पार्यते ॥ 515 ॥ युग्मम् । / तथाहि-चतुर्गतिकसंसारे, नरनारकरूपताम् । ये दधाना विवर्तन्ते, पशुदेवतया परे ॥ 516 ॥ . एकेन्द्रियादिभेदेन, नानादेहविवर्तिनः । नानाङ्गोपाङ्गसंबद्धाः, संघातकरणोद्यताः ॥ 517 ॥ भिन्नसंहननाः सत्त्वा, नानासंस्थानचारिणः । वर्णगन्धरसस्पर्शमेदेन, विविधास्तथा ॥ 518 ॥ गौरवेतरहीनाश्च, स्वोपघातपरायणाः । पराघातपराः केचिदिष्टजन्मानुपूर्विणः ॥ 519 ॥ सदच्छवासातपोद्योतविहायोगतिगामिनः । त्रसस्थावरभेदाच, सूक्ष्मबादररूपिणः ॥ 520 ॥ पर्याप्तकेतराः केचिदन्ये प्रत्येकचारिणः । साधारणाः स्थिराः केचित्तथान्येऽस्थिररूपिणः ॥ 521 ॥ शुभाशुभत्वं विभ्राणाः, सुभगा दुर्भ्गास्त्था। मुस्वरा दुस्वरा लोके, ये चादेया मनोहराः ॥ 522 ॥ अनादेयाः स्ववर्गेऽपि, यश कीर्तिसमन्विताः । अयशः कीर्तियुक्ताच, nirmitaa''tmshriirkaaH||523|| प्रणताशेषगीर्वाणमौलिमालाचिंतक्रमाः । ये च तीर्थकरा लोके, भवन्ति भवभेदिनः ॥ 524 ॥ निजमानुषवीर्येण, सर्वमेष नराधिपः । तदिदं जम्भते वत्स ! नामनामा महाबलः ॥ 525 ॥ दशभिः कुलकं । / यः पुनर्भद्र ! भूपोऽयं, वीक्ष्यते पुरतः स्थितम् । आत्मभूतं महावीर्य, नीचोच्च पुरुषद्वयम् ॥ 526 ॥ . गोत्राभिधानो विख्यातः, स एष जगतीपतिः । देहिनां कुरुते भद्र ! सुन्दरेतरगोत्रताम् ॥ 527 ॥ नरपश्चकसेव्योऽयं, यः पुनः प्रविभाव्यते । अन्तराय इति ख्यातः, स तात ! वरभूपतिः ॥ 528 ॥ अयं तु नरवीर्येण, कुरुते बाह्यदेहिनाम् । दानभोगोपभोगाप्तिवीर्यविघ्नं नराधिपः ॥ 529 ॥ . तदेते कथितास्तात !, नामभिर्गुणलेशतः । सप्तापि भूभुजस्तुभ्यं, समासेन मयाऽधुना ॥ 530 ॥ वीर्यवक्तव्यतामेषां, विस्तरेण पुनर्यदि । वर्णयामि ततोऽत्येति, तत्रैव मम जीवितम् ॥ 531 ॥ तदेवमतिगम्भीरं, श्रुत्वा मातुलजल्पितम् । प्रकर्षों हृष्टचित्तत्वादिदं वचनमब्रवीत् ॥ 532 ॥ चारु माम ! कृतं चारु, मोचितो मोहपञ्जरात् । एतेषां वर्णनं राज्ञां, कुर्वतैवमहं त्वया ॥ 533 ॥ केवलं कश्चिदद्यापि, मामं पृच्छामि संशयम् । तमाकर्ण्य पुनर्मामो, मामाख्यातुमर्हति ॥ 534 ॥ ततो विमर्शस्तुष्टात्मा, तं प्रतीदमभाषत । पृच्छ यद्रोचते तुभ्यं, भद्र ! विश्रब्धचेतसा ॥ 535 ॥ प्रकर्षः प्राह मामायं विस्मयो मम मानसे । एषु संकीर्त्यमानेषु, राजसु प्रतिभासते ॥ 536 ॥ यदाऽमून्मण्डपान्तः स्थानिरीक्षे नायकानहम् । परिवारं न पश्यामि, तदाऽमीषां निजं निजम् ॥ 537 / / यदा विलोकयाम्युच्चैः, परिवारं vishesstH। तदा विस्फारिताक्षोऽपि, नैवेक्षे नायकानहम् ॥ 538 ॥ भवता तु परीवारो, नायकाश्च पृथक् पृथक् । नामतो गुणतश्चैव, कीर्तिता बत तत्कथम् ? / / 539 ॥ विमर्शनोदितं वत्स ! न विधेयोऽत्र विस्म्य्ः। नैकदोभयवेत्ताऽत्र, कश्चिदन्योऽपि विद्यते ॥ 54 ॥ सामान्य यतः-ये निरावरणज्ञानाः, केव्लालोक्भास्क्राः। प्रभुं परिकरं चैषां, नैकदा तेऽपि जानते ॥ 541 ॥ विशेषयोभेंदामेदौ यतः-सामान्यरूपा राजानः, सर्वेऽमी प्रिकीर्तिताः। विशेषरूपा विज्ञेयाः, सर्वे चामी प्रिच्छ्दाः॥542॥ Page #254 -------------------------------------------------------------------------- ________________ 223 तथाहि-अवयव्यत्र सामान्य, विशेषोऽवयवाः स्मृताः। राजानचांशिनो ज्ञेयास्तदंशास्तु प्दात्य्ः॥543॥ इह च--नायातः कस्यचित्साक्षादेकदा ज्ञानगोचरम् । यथैतौ प्रकृतिस्तात !, सा saamaanyvishessyoH||544|| देशकालस्वभावैश्व, भेदोऽपि च न विद्यने । तादत्म्यादेतयोस्तात !, तेनैकः प्रतिभाति ते ॥ 545 ॥ तथाहि-के तरोदिनः सन्तु, ध्वाम्र्ख्दिराद्य्ः। धवाम्रादिविनाभूतः, कस्ता prkaashytaam॥546|| श्रुतस्कन्धातिरेकेण, नास्त्यध्ययनसंभवः । न चाध्ययननिर्मुक्तः, श्रुतस्कन्धोऽस्ति कश्चन ॥ 547 ॥ केवलं यौगपद्येन. न हौ तावितीयता । नायवेव तौ वत्स!, कालभेदेन दर्शनात ॥ 548 ॥ तथाहि-दृश्यते हि तरुर्दुरान्न लक्ष्यन्ते ध्वाद्य्ः। अभ्यर्णे तेऽपि दृश्यन्ते लक्ष्यते न तरुः पृथक् ॥ 549 ॥ तथापि तवयं दृष्टं, कालभेदेऽपि कीर्त्य्ते। यथाक्रमेण दृष्टत्वाद् भूपा (द्वा)dyaashckssuraadibhiH||550|| अतो भेदेन दृष्टत्वाद्भिनमेवेदमिष्यताम् । अभिन्नस्य हि नो भिन्न, कालभेदेऽपि दर्शनम् ॥ 551 ॥ तथाहि-अभेदेऽपि svbhaavaadyairytsaamaanyvishessyoH| संख्यासंज्ञाऽङ्ककार्येभ्यो, भेदोऽप्यस्ति परिस्फुटः ॥ 552 ॥ तेन तद्द्वारजः सर्वो व्यवहारो न दुष्यति । भेदाभेदात्मके तत्त्वे भेदस्येत्थं निदर्शनात् ॥ 553 ॥ तथाहि-संख्यया तरुरित्येको, भूयांसः ख्दिराद्य्ः। संज्ञाऽपि तरुरित्येषां, धवाम्रार्कादिभेदिनाम् ॥ 554 ॥ अनुवृत्तिस्तरोस्तेषु, लक्षणं पृथगीक्ष्यते । धवाश्वत्थादिभेदानां, व्यावृत्तिश्च परस्परम् ॥ 555 ॥ कार्य तु तरुमात्रेण, साध्यं छायादिकं पृथक् । विशिष्टफलपुष्पाद्यमन्यदेवाम्रकादिभिः ॥ 556 ॥ व्यवहारोऽपि सामान्ये, श्रुतस्कन्धेऽन्य एव हि । अन्य एवास्य भेदेषु, यदुद्देशादिलक्षणः ॥ 557 ॥ तस्मात्तं भेदमाश्रित्य संख्यासंज्ञादिगोचरम् । अभेदं च तिरोधाय, देशकालस्वभावजम् ॥ 558 ॥ राजानः परिवाराश्च, मया वत्स ! पृथक पृथक् । नामतो गुणसंख्याभ्यां, तवाग्रे परिकीर्तिताः ॥559॥युग्म्म् एवं च भेदिनोऽप्येते न परस्परभेदिनः । यौगपद्येन भासन्ते, भद्र तन्मुश्च संशयम् ॥ 560 ॥ .. न चान्यत्रापि कर्तव्यो, विस्मयो ल्क्स्स्न्नादिभिः। कथ्यमाने मया भेदे,भोः saamaanyvishessyoH||56|| प्रकर्षेणोदितं माम !, नष्टोऽयं संशयोऽधुना । ममैष माम ! सन्देहः, परिस्फुरति मानसे ॥ 562 ॥ यदुत-य एते सप्त राजान, एतेषां मध्यवर्तिनः । तृतीयश्च चतुर्थश्च, पञ्चमः षष्ट एव च ॥ 563 ॥ एते महीपाश्चत्वारो यथा व्यावर्णितास्त्वया । तथा जनस्य लक्ष्यन्ते सुन्दरेतरकारिणः ॥ 564 ॥ नैकान्तेनैव सर्वेषामपकारपरायणाः । एते हि बाह्यलोकानां, केषाश्चित्सुखहेतवः ॥ 565 ॥ त्रिभिर्विशेषकम् । आधो राजा द्वितीयश्च, यश्च प्र्य्न्त्भूप्तिः। दुःखदा एव सर्वेषां, त्रयोऽप्येते तु देहिनाम् ॥ 566 ॥ ततः सपरिवारेण महामोहमहीभुजा । एतैश्च हृतसाराणां, तेषां किं नाम जीवितम् ? ॥ 567 ॥ एवं च स्थिते-किं विद्यन्ते जनाः केचिदबहिरङ्गेषु देहिषु ? / अमीभिर्न कदर्थ्यन्ते, ये चतुभिररातिभिः ॥ 568 ॥ किंवा न संभवन्त्येव. तादृशा माम ! देहिन्ः। येऽमीषां निजवीर्येण, प्र्ताप्क्स्स्तिकारिन्न्ः॥569॥ तच्छ्रुत्वा भागिनेयोक्तं, वचनं विहितादरः । अवादीदीदृशं वाक्यं, विमर्शों मधुराक्षरैः ॥ 570 ॥ विद्यन्ते बहिरङ्गेषु, वत्स ! लोकेषु taadRshaaH। एतेषां वीर्यनिर्णाशाः, केवलं विरला जनाः ॥ 571 ॥ तथाहि--सद्भूतभावनामन्त्रतन्त्रशास्त्रा म्हाधिय्ः। कृतात्मकवचा नित्यं, ये तिष्ठन्ति भिर्ज्ञाः॥572॥ अप्रमादपरास्तेषामेते सर्वेऽपि भूभुज्ः। महामोहादयो वत्स ! नोपतापस्य कार्काः॥573॥ युग्मम् । यतः सततं भावयन्त्येवं, निर्मलीमसमानसाः । जगत्स्वरूपं ये धीराः, श्रद्धासंशुद्धबुद्धयः ॥ 574 ॥ कथम् ?-अनादिनिधनो घोरो, दुस्तरोऽयं भवोदधिः । राधावेधोपमा लोके, दुर्लभा च मनुष्यता ॥ 575 ॥ मूलं हि सर्वकार्याणामाशापाशनिबन्धनम् । जलबुबुदसंकाशं, दृष्टनष्टं च जीवितम् ॥ 576 ॥ बीभत्समशुचेः पूर्ण, कर्मजं भिन्नमात्मनः । गम्यं रोगपिशाचानां, शरीरं क्षणभंगुरम् ॥ 577 ॥ Page #255 -------------------------------------------------------------------------- ________________ 224 यौवनं च मनुष्याणां, सन्ध्यारक्ताभ्रविभ्रमम् । चण्डवातेरिताम्भोदमालारूपाश्च सम्पदः ॥ 578 ॥ आदौ संपादिताहादाः, प्र्य्न्तेऽत्य्न्त्दारुन्नाः। एते शब्दादिसम्भोगाः किम्पाकफलसन्निभाः ॥ 579 ॥ माता भ्राता पिता भार्या, पुत्रो जातेति ज्ञ्त्व्ः। जाताः सर्वेऽपि सर्वेषामनादिभवचक्रके ॥ 580 ॥ उषित्वैकतरौ रात्रौ, यथा प्रातर्विहङ्गमाः । यथायथं व्रजन्त्येव, कुटुम्बे विखबान्धवाः ॥ 581 ॥ इष्टैः समागमाः सर्वे, स्वमाप्तनिधिरूपताम् । नूनं समाचरन्त्येव, वियोगानलतापिनः ॥ 582 ॥ जरा जर्जरयत्येव, देहं सर्वशरीरिणाम् । दलयत्येव भूतानि, भीमो मृत्युमहीधरः ॥ 583 ॥ ततश्च तेषामेवंविधानेकभावनाभ्यासलासिनाम् । निर्धूततमसां पुंसां, निर्मलीभूतचेतसाम् ॥ 584 ॥ भद्र ! नैष महीपालो, महामोहः सभार्यकः । जायते बाधको नापि, सवधूकाविमौ मुतौ॥585॥युग्म्म् । अन्यच्च-न शोको नारतिस्तेषां, न भयो नापि शेषकाः । दुष्टाभिसन्धिप्रमुखा, नूनं बाधाविधायकाः ॥ 586 ॥ नामृनि डिम्भरूपाणि, न चान्ये भद्र ! taadRshaaH। यैरेवं भावनाशस्त्रैः, पिता पुत्रा अमी जिताः ॥ 587 ॥ युग्मम । तथा-सर्वज्ञागमतत्त्वेषु ये सन्ति सुविनिश्चिताः । ये पुनः सद्विचारेण, क्षालयन्त्यात्मकल्मषम् ॥ 588 ॥ नयन्ति स्थिरतां चित्तं, सर्वज्ञागमचिन्तया । पश्यन्त्युन्मार्गयायित्वं, मूढानां च कुतीथिनाम् ॥ 589 ॥ तेषामेष जनानां भो, निर्मलीभूतसद्धियाम् । न बाधकः प्रकृत्यैव, म्हामोह्म्ह्त्त्म्ः॥590॥ त्रिभिर्विशेषकम । याऽप्येषा गृहिणी पूर्व, वर्णिता वीर्यशालिनी । कुदृष्टिः सापि तद्वीर्यादूरतः प्रपलायते ॥ 591 ॥ ये पुनर्भावयन्त्येवं, मध्यस्थेनान्तरात्मना । शरीरचित्तयो रूपं, योषितां परमार्थतः ॥ 592 ॥ यदुत-सितासिते विशाले ते, ताम्रराजिवराजिनी । जीव ! चिन्तय निर्मिथ्यमक्षिणी मांसगोलकौ ॥ 593 ॥ सुमांसकौ सुसंस्थानौ, मुश्लिष्टौ वक्त्रभूषणौ । लम्बमानाविमौ वधौ, कर्णौ यौ ते मनोहरौ ॥ 594 ॥ यावेतावुल्लसदीप्ती, भवतश्चित्तरञ्जको । ततचर्मावृतं स्थूलमस्थिमा कपोलकौ ॥ 595 ॥ ललाटमपि तादृशं, यत्ते ह्रदयवल्लभम् । दीर्घोत्तुङ्गा सुसंस्थाना, नासिका चर्मखण्डकम् ॥ 596 ॥ यदिदं मधुनस्तुल्यमधरोष्ठं विभाति ते । मांसपेशीद्वयं स्थूरमिदं लालामलाविलम् ॥ 597 ॥ ये कुन्दकलिकाकारा, रदनाश्चित्तहारिणः । एतेऽस्थिखण्डकानीति, पद्धतिस्थानि लक्षय ॥ 598 ॥ य एषोऽलिकुलच्छायः, केशपाशो मनोहरः । योषितां तत्तमो हार्दै, प्रकाशमिति चिन्तय ॥ 599 ॥ यौ काश्चनमहाकुम्भविभ्रमौ ते हृदि स्थितौ । स्त्रीस्तनौ मूढ ! बुध्यख, तौ स्थूलौ मांसपिण्डकौ ॥ 600 ॥ यल्लासयति ते चित्तं, ललितं दोलताद्वयम् । ततचर्मावृतं दीर्घ, तदस्थियुगलं चलम् ॥ 601 ॥ अशोकपल्लवाकारौ, यौ करौ ते मनोहरौ । तावस्थिघटितौ विद्धि, चर्मनद्धौ करङ्कको ॥ 602 ॥ यद्रजयति ते चित्तं, वलित्रयविराजितम् । उदरं मूढ ! तद्विष्ठामूत्रान्त्रमलपूरितम् ॥ 603 ॥ यदाक्षिपति ते स्वान्तं, श्रोणीबिम्बं विशालकम् । प्रभूताशुचिनिर्वाहद्वारमेतद्विभाव्यताम् ॥ 604 ॥ यौ नाटकस्तम्भसन्निभौ परिकल्पितौ । तावूरू पूरितौ विद्धि, वसामज्जाशुचेर्नलौ ॥ 605 ॥ सञ्चारिरक्तराजीवबन्धुरं भाति यच्च ते । तदघ्रियुगलं स्नायुबद्धास्थ्यां पञ्जरद्वयम् ॥ 606 ॥ यत्ते कर्णामृतं भाति, मन्मनोल्लापजल्पितम् । तन्मारणात्मकं मूढ !, विषं हालाहलं तव ॥ 607 ॥ शुक्रशोणितसंभूतं, नवच्छिद्रं मलोल्वणम् । अस्थिशृङ्खलिकामानं, हन्त योषिच्छरीरकम् ॥ 608 ॥ न चास्माद्भिद्यते जीव !, तावकीनं शरीरकम् । कश्चैवं ज्ञाततत्त्वोऽपि, कुर्यात्कङ्कालमीलकम् ॥ प्रचण्डपवनोद्धृतध्वजचेलाग्रचञ्चलम् । चित्तं तु विदुषां स्त्रीणां, कथं रागनिबन्धनम् ? ॥ 610 ॥ विलसल्लोलकल्लोलजालमालाकुले जले । शशाङ्कबिम्बवल्लोकैस्तद् ग्रहीतुं न पार्यते ॥ 611 ॥ स्वर्गापवर्गसन्मार्गनिसर्गार्गलिकासमाः । एता हि योषितो नूनं, नरकद्वारदेशिकाः ॥ 612 ॥ Page #256 -------------------------------------------------------------------------- ________________ 225 न भुक्तासु न युक्तामु, न वियुक्तासु देहिनाम् । विद्यमानासु नारीषु, सुखगन्धोऽपि विद्यते ॥ 613 ॥ याश्चैवं योषितोऽनेकमहानर्थविधायिकाः । मुखमार्गार्गलास्तासु, तुच्छं स्नेहनिबन्धनम् ॥ ॥ 614 ॥ एवं व्यवस्थिते नृणां, यदिदं मूढचेष्टितम् । तदीदृशं ममाभाति, पर्यालोचयतोऽधुना ॥ 615 ॥ यदुत-महाविगोपको भूयान् , हसनं च विडम्बनम् । बिब्बोका वध्यभूमीषु, गच्छतां पटहोपमाः ॥ 616 ॥ नाटयं तु प्रेरणाकारं, गान्धर्व रोदनोपमम् । विवेकिकरुणास्थानं, योषिदात्मनिरीक्षणम् ॥ 617 ॥ विलासाः सन्निपातानामपथ्याहारसन्निभाः । उच्चैर्विनाटनं योषिदाश्लेषसुरतादिकम् ॥ 618 ॥ तदेवंविधसद्भूतभावनाभावितात्मभिः । तेजितो भद्र ! सत्पुम्भिरेषोऽपि मकरध्वजः ॥ चतुर्भिः कलापकम् अन्यच्च-याप्येषा वर्णिता पूर्व, महावीर्या रतिमया । भार्याऽस्य साऽपि तैनूनं, भावनाबलतो जिता तथैवंविधसद्धावभावनाऽऽसक्तचेतसाम । तेषामेषोऽप्यहो हासो, दराहरतरं गतः ॥ 12 ॥ तथा-सद्भावनिर्मलजलैः, क्षालितामलचेतसाम् । सर्वत्र नियंलीकानां, जुगुप्सापि न बाधिका ॥ 622 ॥ तथाहि-यैस्तत्त्वतो विनिर्णीता, शरीराशुचिरूपता । जलशौचाग्रहस्तेषां, नात्यन्तं मनसः प्रियः ॥ यदेव चेतसः शुद्धः, सम्पादकमनिन्दितम् । तदेव शौचं विज्ञेयं, यत एतदुदाहृतम् ॥ 624 ॥ सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं, जलशौचं तु पञ्चमम् ॥ 625 ॥ एवं च स्थिते-कार्य जलैन नोऽकार्य किं तु तत्कार्यमीदृशम् । विधीयमानं यच्छौचं, भूतानां नोपघातकम् ॥ 626 ॥ तच्च संजायते नूनं, बहिर्मलविशुद्धये । नान्तरङ्गमलक्षालि, यत उक्तं मनीषिभिः ॥ 627 ॥ चित्तमन्तर्गतं दुष्टं, न स्नानाद्यै विशुध्यति । शतशोऽपि हि तद्धौत, सुराभाण्डमिवाशुचि ॥ 628 ॥ किंच-शरीरमलमप्येतज्जलशौचं कृतं जनैः । तेषां विशोधयत्येकं, क्षणमात्रं न सर्वदा ॥ 629 ॥ यतः-रोमकूपादिभिर्जन्तोः , शरीरं शतजर्जरम् । धौत धौत स्रवत्येव, नैतच्छुचि कदाचन ॥ 630 ॥ तथाहि-कचित्प्रवर्तमानानां, देवताऽतिथिपूजने । केषाश्चित्कारणं भक्तर्जलशौचनिन्दितम् ॥ 631 ॥ केवलं नाग्रहः कार्यों, विदुषा तत्त्ववेदिना । तत्रैव जलजे शौचे, स हि मूर्खत्वकारणम् ॥ 632 ॥ ततश्च-एवं विशुद्धबुद्धीनां, जलशौचादि कुर्वताम् । संज्ञानपरिपूतानां, तेषां तात ! महात्मनाम् ॥ 633 ॥ याप्येषा कथिता पूर्वमिहामुत्र च दुःखदा । जुगुप्सा साऽपि नष्टत्वान्नैव बाधाविधायिका ॥ 634 ॥ युग्मम् । यावप्येतौ जगच्छत्रू, पूर्व व्यावर्णितौ मया । ज्ञानसंवरणो राजा, दर्शनावरणस्तथा ॥ 635 ॥ तौ सर्वज्ञागमाभ्यासवासनावासितात्मनाम् । अप्रमादपराणां च, नैव तेषां कदर्थकौ ॥ 636 ॥ युग्मम् । योऽप्यन्तरायनामायं, राजा पर्यन्तसंस्थितः । दानादिविघ्नहेतुस्ते, मया पूर्व निवेदितः ॥ 637 ॥ निराशानां निरीहानां, दायिनां, वीर्यशालिनाम् । तेषां भद्र ! मनुष्याणां, सोऽपि किं किं करिष्यति । 638 / युग्मम अन्येऽपि ये भटा दुष्टा, या नार्यों ये च द्दिम्भ्काः। केचिदत्र बले तेऽपि, न तेषां भद्र ! बाध्काः॥639॥ .. एते तु भूपाश्चत्वारः सप्तानां म्ध्य्व्र्तिन्ः। तेषां भोः सुन्दराण्येव, सर्वकार्याणि कुर्वते ॥ 640 ॥ ततश्च-इदं ! निर्जित्य वीर्येण, तेऽन्तरङ्गवलं ज्ञाः। तिष्ठन्ति सततानन्दा, निर्बाधाः shaantcetsH॥641|| . स्वसाधनयुतो यस्मान्महामोहनराधिपः । अयमेव बहिर्लोके, परत्रेह च दुःखदः ॥ 642 ॥ एवं च स्थिते-सद्भावभावनास्त्रेण, यैः स एष वशीकृतः । कुतो दुःखोद्भवस्तेषां ? निर्द्वन्द्वा सुख्प्द्ध्तिः॥643॥ केवलं तादृशास्तात ?, बहिरङ्गेषु देहिषु । अत्यन्तविरला लोकास्तेनेदं गीयते जनैः ॥ 644 ॥ शैले शैले न माणिक्य, मौक्तिकं न गजे गजे । साधवो न हि सर्वत्र, चन्दनं न वने वने ॥ 645 ॥ तदेवं कथितं तुभ्यं, सन्ति ते बाह्यदेहिनः । केवलं विरला राज्ञां, येऽमीषां दर्पनाशिनः ॥ 646 ॥ प्रकर्षः प्राह ते माम ! कुत्र तिष्ठन्ति देहिनः । यैरीदृशोऽपि विक्षिप्तः, शत्रुवर्गों महात्मभिः ॥ 647 ॥ Page #257 -------------------------------------------------------------------------- ________________ 226 विमर्शनाभिहितं--वत्स ! समाकर्णय साम्प्रतं श्रुतं मयाऽऽप्तजनसकाशात्पूर्व यदुत अस्ति समस्तवृत्तान्तसन्तानाधारविस्तारमनादिनिधनं भूरिप्रकाराद्भुतभूमितलं भवचक्रं नाम नगरं, अतिविस्तीर्णतया च तस्य नगरस्य विद्यन्ते तत्र बहून्यवान्तरपुराणि, सन्ति बहुतराः पाटकाः, संभवन्ति बहुतमा भवनपङ्क्तयः, संभाव्यन्ते भूयांसि देवकुलानि, सङ्ख्यातीताश्च नानाजातयस्तत्र लोकाः प्रतिवसन्ति । ततोऽहमेवं वितर्कयामि यदुत विद्यन्ते तत्र भवचक्रे नगरे बहिरङ्गलोकाः यैरेष महामोहनरेन्द्रप्रमुखः शत्रुवर्गः स्ववीर्येण विक्षिप्त इति । __ प्रकर्षः प्राह-माम ! तत् किमन्तङ्गं तनगरं ? किं वा बहिरङ्गमिति ? विमर्शेनोक्तं-तात ! न शक्यते तदेकपक्षनिक्षेपेणावधारयितुं यथाऽन्तरङ्गं यदिवा बहिरङ्गमिति, यस्मात्तत्र यथा बहिरगजनास्तथैतेऽपि सर्वेऽन्तरङ्गलोका विद्यन्ते, यतोऽमीषां प्रतिपक्षभूतोऽसौ सन्तोषस्तत्रैव नगरे श्रूयते ततोऽमीभिरनुविद्धं समस्तं नगरम् । प्रकर्षणोक्तं-नन्वमी अत्र वर्तमानाः कथं तत्र विद्येरन् ? विमर्शेनोक्तं-तात ! योगिनः खल्वेते महामोहराजादयः सर्वेऽप्यन्तरङ्गलोकाः तस्मादत्रापि दृश्यन्ते तत्रापि वर्तन्ते, न कश्चिद्विरोधः, यतो जानन्ति यथेष्टबहुविधरूपकरणं, कुर्वन्ति परपुरप्रवेश, समाचरन्ति चान्तर्धानं, पुनः प्रकटीभवन्ति यथेष्टस्थानेषु, ततोऽचिन्त्यमाहात्म्यातिशयाः खल्वेते राजानः, ते यथाकामचारितया कुत्र न विद्येरन् ? तस्मादुभयलोकाधारतोभयरूपमेवैतद्भद्र ! भवचक्रं नगरम् । प्रकर्षणोक्तं तर्हि यदि तत्र सन्तोषो वर्तते, ते चामीषां भूभुजां दर्पोद्दलनकारिणो महात्मानो प्रतिगमनेच्छा लोका विद्यन्ते ततो द्रष्टव्यं तनगरं, महन्मे कुतूहलं अनुग्नहेण दर्शयतु माम ! गच्छावस्तावत्तत्रैव न्ग्रे। विमर्शेनोक्तं-ननु सिद्धमिदानीमावयोः समीहितं, दृष्टो विषयाभिलाषो मन्त्री, निश्चितमस्य रसनाजनकत्वं, अतोऽवगता तस्याः सम्बन्धिनी मूलशुद्धिः, संपादितं राजशासनं, अतः किमधुनाऽन्यत्र गतेन ? स्वस्थानमेवावयोगन्तुं युक्तम् । प्रकणेणोक्तं--माम ! मैवं वोचः, यतो वर्धितं भवचक्रव्यतिकरं वर्णयता भवता मम तदर्शनकौतुकं, ततो नादर्शितेन तेन गन्तुमर्हति मामः. दत्तश्चावयोः कालतः संवत्सरमात्रमवधिस्तातेन, निर्गतयोश्चाद्यापि शरद्धेमन्तलक्षणमृतुद्वयमात्रमतिक्रान्तं, यतोऽधुना शिशिरो वर्तते, तथाहि-पश्यतु मामो मञ्जरीबन्धुरा वर्तन्ते साम्प्रतं प्रियङ्गुलताः, विकासहास निर्भरा विराजन्तेऽधुना रो-वल्लयः, विदलितमुकुलमञ्जरीकमिदानीं विभाति तिलकवनम् । शिशिरतु- अपि च-शिशिरतुषारकणकनिर्दग्धमशेषसरोजमण्डलं, सह किसलयविलाससुभगेन महातरुकाननेन भोः ! / वर्णनम् पथिकगणं च शीतवातेन विकम्पितगात्रयष्टिकं. नन खलसदृश एष तोषादिव हसति कुन्दपादपः ॥ 1 ॥ नूनमत्र शिशिरे विदेशगाः, सुन्द्रीविर्ह्वेद्नातुराः। शीतवातविहताःक्षणे क्षणे, जीवितानि रहयन्ति मूद्ध्काः॥ पश्य माम ! कृतमुत्तरायणं, भास्करेण परिवर्धितं दिनम् । शर्वरी च गमितेषदूनतां, पूर्वरात्रिपरिमाणतोऽधुना ॥ 3 ॥ बहलागरुधृपवरेऽपि गृहे, वरहल्लककम्बलतूलियुते । बहुमोहनृणां शिशिरेऽत्र सुखं, न हि पीन्व्पुर्ल्ल्नाविर्हे॥4॥ अथापि वर्धितं तेजो, महत्त्वं च दिवाकरे । अथवा-विमुक्तदक्षिणाशे किं, म्लानिलाघवकारणम् ॥ 5 ॥ कार्यभारं महान्तं निजस्वामिनो, यान्त्यनिष्पन्नमेते विमुच्याधुना । पश्य माम ! स्वदेशेषु दुःसेवकाः, शीतभीताः स्वभार्याकुचोष्माशया ॥ 6 ॥ ये दरिदा जराजीर्ण देहाश्च ये. वातला ये च पान्था विना कन्थया । भोः कदा शीतकालोऽपगच्छेदयं, माम ! जल्पन्ति ते शीतनिर्वेदिताः ॥ 7 ॥ यावमश्वादिभक्ष्याय लोल्यते, भूरिलोकं तुषारं तु दोयते । Page #258 -------------------------------------------------------------------------- ________________ 227 दुर्गतापत्यवृन्दं तु रोख्यते, जम्बुकः केवलं माम ! कोकूयते ॥ 8 ॥ वहन्ति यन्त्राणि महेक्षुपीडने, हिमेन शीता च तडागपद्धतिः । जनो महामोहमहत्तमाज्ञया, तथापि तां धर्मधियावगाहते ॥ 9 ॥ अन्यच्च-अयं हि लजितप्रायो, वर्तते शिशिरोऽधुना । ततः षण्मासमात्रेऽपि, किमु त्रस्यति मामकः ॥ 10 ॥ गम्यतां भवचक्रेऽतो, ममानुग्रहकाम्यया । मामेन परतो यत्ते, रोचते तत्करिष्यते ॥ 11 ॥ अनिवर्तकनिर्बन्धमेवं विज्ञाय भावतः । ततस्तदनुरोधेन, विमर्शों गन्तुमुद्यतः ॥ 12 ॥ अथ मिथ्यानिवेशादिस्यन्दनवातसुन्दरम् । ममत्वादिगजस्तोमगलगर्जितबन्धुरम् ॥ 13 ॥ अज्ञानादिमहाश्वीयहेषारवमनोहरम् । दैन्यचापललौल्यादिपादातपरिपूरितम् ॥ 14 ॥ महामोहनरेन्द्रस्य, चतुरङ्गं महाबलम् । अपमृत्य ततः स्थानात्ताभ्यां सर्व विलोकितम् ॥ 15 ॥ ततो निर्णीतमार्गेण, हृष्टौ स्वस्रीयमातुलौ । गच्छतस्तत्पुरं तूर्णमविच्छिन्नप्रयाणकैः ॥ 16 ॥ मार्गोत्सारणकामेन, मातुलं प्रति भाषितम् । ततः प्रकर्षसंज्ञेन, तदेवं पथि गच्छता ॥ 17 ॥ माम ! यः श्रूयते लोके, सार्वभौमो महीपतिः । स कर्मपरिणामाख्यः, प्र्तापाक्रान्त्राज्क्ः॥18॥ तस्य सम्बन्धिनीमाज्ञां, महामोहनराधिपः । किमेष कुरुते ! किं वा, नेति मे संशयोऽधुना ॥ 19 ॥ विमशः प्राह नैवास्ति, भद्र ! भेदः परस्परम् । अनेन परमार्थेन, स हि ज्येष्ठः सहोदरः ॥ 20 ॥ अयं पुनः कनिष्ठोऽस्यां, महाटव्यां व्यवस्थितः । यतोऽयं चरटप्रायो महामोहनराधिपः ॥ 21 ॥ ये दृष्टाः केचिदस्याग्रे, भवताऽत्र महीभुजः । समस्ता अपि विज्ञेयास्ते तस्यापि पदातयः ॥ 22 ॥ केवलं-स कर्मपरिणामाख्यः, सुन्दराणीतराणि च । कार्याणि कुरुते लोके, प्रकृत्या सर्वदेहिनाम् ॥ 23 ॥ अयं तु सर्वलोकानां, महामोहनरेश्वरः । करोत्यसुन्दराण्येव कार्याणि ननु सर्वदा ॥ 24 ॥ * अन्यच्च-अयं जिगीषुभूपालः, स राजा नाटकप्रियः । एते भूपा निषेवन्ते, महामोहमतः सदा ॥ 25 ॥ किं तु लोके महाराजो, यतोऽस्यापि महत्तमः । स कर्मपरिणामाख्यो, भ्रातेति परिकीर्तितः ॥ 26 ॥ तस्मादेते महीपालास्तस्यापि पुरतः सदा । गत्वा गत्वा प्रकुर्वन्ति, नाटकं हर्षवृद्धये ॥ 27 ॥ भवन्ति गायनाः केचित्केचिदातोद्यवादकाः । वादित्ररूपतामेव, भजन्ते भक्तितोऽपरे ॥ 28 ॥ किंबहुना?-महामोहनरेन्द्राद्याः, सर्वेऽमी तात! भूभुज्ः। सर्वथा हेतुतां यान्ति, तत्र संसारनाटके ॥ 29 ॥ स तावन्मात्रसंतुष्टः, सपत्नीको नराधिपः । तदेव नाटकं पश्यन्नित्यमास्ते निराकुलः ॥ 30 ॥ अन्यच्च-एतेषां तावदस्त्येव, सर्वेषां स प्रभुनृपः । अन्येषामपि स स्वामी, प्रायेणान्तरभूभुजाम् ॥ 31 ॥ किं बहुना ?-स सर्वसमुदायात्मा, सुन्द्रेत्र्नाय्क्ः। अयं तदेकदेशात्मा, तदादेशविधायकः ॥ 32 ॥ तथाहि-येऽन्तरङ्गजनाः केचिद्विद्यन्ते सुन्द्रेत्राः। स कर्मपरिणामाख्यस्तेषां प्रायः प्रवर्तकः ॥ 33 ॥ यावन्ति चान्तरङ्गाणि, निर्वृतिं नगरीं विना । पुराणि तेषु स स्वामी, बहिरङ्गेषु भावतः ॥ 34 ॥ अयं पुनमहामोहो, यावन्तोऽत्र विलोकिताः । भवता भूभुजः स्वामी, तदादेशेन तावताम् ॥ 35 ॥ यदेष निजवीर्येण, किश्चिदर्जयते धनम् । समर्पयति तत्तस्य, निःशेषं नतमस्तकः ॥ 36 ॥ 'अनेनोपार्जितस्योच्चैधनस्य विनियोजनम् । स राजा कुरुते नित्यं, सुन्दरेतरवस्तुषु ॥ 37 ॥ अयं हि विग्रहारूढः, सदाऽऽस्ते विजिगीषया । स तु भोगपरो राजा, न जानात्येव विग्रहम् ॥ 38 ॥ एवं च स्थिते-एष वत्स ! करोत्याज्ञां, भ्क्तिनिर्भ्र्मान्स्ः। तस्य किं तु ततो भिन्नं, नात्मानं मन्यते नृप्ः॥39॥ अन्यश्च-यदृष्टं भवता पूर्व, महामोहपुरद्वयम् । तत्कर्मपरिणामेन, भटभुक्त्याऽस्य योजितम् ॥ 40 ॥ अतः पुरद्वये तत्र, सैन्यमस्य सुभक्तिकम् । तथाऽटव्यां च निःशेषमास्ते विग्रहतत्परम् ॥ 41 ॥ Page #259 -------------------------------------------------------------------------- ________________ 228 प्रकर्षः प्राह मामेदमनयोः किं क्रमागतम् । राज्यं ? किं वाऽन्यसम्बन्धि, गृहीतं बलवत्तया ॥ 42 ॥ विमर्शेनोदितं वत्स ! नानयोः क्रमपूर्वकम् । परसत्कमिदं राज्यं, हठादाभ्यां विनिर्जितम् ॥ 43 ॥ यतः-जीवः सकर्मको यस्ते, बहिरङ्गजनस्तथा । संसारिजीव इत्येवं, मया पूर्व निवेदितः ॥ 44 ॥ तस्यैषा भुज्यते सर्वा, चित्तवृत्तिर्महाटवी । वीर्येण तं बहिष्कृत्य, स्वीकृताऽऽभ्यां न संशयः ॥ 45 ॥ प्रकर्षणोक्तं-कियान् कालो गृहीताया, वर्तते माम ! मे वद । विमर्शः प्राहनैवादि, जानेहमपि त्त्त्व्त्ः॥46॥ तदेष परमार्थस्ते, कथ्यते वत्स ! साम्प्रतम् । निःशेषं प्रलयं याति, येन तावकसंशयः ॥ 47 ॥ स कर्मपरिणामाख्यो, दानोदालनतत्परः । प्रणताशेषसामन्तकिरीटच्छुरितांहिकः ॥ 48 ॥ प्रभावमात्रसंसिद्धकार्यविस्तारसुस्थितः । राजाधिराजः सर्वत्र, निविष्टो विष्टराधिपः ॥49॥युग्म्म्॥ अयं पुनमहामोहस्तत्सैन्यपरिपालकः । तद्दत्तमन्त्रसैन्यश्च, तत्कोशपरिवर्धकः ॥ 50 ॥ . तदादेशकरो नित्यं, तथापि गुरुपौरुषः । नूनं तं पालयत्येष, राजकार्ये यथेच्छया ॥ 51 ॥ तेनैष लौकिकी वाचो युक्तिमाश्रित्य पण्डितैः । महासननिविष्टोऽपि, ऊओं राजा निगद्यते ॥ 52 ॥ नानयोभिद्यते तात ! तस्माद्भेदः परस्परम् । यस्मादेकमिदं राज्यमेतत्तुभ्यं निवेदितम् ॥ 53 ॥ . प्रकर्षः प्राह मे माम ! विनष्टः sNshyo'dhunaa। अथवा त्वयि पार्श्वस्थे, कुतःसन्देहसम्भवः ? ॥ 54 ॥ तदेवंविधसज्जल्पकल्पनाऽपगतश्रमौ । तौ विलङ्घय दिनैर्मार्ग, भवचक्रे परागतौ ॥ 55 ॥ इतश्च परिपाटथैव, शिशिरो लड्डितस्तदा । संप्राप्तश्च जनोन्मादी, वसन्तो मन्मथप्रियः ॥ 56 ॥ स ताभ्यां नगरासन्ने, भ्रमन्नुद्दामलीलया । वसन्तकाननेपूच्चैः, कीदृशः प्रविलोकितः ? ॥ 17 ॥ यदुत-नृत्यन्निव दक्षिणपवनक्शोद्वेल्लमानकोमललताबाहुदण्डर्गायन्निव मनोज्ञविहङ्गकलकलकलवसन्ततुवर्णनं विरुतैर्महाराजाधिराजप्रियवयस्यकमकरकेतनस्य राज्याभिषेके जयजयशब्दमिव कुर्वाणो मत्तकलकोकि लाकुलकोलाहलकण्ठकूजितैस्तर्जयन्निव विलसमानवरचूतैकलिकातर्जनीभिराकारयन्निव रक्ताशोककिसलयदलललिततरलकरविलसितैः प्रणमन्निव मलयमारुतान्दोलितनमच्छिखरमहातरूत्तमाङ्गैहसन्निव नवविकसितकुसुमनिकराट्टहासइ रुदन्निव त्रुटितवृन्तबन्धननिपतमानसिन्दुवारसुमनोनयनसलिलैः पठग्निव शुकसारिकास्फुटाक्षरोल्लापजल्पितेन सोत्कण्ठक इव माधवीमकरन्दबिन्दुसन्दोहास्वादनमुदितमत्तमधुकरकुल झणझणायितनिर्भरतया |अपि चैति नर्तनरोदनगानपरः, पवने रितपुष्पजधूलिधरः । स वसन्तऋतुर्ग्रहरूपकरः, कलितो नगरोपवनान्तचरः ॥ 1 ॥ ततो विमर्शनाभिहितः प्रकर्षों यथा वत्स ! काले तव भवचक्रनगरदर्शनकुतूहलं संपन्न, यतोऽत्रैव वसन्ते प्रायेणास्य नगरस्य सौन्दर्यसारमुपलभ्यते, तथाहि-पश्यामिषां काननाभोगविलोकनकौतुकेन निर्गतानां नागरिकलोकाना याऽवस्था वर्तते-- सन्तानकवनेषु परिमुह्यति धावति बकुलवृक्षके । विकसितमाधवीषु धृतिमेति विलुभ्यति सिन्दुवारके ॥ पाटलपल्लवेषु न च तृप्यति नूनमशोकपादपे । चूतवनेषु याति चन्दनतरुगहनमथावगाहते ॥ 1 ॥ इति मधुमासविकासिते रमणीयतरे द्विरेफमालिकेव । एतेषां ननु दृष्टिका विलसति सुचिरं वरे तरुप्रताने ॥ 2 ॥ Page #260 -------------------------------------------------------------------------- ________________ बहुविधमन्मथकेलिरसा दोलारमणसहेन । एते सुरतपराश्च गुरुतरमधुपानमदेन ॥ 3 ॥ अन्यच्च-विकसिते सहकारवने रतः, कुरुबकस्तबकेषु च लम्पटः । मलयनारुतलोलतया वने, सततमेति न याति गृहे जनः ॥ 4 ॥ इदमहो पुरलोकशताकुलं, प्रवरचूतवनावलिमध्यगम् । विलसतीह सुरासवपायिनां, ननु विलोकय भद्र ! कदम्बकम् ॥ 5 ॥ मणिविनिर्मितभाजनसंस्थितैरतिविनीतजनप्रविलोकितैः । प्रियतमाधरमृष्टविदंशनैश्चषकरत्नमयूखविराजितैः ॥ 6 ॥ सुरभिनीरजगन्धसुवासितैः, सुवनितावदनाम्बुरुहार्पितैः । विविधमघरसैर्मुखपेशलैः, कृतमिदं तदहो मदनिर्भरम् ॥ 7 ॥ तथाहि--पश्य वत्स ! यदत्रापानकेष्वधुना वर्तते-- पतन्ति पादेषु पठन्ति मादिताः, पिबन्ति मद्यानि रणन्ति गायनाः । रसन्ति वाम्बुरुहाणि योषितामनेकचाटूनि च कुर्वते जनाः ॥ 8 ॥ वदन्ति गुह्यानि सशब्दतालकं, मदेन नृत्यन्ति लुडन्ति चापरे । विघूर्णमानैर्नयनैस्तथापरे, मृदङ्गवंशध्वनिना विकुर्वते ॥ 9 ॥ स्वपूर्वजोल्लासनगर्वनिर्भरा, धनानि यच्छन्ति जनाय चापरे । भ्रमन्ति चान्ये विततैः पदक्रमैरितस्ततो यान्ति विना प्रयोजनम् ॥ 10 ॥ एवं च यावर्षयति प्रकर्षस्य विमर्शस्तदापानकं तावनिपतिता माधवीलतावितानमण्डपे कुवलयदलविलासलासिनी प्रकर्षस्य दृष्टिः । अभिहितमनेन-मामेदमपरमापानकमेतस्मात्सविशेषतरं विजृम्भते । विमर्शनाभिहितं-ननु सुलभाऽत्र भवचक्रनगरे वसन्तसमयागमप्रमोदितानां नागरकलोकानामापानपरम्परा, तथाहि-पश्य चम्पकवीथिकां, निरूपय मृद्वीकामण्डपान्, विलोकय कुब्जकवनगहनानि, निरीक्षस्व कुन्दपादपसन्दोहं, निभालय रक्ताशोकतरुस्तोम, साक्षात्कुरु बकुलविटपिगहनानि । यद्येतेषामेकमपि विलसदुद्दामकामिनीवृन्दपरिकरितमहेश्वरनागरकलोकविरचितापानकविरहितमुपलभ्येत भवता ततो मामकीनवचनेऽन्यत्रापि न सम्प्रत्ययो विधेयः प्रतारकत्वाद्भद्रेणेति । प्रकर्षणोक्तं-ननु कोऽत्र सन्देहः ? दृश्यन्ते प्रायेणैवात्र प्रदेशे स्थितैर्य एते मामेनोद्घाटिता वनविभागा इति । किं च न केवलमेते काननाभोगाः सर्वेऽपि विविधमधुपानमत्तोत्तालकलितललितमदलोल्लासमिलितबहललोककलकलाकुलाः, किं तर्हि कचिद्रसन्नूपुरमेखलागुणैनितम्बबिम्बातुलभारमन्थरैः । तरुप्रसूनोच्चयवाञ्छयाऽऽगतैः, सभर्तृकैर्भान्ति विलासिनीजनैः ॥ 1 ॥ कचित्तु तैरेव विघट्टिताः स्तनैमहेभकुम्भस्थलविभ्रमैरिमे । विभान्ति दोलापरिवर्तिभिः कृताः, सकामकम्पा इव माम ! शाखिनः ॥ 2 ॥ कचिल्लसद्रासनिबद्धकौतुकाः, कचिद्रहःस्थाननिबद्धमैथुनाः । इमे कचिन्मुग्धविलासिनीमुखेन पद्मषण्डादधिका न शोभया ॥ 3 ॥ विमर्शनाभिहितं--साधु भद्र ! साधु सुन्दरं विलोकितं भवता, नूनमेवंविधा एव सर्वेऽपीमे काननाभोगाः, अत एव मयाऽभिहितं यथाऽवसरे भवतो भवचक्रनगरदर्शनकुतूहलं संपन्न, यतोऽस्मिन्नेव Page #261 -------------------------------------------------------------------------- ________________ लोलाक्ष नृपागमः वसन्तकाले नगरस्यास्य सौन्दर्यसारमुपलभ्यते, तदेते विलोकिता भद्र ! भवता तावद्धहिनाभोगाः, साम्प्रतं प्रविशावो नगरं विलोकयावस्तदीयश्रियं येन तव कौतुकमनोरथः परिपूर्णों भवति । प्रकर्षेणोक्तं-अतिदर्शनीयमिदं बहिर्लोकविलसितं रमणीयतरोऽयं प्रदेशः, पथि श्रान्तश्चाहं अतः प्रसाद करोतु मे मामः, तिष्ठतु तावदत्रैव क्षणमेकं स्तोकवेलायां नगरे प्रवेक्ष्याव इति । विमर्शनाभिहितंएवं भवतु । ततो यावदेष जल्पस्तयोः संपद्यते तावत् किं संवृत्तम्रथघणघणरावगर्जितः, करिसङ्घातमहाभ्रविभ्रमः । निशितास्त्रवितानवैद्युतश्चलशुक्लाश्वमहाबलाहकः ॥ 1 ॥ निपतन्मदवारिसुन्दरः, प्रमदभरोद्धरलोकसेवितः । जनिताखिलसुन्दरीमनोबृहदुन्माथकरूपधारकः ॥ 2 ॥ मधुमासदिदृक्षया पुरादथ वरराजकपौरवेष्टितः । नृपतिनिरगात्समं बलैक्रतुरिव बन्धुधिया घ्नाग्म्ः॥3॥ स च वादितमर्दलैसद्वरकंसालकवेणुराजितै । कृतनृत्तविलासचारुभिर्न न भाति स्म succcriishtaiH॥4|| ततो दृष्टस्ताभ्यां विमर्षप्रकर्षाभ्यां नगरानिर्गतो महासामन्तवृन्दपरिकरितो वरवारणस्कन्धारूढो विकसितोद्दण्डपुण्डरीकपरिमण्डलपाण्डुरेण महता छत्रण वारितातपो मघवानिवाधिष्ठितैरावतो विबुधसमूहमध्यगतश्च स नरेन्द्रः । विलोकितश्च तस्य पुरतो हृष्टः कलकलायमानो भूरिसितातपत्रफेनपिण्डः क्षुभित इव महासागरश्चलत्कदलिकासहस्रकरैः स्पर्द्धया त्रिभुवनमिवाधिक्षिपन्नतिभूरितयाऽसौ जनसमु-- दायः, प्राप्तचोद्यानपरिसरे राजा । ___ अत्रान्तरे विशेषतः समुल्लसिताश्चच्चर्यः, प्रहता मृदङ्गा, वादिता वेणवः, समुल्लसितानि कंसालकानि, रणरणायितानि मञ्जीरकाणि, प्रवर्धितस्तालारवो, विजृम्भितः पिङ्गकोलाहलः, प्रवृत्तो जयजयरवः, समर्गलीभूतो बन्दिवृन्दशब्दः, प्रवृत्ता गणिकागणाः, क्षुभितः प्रेक्षकजनः, संजाताः केलयः । ततस्ते लोकाः केचिन्नृत्यन्ति, केचिद्वल्गन्ति, केचिद्धावन्ति, केचित्कलकलायन्ते, केचित्कटाक्षयन्ति, केचिल्लुठन्ति, केचिदुपहसन्ति, केचिद्गायन्ति, केचिद्वादयन्ति, केचिदुल्लसन्ते, केचिदुत्कष्टिशब्दान् मुश्चन्ति, केचिद्वाहुमूलमास्फोटयन्ति, केचित्परस्परं मलयजकश्मीरजक्षोदरसेन कनकशृङ्गकैः सिञ्चन्ति । ततश्चैवं सति लसदुद्भटभूरिविलासकरे, मदनानलदीपितसर्वजने । अथ तादृशलोचनगोचरतां, किमचिन्ति गते तु महामतिना ? ॥ 1 ॥ इदं हि तदा मधुमासरसवशमत्तजनजनितं तत्तादृशं गुन्दलमवलोक्य विमर्शेन चिन्तितं यदत अहो महामोहसामर्थ्य, अहो रागकेसरिविलसितं, अहो विषयाभिलाषप्रतापः, अहो मकरध्वजमाहात्म्यं, अहो रतिविम्भितं, अहो हासमहाभटोल्लासः, अहो अमीषां लोकानामकार्यकरणधीरता, अहो प्रमत्तता, अहो स्रोतोगामिता, अहो अदीर्घदर्शिता, अहो विक्षिप्तचित्तता, अहो अनालोचकत्वं, अहो विपर्यासातिरेका, अहो अशुभभावनापरता, अहो भोगतृष्णादौआलित्यं, अहो अविद्यापहृतचित्ततेति । ततः प्रकर्षों विस्फारिताक्षो निरीक्षमाणस्तल्लोकविलसितमभिहितो विमर्शेन-भद्र ! एते बहिरङ्गजना, यद्विषयो मया वर्णितस्तेषां महामोहादिमहीभुजां प्र्ताप्ः। प्रकर्षः प्राह-माम ! केन पुनर्वृत्तान्तेन कतमस्य वा अभजः प्रतापेन खल्वेते लोका एवं चेष्टन्ते ? विमर्शेनोक्तं-निरूप्य कथयामि । ततः प्रविश्य ध्यानं निश्चित्य परमार्थमभिहितमनेन-भद्र ! समाकर्णय, असौ चित्तवृत्तिमहाटव्यां प्रमत्ततानदीपुलिनवर्तिनि चित्तविक्षेपमहामण्डपे महामोहराजसम्बन्धिन्यां तृष्णावेदिकायां महाविष्टरे निविष्टो दृष्टस्त्वया मकरध्वजः । तस्यायं वसन्तः प्रियवयस्यको भवति, ततो लडित वसन्त मकरध्वज यीः सख्यं Page #262 -------------------------------------------------------------------------- ________________ 231 प्राये शिशिरे गतोऽयमासीत् तन्मूले, स्थितस्तेन सह सुखासिकया । अयं च वसन्तः कर्मपरिणाममहादेव्याः कालपरिणतेरनुचरः, ततस्तस्मै मकरध्वजाय प्रियसुहृदे निवेदितमनेन वसन्तेनात्मगुह्यं यदुरा स्वामिनीनिर्देशेन गन्तव्यमधुना मया भवचक्रनगरमध्यवर्तिनि मानवावासाभिधानेऽवान्तरपुरे, तेनाहं चिरविरहकातरतया भवतो दर्शनार्थमिहागत इति । ततः सह र्षण मकरध्वजेनोक्तं--सखे ! वसन्त ! किं विस्मृतं भवतोऽतीतसंवत्सरे यन्मया भवता च तत्र पुरे विलसितं येनैवं भाविविरहवेदनाविधुरचित्ततया खिद्यसे, तथाहि--यदा यदा भवतस्तत्र पुरे गमनाय स्वामिनीनिर्देशोऽभवत् तदा तदा मह्यमप्येष महामोहनरेन्द्रस्तत्रैव पुरे राज्यं वितरति स्म, तत्किमितीयमकारणे भवतो मया सह वियोगाशङ्का ? वसन्तेनोक्तं--वयस्य ! प्रत्युज्जीवितोऽहमधुनाऽनेन कमनीयवचनेन, इतरथा विस्मृत एवासीन्नूनं ममैष व्य्तिक्र्ः। तथाहि--प्राप्तचिन्तानांपन्नकार्याणां, सुहृद्विरहचिन्तया । विस्मरत्येव हस्तेऽपि गृहीतं निखिलं नृणाम् ॥ 1 ॥ तत्सुन्दरमेवेदं, गच्छाम्यहमधुना भवद्भिस्तूर्णमागन्तव्यम् मकरध्वजेनोक्तं-विजयस्ते, ततः समागतोऽत्र पुरे वसन्तः, दर्शितं काननादिषु निजविलसितं, मकरध्वजेनापि विज्ञापितो विषयाभिलापो, यथा-पाल्यतां ममानुग्रहेण सा चिरन्तनी सम्भावना, चित्तस्थ एव भवतामेष वसन्तवृत्तान्तः, ततो निवेदितं विषयाभिलाषेण रागकेसरिणे तदवस्थमेव तन्मकरध्वजवचनं, तेनापि कथितं महामोहराजाय । ततश्चिन्तितमनेन--अये कृतपूर्व एवास्य वसन्तगमनावसरे प्रतिसंवत्सरं मया मकरध्वजस्य मानवावासपुरे राज्यप्रसादः, तदधुनाऽपि दीयतामस्मै मकरध्वजाय राज्य यतो न लङ्घनीया कदाचिदप्युचितस्थितिरस्मादृशैः प्रभुभिः, पालनीया भृत्याश्चिरन्तनसम्भावनया । ततश्चैवमवधार्य महामोहरानामन्त्रितास्ते सर्वेऽपि निजास्थनस्थायिनो महीपाला यदुत--भो भोः समाकर्णयत यूयं--दातव्यं मया भवचक्रनगरान्तर्भूते मानवावासपुरे मकरध्वजाय राज्यं, तत्र युष्माभिः समस्तैः सन्निहितैर्भाव्यम् । अङ्गीकर्तव्योऽस्य पदातिभावो, विधातव्यो राज्याभिषेको भवितव्यमाज्ञानि देशकारिभिरनुशीलनीयानि यथार्ह राज्यकार्याणि सर्वथा कर्तव्यमक्षुण्ण समस्तस्थानेषु, मयाऽपि प्रतिपत्तव्यमस्य राज्ये स्वयमेव महत्तमत्वं, तस्मात्सजीभवत यूयं, गच्छामस्तत्रैव पुरे । ततस्तैभूपतिभिरवनितलविन्यस्तहस्तमस्तकैः समस्तैरभिहितं--यदाज्ञापयति देवः । ततोऽभिहितो महामोहराजेन मकरध्वजः यथा--भद्र ! भवताऽपि राज्ये स्थितेन तत्र पुरे न हरणीयमेतेषां नरपतीनां निजं निज यत्किमपि यथार्हमाभाव्यं, द्रष्टव्या सर्वेऽप्यमी पुरातनसम्भावनया । मकरध्वजेनोक्तं--यदादिशति मोह्राज्ः। ततः समागतास्ते सर्वेऽप्यत्र नगरे, अभिषिक्तो मानवावासपुरे राज्ये मकरध्वजः, प्रतिपन्नः शेषेर्यथाई तन्नियोगः । इतश्च योऽयं गजस्कन्धारूढो दृश्यत एष मानवावासत्तिनि ललितपुरे लोलाक्षो नाम बहिरङ्गो राजा। ततस्तेन मकरध्वजेन ससैन्यपौरजनपद स्वमाहात्म्येन निर्जित्य निःसारितोऽयमित्थं बहिःकाननेषु, न चायमात्मानं तेन निर्जितं वराको लक्षयति, नाप्येते लोकास्तेनाभिभूतमात्मानमवबुध्यन्ते, ततो भद्रानेन व्यतिकरण तस्य मकरध्वजस्य महामोहादिपरिकरितस्य प्रतापादेते ऽलोकाः खल्वेवं विचेष्टन्त इति । प्रकर्षणोक्तंसोऽघुना कुत्र मकरध्वजो वर्तते ? विमर्शः प्राह-नन्वेष सन्निहित एव सपरिकरः, सोऽमूने विनाटयति । प्रकर्षः प्राह--माम ! तर्हि स कस्मान्नोपलभ्यते । विमर्शेनोक्तं--ननु निवेदितमेव मया भवतः पूर्व जानन्त्येतेऽन्तरङ्गलोकाः कर्तुमन्तर्धानं, समाचरन्ति परपुरुषप्रवेशं, ' ततोऽमीषां जनानां शरीरेष्वनुप्रविष्टा निजविजयहृष्टास्ते भद्र ! प्रेक्षणकमिदं प्रेक्षन्ते । प्रकर्षः प्राह Page #263 -------------------------------------------------------------------------- ________________ 232 मामक तर्हि कथं तानेवंस्थितानपि भवान् साक्षात्कुरुते ? विमर्शेनोक्तं--अस्ति मे योगाजन विमलालोकं नाम, तद्भलेनेति । प्रकर्षणोक्तं--ममापि क्रियतां तस्याञ्जनस्य दानेनानुग्रहो येनाहमपि तानवलोकयामि । ततो विमर्शेनाग्जितं प्रकर्षस्य तेन योगाजनेन लोचनयुगलं, अभिहितश्चवत्स ! निरूपयेदानीं निजहृदयानि, निरूपितानि प्रकर्षेण । ततः सहर्षेणाभिहितमनेन-माम ! दृश्यते मयाप्यधुना कृतराज्याभिषेको महामोहादिपरिकरितो म्क्र्ध्व्ज्ः। तथाहि--एष सिंहासनस्थोऽपि, जनमेनं धनुर्धरः । आकृष्याकृष्य निर्भिन्ते, आकर्णान्तं शिलीमुखैः ॥ 1 ॥ तैर्विद्धं विहलं दृष्ट्वा, ततो लोकं सराजकम् । प्रहारजर्जरं चेत्थं, विकारकरणाकुलम् ॥ 2 ॥ महाकहकहध्वानः, सह रत्या प्रमोदितः । हस्ते तालान्विधायोच्चैर्हसत्येष नराधिपः ॥ 3 ॥ सुहृतं सुहृतं देव ! वदन्त इति किङ्कराः । मदामोहादयोऽप्यस्य, हसन्तीमे पुरः स्थिताः ॥ 4 ॥ तत्किमत्र बहना जल्पितेन ?-महाप्रसादो मे माम ! कृत एवातुलस्त्वया । यद्राज्यलीला भुञ्जानो दर्शितो मकरध्वजः ॥ 5 ॥ विमर्शेनोक्तं--वत्स ! कियदद्यापीदं ? बहुतरमत्र भवचक्रनगरे भवताऽन्यदपि द्रष्टव्यं, संभवन्त्यत्र भूरिप्रकाराणि प्रेक्षणकानि । प्रकर्षः प्राह-माम ! त्वयि सप्रसादे दर्शके किं वा मम दर्शनकुतूहलं न परिपूर्येत ? केवल मकरध्वजस्य समीपे महामोहरागकेसरिविषयाभिलाषहासादयः सपत्नीकाः समुपलभ्यन्ते । अधुना मया ते तु द्वेषगजेन्द्रारतिशोकादयो नोपलभ्यन्ते तत् किमत्र कारणं ? किं नागतास्तेऽत्र मकरध्वजराज्ये ? विमर्शेनोक्तं-वत्स । समागता एव तेऽत्र भवचक्रनगरे न संदेहो विधेयः किंतु निवेदितमेव मया यथाऽऽविर्भावतिरोभावधर्मकाः खल्वेतेऽन्तरङ्गलोकाः, ततस्ते द्वेषगजेन्द्रशोकादयोऽत्रैव तिरोभूतास्तिष्ठन्ति, राज्ञः सेवावसरमपेक्षन्ते । एते तु महामोहादयो लब्धावसरतया राज्ञः सभायामाविर्भूताः स्वनियोगमनुशीलयन्ति, किं तु प्रचण्डशासनः स्वल्वेष मकरध्वजनरेन्द्रः ततोऽस्य राज्ये यस्य यावाग्नियोगस्तेन तावाननुष्ठेयः, यस्य यावन्माहात्म्यं तेन तावदर्शनीयं, यस्य यावद्यदाभाव्यं तेन तावत्तदेव ग्राह्यं नाधिकमूनं वा, तथाहि--यदयं लोलाक्षो राजा सहाशेषराजवृन्देन निखिललोकाश्च जिता अप्यनेन मकरध्वजेन न जानन्ति, सपरिकरमेनं बन्धुभूतं मन्यन्ते, तदिदं महामोहेन विहितमयमेवास्य नियोगोऽत्रैव माहात्म्यमिदमेवास्याभाव्यमिति । यत्पुनरेते लोकाः प्रीतिमुद्वहन्तो वल्गन्ते कृतकृत्यमात्मानमवगच्छन्ति तदिदं रागकेसरिणा जनितं, अस्यैव च नियोगमाहात्म्याभाव्यगोचरभूतम् । यत्पुनरेते लुभ्यन्ति शब्दादिषु कुर्वन्ति विकारशतानि तदिदं विषयाभिलाषस्य विजृम्भितं नियोगादिकं च । यत्पुनरट्टाट्टहासैहसन्ति । दर्शयन्ति विब्बोकान् इदं हास्यस्य विलसितं, एवं तत्पत्नीनामपि यथार्ह शेषाणामपि नरपतीनां च डिम्भरूपाणां च नियोगमाहात्म्याभाव्यग्रहणव्यापाराः प्रतिनियता एव द्र्स्स्त्त्व्याः। यत्पुनरमी जनाः शब्दादिकं भोगजातमुपभुञ्जते, सहर्षमनुकूलयन्ति कलत्राणि, चुम्बन्ति तेषां वाणि, समाश्लिष्यन्ति गात्राणि, सेवन्ते मैथुनानि, तत्रैवमादिके कर्मणि नैष मकरध्वजराजोऽन्यस्य नियोगं ददाति, किं तर्हि ? रत्या सह स्वयमेव कुरुते, यतोऽस्यैव तत्र कर्मणि सामर्थ्य नान्यस्येति । तदेवं वत्स ! विद्यन्ते तत्र द्वेषगजेन्द्रशोकादयः, केवलं स्वकीयं नियोगावसरं प्रतीक्षन्ते, तेन नाविर्भवन्ति । प्रकर्षणोक्तं--यद्येवं ततः किं शून्यीभूतोऽधुना चित्तवृत्तौ स महामोहास्थानमण्डपः ? विमर्शेनोक्तं--नैतदेवं, निवेदितमेव तुभ्यं, कामरूपिणः खल्वमी अन्तरङ्गजनाः, ततः समागताः सर्वेऽप्यत्र मकरध्वजराज्ये तथापि तन्महामोहास्थानं तदवस्थमेवास्ते, इदं हि कतिचिदिनभावि मुहूर्तसुन्दरं मकरध्वजराज्यं, तत्तु महामोहराज्यमाकालप्रतिष्टमनन्तकल्पविमर्दसुन्दरं अतः का Page #264 -------------------------------------------------------------------------- ________________ 233 तत्र विचलनाशङ्का ? अन्यच्च तत्समस्तभुवनव्यापकं महामोहराज्यमिदं पुनरत्रैव मानवावासपुरे मकरध्वजराज्यं, केवलं चिरन्तनस्थितिपालनव्यसनितया निजपदातैरपि स्वयमेव राज्येऽभिषिक्तस्य पुरतोऽस्य मकरध्वजस्य महामोहनरेन्द्रोऽयमेवं भृत्यभावमाचरति, तस्मादविचलमेव भद्र ! तन्महामोहास्थानं, तत्र वर्तमाना एवामी नूनमत्र दृश्यन्ते । प्रकर्षणोक्तं--नष्टो मे संशयोऽधुना । ___ अत्रान्तरे करिवरादवतीर्णः स लोलाक्षो राजा प्रविष्टश्चण्डिकायतने तर्पिता मद्येन चण्डिका विहितपूजः . समुपविष्टस्तस्या एव चण्डिकायाः पुरोवर्तिनि महति परिसरे मद्यपानार्थ, ततः सहैव तावता जनसमाजेन बद्धमापानकं, प्रकटितानि नानारत्नविसंघटितानि विविधमद्यभाजनानि, समर्पिताः समस्तजनानां कनकचषकनिकराः, प्रवर्तिता मधुधाराः, ततो विशेषतः पीयते प्रसन्ना, गीयते हिन्दोलकः, उपरि परिधीयते नवरङ्गकः, दीयते वादनेभ्यः, विधीयते नर्तनं, अभिनीयते करकिसलयेन, विधीयते प्रियतमाधरबिम्बचुम्बनं, अवदीर्यते रदनकोटिविलसितेन, उपचीयते मदिरामदनिर्भरता, प्रहीयते लज्जाशङ्कादिकं, निर्मीयते दयितावदनेषु दृष्टिः, विलीयते गाम्भीर्य, स्थीयते जनै लविजृम्भितेन, व्यवसीयते सर्वमकार्यमिति । ___ इतश्च लोलाक्षनृपतेः कनिष्ठो भ्राता रिपुकम्पनो नाम युवराजः, तेन मदपरवशतया कार्याकार्यमविचार्याभिहिता निजा महादेवी रतिललिता यदुत प्रियतमे ! नृत्य नृत्येति । ततः सा गुरुसमक्षमतिलजाभरालसापि ज्येष्ठवचनं लक्षयितुमशक्नुवती भर्तुरादेशेन नर्तितुं प्रवृत्ता । तां च नृत्यन्तीमवलोकयमानो मनोहरतया तल्लावण्यस्य विकारकारितया मधुमदस्याक्षिप्तचित्तस्ताडितोऽमवतपातिना शरनिकरेण स लोलाक्षो नृपतिर्मकरध्वजेन तां प्रति गाढमध्युपपन्नश्चेतसा न च शक्नोत्यध्यवसातुं स्थितः कियतीमपि वेलाम् । इतश्च भूरिमद्यपानेन मदनिर्भरं निश्चेष्टीभूतमापानकं प्रलुठिताः सर्वे. लोकाः, प्रवृत्ताश्च्छर्दयः, संजातमशुचिकर्दमपिच्छलं, निपतिता वायसाः, समागताः सारमेयाः, अवलीढानि जनवदनानि, प्रसुप्तो रिपुकम्पनः जागति रतिललिता । ____ अत्रान्तरे वशीकृतो महामोहेन, क्रोडीकृतो रागकेसरिणा, प्रेरितो विषयाभिलाषेण, अभिभूतो रतिसामर्थेन, निर्भिन्नो हृदयमर्मणि शरनिकरप्रहारैर्मकरध्वजेन, म्रियमाण इवात्मानमचेतयमानः प्रचलितो लोलाक्षो रतिललिताग्रहणार्थ वेगेन प्राप्तस्तत्समीपं प्रसारितौ बाहुदण्डौ, ततः किमेतदिति चिन्तितं रतिललितया, लक्षितं तदाकूतमनया, समुत्पन्नं साध्वसं, संजातं भयं, विगलितो मदिरामदः पलायितुं प्रवृत्ता गृहीता लोलाक्षेण, विमोचितोऽनयाऽऽत्मा, धावन्ती पुनर्गृहीता लोलाक्षेण, ततः पुनर्विमोच्यात्मानं प्रविष्टा तत्र चण्डिकायतने, स्थिता चण्डिकाप्रतिमायाः पृष्ठतो भयेन कम्पमाना । अत्रान्तरे द्वेषगजेन्द्रस्य संपन्नो राजादेशः, आविर्भूतोऽसौ, दृष्टः प्रकर्षण । स प्राह-माम ! स एष द्वेषगजेन्द्रः सहितो निजडिम्भरूपैः । विमर्शेनोक्तं वत्स ! संपन्नोऽस्य नियोगावसरः, केवलमस्य विलसितमधुना विलोकयतु वत्सः । प्रकर्षणोक्तं-एवं करोमि, ततः प्रतिपन्नं द्वेषगजेन्द्रेण राजशासन, अधिष्ठितो लोलाक्षः चिन्तितमनेन-मारयाम्येनां पापां रतिललितां या मां विहायेत्थं नष्टेति । गृहीतोऽनेन खङ्गः, प्रविष्टश्चण्डिकायतने मदिरामदान्धतया तबुद्धया विदारिताऽनेन चण्डिका, नष्टा रतिललिता, बहिनिर्गत्य तयाऽऽर्यपुत्रार्यपुत्र ! त्रायस्व त्रायस्वेति कृतो हाहारवः, विबुद्धो रिपुकम्पनः सहितो लोकेन । अभिहितमनेन-प्रियतमे ! कुतस्ते भयं ?, कथितमनया लोलाक्षचेष्टितं, ततोऽधिष्ठितः सोऽपि द्वेषगजेन्द्रेण, सस्पर्ध सतिरस्कारमाइतोऽनेन रणाय लोलाक्षः, प्रक्षुभिताः सुभटाः, समुत्थितानि शेषवनपानकानि, समुल्लसितः कलकलः, सन्नद्धं चतुङ्गवलं, प्रादुर्भूतं गुन्दलम् । ततश्चाविज्ञात Page #265 -------------------------------------------------------------------------- ________________ 234 व्यतिकरतया मदिरामदपरवशतया च परस्परमेव कातरनराः कातरनरैः, खरैः खरा, वेगसरैवेंगसरास्तुरगैस्तुरगा, वरकरभैवरकरभा, रथवरै रथवराः, कुञ्जरै : कुञ्जरास्तदपरैर्वरकुञ्जरैर्वरकुञ्जरा, नरवरप्रेरितैचूर्णयितुमारब्धाः, संजातमकाण्डे बहुजनमर्दनम् । ___इतश्च तथा रिपुकम्पनेनाहूतो लोलाक्षश्चलितस्तदभिमुखं द्वेषगजेन्द्राधिष्ठितः, मदिरामदान्धतया लग्नौ तौ करवालयुद्धेन, ततो गाढामनिपातितो रिपुकम्पनेन लोलाक्षः, संजातो महाविप्लवः । तमवलोक्य प्रविष्टौ नगरे विमर्शप्रकर्षों, स्थितौ निराबाधस्थाने । विमर्शेनोक्तं--वत्स ! दृष्टं द्वेषगजेन्द्रमाहात्म्यम् ? स प्राह-मुष्ठु दृष्टं माम ! तावतां विलासानामीदृशं पर्यवसानम् । विमर्शनोक्तं-भद्र ! मद्यपायिनामेवंविधमेव पर्यवसानं भवति । मदिरामत्ता हि प्राणिनः कुर्वन्त्यगम्यगमनानि, न लक्षयन्ति पुरःस्थितं, मारयन्ति प्रियबान्धवान् , जनयन्त्यकाण्ड विश्वरं, समाचरन्ति समस्तपातकानि, भवन्ति सर्वजगत्सन्तापकाः, निपात्यन्ते निष्प्रयोजनं मृत्वा च गच्छन्ति दुर्गतौ किमत्राश्चर्यमिति । किं च-मद्ये च पारदार्ये च, ये रताः क्षुद्रजन्तवः । तेषामेवंविधानर्थान् , वत्स ! कः प्रष्टुमर्हति ॥ 1 ॥ मद्यं हि निन्दितं सद्भिर्मा कलहकारणम् । मद्यं सर्वापदां मूलं, मद्यं पापशताकुलम् ॥ 2 ॥ न त्यजेद्यसनं मद्ये, पारदार्ये च यो नरः । यथाऽयं वत्स ! लोलाक्षस्तथाऽसौ लभते क्षयम् ॥ 3 ॥ मद्यं च पारदार्य च, यः पुमांस्तात ! मुश्चति । स पण्डितः स पुण्यात्मा, स धन्यः स कृतार्थ्क्ः॥4॥ प्रकर्षणोक्तं--एवमेतनास्त्यत्र संशयः, ततस्तयोस्तत्र नगरे विचरतोगतानि कतिचिद्दिनानि । अन्यदा मानवावासपुरे राजकुलासने दृष्टस्ताभ्यां पुरुषः । प्रकर्षणोक्तं-माम ! स एष मिथ्याभिमानो दृश्यते । विमर्शेनोक्तं सत्यं, स एवायम् । प्रकर्षः प्राह-ननु राजसचित्तनगरे किलाविचलोऽयं, तत् कथमिहागतः ? विमर्शेनोक्तं-एवं नाम मकरध्वजस्योपरि सप्रसादो महामोहराजो येनास्य राज्ये यदचलं निजबलं सबालं तदप्यानीतं, केवलं कामरूपितयाऽयं मिथ्याभिमानो मतिमोहश्च यद्यपीहानीतौ दृश्येते तथापि तयोरेव राजसचित्ततामसचित्तपुरयोः परमार्थतस्तिष्ठन्तौ वेदितव्यौ । प्रकर्षणोक्तंमाम ! कुत्र पुनरेषोऽधुना गन्तुं प्रवृत्तः ? विमर्शेनोक्तं-भद्राकर्णय, योऽसौ दृष्टस्त्वया रिपुकम्पनः स निहते लोलाक्षेऽधुना राज्येऽभिषिक्तः, तस्य चेदं भवनं, अतोऽयं मिथ्याभिमानः केनचित कारणेनेदं राजसदनं प्रवेष्टुकाम इव लक्ष्यते । प्रकर्षः प्राह--ममापीदं नरपतिनिकेतनं दर्शयतु मामः । विमर्शेनोक्तं-एवं करोमि, ततः प्रविष्टौ तौ तत्र नृपतिगेहे । इतश्च तस्य रिपुकम्पनभूपतेरस्ति द्वितीया मतिकलिता नाम महादेवी, सा च तस्मिन्नेव समये दारकं प्रसूता । अथ तत्र जातमात्रे राजसूनौ भास्करोदये विकसितमिव तामरसं व्यपगततिमिरनिकरमिव गगनतलं विनिद्रमिव सुन्दरजननयनयुगलं, भुवनमिव स्वधर्मकर्मव्यापारपरायणं तद्राजभवनं राजितुं प्रवृत्तं, कथं ? विरचिता मणिप्रदीपनिवहा विस्तारिता मङ्गलदर्पणमालाः, संपादितानि भूतिरक्षाविधानानि, निर्वतिता गौरसिद्धार्थकैर्नन्दावर्तशतपत्रलेखाः, निवेशिताः सितचामरधारिण्यो विलासिन्यः । ततः प्रचलिता वेगेनास्थानस्थायिनो भूपतेः सुतजन्ममहोत्सवं निवेदयितुं प्रियंवदिका । कथ ?-रभसोदामविसंस्थुलगमनं, गमनस्खलितसुनूपुरचरणम् । चरणजलत्तोत्तालितहृदयं, हृदयविकम्पस्फुरितनितम्बम् ॥ 1 ॥ रिपुकम्पनगृहे पुत्रजन्ममिथ्याभिमानः Page #266 -------------------------------------------------------------------------- ________________ 135 स्फुरितनितम्बनिनादितरसनं, रसनालग्नपयोधरसिचयम् । सिचयनिपातितलज्जितवदनं, वदनशशाङ्कोद्योतितभुवनम् ॥ 2 ॥ अपि च-नितम्बबिम्बवक्षोजदुर्वारभरनिःसहा । तथापि रभसादाला, वेगाद्धावति सा तदा ॥ 3 ॥ निवेदिते तया राजपुत्रजन्ममहोत्सवे । आनन्दपुलकोद्भेदनिर्भरः समपद्यत ॥ 4 ॥ अत्रान्तरे प्रविष्टो मिथ्याभिमानः । ततोऽधिष्ठितमनेन रिपुकम्पनशरीरम् । ततश्च-तेनावष्टब्धचित्तोऽसौ, तदानीं रिपुकम्पनः । न मानसे न वा देहे, नापि माति जगत्त्रये ॥ 1 ॥ चिन्तितं च पुनस्तेन, विपर्यासितचेतसा । अहो कृतार्थों वर्तेऽहमहो वंशसमुन्नतिः ॥ 2 ॥ अहो देवप्रसादो मे, अहो लक्षणयुक्तता । अहो राज्यमहो स्वर्गः, संपन्नं जन्मनः फलम् ॥ 3 ॥ अहो जगति जातोऽहमहो कल्याणमालिका । अहो मे धन्यता सर्वमहो सिद्धं समीहितम् ॥ 4 ॥ अपुत्रेण मया योऽयमुपयाचितकोटिभिः । प्रार्थितः सोऽद्य संपन्नो, यस्य मे कुलनन्दनः ॥ 5 ॥ ततः कटककेयूरहारकुण्डलमौलयः । निवेदिकायै लक्षण, दीनाराणां सहार्पिताः ॥ 6 ॥ उल्लसत्सर्वगात्रेण, हर्षगद्गदभाषिणा । प्रकृतीनां समादिष्टः, सुतजन्ममहोत्सवः ॥ 7 ॥ ततो नरपतेर्वाक्यं, श्रुत्वा मन्त्रिमहत्तमैः । क्षणेन सदने तत्र, बत किं किं विनिर्मितम् ॥ 8 ॥ पवननिहतनीरसङ्घातमध्यस्थितानेकयादःसमूहोर्ध्वपुच्छच्छटाघातसंपन्नकल्लोलमालाकुले । यादृशः स्याग्निनादो महानीरधौ तत्र गेहे समन्तादथो तादृशस्तूर्यसङ्घातघोषः क्षणादुत्थितः ॥ 9 ॥ तथा-प्रवरमलयसम्भवक्षोदकश्मीरजातागुरुस्तोमकस्तूरिकापूरकर्पूरनीरप्रवाहोक्षसंपन्नसत् कदमामोदसन्दोहनिष्यन्दबिन्दुप्रपूरेण संपादिताशेषजन्तुप्रमोदम् । तथा-रत्नसङ्घातविद्योतनिष्टसूर्यप्रभाजालसञ्चारमालोक्यते तत्तदा मन्दिरम् ॥ 10 ॥ बहुनाटितकुब्जकवामनकं, प्र्विघूर्न्नित्क्न्य्चुकिहास्न्क्म्। जनदापितरत्नसमूहचितं, त्रुटितातुलमौक्तिकहारभृतम् । लसदुद्भटवेषभटाकुलकं, ललनाजनलासविलासयुतम् । वरखाद्यकपानकतुष्टजनं, जनितं प्रमदादिति वर्धनकम् ॥ 11 ॥ .. अथ तादृशि वर्धनके निखिले, प्रमदेन प्रनृत्यति भृत्यगणे । अतिहर्षवशेन कृतोर्श्वभुजः, स्वयमेव ननर्त चिरं स नृपः ॥ 12 ॥ ततस्तत्तादृशं दृष्ट्वा, महासंमर्दगुन्दलम् । प्रकर्षः संशयापनः, प्रत्याह निजमातुलम् ॥ 13 ॥ निवेदयेदं मे माम ! महदत्र कुतूहलम् । किमितीमे रटन्त्युच्चै निर्वादितमुखा जनाः ॥ 14 ॥ अत्यर्थमुल्ललन्ते च, किमर्थमिति मोदिताः? / किं चामी मृत्तिकाभारं, निजाङ्गेषु वहन्ति ? भोः ! ॥ 15 ॥ चर्मावनद्धकाष्ठानि, दृढमास्फोटयन्ति किम् ? / विष्ठासंभारमुक्तोल्यो, मन्दं मन्दं चलन्ति किम् ? ॥ 16 ॥ किं वैष सदनस्यास्य, नायकः पृथिवीपतिः । बालहास्यकरं मूढः, करोत्यात्मविडम्बनम् ॥ 17 ॥ तदत्र कारणं माम :, यावन्नो लक्षितं मया । इदं तावन्ममाभाति, महाकौतुककारणम् ॥ 18 ॥ विमर्शः प्राह ते वत्स, कथ्यतेऽत्र निबन्धनम् । यदस्य सकलस्यापि, वृत्तान्तस्य प्रवर्तनम् ॥ 19 ॥ पश्यतस्ते प्रविष्टोऽत्र, य एष नृपमन्दिरे । मिथ्याभिमानस्तेनेदं, तात ! सर्व विजृम्भितम् ॥ 20 ॥ अयं हि राजा जातो मे, सूनुरेवं विचिन्तयन् । न माति देहे नो गेहे, न पुरे न जगत्त्रये ॥ 21 ॥ ततो मिथ्याभिमानेन, विह्वलीकतचेतसा । आत्मा च सकलश्चेत्थं, लोकोऽनेन विडम्बितः ॥ न चेदं लक्षयत्येष, नूनमात्मविडम्बनम् । यतो मिथ्याभिमानेन, वराकं मन्यते जगत् ॥ 23 ॥ प्रकर्षः प्राह यद्येवं, ततोऽस्य परमो रिपुः । माम ! मिथ्याभिमानोऽयं, यः खल्वेवं विडम्बकः ॥ 24 ॥ विमर्शः प्राह को वाऽत्र संशयो भद्र ! वस्तुनि । निश्चितं रिपुरेवायं, बन्धुरस्य प्रभासते ॥ 25 ॥ Page #267 -------------------------------------------------------------------------- ________________ 236 प्रकर्षः प्राह यद्येवं, ततो योऽस्य वशं gtH। sa एष नृपतिर्माम ! कीदृशो रिपुकम्पनः ? ॥ 26 ॥ विमर्शेनोदितं वत्स !, न भावरिपुकम्पनः । किंतु-बहिर्वैरिषु शूरोऽयं, तेनेत्थमभिधीयते ॥ 27 ॥ इह च-यो बहिः कोटिकोटीनामरीणां जयनक्षमः । प्रभविष्णुर्विना ज्ञानं, सोऽपि नान्तरवैरिणाम् ॥ 28 ॥ तन्नास्य वत्स ! दोषोऽयं, नाप्येषां शेषदेहिनाम् । यतोऽत्र परमार्थेन, ज्ञानाभावोऽपराध्यति ॥ 29 ॥ यस्मादज्ञानकामान्धाः, किञ्चिदासाद्य कारणम् । यान्ति मिथ्याभिमानस्य, ध्रुवमस्य वशं न्राः॥30॥ तेनाभिभूतचित्तास्ते, बाला इव जनैः सह । विडम्बयन्ति चात्मानं, यथैष रिपुकम्पनः ॥ 31 ॥ ज्ञानावदातबुद्धीनां, पुत्रे राज्ये धनेऽपि वा । लोकाश्चर्यकरे जाते, महत्यप्यस्य कारणे ॥ 32 ॥ चित्ते न लभते ढोकं, धन्यानामान्तरो रिपुः । वत्स ! मिथ्याभिमानोऽयं, ते हि मध्यस्थबुद्धयः ॥ 33 ॥ युग्मम् । शोकमहिमा यावच्च कथयत्येवं, विमर्शस्तत्र कारणम् । तावद्राजकुलद्वारे, नरौ द्वौ समुपागतौ ॥ 34 ॥ प्रकर्षणोदितं माम ! दृश्यते काविमौ नरौ । स प्राह मतिमोहेन, युक्तः शोकोऽयमागतः ॥ 35 ॥ अत्रान्तरे सूतिकागृहे समुल्लसितः करुणाकोलाहलोन्मिश्रः पूत्काररावः, प्रधावन्ति स्म महाहाहारवं कुर्वाणा नरपतेरभिमुखं दासचेटयः प्रशान्तमानन्दगुन्दलं, किमेतदिति पुनः पुनः पृच्छन् कातरीभूतो राजा । ताभिरभिहितं-त्रायस्व देव ! त्रायस्व, कुमारो भग्नलोचनो जातः कण्ठगतप्राणैस्ततो धावत धावत । ततो वजाहत इव संजातो राजा, तथापि सत्त्वमवलम्ब्य सपरिकरो गतः सूतिकागृहे, दृष्टः स्वप्रभोद्भासितभवनभित्तिभागः संपूर्णलक्षणधरः किश्चिच्छेषजीवितव्यो दारकः, समाहूतं वैद्यमण्डलं, पृष्टो वैद्याधिपतिः किमेतदिति । स प्राह--देव ! समापतितोऽस्य कुमारस्य सद्योघाती बलवानातङ्कः, स च प्रचण्डपवन इव प्रदीपमेनमुपसंहरति( )लग्नः पश्यतामेवास्माकं मन्दभाग्यानाम् । नृपतिराह-भो भो लोकाः शीघ्रमुपक्रमध्वं यथाशक्त्या, कुमारं यो जीवयति तस्मै राज्यं प्रयच्छामि, स्वयं च पदातिभावं प्रतिपद्येऽहम् । तदाकर्ण्य सर्वादरेण लोकैः प्रयुक्तानि भेषजानि, वाहिता मन्त्राः, निबद्धानि कण्डकानि, लिखिता रक्षाः, कृतानि भूतिकर्माणि, नियोजिता विद्या, वर्तितानि मण्डलानि, संस्मृता देवता, विन्यासितानि तन्त्राणि । तथा कुर्वतामपि च गतः पञ्चत्वमसौ दारकः । अत्रान्तरे कामरूपितया शोकमतिमोहाभ्यां सपरिकरयोर्मतिकलितारिपुकम्पनयोः कृतः शरीरानुप्रवेशः । ततश्च-हा हताऽस्मि निराशाऽस्मि, मुषिताऽस्मीति भाषिणी । त्रायस्व देव ! देवेति, वदन्ती नष्टचेतना ॥ 1 ॥ क्षणाग्निपतिता भूमौ, मृतं वीक्ष्य कुमारकम् । सा देवी वज्रसङ्घातताडितेवातिविहला ॥ 2 ॥ हा पुत्र ! जात जातेति, ब्रुवाणो मूर्छया यथा । राजापि पतितो भूमौ, मुक्तः प्राणैस्तथैव स्ः॥3॥ ततो हाहारवो घोरो, महाक्रन्दश्च भैरवः । जनोरस्ताडशब्दश्च, क्षणेन समजायत ॥ 4 ॥ अथ मुक्तविलोलकेशकं, दलितविभूषणभग्नशङ्खकम् । रिपुकम्पनयोषितां शतैर्वृहदाक्रन्दनकं प्रवर्तितम् ॥ 5 ॥ लालाविलवक्त्रकोटरं, लुठितं भूमितले सुदीनकम् । उल्लश्चितकेशपाशकं, बृहदाराटिविमोचतत्परम् ॥ 6 ॥ हाहा हाहेति सर्वतः, करुणध्वानपरायणं जनम् । अथ वीक्ष्य स विस्मितेक्षणो, बुद्धेः सूनुरुवाच मातुलम् ॥ 7 ॥ यदुत-किमेतैःक्षणमात्रेण, हित्वा तत्पूर्वनर्तनम । प्रकारान्तरतो लोकैः, प्रारब्धं नर्तनान्तरम ॥ 8 ॥ विमर्शेनोदितं वत्स !, यौ तौ दृष्टौ त्वया नरौ । ताभ्यां निजप्रभावेण, प्रविश्येदं प्रवर्तितम् ॥ 9 ॥ निवेदितं मया तुभ्यं, यथैते नैव मुत्कलाः । कुर्वन्त्यत्र पुरे लोकाः स्वतन्त्राः कर्म किश्चन ॥ 10 ॥ किं तर्हि ?-यथा यथा स्ववीर्येण, कारयन्ति शुभेतरम् । अन्तरङ्गजनाः कर्म, कुर्वन्त्येते तथा तथा ॥ 11 ॥ ततो मिथ्याभिमानेन, तादृशं नाटिताः पुरा । एताभ्यां पुनरीदृक्षं, किं कुर्वन्तु वराककाः ? ॥ 12 ॥ Page #268 -------------------------------------------------------------------------- ________________ सज्ज्ञानपरिपूतानां, मतिमोहो महात्मनाम् । बाधां न कुरुते ओष, केवलं शुभचेतसाम् ॥ 13 ॥ नापि शोको भवेत्तेषां बाधको भद्र ! भावतः । यैरादावेव निर्णीतं, समस्तं क्षणभङ्गुरम् ॥ 14 ॥ अत्र पुनः-पुत्रस्नेहवशेनैष, मतिमोहान्मृतो नृपः । शोकस्तु कारयत्येवं, प्रलापं करुणं जनैः ॥ 15 ॥ प्रकर्षेणोदितं माम ! किमत्र नृपमन्दिरे । क्षणमात्रेण संजातमीदृशं महदद्भुतम् ? ॥ 16 ॥ किं वाऽन्यत्रापि जायेत, विरुद्धमिदमीदृशम् ? / विमर्शेनोदितं नात्र, भवचक्रेऽतिदुर्लभम् ॥ 17 ॥ एतद्धि नगरं भद्र ! परस्परविरोधिभिः । अमुक्तमीदृशैः प्रायो, विविधैः संविधानकैः ॥ 18 ॥ यावच्च मुक्तफूत्कार, दारुणाक्रन्दभीषणम् । पताकाजालबीभत्सं, विषमाहतडिण्डिमम् ॥ 19 ॥ उद्वेगहेतुस्ते भद्र !, नितरां जनतापकम् । इदं हि मृतकं रौद्रं, न निर्गच्छति मन्दिरात् ॥ 20 ॥ तावदन्यत्र गच्छावो, न युक्तं द्रष्टुमीदृशम् । परदुःखं कृपावन्तः, सन्तो नोद्वीक्षितुं क्षमाः ॥ 21 ॥ त्रिभिर्विशेषकम् । एवं भवतु तेनोक्ते, निर्गतौ राजमन्दिरात् । संप्राप्तौ हट्टमार्गेषु, ततः स्वस्रीयमातुलौ ॥ 22 ॥ अत्रान्तरे कृतम्लानिर्विज्ञाय रिपुकम्पनम् । मृतं समुद्रस्नानार्थ, पश्चिमे याति भास्करः ॥ 23 ॥ अथादित्ये तिरोभते. तिमिरेण म्लीम्से। जगत्यशेषे संजाते. बोधिते दीपमण्डले ॥ 24 ॥ गोधनेषु निवृत्तेषु, विलीनेषु शकुन्तिषु । वेतालेषु करालेषु, कौशिकेषु विचारिषु ॥ 25 ॥ मूकीभूतेषु काकेषु, निद्रिते नलिनीवने । निनावश्यकलग्नेषु मुनिषु ब्रह्मचारिषु ॥ 26 ॥ रटत्सु चक्रवाकेषु, रहितेषु स्वकान्तया । उल्लसत्सु भुजङ्गेषु, संतोषे कामिनीजने ॥ 27 ॥ इत्थं प्रदोषे संपन्ने, प्रहृष्टजनमानसे । कश्चिनिजापणद्वारे, दृष्टस्ताभ्यां महेश्वरः ॥ 28 ॥ उत्तुङ्गविष्टरे रम्ये, निविष्टः किल लीलया । विनीतैर्बहुभिर्दक्षैर्वणिकपुत्रैविवेष्टितः ॥ 29 ॥ वजेन्द्रनीलवैडूर्यपद्मरागादिराशिभिः । पुरतः स्थापितैस्तुङ्गै शिताशेषतामसः ॥ 30 ॥ . विकटैर्हाटकस्तोमै, राजतैश्च पुरःस्थितैः । दीनारादिमहाकूटर्गवितोऽग्रे विवर्तिभिः ॥ 31 ॥ प्रकर्षेणोदितं माम ! किमित्येष महेश्वरः । उन्नामितैकभूर्मन्दं, वीक्षते मन्थरेक्षणः ? ॥ 32 ॥ अर्थिनां वचनं किं वा, सादरं बहुभाषितम् । एष बाधिर्यहीनोऽपि, नाकर्णयति लीलया ॥ 33 ॥ कृतप्राञ्जलयो नम्रा, य एते चाटुकारिणः । एतान्नो वीक्षते कस्मात्तृणतुल्यांश्च मन्यते ? ॥ 34 ॥ दृष्ट्वा दृष्ट्वा स रत्नानि, किञ्चिद्धयात्वा मुहुर्मुहुः । स्तब्धाङ्गः स्मेरवदनः, किं भवत्येव वाणिजः ॥ 35 ॥ ____ विमर्शेनाभिहितं-भद्राकर्णय, अस्ति तस्यैव मिथ्याभिमानस्य स्वाङ्गभूतो धनगर्यो नाम वयस्यः, tenAdhiSThi'toyaM वराकः तेनाधिष्ठितानामीदृशमेव स्वरूपं भवति । अयं हि मन्यते-ममेदं रत्नकनकादिकं धनं, अहमस्य स्वामी, ततः कृतकृत्योऽहं, संपन्नं जन्मनः फलं, मत्तो वराकं भुवनम् । ततश्चेत्यं विकारबाहुलः परिप्लवते, न लक्षयति धनस्वरूपं, न चिन्तयति परिणाम, नालोचयत्यायति, न विचारयति तत्त्वं, न गणयति क्षणनश्वरतामिति । प्रकर्षः प्राह-माम ! योऽसौ रागकेसरिडिम्भरूपाणां मध्ये दृष्टो मया पश्चमो डिम्भः सोऽस्य निकटवर्ती दृश्यते । विमर्शेनोक्तं सत्यमेतत्स एवायम् । अत्रान्तरे समायातः कश्चिद्भुजङ्गो, निविष्टो महेश्वरसमीपे, याचितोऽनेनोत्सारकं महेश्वरः, दत्तोऽनेन । ततो रहसि स्थितस्य प्रकाशितदिक्चक्रवालं बहुविधानधैयरत्नघटितं दर्शितं तेन भुजङ्गेन तस्य महेश्वरवाणिजकस्य मुकुटं, प्रत्यभिज्ञातश्चानेन भुजङ्गो यथैव हेमपुराधिपतेविभीषणनृपतेः पदातिर्दुष्टशीलश्च, ततो नूनं हृतमनेनेदं भविष्यति । अत्रान्तरे प्रविष्टोऽसौ रागकेसरितनयो वाणिजकशरीरे, ततस्तत्प्रतापाञ्चिन्तितमनेन-भवतु नाम हृतं, तथापि ग्रहीतव्यमेवेदं Page #269 -------------------------------------------------------------------------- ________________ 238 घनिचेष्टा मया । ततोऽभिहितोऽनेन भुजङ्गः-भद्र ! किं ते क्रियतां ? भुजङ्गेनोक्तं--अस्योचितं मूल्यं दत्त्वा गृह्यतामिदं भवतेति । तुष्टो वाणिजकः, तोषितो मूल्येन भुजङ्गः, पलायितो वेगेन, गते च तस्मिंस्तत्पदानुसारेण समागतं बिभीषणराजबलं, लब्धा कुतश्चिद्विक्रयवार्ता, प्रातः सलोत्रो वाणिजकः गृहीतः पुरत एव लोकस्य । ततश्च क्षणमात्रेण लुप्तास्ते सरत्नराशयः । बद्धोऽसावारटन्नुच्चै, राजकेन महेश्वरः ॥ 1 ॥ इतस्ततो भयोभ्रान्ता, वणिकपुत्राः सकिङ्कराः । सर्वेऽपि बान्धवैः सार्ध, नष्टास्ते पाच्व्र्तिन्ः॥2॥ ततो विलुप्तसर्वस्वः, स्वजनैः परिवर्जितः । आबद्धो लोप्नकः कण्ठे, महारासभरोपितः ॥ 3 ॥ भूत्या विलिप्तसर्वाङ्गस्तस्कराकारधारकः । स राजापथ्यकारीति, निन्द्यमानः पृथग्जनैः ॥ 4 ॥ महाकलकलवानसंपूरितदिगन्तरैः । नीयमानो नृपेणोक्तैः, पुरुषैः कृतताडनैः ॥ 5 ॥ विद्राणवदनो दीनः, सर्वाशानाशविह्वलः । तस्मिन्नेव क्षणे दृष्टः, स ताभ्यामिभ्यवाणिजः ॥ 6 ॥ प्रकर्षेणोदितं माम ! किमिदं दृष्टमद्भुतम् ? किमिन्द्रजालं किं स्वमः, किं वा मे मतिविभ्रमः ? ॥ 7 ॥ यदस्य क्षणमात्रेण, न सा लीला न तद्धनम् । न ते लोका न तत्तेजो, न गर्यो न च पौरुषम् ॥ 8 ॥ विमर्शेनोदितं वत्स ! सत्यमेतन्न विभ्रमः । अत एव न कुर्वन्ति, धनगर्व महाधियः ॥ 9 ॥ धनं हि धर्मसंतप्तविहङ्गगलचञ्चलम् । ग्रीष्मोष्माक्रान्तशार्दूलजिह्वातरलमीरितम् ॥ 10 ॥ इन्द्रजालमिवानेकदर्शिताद्भुतविभ्रमम् । क्षणदृष्टविनष्टं च, नीरबुद्रुदसग्निभम् ॥ 11 ॥ युग्मम् । अस्य वाणिजकस्येदं, तात ! दुर्नयदोषतः । नष्टं महापदस्थानं, यातं च विविधं धनम् ॥ 12 ॥ .. इहान्येषां पुनर्भद्र !, दोषसंश्लेषवर्जिनाम् । अपि नश्येदिदं रिक्थं, भवेच्च भयकारणम् ॥ 13 ॥ तथाहि-येऽपि फूत्कृत्य फूत्कृत्य, पादं मुञ्चन्ति भूतले । तेषामपि क्षणार्धेन, नश्यतीदं न संशयः ॥ 14 ॥ प्राप्नुवन्ति च दुःखानि, धनिनो धनदोषतः । जलज्वलनलुण्टाकराजदायादतस्करैः ॥ 15 ॥ अन्यच्चेदं धनं वत्स ! मेघलाजमिवातुलम् । हतं प्रचण्डवातेन, यदा याति कथञ्चन ॥ 16 ॥ __ तदा नालोकयति रूपं न विगणयति परिचयं न निरूपयति कुलीनतां नानुवर्तयति कुलक्रम, नाकलयति शीलं नापेक्षते पाण्डित्यं, नालोचयति सौन्दर्य, नावरुध्यते धर्मपरतां, नाद्रियते दानव्यसनितां न विचारयति विशेषज्ञतां न लक्षयति सदाचारपरायणतां, न परिपालयति चिरस्नेहभावं, नोररीकरोति सत्त्वसारतां न प्रमाणयति शरीरलक्षणम् । किं तर्हि ?-गन्धर्बनगराकार, पश्तामेव देहिनाम् । तद्धनं क्षणमात्रेण, कापि न ज्ञायते ग्त्म्॥1॥ अर्जितं बहुभिः क्लेशैः, पालितं जीवितं य्था। नष्टं तु यादृङ् नृत्यत्सु, नटेष्वपि तदीक्षितम् ॥ 2 ॥ तथाप्यमी महामोहनिहताः क्षुद्रजन्तवः । ईदृशेऽपि धने भद्र ! चिन्ताबद्धं(न्धं) वितन्वते ॥ 3 ॥ अलीकधनगण, विह्वलीभूतमानसाः । विकारकोटीः कुर्वन्ति, यथैवैष महेश्वरः ॥ 4 ॥ तदीदृशो धनस्येह, पर्यन्तस्तात ! जन्मनि । परलोके पुन?रा, धनादुःखपरम्परा ॥ 5 ॥ प्रकर्षणोदितं माम !, येन स्यानिश्चलं धनम् । तथा शुद्धविपाकं च, स्यात् कल्याणनिबन्धनम् ॥ 6 ॥ तत्तादृशं जगत्यत्र, किमस्ति बत कारणम् । किं वा न संभवत्येव, तदिदं मे निवेदय ॥ 7 ॥ विमर्शनोदितं तात ! संभवत्येव तादृशम् । कारणं विरलानां भोः, केवलं तेन मीलकः ॥ 8 ॥ करोति वर्धनस्थैर्ये, अजातं जनयेद्धनम् । अत्यन्तदुर्लभं भद्र ! पुण्यं पुण्यानुबन्धि यत् ॥ 9 ॥ यच्च-दया भूतेषु वैराग्यं, विधिवद्गुरुपूजनम् । विशुद्धा शीलवृत्तिश्च, पुण्यं पुण्यानुबन्ध्यदः ॥ 10 ॥ अथवा-परोपतापविरतिः, परानुग्रह एव च । स्वचित्तदमनं चैव, पुण्यं पुण्यानुबन्ध्यदः ॥ 11 ॥ Page #270 -------------------------------------------------------------------------- ________________ 239 एतच्चान्यभवे धन्यैर्यैरुपात्तमिहापि वा । स्थिरमेव धनं तेषां सुमेरोः शिखरं यथा ॥ 12 ॥ अन्यच्च ते महात्मानस्तत्पुण्यपरिढौकितम् । बाह्य तुच्छं मलप्रायं, विज्ञाय क्षणगत्वरम् ॥ 13 ॥ योजयन्ति शुभे स्थाने, स्वयं च परिभुञ्जते । न च तत्र धने मूर्छामाचरन्ति म्हाधिय्ः॥14॥ युग्मम् ॥ ततश्च तद्धनं तेषां, सत्पुण्यावाप्तजन्मनाम् । इत्थं विशुद्धबुद्धीनां, जायते शुभकारणम् ॥ 15 ॥ निन्ये बाह्ये महानर्थकारणे मूछिता धने । शून्यास्ते दानभोगाभ्यां, ये पुनः क्षुद्रजन्तवः ॥ 16 ॥ इहैव चित्तसन्तापं, घोरानर्थपरम्पराम् । यत्ते लभन्ते पापिष्ठास्तत्र किं भद्र ! कौतुकम् ? ॥ 17 ॥ तदत्र परमार्थोऽयं, मूर्छागवौं धने सति । न कार्यों दानभोगौ तु, कर्तव्यौ तत्त्ववेदिना ॥ 18 ॥ यस्तु नैव करोत्युच्चैः, स वराको निरर्थकम् । अमूल्यकः कर्मकरः, केवलं परिताम्यति ॥ 19 ॥ स्नेहदुर्नयगन्धोऽपि, वर्जनीयश्च जान्ता। अन्यथा जायते कष्टं, यथाऽस्य वणिजो महत् ॥ 20 ॥ यावत्स कथयत्येवं, बुद्धिसूनोः स्वमातुल: / अन्यस्तावत्समापनो, वृत्तान्तस्तं निबोधत ॥ 21 ॥ दृष्टस्ताभ्यां युवा कश्चिदवती) वणिक्पथे । दुर्बलो मलिनः क्षामो, जरचीवरधारकः ॥ 22 ॥ आपणे ग्रन्थिमुन्मोच्य, रूपकैस्तेन मोदकाः । स्रजः पर्णानि गन्धाश्च, क्रीतं वस्त्रयुगं तथा ॥ 23 ॥ गत्वा च निकटे वाप्यां, भक्षितं तेन भोजनम् । सन्मानितं सताम्बूलं, स्नातः sNpuuritodrH॥24|| बद्धश्चामोटकः पुष्पैः, सद्गन्धैर्वासितं वपुः । ततः परिहिते वस्त्रे, प्रस्थितो राजलीलया ॥ 25 ॥ निरीक्षतेऽभिमानेन निजदेहं पुनः पुन्ः। समारयति चामोटं, गन्धमाघ्राय मोदते ॥ 26 ॥ प्रकर्षणोदितं माम ! क एष तरुणस्तथा । क प्रस्थितः किमर्थ वा, विकारैरिति भज्यते ? ॥ 27 ॥ विमर्शेनोदितं वत्स ! महतीयं कथानिका । लेशोद्देशेन ते किञ्चित् , कथ्यते तन्निबोध मे ॥ 28 ॥ समुद्रदत्तस्य सुतो, वास्तव्योऽत्रैव पत्तने । अयं हि रमणो नाम, तरुणो भोगतत्परः ॥ 29 ॥ बालकालात्समारभ्य, गणिकाव्यसने रतः । अयं च रमणो भद्र ! न चेतयति किञ्चन ॥ 30 ॥ गृहं समुद्रदत्तस्य, रत्नसम्भारपूरितम् । यदासीद्विभवैः पूर्व, विक्षिप्तधनदालयम् ॥ 31 ॥ तदनेन दिनैः स्तोकैर्गणिकारतबुद्धिना । अनाशककुटेस्तुल्यं, विहितं पापकर्मणा ॥ 32 ॥ अधुना निर्धनो दीनः, परकर्मकरो लघुः । जातोऽयमीदृशः पापो, दुःखातों निजकर्मणा ॥ 33 ॥ परकर्मकरत्वेन, कतिचिद्रूपकानयम् । अद्यागतः समासाद्य, हट्टे व्यसननाटितः ॥ 34 ॥ ततः परं पुनर्वत्स ! यदनेन विचेष्टितम् । तदृष्टमेव निःशेष, त्वया किं तत्र कथ्यताम् ? ॥ 35 ॥ अस्ति चात्र पुरे ख्याता, गणिका मदनमञ्जरी । तस्याश्च कुन्दकलिका, दुहिता यौवनोद्भटा ॥ 36 ॥ तस्यामासक्तचित्तेन, नाशितो धनसञ्चयः । अनेन धनहीनश्च, गेहानिःसारितस्तया ॥ 37 ॥ ततोऽद्य रूपकानेष, कियतोऽप्यतिनिष्ठया । संप्राप्य प्रस्थितस्तस्याः, सदने रतकाम्यया ॥ 38 ॥ अत्रान्तरे सतूणीरमाकृष्टशरदारुणम् । नरं सानुचरं वीक्ष्य, प्रकर्षः प्राह मातुलम् ॥ 39 ॥ हा माम माम ! पश्य त्वं, शरेण रमणं नरः । कश्चिदेष निहन्त्युच्चैस्तदेनं ननु वारय ॥ 40 ॥ विमर्शेनोदितं वत्स ! स एष मकरध्वजः । चर्यया निर्गतो रात्रौ, भयेन सह लीलया ॥ 41 ॥ वर्तते को ममाज्ञायां ? को वा नेत्यत्र पत्तने । परीक्षार्थ जनोल्लापवेषकर्तव्यचेतसाम् ।42।युग्म्म् । शरमाकृष्य वीर्येण, तदेष रमणो ननु । अनेनैव गृहं तस्या, वराको वत्स ! नीयते ॥ 43 ॥ तत्किं ते वारणेनास्य, यदनेन पुरस्कृतः । रमणोऽनुभवत्येष, तन्निभालय कौतुकम् ॥ 44 ॥ एवं भवतु तेनोक्ते, तौ गतौ गणिकागृहे । दृष्टा च कुन्दकलिका, गृहद्वारेऽतिचर्चिता ॥ 45 ॥ तदभ्यर्णे विमर्शन, कुञ्चिता निजनासिका । निष्ठयूतं धूनितं शीर्ष, वालिताऽन्यत्र कन्धरा ॥ 46 ॥ THHTHHEL Page #271 -------------------------------------------------------------------------- ________________ 240 ततो हाहेति जल्पन्तमुद्विग्नं तं स्वमातुलम् । प्रकर्षः प्राह ते माम !, किं व्यलीकस्य कारणम् ? ॥ 47 ॥ स प्राह वसनच्छन्नां, पुष्पालङ्कारभारिताम् । किमेनां निकटे त्वं नो, वीक्षसेऽशुचिकोष्ठिकाम् ? ॥ 48 ॥ तदस्या दूरतः स्थित्वा, देशे ग्न्ध्विव्र्जिते। वृत्तान्तो योऽत्र जायेत, पश्यावस्तं निराकुलौ॥49॥ निश्छिद्रा च भवेत् काचिदशुचेरपि कोष्टिका । इयं तु नवभिरैः, क्षरत्येवातिमुत्कला ॥ 50 ॥ तदहं क्षणमप्येकं, नात्र भोः स्थातुमुत्सहे । तुभ्यं शपे शिरोऽनेन, गन्धेन मम दुष्यति ॥ 51 ॥ प्रकर्षणोदितं माम !, सत्यमेतन संशयः । ममापि नासिका व्याप्ता, गन्धेनोत्पादितारतिः ॥ 52 ॥ तत्तूर्णमपसरावः । ततोऽपसृतौ विमर्शप्रकर्षा, स्थितौ सविलोके दूरदेशे । अत्रान्तरे संप्राप्तो रमणः, तदनु चाकृष्टबाणः समागत एव भयसहितो मकरध्वजः । दृष्टा रमणेन कुन्दलिका, ततः प्रत्युज्जीवित इव, सुधासेकसिक्त इव, संप्राप्तरत्ननिधान इव, महाराज्येऽभिषिक्त इव गतः परमहर्ष र्म्न्न्ः। अत्रान्तरे निर्गता निजगृहान्मदनमञ्जरी, दृष्टस्तयाऽसौ, लक्षिता च सकिञ्चनता । ततः संज्ञिता कुन्दकलिका, निरीक्षितः कुन्दकलिकया रमणः, संजातः प्रहृष्टतरः । अत्रान्तरे विज्ञायावसरमाकान्तमापूर्य विमुक्तो मकरध्वजेन शिलीमुखः2, ताडितस्तेन रमणः, गृहीताऽनेन कण्ठे कुन्दकलिका, प्रविष्टोऽभ्यन्तरे, निकटीभूता मदनमञ्जरी, समर्पितं रूपकादि सर्वस्वं, गृहीतमनया, कृतोऽसौ यथाजातः । ततोऽभिहितं मदनमञ्जर्या-वत्स ! सुन्दरमनुष्ठितं भवता यदिहागतोऽसि समुत्सुका त्वयि वत्सा कुन्दकलिका, किं तु भीमनृपतेः सुतश्चण्डो नाम राजपुत्रः साम्प्रतमिहा जिगमिषुर्वर्तते, तदत्रावलीनो भवतु वत्सः । एतच्चाकर्णयतो रमणस्य कृतो भयेन शरीरेऽनुप्रवेशः । बेश्यावि- __अत्रान्तरे समागतो द्वारि चण्डः, समुल्लसितो बहुलकलकलः, विजुम्भितो भयः, प्रकम्पितो रमणः, प्रविष्टश्चण्डः, दृष्टोऽनेन रमणः, गृहीतः क्रोधेन चण्डः, समाकृष्टाऽसिपुत्रिका, समाहूतो रणाय रमणः । ततो गतेन दैन्यं, प्राप्तेन नैर्लज्ज्यं, नीतेन क्लीबतां, भयेनाभिभूतेन तेन रमणेनागत्य कृतं चण्डस्याङ्गुलीगृहीतदन्तेनाष्टाङ्गपादपतनं, त्रायस्व देव ! त्रायस्वेति भाषितानि करुणवचनानि, संपन्ना चण्डस्य दया, न मारितोऽसौ केवलं रोषोत्कर्षात् छिन्नो ऽनेन रमणस्यामोटकः त्रोटिता नासिका विलुप्तौ कण विदलिता दशनपङ्कितः लूषितमधरोष्ठं विकर्तितौ कपोलौ उत्पाटितमेकं लोचनं दत्तो मुखे वामपादपाणिप्रहारः निःसारितो भवनात्, हसितं सहस्ततालं मदनमञ्जरीकुन्दकलिकाभ्यां, प्रत्यायितश्चण्डोऽपि पेशलवचनैः कृतो हृतहृदयः । रमणस्तु निर्गच्छनितरां जर्जरितः प्रहारै राजलोकेन प्राप्तो नारकसमं दुःखं वियुक्तः प्राणैः कृच्छ्रेण । ततः प्रकर्षणोक्तं--अहो मकरध्वजसामर्थ्यमहो भयविलसितं, अहो कुट्टनीप्रपञ्चचातुर्य, अहो सर्वथा करुणास्थानं सोपहासप्रेक्षणकप्रायं चेदं रमणचरितमिति । विमर्शेनोक्तं-वत्स ! [ये] गणिकाव्यसने रक्ता, भवन्त्यन्येऽपि मान्वाः। तेषामेवंविधान्येवचरितानि न संशयः ॥ 1 ॥ वस्त्रभूषणतम्बूलगन्धमाल्यविलेपनैः । हृताक्षास्ते न पश्यन्ति, सहजाशुचिरूपताम् ॥ 2 ॥ संचरिष्णुमहाविष्ठाकोष्ठिकाभिर्विमूढकाः । वाञ्छन्तस्ताभिराश्लेष, कुर्वन्त्येव धनक्षयम् ॥ 3 ॥ ततो भिक्षाचरप्राया, भवन्ति कुलदूषणाः । न च मूढा विरज्यन्ते, तामवस्थां गता अपि ॥ 4 ॥ ततस्ते प्राप्नुवन्त्येव, वेश्याव्यसननाटिताः । एवंविधानि दुःखानि, वत्स! किं चात्र कौतुकम् ॥ 5 ॥ चलचित्ताः प्रकृत्यैव, कुलजा अपि योस्सित्ः। चटुलत्वेन वेश्यानां तात ! कः प्रश्नगोचरः? ॥ 6 ॥ पाका 1. बदामि । 2. बान्न्ः। Page #272 -------------------------------------------------------------------------- ________________ 241 अलीना अपि भो ! नार्यः, स्र्व्मायाक्र्न्न्द्दिकाः। को मायांजीर्णवेश्यानां, वत्स ! पृच्छेत्स्क्र्न्न्क्ः॥7॥ शेषाभिरपि नारीभिः, स्नेहे दत्तो ज्लान्य्ज्लिः। यस्यास्था गणिकास्नेहे, स मूर्खपट्टबन्धकः ॥ 8 ॥ अन्यस्मै दत्तसंकेता, वीक्षतेऽन्यं गृहे परः । अन्यश्चित्ते परः पार्श्वे, गणिकानामहो नरः ॥ 9 ॥ कुर्वन्ति चाटुकर्माणि, यावत्स्वार्थः प्रपूर्यते । च्युतसारं विमुश्चन्ति, निर्लाक्षलक्तकं यथा ॥ 10 ॥ पुरापघसरप्राया, गणिकाः परिकीर्तिताः । ये तास्वपि च गृध्यन्ति, ते श्वानो न मनुष्यकाः ॥ 11 ॥ तस्मादेवंविधं नूनमन्येषामपि देहिनाम् । चरितं यैः कृतं पापैर्गणिकाव्यसने मनः ॥ 12 ॥ प्रकर्षणोक्तं-सत्यमेतनास्त्यत्र सन्देहः । ततोऽतिवाहितस्ताभ्यां क्वचिद्देवमन्दिरे रात्रिशेषः । अत्रान्तरे गलत्तारा, कथितध्वान्तकेशिका । नभाश्रीः पाण्डुरा जाता, रोगाघ्रातेव बालिका ॥ 1 ॥ आददानः श्रियं तस्या, निजवीर्येण भास्करः । कारुण्यादिव संजातः, सप्रभावो भिषग्वरः ॥ 2 ॥ ततोऽरुणप्रभाभिन्ने, पूर्वे गगनमण्डले । जाते रक्तेऽभ्रसङ्घाते, गतच्छाये निशाकरे ॥ 3 ॥ तस्करेषु निलीनेषु, लपत्सु कृकवाकुषु । कौशिकेषु च मूकेषु, कुररेषु विराविषु ॥ 4 ॥ स्वकर्मधर्मव्यापारच्छलेनेव कृतादरम् । सर्वं तदा जगज्जातमारोग्याथै नमःश्रियः ॥5॥tribhivishesskm अथोदिते सहस्रांशौ, प्रबुद्धे कमलाकरे । सङ्गमे चक्रवाकानां, जने धर्मपरायणे ॥ 6 ॥ विमर्शः प्राह ते वत्स !, महदत्र कुतूहलम् । भवचक्रं च विस्तीर्ण, नानावृत्तान्तसङ्कलम् ॥ 7 ॥ स्तोककालावधिः शेषो, द्रष्टव्यं बहु तिष्ठति । न शक्यते ततः कर्तुमेकैकस्थानवीक्षणम् ॥ 8 ॥ तदिदं वचनं तात ! मामकीनं समाचर । आकालहीनं ते येन, पूर्यते तत्कुतूहलम् ॥ 9 ॥ य एष दृश्यते तुङ्गः, शुभ्रः स्फटिकनिर्मलः । महाप्रसादो विस्तीर्णो, विवेको नाम प्र्व्त्ः॥10॥ आरूढदृश्यते भद्र ! समस्तमिह पर्वते । इदं विचित्रवृत्तान्तं, भवचक्रं महापुरम् ॥ 11 ॥ तदत्रारुह्यतां तात ! निपुणं च विलोक्यताम् । यच्च न जायते सम्यक्, पृच्छयतामेष तज्जनः ॥ 12 ॥ यतोऽत्राखिलवृत्तान्ते, विदिते नगरे तव । पश्चादपि न जायेत, चित्तौत्सुक्यं कदाचन ॥ 13 ॥ एवं भवतु तेनोक्ते, समारूढौ च पर्वते । अथ तत्र विवेकाख्ये, तुष्टौ स्वस्त्रीयमातुलौ ॥ 14 ॥ प्रकर्षः प्राह मामैष, रमणीयो महागिरिः । दृश्यते सर्वतः सर्व, भवचक्रं मयाऽधुना ॥ 15 ॥ किं तु देवकुले माम !, नग्नो ध्यानपरायणः । वेष्टितः पुरुषैर्दीनः, क्षामो मुत्कलकेशिकः 16 ॥ नंष्टुकामो दिगालोकी, सेटिकाशुभ्रहस्तकः । दृश्यते पुरुषः कोऽयं, पिशाचाकारधारकः ? ॥ 17 ॥ विमर्शेनोदितं वत्स ! विख्यातातुलसंपदः । कुबेरसार्थवाहस्य, सूनुरेष कपोतकः ॥ 18 ॥ धनेश्वर इति ख्यातमभिधानं प्रतिष्ठितम् । अस्य पूर्वगुणैः पश्चादाहृतोऽयं कपोतकः ॥ 19 ॥ अनर्घ्यरत्नकोटीभिः, पूरितं पापकर्मणा । अनेनापि पितुर्गेहें, श्मशानसदृशं कृतम् ॥ 20 ॥ छूतेषु रतचित्तोऽयं, न चेतयति किञ्चन । निर्वाहिते धन स्वीये, यतार्थ चौरिकापरः ॥ 21 ॥ चौर्य पुरेऽत्र कुर्वाणो, भूरिवारान् कदर्थितः । राज्ञाऽसौ मान्यपुत्रत्वात्केवलं न विनाशितः ॥ 22 ॥ अद्य रात्रौ पुनः सर्व, हारितं कर्पटादिकम् । ततो व्यसनतप्तेन, मस्तकेन कृतः पणः ॥ 23 ॥ एभिरेष महाधूर्वराकैः कितवैर्जितः । शिरोऽपि लातुमिच्छद्भिरधुनैवं विनाटयते ॥ 24 ॥ नंष्टुमेभ्यो न शक्नोति, स्वपापभरपूरितः । क्षुद्रैर्वितर्ककल्लोलैः, केवलं परितप्यते ॥ 25 ॥ प्रकर्षः प्राह न ज्ञातं, किमनेन तपस्विना । द्यूतं हि देहिनां लोके, सर्वानर्थविधायकम् ? ॥ 26 ॥ धनक्षयकरं निन्छ, कुलशीलविदूषणम् । प्रसूतिः सर्वपापानां, लोके लाघवकारणम् ॥ 27 ॥ संक्लिष्टचेतसो मूलमविश्वासकरं परम् । पापैः प्रवर्तितं घृतं, किमनेन न लक्षितम् ? ॥ 28 ॥ Page #273 -------------------------------------------------------------------------- ________________ विमर्शेनोदितं वत्स ! महामोहमहीपतेः । वराकः किं करोत्येष, यो वशः सैन्यवर्तिनः ॥ 29 ॥ यतः-महामोहहता येऽत्र, विशेषेण न्राध्माः। द्यूते त एव वर्तन्ते, प्राप्नुवन्ति च तत्फलम् ॥ 30 ॥ यावच्च कथयत्येवं, विमर्शः किल चेष्टितम् । तावत्त्रोटितमेवोच्चैः, कितवैस्तस्य मस्तकम् ॥ 31 ॥ मृगया प्रकर्षः प्राह मामेदं , महानर्थविधायकम् । रमन्ते द्यूतमत्रैव, तेषामेवंविधा गतिः ॥ 32 ॥ . . व्यसनफल तं मातुलोऽब्रवीद्भद्र !, सम्यक संलक्षितं त्वया । न छूते रक्तचित्तानां, सुखमत्र परत्र वा ॥ 33 ॥ अत्रान्तरे महारण्ये, निपपात कथश्चन । दृष्टिः प्रकर्षसंज्ञस्य, नीलाब्जदललासिनी ॥ 34 ॥ ततश्च तन्मुखं हस्तं, कृत्वा स प्राह मातुलम् । क एष तुरगारूढः, प्रस्विनः श्रमपीडितः ॥ 35 ॥ . उद्गीर्णहेतिः पापात्मा, जीवमारणतत्परः । स्वयं दुःखपरीतोऽपि, दुःखदोऽरण्यदेहिनाम् ॥ 36 ॥ मध्याह्नेऽपि पिपासातों, बुभुक्स्साक्स्साम्कुक्स्सिक्ः। जम्बुकं पुरतः कृत्वा, प्रधावन्नुपलभ्यते ॥ 37 ॥ त्रिभिर्विशेषकम् विमर्शनोक्त-अत्रैव मानवावासे, विद्यतेऽवान्तरं पुरम् । ललित नाम तस्याय, राजा ललननामकः ॥ 38 ॥ मृगयाव्यसने सक्तो, न लक्षयति किञ्चन । अयमत्र महारण्ये, तिष्ठत्येव दिवानिशम् ॥ 39 ॥ सामन्तैः स्वजनैलोंकैस्तथा मन्त्रिमहत्तमैः । वार्यमाणोऽपि नवास्ते मांसखादनलालसः ॥ 40 ॥ सीदन्ति राज्यकार्याणि, विरक्तं राजमण्डलम् । ततस्तं तादृशं वीक्ष्य, चिन्तितं राज्यचिन्तकैः ॥ 41 ॥ नोचितो राज्यपद्माया, ललनोऽयं दुरात्मकः । ततः पुत्रं व्यवस्थाप्य, राज्ये गेहाधिस्स्कृत्ः॥42॥ मांसखा- तथाप्याखेटके रक्तो, मांसलोलो नराधमः । एकाकी दुःखितोऽरण्ये, नित्यमास्ते पिशाचवत् ॥ 43 ॥ दनफल इह च वत्स!--परमारितजीवानां, पिशितं योऽपि खाद्ति। इहामुत्र च दुःखाना, पद्धतेः सोऽपि भाजनम् । / 44 ॥ यस्तु क्रूरो महापापः, स्वयमेव निकृन्तति । स्फुरन्तं जीवसङ्घातं, तस्य मांसं च खादति ॥ 45 ॥ तस्येह यदि दुःखानि, भवन्त्येवंविधानि भोः! परत्र नरके पातो, वत्स ! किं तत्र कौतुकम् ॥ 46 ॥ युग्मम् । बीभत्समशुचेः पिण्डो, निन्ध रोगनिबन्धनम् । कृमिजालोल्बणं मांस, भक्षयन्तीह राक्षसाः ॥ 47 ॥ यैस्त्विदं धर्मवुद्धयैव, भक्ष्यते स्वर्गकाम्यया । कालकूट विषं नूनमधुस्ते जीवितार्थिनः ॥ 48 ॥ अहिंसा परमो धर्मः, स कुतो मांसभक्षणे ? / अथ हिंसा भवेद्धर्मः, स्यादग्निहिमशीतलः ॥ 49 ॥ किमत्र बहुना?-धर्मार्थ रसगृद्धया वा, मांसं खादन्ति ये न्राः। निम्नन्ति प्राणिनोवा ते, पच्यन्ते नरकाग्निना ॥ 50 ॥ अन्यच्च-यथा गोमायुघाताय, ताम्यत्येष निरर्थकम् । आखेटके रतात्मानस्तथैवान्येऽपि जन्तवः ॥ 51 ॥ यावच्च वर्णयत्येवं. विमर्शस्तस्य चेष्टितम् । तावल्ललनवृत्तान्तो, यो जातस्तं निबोधत ॥ 52 ॥ स जम्बुकविनाशार्थ, धावन्नुच्चैदुरुत्तरे । सतुरङ्गो महागर्ते, पतितोऽधोमुखस्तले ॥ 53 ॥ ततः संचूर्णिताङ्गोऽसौ, क्षुद्यमानो हयेन च । अत्राणो विरटन्नुच्चैस्तत्रैव निधनं गतः ॥ 54 ॥ ततः प्रकर्षणाभिहितम्-अधुनैवामुना प्राप्तं, मृगयाव्यसने फलम् । विमर्शः प्राह न फलं, पुष्पमेतद्विभाव्यताम् ॥ 55 ॥ फलं तु नरके घोरे, स्यादेवंविधकर्मणाम् । तथापि मूढाः खादन्ति; मांसं हिंसन्ति देहिनः ॥ 56 ॥ इतश्च राजपुरुषैर्जिह्वामुत्पाटय दारुणैः । तप्तं तानं नरः कश्चित्पाय्यमानो निरीक्षितः ॥ 57 / / ततो दयापरीतात्मा, प्रकर्षः प्राह मातुलम् । हा हा किमेष पुरुषो, निघृणैर्माम ! पीडयते ? ॥ 58 ॥ विकथा विमर्शेनोक्तं-भद्राकर्णय, अयं पुरुषोऽत्रैव मानवावासान्तभूते चणकपुरे वास्तव्यो महाधनः सुमुखो नाम सार्थवाहः । अयं च बालकालादारभ्य वाक्पारुष्यव्यसनी, ततो लोकैर्गुणनिष्पन्नमस्य दुर्मुख इति नाम प्रतिष्ठितं, प्रकृत्यैव चास्य प्रतिभासते स्वीकथा, रोचते भक्तकथा, मनोऽभीष्टा राजकथा, हृद्दयिता deshkthaa। सर्वथा जल्पे सति न कथञ्चिन्निजतुण्डं धारयितुं पारयति । इतश्च चणकपुराधिपतिरेव तीव्रो नाम राजा गतो रिपूणामुपरि, विक्षेपेण लग्नमायोधनं, जिता रिप्व्ः। इतश्च फल Page #274 -------------------------------------------------------------------------- ________________ 243 निर्गते तस्मिन्नास्थायिकायां प्रस्तुताऽनेन राजकथा यदुत प्रबलास्ते रिपवः, पराभविष्यन्ति राजानं, आगमिष्यन्ति ते पुरलुण्टनार्थ, ततो यथाशक्त्या पलायध्वं यूयम् । तदाकर्ण्य नष्टं समस्तं पुरं, समागतो राजा, दृष्टं तन्निरुद्वसं चणकपुरं, किमेतदिति पृष्टमनेन, कथितः केनचियतिकरः, कुपितो दुर्मुखस्योपरि तीव्रनरेन्द्रः, ततः पुनरावासिते पुरे प्रख्याप्य तं दुर्वचनभाषणलक्षणमपराधं पौराणामेवंविधोऽस्य दण्डो निर्वतितो राज्ञेति । प्रकर्षणोदितं माम ! महाकष्टकमीदृशम् । यदुर्भाषणमात्रेण, संप्राप्तोऽयं वराककः ॥ 1 ॥ मातुलेनोदितं वत्स ! विकथाऽऽसक्तचेतसाम् । अनियन्त्रिततुण्डानां, कियदेतदुरात्मनाम् ॥ 2 ॥ इयं हि कुरुते वैरं, देहिनां निनिमित्तकम् । विधत्ते जनसन्तापं, मुत्कला भद्र ! भारती ॥ 3 ॥ ते धन्यास्ते. महात्मानस्ते श्लाघ्यास्ते म्न्स्विन्ः। ते वन्द्यास्ते दृढास्तत्त्वे, ते जगत्यमृतोपमाः ॥ 4 ॥ येषां मिताक्षरा सत्या, ज्ग्दाहाद्कारिन्नी। काले सद्बुद्धिपूता च, वर्तते भद्र ! भारती ॥ 5 ॥ युग्मम् । ये तु मुत्कलवाणीका, तदन्तेऽर्दवितर्दकम् । तैरत्रैव महाना, नेदृशा वत्स ! दुर्लभाः ॥ 6 ॥ मुश्लिष्टा मोचयत्येषा, भारती तात ! देहिनाम् । उच्छृङ्खला पुनर्वत्स ! तामेषा बन्धयत्यलम् ॥ 7 ॥ तदस्य विकथामूलं, दुर्भाष्यव्यसने फलम् । इदमीदृशमापन्नं, परलोके च दुर्गतिः ॥ 8 ॥ अत्रान्तरे प्रकर्षेण, राजमार्गे निपातिता । दृष्टिदृष्टश्च तत्रैकः, शुक्लवर्णाम्बरो नरः ॥ 9 ॥ ततः पप्रच्छ तं वीक्ष्य, क एष इति मातुलम् । तेनोक्तं वत्स ! हर्षोऽयं, रागकेसरिसैनिकः ॥ 10 ॥ अस्त्यत्र मानवावासे, वासवो नाम वाणिजः । इदं च दृश्यतेऽभ्यर्णे, तस्य गेहं महाधनम् ॥ 11 ॥ बालकाले वियुक्तश्च, वयस्योऽत्यन्तवल्लभः । धनदत्तः समायातो, वासवानन्ददायकः ॥ 12 ॥ इदं कारणमुद्दिश्य, भवनेऽत्र प्रवेक्ष्यति । अयं हर्षः प्रविष्टश्च, पश्य किं किं करिष्यति ? ॥ 13 ॥ ततो विस्फारिताक्षोऽसौ, प्रकर्षस्तनिरीक्षते । इतश्च वासवस्तेन, धनदत्तेन मीलितः ॥ 14 ॥ ततः प्रविष्टस्तदेहे, स हर्षः सकुटुम्बके । संजातं च वणिग्गेहं, बृहदानन्दसुन्दरम् ॥ 15 ॥ आहूता बान्धवाः सर्वे, प्रवृत्तश्च महोत्सवः । ततो गायन्ति, नृत्यन्ति, वादितानन्दमर्दलाः ॥ 16 ॥ अपि च-चरभूषणमुज्ज्वलवेषधरं, प्रमदोधुरखादनपानपरम् । धनदत्तसमागमजातसुखं तदभूदथ वासवगेहसुखम् । 17 प्रय तादृशि विस्मयसञ्जनके, क्स्स्न्न्मात्र्विव्र्धित्व्धेन्के। निजमाममवोचत बुद्धिसुतः, प्र्विलोक्न्कौतुक्तोस्स्युत्ः॥18 यदिदं वेल्लते माम ! सर्वमर्दवितर्दकम् । वासवीयगृहं तत्कि, तेन हर्षेण नाटितम् ? ॥ 19 ॥ विमर्शनोदितं-वत्स ! साधु साधु विनिश्चितम् । अकाण्डसदनक्षोभे, हर्ष एवात्र कारणम् ॥ 20 ॥ अत्रान्तरेऽतिबीभत्सः, कृष्णवर्णधरो नरः । दृष्टो द्वारि प्रकर्षेण, तस्य वासवसद्मनः ॥ 21 ॥ ततस्तेनोदितं माम ! क एष पुरुषाधमः? / विमर्शेनोक्तं-वत्स ! शोकवयस्योऽय, विषादो नाम दारुन्न्ः॥22॥ यश्चैष पथिकः कश्चित्प्रवेष्टुमिह वाञ्छति । प्रविष्टेऽत्र विषादोऽयं, भवनेऽत्र प्रवेक्ष्यते ॥ 23 ॥ * ततः प्रविश्य पान्थेन, तेन वासवसन्निधौ । एकान्ते वासवस्यैव, गुह्य किश्चिन्निवेदितम् ॥ 24 ॥ अत्रान्तरे प्रविष्टोऽसौ, विषादस्तच्छरीरके । मूर्च्छया पतितश्चासौ, वासवो नष्टचेतनः ॥ 25 ॥ हा हा किमेतदित्युच्चैर्विलपनिखिलो ज्ञ्ः। ततः समागतस्तस्य, निकटे भयविहलः ॥ 26 ॥ अथ वायुप्रदानाद्यैः, पुनः संजातचेतनः । प्रलापं कर्तुमारब्धः, सविषादः स वासवः ॥ 27 ॥ कथम् ?-हा पुत्र ! तात वत्सातिसुकुमारशरीरक । ईदृशी तव संजाता, काऽवस्था मम कर्मणा ? ॥ 28 ॥ निर्गतोऽसि ममापुण्यैर्वत्स ! वारयतो मम । दैवेन निघृणेनेदं, तव जात ! विनिर्मितम् ॥ 29 ॥ हा इतोऽस्मि निराशोऽस्मि, मुषितोऽस्मि विल्क्स्स्न्न्ः। एवं व्यवस्थिते वत्स ! त्वयि किं मम जीवति ॥ 30 ॥ Page #275 -------------------------------------------------------------------------- ________________ 24 यावच्च प्रलपत्येवं, स पुत्रस्नेहकातरः । तावद्विषादः सर्वेषु, प्रविष्टः स्वजनेष्वपि ॥ 31 ॥ अथ ते तस्य माहात्म्यात्सर्वे वासवबान्धवाः हाहारवपरा गादं, प्रलापं कर्तुमुद्यताः ॥ 32 ॥ ततच-क्षणेन विगतानन्दं, दीनविहलमानुषम् । रुदन्नारीजनं मूढं, जातं वासवमन्दिरम् ॥ 33 ॥ ततस्तत्तादृशं दृष्ट्वा, प्रकर्षः प्राह मातुलम् । किमिदं माम ! संजातं, गृहे तु प्रेक्षणान्तरम् ? ॥ 34 ॥ विमर्शः प्राह तत्तुभ्यमादावेव निवेदितम् । मया यथाऽन्तरायत्ता, बहिरङ्गा इमे जनाः ॥ 35 ॥ ततश्चेदं तथा पूर्व, हर्षेण प्रविनाटितम् । अधुना नाटयत्येवं, विषादोऽसौ वराककम् ॥ 36 ॥ तदत्र भवने लोकाः, किं कुर्वन्तु तपस्विनः ? ये हि हर्षविषादाभ्यां, क्षणार्धन विनाटिता ॥ 37 ॥ प्रकर्षः प्राह किं गुह्यं, कर्णाभ्यर्णविवर्तिना । अनेन वासवस्यास्य, पुरुषेण निवेदितम् ॥ 38 ॥ विमर्शेनोदितं वत्स !, समाकर्णय साम्प्रतम् । अस्त्यस्य वर्धनो नाम, पुत्रो हृदयल्लभः ॥ 39 ॥ स चैक एव पुत्रोऽस्य, यौवनस्थो मनोहरः । उपयाचितकोटीभिर्जातो विनयतत्परः ॥ 40 ॥ अनेन वार्यमाणोऽपि, स धनार्जनकाम्यया । प्रविधाय महासाथै, गतो देशान्तरे पुरा ॥ 41 ॥ स चोपाय' धनं भ्ररि, svdeshaagmkaamukH| कादम्बया महाटव्यां. गृहीतो वत्स ! तस्करैः ॥ 42 ॥ विलुप्तं धनसर्बस्वं, हतः सार्थः सबान्धवः । बद्धा गृहीता बन्धश्च, तस्करैर्धनकामिभिः ॥ 43 ॥ तासां मध्ये गृहीतश्च, वर्धनः क्रूरकर्मभिः । स सार्थवाह इत्येवंवादिभिर्भद्र ! तस्करैः ॥ 44 ॥ नीत्वा पल्लि ततोऽनेकयातनाशतपीडितः । स चौरैर्विहितो वत्स ! वर्धनो धनवाञ्छया ॥ 45 ॥ अयं च पुरुषस्तस्य, सर्वदा पादधावकः । वत्स ! लम्बनको नाम, गृहजो दासदारकः ॥ 46 ॥ ततस्तं तादृशं दृष्ट्वा, स्वामिनं चौरपीडितम् । नंष्ट्वा कथश्चिदायातो, वृत्तान्तस्य निवेदकः ॥ 47 ॥ निवेदिते च वृत्तान्ते, तथा वासववाणिजः । यदकार्षीत्वया तच्च, दृष्टमेव ततः परम् ॥ 48 ॥ प्रकर्षेणोदितं माम ! प्रलापाक्रन्दरोदनैः । किममीभिः परित्राणं, तस्य संजनितं कृतैः ? ॥ 49 ॥ विमर्शनोदितं वत्स ! नैतदेवं तथापि च । एवमेते प्रकुर्वन्ति, विषादेन विनाटिताः ॥ 50 ॥ धनदत्तागमं प्राप्य, ये hrssvshvrtinH। वर्धनापदमासाद्य, विषादेन विनाटिताः ॥ 51 ॥ तेषां हर्षविषादाभ्यामेतेषां पीडितात्मनाम् । कीदृशी वा भवेत्तात ! पर्यालोचितकारिता ? ॥ 52 ॥ ततश्च-अवीक्ष्य वस्तुनस्तत्त्वमनालोच्य हिताहितम् । एते विडम्बयन्त्येवमात्मानं तद्वशानुगाः ॥ 53 ॥ किं च-नात्र केवलमीदृशं, वासवीये गृहोदरे । आभ्यां हर्षविषादाभ्यां प्रेक्षणं वत्स ! नाटयते ॥ 54 ॥ किं तर्हि ?-सर्वत्र भवचक्रेऽस्मिन् , कारणैरपरापरैः । एतौ नर्तयतो नित्यं, जनमेनं गृहे गृहे ॥ 55 ॥ यतः-पुत्रं राज्यं धनं मित्रमन्यद्वा सुखकारणम् । हर्षस्यास्य वशं यान्ति, प्राप्यास्मिन् मूढजन्तवः ॥ 56 ॥ ततस्ते तत्परायत्ताः, सद्बुद्धिविकला नराः |व्त्स्! किं किं न कुर्वन्ति, हास्यस्थानं विवेकिनाम् ? ॥ 57 ॥ न चिन्तयन्ति ते मूढा, यथेदं पूर्वकर्मणा । पुत्रराज्यादिकं सर्व, जन्तूनामुपपद्यते ॥ 58 ॥ ततः कर्मपरायत्ते, तुच्छे बाह्येऽतिगत्वरे । कथञ्चित्तत्र संपन्ने, हर्षः स्यात्केन हेतुना ? ॥ 59 / / तथा-विषादेन च बाध्यन्ते, वियोगं प्राप्य व्ल्ल्भैः। अनिष्टैः संप्रयोगं च, नानाव्याधिशतानि च ॥ 6 ॥ बाधिताश्च विषादेन, सदाऽमी मूढदेहिनः । आक्रन्दनं मनस्तापं, दैन्यमेवं च कुर्वते ॥ 61 ॥ न पुनर्भावयन्त्येवं, यथेदं पूर्व्स्ण्चितैः। कर्मभिर्जनितं दुःखं, विषादावसरः कथम् ? ॥ 62 ॥ अन्यच्च-विषादो वर्धयत्येव, तदुःखं तात ! देहिनाम् । न त्राणकारकस्त्राणं, केवलं शुभचेष्टितम् । / 63 ॥ यतः-दुःखानि पापमूलानि, पापं च शुभचेष्टितैः । सर्व प्रलीयते वत्स !, ततो दुःखोद्भवः कुतः? ॥ 64 ॥ Page #276 -------------------------------------------------------------------------- ________________ __ प्रकर्षः प्राह-यद्येवं, ततः सुन्दरचेष्टिते । वरमेभिः कृतो यत्नो, न विषादस्य शासने ॥ 65 ॥ विमर्शेनाभिहितं-चारु चारूदितं वत्स ! केवलं मूढजन्तवः । इदमेते न जानन्ति, भ्व्च्क्र्निवासिन्ः॥66॥ अन्यच्चात्र-कियन्ति संविधानानि, शृङ्गग्राहिकया तव । मया निवेदयिष्यन्ते नगरे पारवर्जिते ? ॥ 67 ॥ इतश्च-अस्य स्वरूपविज्ञाने, बलवत्ते कुतूहलम् । अतः समासतो वत्स !, तुभ्यमेतनिवेदये ॥ 68 ॥ आरूढः पर्वते तात! विवेकाख्येऽत्र निर्मले । इदं विलोकयत्येवं, रूपतः किं निवेद्यताम् ॥ 69 ॥ गुणतश्च पुनर्वत्स ! वर्ण्यमानं मया स्फुटम् । इदं यथावबुध्यस्व, भवचक्र, महापुरम् ॥ 70 ॥ अवान्तरपुरैर्वत्स ! भूरिभिः परिपूरितम् । यद्यपीदं तथाप्यत्र, श्रेष्ठं पुरचतुष्टयम् ॥ 7 ॥ एक हि मानवावासं, द्वितीयं विबुधालयम् । तृतीयं पशुसंस्थानं, चतुर्थ पापिपञ्जरम् ॥ 72 ॥ एतानि तानि चत्वारि, प्रधानानीह पत्तने । पुराणि व्यापकानीति, सर्वेषां मध्यवर्तिनाम् ॥ 73 ॥ तत्रेदं मानवावासं, महामोहादिभिः सदा । अन्तरङ्गजनैप्तिमेतैः कलकलाकुलम् ॥ 74 / / कथम् ?-कचिदिष्टजनप्राप्तौ, तोषनिर्भरमानुषम् । कचिद्वेष्यजनासत्तेर्विमनीभूतदुर्जनम् ॥ 5 ॥ कचिद्धनलवावाप्तिजनितानन्दसुन्दरम् । कचिट्ठविणनाशोत्थबृहत्सन्तापतापितम् ॥ 76 ॥ कचिदुर्लभसत्सूनुजन्मोद्भुतमहोत्सवम् । कचिदत्यन्तचित्तेष्टमरणाक्रन्दगुन्दलम् ॥ 77 ॥ कचित्सुभटसङ्घातप्रारब्धरणभीषणम् । कचिन्मिलितसन्मित्रविमुक्तनयनोदकम् ॥ 78 ॥ कचिद्दारिद्यदौर्भाग्यविविधव्याधिपीडितम् । कचिच्छब्दादिसंभोगादलीकसुखनिर्भरम् ॥ 79 ॥ कचित्सन्मार्गदरस्थपापिष्ठजनपूरितम् । क्वचिच्च धर्मबुद्धयापि, विपरीतविचेष्टितम् ॥ 8 ॥ किं चेह बहुनोक्तेन ? चरितानि पुरा मया । यावन्ति वर्णितान्युच्चैमहामोहादिभूभुजाम् ॥ 81 ॥ तावन्ति वत्स ! दृश्यन्ते, सर्वाण्यत्र vishesstH। सततं मानवावासे, कारणैरपरापरैः ॥ 82 ॥ तदिदं मानवावासं, किश्चिल्लेशेन वर्णितम् । अधुना कथ्यते तुभ्यं, सत्पुरं विबुधालयम् ॥ 83 ॥ नाकरूपमिदं ज्ञेयं, सत्पुरं विबुधालयम् । सत्पारिजातमन्दारसन्तानकवनाकुलम् ॥ 84 ॥ उल्लसद्भिश्च गन्धाढयैर्नमेरुहरिचन्दनैः । सदा विकसितै रम्यं, कहारकमलाकरैः ॥ 85 ॥ पद्मरागमहानीलवज्रवैडूर्यराशिभिः । दिव्यहाटकसम्मिअउर्घटितानेकपाटकम् ॥ 86 ॥ प्रेसन्मणिप्रभाजालैः, सदा निर्नष्टतामसम् । विचित्ररत्नसङ्घातमयूखैः प्रविराजितम् ॥ 87 ॥ दिव्यभूषणसद्गन्धमाल्यसंभोगलालितम् । नित्यप्रमोदमुद्दामगीतनृत्यमनोहरम् ॥ 88 ॥ नित्यं प्रमुदितैर्दिव्यैस्तेजोनिर्जितभास्करैः । लसत्कुण्डलकेयूरमौलिहारविराजितैः ॥ 89 ॥ कलालिकुलझङ्कारहारिमन्दारदामभिः । अम्लानवनमालाभिनित्यमामोदिताशयैः ॥ 90 ॥ रतिसागरमध्यस्थैः, प्रीणितेन्द्रियसुस्थितैः । सदेदमीदृशैर्लोकः, पूरितं विबुधालयम् ॥ 91 ॥ षभिःकुलकम् यः पूर्व वेदनीयाख्यनृपतेः पुरुषो मया । साताभिधानस्ते भद्र !, कथितस्तत्र मण्डपे ॥ 92 ॥ स कर्मपरिणामेन, जनाहाद विधायकः । विहितो निखिलस्यास्य, पुरस्य वरनायकः ॥ 93 / / युग्मम् ततस्तेन लसद्भोगं, सतताहादसुन्दरम् । इदं हि वत्स ! निःशेष, धार्यते विबुधालयम् ॥ 14 ॥ प्रकर्षे णोदितं माम ! महामोहादिभूभुजाम् । किमत्र प्रसरो नास्ति ? येनेदमतिसुन्दरम् ॥ 15 ॥ विमर्शः प्राह मा मैवं, मन्येथास्त्वं कथनन । प्रभवन्ति प्रकर्षेण, यतोऽत्रान्तरभूभुजः ॥ 96 ॥ इर्ष्याशोकभयक्रोधलोभमोहमदभ्रमैः । सतताकुलितं वत्स ! पुरं हि विबुधालयम् ॥ 97 ॥ प्रकर्षः प्राह यद्येवं, ततोऽत्र ननु किं सुखम् ? / किं वेदं हृष्टचिरोन, भवता चारु वर्णितम् ॥ 98 ॥ Page #277 -------------------------------------------------------------------------- ________________ .246 ततस्तेनोदितं वत्स !, न सुखं परमार्थतः । नाप्यत्र सुन्दरं किश्चित्तत्त्वतो विबुधालये ॥ 19 ॥ केवलं मुग्धबुद्धीनां, विषयामिषवाञ्छिनाम् । अत्रास्था महती वत्स ! मयेदं तेन वर्णितम् ॥ 10 ॥ इतरथा-महामोहनरेन्द्रस्य, परिवारसमायुजः । क राज्यं ? क च लोकानां, सुखवार्तेति दुर्घटम् ॥ 10 ॥ तदिदं ते समासेन, कथितं विबुधालयम् । अधुना पशुसंस्थानं, कथ्यमानं निबोध मे ॥ 102 ॥ बुभुक्षारतिसन्तापपिपासावेदनातुराः । दाहशोकभयोद्वेगबन्धताडनपीडिताः ॥ 103 ॥ सततं दुःखिता लोका, धार्यन्तेऽत्र पुरेऽखिलाः। महामोहादिभिर्वत्स ! दीनाः shrnnvrjitaaH॥104|| धर्माधर्मविवेकेन, विकलाः कलुषात्मकाः । तिष्ठन्त्यनन्तजातीयाः, पुरेऽत्र पुरुषाः किल ॥ 105 ॥ तदिदं पशुसंस्थानं, वर्णितं ते महापुरम् । इदानीं वर्ण्यते वत्स ! तदिदं पापिपञ्जरम् ॥ 106 ॥ येऽत्र लोका महापापप्राग्भारभरपूरिताः । वसन्ति तेषां दुःखस्य, नास्ति विच्छेदसम्भवः ॥ 107 ॥ योऽसौ ते वेदनीयाख्यनृपतेः पुरुषो मया । असातनामकः पूर्व, वर्णितस्तत्र मण्डपे ॥ 10 ॥ तस्येदं भो ! महामोहराजेन निखिलं पुरम् । कचित्तोपितचित्तेन, भटभुक्त्या समर्पितम् ॥ 109 ॥ ततस्तेन पुरे सर्ने, परमाधार्मिनामकैः । अत्र लोकाः कदर्थ्यन्ते, पुरुषैः स्वनियोजितैः ॥ 110 ॥ कथम् ?-पाय्यन्ते तप्तताम्राणि, नीयन्ते क्षतचूर्णताम् । खाद्यन्ते निजमांसानि, दह्यन्ते तीव्रवहिना ॥ 11 ॥ शाल्मलीरभिरोह्यन्ते, वज्रकण्टकसंकुलाः । तार्यन्ते क्लेदबहुलां, वत्स ! वैतरणी नदीम् ॥ 112 ॥ छिद्यन्ते करुणाहीनरसिपत्रवनेरितैः । कुन्ततोमरनाराचकरवालगदाशतैः ॥ 113 ॥ पच्यन्ते कुम्भपाकेन, पाटयन्ते क्र्क्चादिभिः। कलम्बवालुकापृष्ठे, भ्रज्ज्यन्ते चणका इव ॥ 11 ॥ अन्यच्च-पाटकाः सन्ति सप्तात्र, तत्राद्ये पाटकत्रये । परमाधार्मिकैरित्थं, जन्यते दुःखपद्धतिः ॥ 115 ॥ परस्परं च कुर्वन्ति, दुःखमेते निरन्तरम् । षट्सु पाटेषु भिद्यन्ते, सप्तमे वज्रकण्टकैः ॥ 116 ॥ किं च-चुभुक्षया कदर्थ्यन्ते, प्रपीडयन्ते पिपासया । काष्ठीभवन्ति शीतेन, वेदनावेगविहलाः । 117 ॥ क्षणेन द्रवतां यान्ति, क्षणेन स्थिररूपताम् । क्षणेन च विलीयन्ते, गृह्णन्ति च शरीरकम् ॥ 118 ॥ न शक्तः कोटिजिहोऽपि, दुःखं वर्णयितुं जनः । वसतामत्र लोकानां, यादृशं पापिपञ्जरे ॥ 119 ॥ एकान्तदुःखगर्भार्थ, तदिदं पापिपञ्जरम् । कथितं ते समासेन, पुरं वत्स ! मयाऽधुना ॥ 120 ॥ तस्मादेतानि चत्वारि, विज्ञातानि यदि त्वया । पुराणि विदितं वत्स ! भवचक्रं त्तोऽधुना।121॥ अत्रान्तरे-आकर्ण्य मातुलीयां तां, भारती भ्गिनीसुत्ः। अदादादरतो दृष्टिं, भवचक्रे स्म्न्त्त्ः।122॥ ततो निःशेषतो वीक्ष्य, तारविस्फारितेक्षणः । त्वरयोद्विग्नचेतस्को, निजगांद ससंभ्रमः ॥ 123 ॥ कथम् ?-हा हा हा माम ! दृश्यन्ते, कष्टाः सप्त म्हेलिकाः। असूर्या नगरेऽमुष्मिन् , दारुन्नाकार्धारिकाः॥124 आक्रान्ताशेषधामानः, कृष्णा biibhtsdrshnaaH| वेताल्य इव नाम्नाऽपि, लोककम्पविधायिकाः ॥ 1255 एताः काः किंप्रयुक्ता वा, किंवीर्याः किंपरिच्छदाः । चेष्टन्ते कस्य बाधायै ? tthaivNkRtnishcyaaH||126|| इदं मे सर्बमाख्यातं, यावदद्यापि नो त्वया । तावत्प्रतारणं मन्ये, भवचक्रस्य वर्णनम् ॥ 127 ॥ अतः समस्तं मामोऽदो, मह्यमाख्यातुमर्हति । विमर्शेनोदितं वत्स !, निबोध त्वं निवेद्यते ॥ 128 ॥ जरास्वरूप ___ जरा रुजा मृतिश्चेति, खलता च कुरूपता । दरिद्रता दुर्भगता, नामतोऽमूः प्रकीर्तिताः ॥ 129 ॥ ... तत्र-सा कालपरिणत्याख्या, भार्या या मूल्भूप्तेः। तया प्रयोजिता तावज्जरेयं भुवनोदरे ॥ 130 ॥ Page #278 -------------------------------------------------------------------------- ________________ बाह्यान्यपि निमित्तानि, वर्णयन्तीह केचन । अस्याः प्रयोजकानीति, लवणाद्यानि मानवाः ॥ 131 ॥ वीर्य पुनरदोऽमुष्या, यदाश्लेषेण देहिनाम् । हरत्यशेषसद्वर्णलावण्यं बलशालिनाम् ॥ 132 ॥ गाढाश्लेषात्पुनर्वत्स ! विपरीतमनस्कताम् । कुरुते शोच्यतां लोके, देहिनां वीर्यशालिनाम् ॥ 133 ॥ वलीपलितखालित्यपिप्लुव्यङ्गकुवर्णताः । कम्पकर्कशिकाशोकमोहशैथिल्यदीनताः ॥ 134 ॥ गतिभङ्गान्ध्यबाधिर्यदन्तवैकल्यरीणताः । जरापरिकरः प्रौढो, वायुरत्र बलाग्रणीः ॥ 135 ॥ अनेन परिवारेन, परिवारितविग्रहा । जरेयं विलसत्यत्र, मत्तावद्गन्धहस्तिनी ॥ 136 ॥ अधुना यस्य बाधायै, चेष्टते कृतनिश्चया । जरेयमेव तं वत्स ! विपक्षं ते निवेदये ॥ 137 ॥ तस्या एव महादेव्या, विद्यतेऽनुचरः परः । यौवनाख्यो महावीर्यश्चञ्चदुद्दामपौरुषः ॥ 138 ॥ स च योगी तदादेशात्प्रविश्याङ्गषु देहिनाम् । तनोति बलमौर्जित्यं, बन्धुराकारधारिताम् ॥ 139 ॥ किं च-विलासहासबिब्वोकविपर्यासपराक्रमैः । वल्गनोप्लवनोल्लासलासधावनसम्मदैः ॥ 140 ॥ गर्वशौण्डीर्यषिङ्गत्वसाहसादिभिरुद्धतः । युतः पदातिभिअउंकइर्लीलया स विजृम्भते ॥ 141 ॥ तत्सम्बन्धादमी भोगसम्भोगसुखनिर्भरम् । आत्मानं मन्वते लोका, भवचक्रनिवासिनः ॥ 142 ॥ ततस्तं निजवीर्येण, यौवनाख्यमियं जरा । मृद्राति सपरीवारं, क्रुद्धा कृत्येव साधकम् ॥ 143 ॥ ततस्ते जरसा वत्स ! जना मर्दितयौवनाः । परीता दुःखकोटीभिर्जायन्ते दीनविक्लवाः ॥ 144 ॥ स्वभार्ययाऽप्यवज्ञाताः, परिवारावधीरिताः । उत्प्रास्यमानाः स्वापत्यैस्तरुणीभिस्तिरस्कृताः ॥ 145 ॥ स्मरन्तः पूर्वभुक्तानि, कासमाना मुहुर्मुहुः । श्लेष्माणमुद्गिरन्तश्च, लुठन्तो जीर्णमश्चके ॥ 146 ॥ परतप्तिपराः प्रायः, क्रुध्यन्तश्च पदे पदे । आक्रान्ता जरया वत्स ! केवलं शेरते जनाः ॥147॥tribhirvishesskm - एषा जरा समासेन, लोकपीडनतत्परा । वर्णिता तेऽधुना वक्ष्ये, रुजां वैवस्वती भुजाम् ॥ 148 ॥ यो वेदनीयनृपतेरसाताख्यो वयस्यकः । वर्णितस्तत्प्रयुक्तेयं, रुजा तेन दुरात्मना ॥ 149 ॥ वर्णयन्ति निमित्तानि, बहिभूतानि सूरयः । अस्याः प्रयोजकान्युच्चै नाकाराणि shaastrtH।150। धीधृतिस्मृतिविभ्रंशः, सम्प्राप्तिः कालकर्मणाम् । असात्म्यार्थागमश्चेति, रुजाहेतुरयं गणः ॥ 151 ॥ वातपित्तकफानां च, यद्यत्संक्षोभकारणम् । रजस्तमस्करं चेति, तत्तदस्याः प्रयोजकम् ॥ 152 ॥ किं तु-बाह्यान्यपि निमित्तानि, स एव प्र्मार्थ्त्ः। असाताख्यः प्रयुक्तेऽतः, स एव परकारणम् ॥ 153 ॥ प्रविष्टेयं शरीरेषु, योगित्त्वेन शरीरिणाम् । स्वास्थ्यं निहत्त्य वीर्येण, करोत्त्यातुरतां प्राम्॥154॥ ज्वरातिसारकुष्ठाशःप्रमेहप्लीहधूमकाः । अम्लकग्रहणीशूकहिक्काश्वासक्षयभ्रमाः ॥ 155 ॥ गुल्महृद्रोगसंमोहहृल्लासानाहकम्पकाः । कण्डूकोष्ठारुचीशोफभगन्दरगलामयाः ॥ 156 ॥ पामाजलोदरोन्मादशोषवीसर्पर्दयः । नेत्ररोगशिरोरोगविद्रधिप्रमुखा भटाः ॥ 157 ॥ सर्वेऽप्यस्याः परीवारः, स्वात्मभूतो महाबलः । यत्प्रभावादियं वत्स !, रुजा जेतुं न पार्य्ते॥158॥च्तुर्भिःक्लाप्क्म् अस्ति नीरोगता नाम, वेदनीयाख्यभूपतेः । पदातिनेह सातेन, प्रयुक्ता भवचक्रके ॥ 159 ॥ सा वर्णबलसौन्दर्यधीधृतिस्मृतिपाटवैः । परीता कुरुते लोकं सुखसन्दर्भनिर्भरम् ॥ 160 ॥ तां चैपा दारूणा हत्वा, क्षणानीरोगतां रुजा । प्रवर्तयति लोकानां, तीव्राति त्नुचित्त्योः॥161॥ तेनेयं तद्विघाताय, रुजेत्थं वत्स ! वलाते । एतदाक्रान्तम्र्तीनां, चेष्टाऽऽख्यातुं न पार्य्ते॥162॥ Page #279 -------------------------------------------------------------------------- ________________ अतिस्वरूप 248 तथाहि-कूजन्ति करुणाध्वानैः, क्रन्दन्ति विकृत्स्व्राः। रुदन्ति दीर्घपूत्कारैरारटन्ति सविहलाः ॥ 163 ॥ गाढं दीनानि जल्पन्ति, रुण्टन्ति च मुहुर्मुहुः । लुठन्तीतस्ततो मूढाश्चेतयन्ते न किञ्चन ॥ 16 ॥ नित्यमार्ताः सदोद्विग्ना, विक्ल्वास्त्रान्न्व्र्जिताः। भयोद्घान्तधियो दीना नरकेष्विव नार्काः॥165॥ भवन्ति भवचक्रेऽत्र, सत्त्वाः पापिष्ठयाऽनया । हत्वा नीरोगतां वत्स ! रुजया प्रिपीद्दिताः॥166॥ तदेषा लेशतो वत्स ! रुजा ते गदिता मया । मृतिर्मर्दितविश्वयं, साम्प्रतं ते निवेद्यते ॥ 167 ॥ योऽसौ ते दशितः पूर्वमायुर्नामा महीपतिः । चतुर्नरपरीवारस्तत्क्षयोऽस्याः प्रयोजकः ॥ 168 ॥ प्रयुज्यते विचित्रैश्च, बहिर्हेतुशतैरियम् । विषाग्निशस्त्रपानीयगिरिपातातिसाध्वसैः ॥ 169 ॥ बुभुक्षाव्याधिदुयओण्लपिपासोष्णहिमश्रमैः । वेदनाहारदुर्थ्यानपराघातारतिभ्रमैः ॥ 170 ॥ प्राणापानोपरोधाद्यैः, किं तु तैरप्युदीरिता । तमेवायुः क्षयं प्राप्य, मृतिरेषा विवल्गते ॥ 171 ॥ वीर्य पुनरदाऽमुष्या, यदियं देहिनां क्षणात् । हरत्युच्छ्वासनिःश्वासं, चेष्टां भाषां सचेतनाम् ॥ 172 ॥ विधत्ते रक्तनिर्माशे, वैकृत्यं काष्ठभूतताम् । दौर्गन्ध्यं च क्षणार्ध्व, स्वपनं दीर्घनिद्रया ॥ 173 ॥ परिवारस्तु नास्त्यस्या, न चेयं तमपेक्षते । इयं हि तीत्रवीर्येण, सदैका किंमनुष्यिका ॥ 174 ॥ यतोऽस्या नाममात्रेण, भुवनं सचराचरम् । सनरेन्द्रं सदेवेन्द्रं, कम्पते त्रस्तमानसम् ॥ 175 ॥ सद्वीर्यबलभाजोऽपि, प्रभवोऽपि जगत्त्रये । आसन्नामपि मत्वैनां, भवन्ति भयकातराः ॥ 176 ॥ अतः परिच्छदेनास्यास्तात ! किं वा प्रयोजनम् ? / एकिकापि करोत्त्येषा, दूरे यच्छयतेऽद्भुतम् ॥ 17 ॥ अत एव सदैश्वर्यादियमुद्दामचारिणी । किञ्चिन्नापेक्षते वत्स ! विचरन्ती यथेच्छया ॥ 178 ॥ ईश्वरेषु दरिद्रेषु वृद्धेषु तरुणेषु च । दुबैलेषु बलिष्ठेषु धीरेषु करुणेषु च ॥ 179 ॥ आपद्गतेषु हृष्टेषु वैरभाजिषु बन्धुषु । तापसेषु गृहस्थेषु, समेषु विषमेषु च ॥ 180 ॥ किं चात्र बहुनोक्तेन ? सर्वावस्थागतेष्वियम् । प्रभवत्त्येव लोकेषु, भवचक्रनिवासिषु ॥ 181 ॥ अस्त्यङ्गभूता सद्भार्या, जीविका नाम विश्रुता । तस्यायुर्नामनृपतेर्लोकाडादनतत्त्परा ॥ 182 ॥ तबलादवतिष्ठन्ते, निजस्थानेष्वमी ज्ञाः। अतो हितकरत्वेन, सा सर्वजनवल्लभा ॥ 183 ॥ अतस्तां जीविका हत्त्वा, मृतिरेषा सुदारुणा । लोकं स्वस्थानतोऽन्यत्र, प्रेषयत्येव लील्या॥184॥ प्रहिताश्च तथा यान्ति, दृश्यन्ते न यथा पुनः । नीयन्ते च तथा केचिद्यथाऽसौ रिपुकम्पनः 185 वजन्तश्च धनं गेहं, बन्धुवर्ग परिच्छदम् । सर्व विमुच्य गच्छन्ति, मृत्त्यादेशेन ते जनाः ॥ 186 ॥ एकाकिनः कृतोद्योगाः, सुकृतेतरशम्बलाः । दीर्घ मार्ग प्रपद्यन्ते, सुखदुःखसमाकुलम् ॥ 187 ॥ तन्निजास्तु तथा कृत्वा, रोदनाकन्दगुन्दलम् । लगन्ति स्वीयकृत्त्येषु, खादन्ति च पिबन्ति च ॥ 188 ॥ विभजन्ते धनं भोगैयुध्यन्ते च तदर्थिनः । सारमेया इवासाद्य, किश्चिदामिषखण्डकम् ॥ 189 ॥ तदर्थ तु कृताघौघास्ते जना :दुःखकोटिभिः । केवलाः परिपीड यन्ते मृत्त्यादिष्टा बहिर्गताः 190 ॥ एवं च स्थिते--निवेदिता मृतिवत्स ! नानाकरेषु धामसु । संचार्यते । यया लोको भवचक्रे मुहुर्मुहुः॥19॥ अधुना वर्ण्यमानेयं, खलताऽप्यवधार्यताम् । एतत्त्स्वरूपविज्ञाने, यद्यस्ति तव कौतुकम् ॥ 192 / / अस्ति पापोदयो नाम, सेनानीर्मूल्भूप्तेः। प्रयुक्ता तात ! तेनैषा, खलता भवचक्रके ॥ 193 ॥ बहिनिमित्तमप्यस्याः, किल दुर्जनसङ्गमः । केवलं तत्त्वतः सोऽपि, पापोदयनिमित्तकः ॥ 194 ॥ वीर्यमस्याः शरीरेषु वर्तमानेयमुच्चकैः । कुरुते देहिनां दुष्टं, मनः पापपरायणम् ॥ 195 ॥ शाठयपैशुन्यदौःशील्यवैभाष्यगुरुविप्लवाः । मित्रद्रोहकृतघ्नत्त्वनैर्लज्ज्यमदमत्सराः ॥ 196 ॥ खलता स्वरूप Page #280 -------------------------------------------------------------------------- ________________ 249 मर्मोघट्टनवैयात्ये prpiiddnnishcyaaH| ईर्ष्यादयश्च विज्ञेयाः, ख्ल्ताप्रिचारिकाः॥197॥ युग्मम् । अस्ति पुण्योदयो नाम, द्वितीयो मूलभूपतेः । सेनानीस्तत्प्रयुक्तोऽस्ति, सौजन्यारव्यो न्रोत्त्म्ः॥198॥ स वीर्यधैर्यगाम्भीर्यप्रश्रयस्थैर्यपेशलैः । परोपकारदाक्षिण्यकृतज्ञत्वार्जवादिभिः ॥ 199 ॥ युतः पदातिभिस्तात ! जनं बन्धुरमानसम् । कुर्वाणो निजवीर्येण, सत्सुधाक्षोदपेशलम् ॥ 20 ॥ सद्धर्मलोकमर्यादां, सदाचारं सुमित्रताम् । घटयंश्चातुलां लोके, सद्विश्रम्भसुखासिकाम् ॥ 201 ॥ जनयत्येव केषाश्चिद्भवचक्रेऽपि देहिनाम् । निर्मिथ्यं चारुताबुद्धिं, गाढं सौन्दर्ययोगतः ॥ 202 ॥ तस्येयं खलता तात ! नितरां परिपन्थिनी । यतः सोऽमृतमेषा तु, कालकूट विषाधिका ॥ 203 ॥ अतो निहत्य तं वीर्यादियं पापिष्ठमानसा । एवं विवर्तते वत्स ! पुरेऽत्र सपरिच्छदा ॥ 204 ॥ एनया हतसौजन्याश्चेष्टन्ते यादृशं ज्ञाः। तदुक्त्याऽलं तथापीषद्भणित्वा तव कथ्यते ॥ 205 ॥ चर्चितानेकदुर्मायाः, परवञ्चनतत्पराः । निष्पिष्टा द्वेषयनोण, युक्तस्नेहः खलाः स्फुटाः ॥ 206 ॥ अगृह्यमाणाः सत्कृत्यैषन्तः संस्तुतेष्वपि । खाद तो निजवर्गाश्च, ते खला मण्डलाधिका ॥ 207 ॥ उत्पादयन्तश्छिद्राणि, पातयन्तः स्थिरामपि । कार्ये त्रिपिटिकां कुर्युरुद्वेगं ते खलाः खलु ॥ 208 ॥ चित्तेन चिन्तयन्त्यन्यदन्यज्जल्पन्ति भाषया । क्रिययाऽन्यत्र चेष्टन्ते, ते खलाः खलताहताः ॥ 209 ॥ कचिदुष्णाः कचिच्छीताः, कचिन्मध्यमतां गताः |नैक्रूपा भवन्त्येते, सानिपाता इव ज्वराः ॥ 21 ॥ किं च-तवानुरोधतो वत्स ! कथाप्येषा मया कृता । स्वयं त्वमीषां नामापि, नाहमाख्यातुमुत्सहे ॥ 21 ॥ तदेषा खलता तात ! लेशतो गदिता मया । निबोध साम्प्रतं वत्स ! वर्ण्यमानां कुरूपताम् ॥ 212 ॥ योऽसौ ते पूर्वमाख्यातो, नामनामा म्हीप्तिः। स दौष्टयेन युनत्त्येनां, भवचक्रे कुरूपताम् ॥ 213 ॥ बाहुविध्यं दधत्युच्चैबहिरङ्गानि भाव्त्ः। तस्यैवादेशकारीणि, यान्यस्याः कारणानि भोः ! ॥ 214 ॥ 'तथाहि-दुष्टाहारविहाराद्यैः, प्रकुप्यन्तः कफादयः । भूयांसो देहिनां देहे, जनयन्ति कुरूपताम् ॥ 215 ॥ वीर्य पुनरदोऽमुष्या, यदेषा देहवर्तिनी । सदा हि कुरुते रूपं, दृष्टेरुद्वेगकारणम् ॥ 216 ॥ खञ्जताकुण्टताकाण्यवामनत्वविवर्णताः । कुब्जत्वान्धत्ववाडव्यहीनाङ्गत्वादि(ति)दीर्घताः ॥ 217 ॥ इत्याद्याः परिवारेऽस्या, वर्तन्ते वत्स ! दुर्जनाः । यत्सम्पर्कादियं हृष्टा, विलसत्यतिलीलया ॥ 21 ॥ अस्ति प्रयुक्ता तेनैव, नामनाम्ना सुरूपता । सुप्रसन्नेन तन्मूलबहिरङ्गनिमित्तजा ॥ 219 ॥ तथाहि-शुभाहारविहाराद्यैः, प्रसीदन्तः क्फाद्य्ः। हेतवो देहिनां देहे, जनयन्ति सुरूपताम् ॥ 220 ॥ सा जनं भवचक्रेऽत्र, दृष्टेराहादकारणम् । प्रसन्नवर्ण पद्माक्षे, सुविभक्ताङ्गभूषणम् ॥ 221 ॥ गजेन्द्रगामिनं रम्यं, सुराकारानुकारिणम् । करोति निजवीर्येण, लोकमोदनकारिणी ॥ 222 ॥ तस्या विपक्षभूतेयं, प्रकृत्यैव कुरूपता । तां हत्वाऽऽविर्भवत्येषा, देहिदेहेषु योगिनी ॥ 223 ॥ ततः सुरूपताहीनाः, प्रादुर्भूतकुरूपताः । भवन्ति ते जना वत्स !, दृष्टेरुद्वेगकारिणः ॥ 224 ॥ अनादेयाः स्वहीनत्वशङ्किता हास्यभूमयः । भवन्ति क्रीडनस्थानं, बालानां रूपगर्विणाम् ॥ 225 ॥ निर्गुणाश्च भवन्त्येते, प्रायशो वामनादयः । आकृतौ च वसन्त्येते, प्रकृत्या निर्मला गुणाः ॥ 226 ॥ विडम्बनकरी लोके, तदियं ते कुरूपता । निरूपिताऽधुना । वत्स ! कथयामि दरिद्रताम् ॥ 227 ॥ प्रयुक्ता तावदेषाऽपि, वत्स ! तेनैव पापिना । अन्तरायं पुरस्कृत्य, पापोदयचमूभृता ॥ 228 ॥ प्रयुञ्जते पुनर्लोके, हेतवो ये बहिर्गताः । एनां दरिद्रतां तात ! तानहं ते निवेदये ॥ 229 ॥ जलज्वलनलुण्टाकराजदायादतस्कराः । मद्यद्यूतादिभोगित्ववेश्याव्यसनदुर्नयाः ॥ 230 ॥ ये चान्ये कुर्वते केचिद्धनहानि वयस्यिकाम् । अस्यास्ते हेतवः सर्वे, वत्स ! ज्ञेयाः प्र्योज्काः॥231॥ युग्मम् । Page #281 -------------------------------------------------------------------------- ________________ 250 केवलं तत्त्वतस्तेऽपि, सान्तरायं चमूभृतम् । पापोदयाख्यं कुर्वन्ति, प्रहमस्याः प्रयोजकम् ॥ 232 ॥ दुराशापाशसंमूढं, धनगन्धविवर्जितम् । वीर्येण कुरुते लोकमेषा तात ! दरिद्रता ॥ 233 ॥ दैन्यं परिभवो मौढय, प्रायशो बहपत्यता । हृदयन्यूनता याश्चा, लाभाभावो दुरिच्छता ॥ 234 ॥ बुभुक्षारतिसन्तापाः, कुटुम्बपरिदेवनम् । अस्या इत्यादयो वत्स ! भवन्ति परिचारकाः ॥ 235 ॥ युग्मम् । अस्ति पुण्योदयाख्येन, प्रयुक्तः पृथिवीतले । जनाहाआदकरोऽत्त्यन्तमैश्वर्याख्यो नरोत्तमः ॥ 236 ॥ स सौष्ठवमहोत्सेकहृदयोन्नतिगौरवैः । जनवाल्लभ्यलालित्यमहेच्छादिविवेष्टितः ॥ 237 ॥ सुभूरिधनसम्भारपूरितं जनताधिकम् । करोति सुखितं मान्यं, लोकमुद्दामलीलया ॥ 238 ॥ इयं हि चेष्टते तात ! परिवारसमेयुषी । तदुद्दलनचातुर्यमाबिभ्राणा दरिद्रता ॥ 239 ॥ न तेन सार्धमेतस्याः, सहावस्थानमीक्ष्यते । एतत्त्रासादसौ वत्स ! दूरतः प्रपलायते ॥ 240 ॥ ततोऽनया हतैश्वर्यास्त जना दुःख्पीद्दिताः। गाढं विहलतां यान्ति, विधुरीभूतमानसाः ॥ 241 ॥ दुराशापाशबद्धत्वाद्भूयो धनलवेच्छया । नानोपायेषु वर्तन्ते, ताम्यन्ति च दिवानिशम् ॥ 242 ॥ ते च पापोदयेनैषामुपाया बहवोऽप्यलम् । प्रबलेन विपाटयन्ते, खे घना इव वायुना ॥ 243 ॥ ततो रुण्टन्त्यमी मूढाः खिद्यन्ते मनसाऽधिकम् । शोचन्ति पुरतोऽन्येषां, वाञ्छन्ति प्र्स्म्प्द्ः॥244॥ कुतो घृतं कुतस्तैलं, कुतो धान्यं क चेन्धनम् ? कुटुम्बचिन्तया दग्धा, इति रात्रौ न शेरते ॥ 245 ॥ कुर्वन्ति निन्धकर्माणि, धर्मकर्मपराङ्मुखाः । व्रजन्ति शोच्यतां लोके, लघीयांसस्तृणादपि ॥ 246 ॥ परप्रेष्यकरा दीनाः, क्षुत्क्षामा मलपूरिताः । भूरिदुःखशतैर्ग्रस्ताः, प्रत्यक्षा इव नारकाः ॥ 247 ॥ भवन्ति ते जनास्तात ! येषामेषा दरिद्रता । ऐश्वर्याख्यं निहन्त्युच्चैः, करोत्यालिङ्गनं मुदा ॥ 248 ॥ तदेवमीरिता तात ! तुभ्यमेषा दरिद्रता । इयं दुर्भगतेदानीं, गद्यमाना निशम्यताम् ॥ 249 ॥ रुष्टेन भवचक्रेऽत्र, केषाश्चि देहिनामलम् । प्रयुक्तेयं विशालाक्षी, तेन नाममहीभुजा ॥ 25 ॥ बहिरङ्गं भवेदस्यास्तात ! चित्रं प्रयोजकम् । वैरूप्यदुःस्वभावत्वदुष्कर्मवचनादिकम् ॥ 25 ॥ तत्तु नैकान्तिकं ज्ञेयं, स एव परमार्थतः । हेतुरैकान्तिकोऽमुष्या, नामनामा महीपतिः ॥ 252 ॥ वीर्य तु वर्णयन्त्यस्या, ज्ञाततत्त्वा मनीषिणः । अवल्लभमतिद्वेष्यं, यदेषा कुरुते जनम् ॥ 253 ॥ दीनताभिभवो लज्जा, चित्तदुःखासिकाऽतुला । न्यूनता लघुता वेषविज्ञानफलहीनता ॥ 254 ॥ इत्याद्याः परिवारेऽस्या, भवन्ति बहवो जनाः । पुरेऽत्र यद्बलादेषा, बम्भ्रमीति बलोदुरा ॥ 255 ॥ अस्ति प्रयक्ता तेनैव, सुप्रसन्नन देहिनाम । नाम्ना सुभगता नाम्ना, प्रख्याता. जनमोदिनी ॥ 256 सा सौप्र्व्म्न्स्तोस्स्ग्र्व्गौर्व्स्म्म्दैः। आयत्यपरिभूतायैः, परिवारितविग्रहा ॥ 257 ॥ वजन्ती भवचक्रेऽत्र, जनमानन्दनिभरम् । करोति सुखिनं मान्यं, निःशेषजनवल्लभम् ॥ 258 ॥ तस्याश्च प्रतिपक्षत्वादियं दुर्भगताऽधमा । उन्मूलनकरी तात ! करिणीव लताततेः ॥ 259 ॥ अतः सोन्मृलिता येषामेनया हितकारिणी । ते प्रकृत्येव जायन्ते, जनानां गाढमप्रियाः ॥ 260 ॥ स्वभत्रेऽपि न रोचन्ते, परेभ्यो नितरां पुन्ः। बन्धुभ्योऽपि न भासन्ते, जना दुर्भ्ग्ताह्ताः॥261॥ गम्यत्वात्ते सपत्नानां, वल्लभानामवल्लभाः । नयन्ति क्लेशतः कालमात्मनिन्दापरायणाः ॥ 262 ॥ तदेषाऽपि समासेन, वत्स ! दुर्भगता मया । तुभ्यं निगदिता याऽसावुद्दिष्टा सप्तमी पुरा ॥ 263 ॥ एवं च स्थिते-जरा रुजा मृतिश्चेति, खलता च कुरूपता । दरिद्रता दुभंगता, उद्दिष्टाः क्रमशो यथा ॥ 26 ॥ एता या यत्प्रयुक्ता वा, यद्वीर्या य्त्प्रिच्छ्दाः। चेष्टन्ते यस्य बाधायै, निर्दिष्टाः क्रमशस्तथा ॥ 265 ॥ युग्मम् । दुभंगतास्वरूपं Page #282 -------------------------------------------------------------------------- ________________ 251 एताश्चैवं विवल्गन्ते, विपक्षक्षयमुच्चकैः । कुर्वाणा भवचक्रेऽत्र, लोकपीडनतत्पराः ॥ 266 ॥ प्रकर्षेणोदितं माम ! किमासां विनिवारकाः । लोकपाला न विद्यन्ते, नगरेऽत्र नृपादयः ॥ 26 ॥ विमर्शेनोदितं वत्स ! नैताः शक्या नृपादिभिः । निवारयितुमित्यत्र, कारणं ते निवेदये ॥ 268 / ये केचिद्वीर्यभूयिष्ठाः, प्रभवो भवनोदरे । तेष्वपि प्रभवन्त्येताः, सर्वेषु प्रसभं मुदा ॥ 269 ॥ सर्वत्र विचरन्तीनामासामुद्दामलीलया । गजानामिव मत्तानां, नास्ति मल्लो जगत्त्रये ॥ 27 ॥ स्वप्रयोजनवीर्येण, विलसन्तीनिरङ्कुशं । को नाम भुवने साक्षादेताः स्खलयितुं क्षमः ? ॥ 271 ॥ प्रकर्षेणोक्तं-माम ! तत्किं पुरुषेण न यतितव्यमेवामूषां निराकरणे ? विमर्शेनोक्तं-वत्स ! निश्चयतो निराकरणे न यतितव्यमेव, यतो न शक्यते एवावश्यंभाविनीनामासां निराकरणं कर्तु, विमृश्यकारी च पुरुषः कथमशक्येऽर्थे प्रवर्तते ? न हि कर्मपरिणामकालपरिणतिस्वभावलोकस्थितिभवितव्यतादिसंपूर्णकारणसामग्रीबलप्रवर्तितानामवश्यमाविर्भवन्तीनाममूषामन्येषां वा कार्यविशेषाणां निराकरणे यतमानः पुरुषः प्रयासादृते कञ्चिदथे पुष्णाति । प्रकर्षः प्राह-माम ! पूर्व भवता प्रत्येकमासां जरारुजादीनामपराण्येवान्तरङ्गबहिरङ्गाणि प्रवर्तकानि निर्दिष्टानि तत्कथमिदानी कर्मपरिणामादीनि प्रवर्तकत्वेनोच्यन्ते ? विमर्शेनोक्तं-तानि विशेषकारणानीतिकृत्वा प्राधान्येनोक्तानि, परमार्थतस्तु यथानिर्दिष्टकर्मपरिणामादिकारणकलापव्यापारमन्तरेण न नयननिमेषोन्मेषमात्रमपि कार्यजातं किञ्चिजगति जायते । प्रकर्षः प्राह-माम ! यद्येवं ततः पुरुषेण किमात्मनो निजवर्गीणस्य वाऽमृरभ्यर्णवर्तिनीरापतन्तीरुपलक्ष्य न कर्तव्य एव कश्चिदासां निवारणोपायः ? किं नान्वेषणीया एव वैद्यौषधमन्त्रतन्त्ररसायनचतुर्विधदण्डनीत्यादयः समुपस्थितजरारुजामृत्यादिनिर्घातनोपायाः ? किं सर्वथा पादप्रसारिकैवात्र श्रेयस्करी ? किमकिश्चित्कर एव पुरुषो हेयोपादेयहानोपादाने ? ननु प्रत्यक्षविरुद्धमिदं, यतः प्रवर्तन्त एव पुरुषा हिताहितयोरवाप्तिनिराकरणकामतया, प्रवृत्ताश्थोपायेन प्राप्नुवन्ति हितमर्थ, निराकुर्वन्ति चोपस्थितमप्युपायत एवाहितमिति । विमर्शेनोक्तं-वत्स ! विश्रब्धो भव मोत्तालतां यासीः, परामृश वचनैदम्पर्य, निश्चयतो हि मयोक्तं यथा--मा प्रवर्तिष्ट पुरुषः, व्यवहारतस्तु तत्प्रवृत्ति को वारयति ? पुरुषेण हि सर्वत्र पुरुषापराधमलः सदनुष्ठाननिर्मलजलेन क्षालनीयः, तदर्थ हि तत्प्रवृत्तिः, यतो नाकलयत्यसौ तदा भाविकार्यपरिणाम, ततो व्यवहारतः सर्वहेयोपादेयहानोपादानसाधनं समाचरत्येव । किं च--चिन्तितं चानेन यदुताहं न प्रवर्ते तथाप्यसावप्रवर्तमानो नासितु लभते, यतः कर्मपरिणामादिकारणसामग्या वेतालाविष्ट इव हठात्प्रवर्तत एव, न चाकिश्चित्करः पुरुषः, किं तर्हि ? स एव प्रधानः तदुपकरणत्वाकर्मपरिणामादीनां, न च पादप्रसारिता श्रेयस्करी, व्यवहारतः पुरुषप्रवृत्तेहिताहितनिर्वतनापवर्तनक्षमत्वाद, निश्चयतस्तु निःशेषकारणकलापपरिणामसाध्यत्वात् कार्याणां, अन्यथा पूर्वमाकलिते पुरुषेण वैपरीत्येन तु परिणते पश्चात्प्रयोजने न विधेयौ हर्षविषादौ समालम्बनीयो निश्चयाभिप्रायो यथेत्थमेवानेन विधातव्यमितिभावनया विधेयो मध्यस्थभावः, न चैतच्चिन्तनीय-यद्येवमहमकरिष्यं ततो नेत्थमभविष्यदिति, यतस्तथाऽवश्यंभाविनः कार्यस्य कुतोऽन्यथाकरणं ? नियता हि निश्चयाकूतेन नियतकारणसामग्रीजन्या च सकलकालं तथैवानन्तकेवलिज्ञानगोचरीभूता च समस्ताऽपि जगति बहिरङ्गान्तरङ्गकार्यपर्यायमाला, सा यया परिपाटया व्यवस्थिता यैश्च कारणैराविर्भावनीया तयैव परिपाटया तान्येव च कारणान्यासाद्याविर्भवति, कुतस्तस्यामन्यथाभावः ? अतोऽतीतचिन्ता मोहविलसितमेव । व्यवहारतोऽपि हितावाप्तयेऽहितनिषेधाय च प्रवर्तमानेन पुरुषेण सुपर्यालोचितकारिणा नानैकान्तिकानात्यन्तिके तत्साधने भेषजमन्त्रतन्त्ररसा Page #283 -------------------------------------------------------------------------- ________________ मुक्ति स्वरुप भवानिवेदः 252 यनदण्डनीत्यादौ महानादरो विधेयः, अपि त्वैकान्तिकात्यन्तिकं तत्साधनमन्वेषणीयं, सर्वथा तदनुष्ठानोपायेन तत्र यातव्यं यत्रैते जरारुजादयः सर्वेऽप्युपद्रवा न भवन्ति । प्रकर्षः प्राह-माम ! कुत्र पुनरेते न प्रभवन्ति ? विमर्शेनोक्तंअस्ति सनगरी रम्या, निवृतिर्नाम विश्रुता । अनन्तानन्दसन्दोहपरिपूर्णा निरत्यया ॥ 1 ॥ तस्यां न प्रभवन्त्येव, संस्थितानामुपद्रवाः । जरारुजाद्याः सा यस्मात्सर्वोपद्रववर्जिता ॥ 2 ॥ तस्यां च गन्तुकामेन, सेव्याः सद्वीर्यवृद्धये । पुरुषेण सदा तत्त्वबोधश्रद्धानसत्क्रियाः ॥ 3 ॥ ततो विवृद्धवीर्याणां, तस्या मार्गेऽपि तिष्ठताम् । तनूभवन्ति दुःखानि, वर्धते सुख्प्द्ध्तिः॥4॥ इदं तु नगरं भद्र ! भवचक्रं चतुर्विधम् । सदैवामुक्तमेताभिस्तथाऽन्यैर्भूर्युपद्रवैः ॥ 5 ॥ को वात्र गणयेत्तात ! क्षुद्रोपद्रवकारिणाम् । पुरे संख्यानमप्येषां, स्वस्थानमिदमीदृशम् ॥ 6 ॥ प्रकर्षः प्राह मामेदं, नगरं ननु सर्वथा । एवं कथयतो दुःखबहुलं कथितं त्वया ॥ 7 ॥ साधु साधूदितं वत्स ! बुद्धं वत्सेन भाषितम् । विज्ञातं भवचक्रस्य, सारमित्याह मातुलः ॥ 8 ॥ प्रकर्षः प्राह यद्येवं, ततोऽत्र नगरे जनाः । वसन्तः किं सुनिर्विण्णाः, किं वा नेति निवेद्यताम् ॥ 9 ॥ विमर्शेनोदितं वत्स ! निर्वेदो नास्ति देहिनाम् । अत्रापि वसतां नित्यं, तत्राकर्णय कारणम् ॥ 10 ॥ य एते कथितास्तुभ्यं, महामोहादिभूभुजः । अन्तरङ्गाः स्ववीर्येण, वशीकृतजगत्त्रयाः ॥ 11 ॥ एतेषां कौशलं किञ्चिदपूर्व जनमोहने । विद्यते तद्वशेनैते, निर्विद्यन्ते न नागराः ॥ 12 ॥ एते हि चरटप्राया, दुःखदाः शत्रवोऽतुलाः । महामोहादयो वत्स ! भवचक्रनिवासिनाम् ॥ 13 ॥ तथापि प्रतिभासन्ते, तेषां मोहितचेतसाम् । यथैते सुहृदोऽस्माकं, वत्सलाः सुखहेतवः ॥ 14 ॥ इदं च नगरं वत्स ! दुःखसङ्घातपूरितम् । तथाप्यत्र स्थिता लोका, मन्यन्ते सुखसागरम् ॥ 15 ॥ निश्चिन्ता निर्गमोपाये, वसनेनात्र मोदिताः । निवसन्ति सदा तुष्टा, महामोहादिवान्धवैः ॥ 16 ॥ योऽपि निर्गमनोपायं, भवचक्रात्प्रभाषते । तस्याप्येतेऽपि रुष्यन्ति, यथैव सुखवश्चकः ॥ 17 ॥ तच्च तच्च प्रकुर्वन्ति, महायत्नेन सर्वथा । येनात्रैव भवत्येषां, वासः पापेन कर्मणा ॥ 18 ॥ तदेवं निजवीर्येण, महामोहादिशत्रुभिः । क्रोडीकृता न जानन्ति, किश्चिदेते तपस्विनः ॥ 19 ॥ शब्दादिसुखसम्भोगं, तुच्छ दुःखात्मकं सदा । एते मनसि मन्यन्ते, यथेदममृतोपमम् ॥ 20 ॥ ततोऽमी यावदेतेषां, प्रभवो वत्स ! भूभुज्ः। भवचक्रे न निर्विण्णास्तावल्लोकाः कदाचन ॥ 21 ॥ प्रकर्षः प्राह यद्येवं, ततोऽमीषां दुरात्मनाम् । सदोन्मत्तकतुल्यानां, किमस्माकं विचिन्तया ? ॥ 22 ॥ केवलं माम ! सर्वेषां, महामोहादिभूभुजाम् । दर्शितं भवचक्रेऽत्र, मम वीर्य त्वया स्फुटम् ॥ 23 ॥ यस्त्वसौ वर्णितः पूर्व, महामोहमहत्तमः । वष्टः कुदृष्टिपत्नीको, मिथ्यादर्शननामकः ॥ 24 ॥ तेन यद्भवचक्रेऽत्र, स्ववीर्येण विजृम्भितम् । तन्मेऽद्यापि त्वयाऽऽख्यातं, नापि संदर्शितं मम ॥ 25 ॥ ततोऽहं द्रष्टुमिच्छामि, श्रोतुं च गुणरूपतः । तद्वशीभूतलोकानां, चरितं माम ! साम्प्रतम् ॥ 26 ॥ विमर्शः प्राह नगरं, समस्तमिदमञ्जसा । प्रायेण वर्तते तस्य, वशे नास्त्यत्र संशयः ॥ 27 ॥ तथाहि-यदिदं वर्णितं तेऽत्र, मया पुरचतुष्टयम् । तत्र सर्वत्र विद्यन्ते, लोकास्तद्वशवर्तिनः ॥ 28 ॥ तथापि ये विशेषेण, तस्याज्ञाकारिणो जनाः । तेषां स्थानानि ते भद्र ! दर्शयामि परिस्फुटम् । ततश्चोर्ध्व विशेषेण, कृत्वाऽसौ दक्षिणं करम् । तर्जन्या दर्शयत्येवं, तानि स्थानानि यत्नतः ॥ 30 ॥ अमूनि मानवावासे, दृश्यन्ते यानि सुन्दर ! / अभ्यन्तरपुराणीह, षडवान्तरमण्डले ॥ 31 ॥ मिथ्यात्ववर्णन Page #284 -------------------------------------------------------------------------- ________________ एतानि वत्स ! लोकानां, तेषां स्थानानि लक्षय । मिथ्यादर्शनसंज्ञेन, ये वशीकृतचेतसः ॥ 32 ॥ प्रकर्षणोक्तं-माम ! किनामकान्येतानि पुराणि ? किमभिधाना वैतेषु लोकाः प्रतिवसन्ति ? विमर्शेनोक्तं-वत्स ! समाकर्णय एकमत्र पुरे तावन्नैयायिकमितीरितम् । नैयायिकाच गीयन्ते, ते जना येऽत्र संस्थिताः ॥ 33 ॥ अन्यद्वैशेषिकं नाम, पुरमत्राभिधीयते । वैशेषिकाच ते लोका, येऽस्य मध्ये व्यवस्थिताः ॥ 34 ॥ तथाऽपरं जनैः सांख्य, पुरमत्र प्रकाशितम् । सांख्याश्च ते विनिर्दिष्टा, लोका येऽत्र वसन्ति भोः ॥ 35 ॥ इहापरं पुनबौद्धं, पुरमाख्यायते जनैः । प्रसिद्धा बौद्धसंज्ञाश्च, ते जना येऽस्य मध्यगाः ॥ 36 ॥ मीमांसकपुरं नाम, तथाऽन्यत्परिकीर्तितम् । मीमांसकाश्च गीयन्ते, ते लोका येऽत्र स्ण्स्थिताः॥37॥ लोकायतमिति प्रोक्तं, परमत्र तथाऽपरम । बार्हस्पत्याश्च ते लोका. ये वास्तव्याः परेऽत्र भोः॥38॥ तदेतेषु पुरेपूच्चैर्येऽमी लोकाः प्रकीर्तिताः । ते विशेषेण कुर्वन्ति, मिथ्यादर्शनशासनम् ॥ 39 ॥ यच प्रोक्तं मया पूर्व, सभार्यस्य विजृम्भितम् । तस्य सर्व तदेतेषु, लोकेषु ननु दृश्यते ॥ 40 ॥ प्रकर्षणोक्तं-पडत्र यानि श्रयन्ते, मण्डले लोकवार्तया । दर्शनानि किमेतानि, तान्याख्यातानि मे त्वया ॥ 41 ॥ विमर्शनोदितं वत्स ! कथ्यते ते परिस्फुटम् । एतानि पञ्च तान्येव, मीमांसकपुरं विना ॥ 42 ॥ अर्वाकालिकमेतद्धि, मीमांसक पुरं मतम् । तेन दर्शनसंख्यायामेतल्लोकैन गण्यते ॥ 43 ॥ तथाहि-जैमिनिर्वेदरक्षार्थ, दूषणोद्धारणेच्छया । चकार किल मीमांसां, दृष्ट्वा तीथिकविप्लवम् ॥ 44 ॥ तस्मादेतानि पञ्चैव, मीमांसकपुरं विना । लोकैर्दर्शनसंख्यायां, गण्यन्ते नात्र संशयः ॥ 45 ॥ प्रकर्षः प्राह यद्येवं, ततो ब्रूहि क वर्तते । तत्पुरं माम ! यल्लोकैर्गीयते षष्ठदर्शनम् ? ॥ 46 ॥ विमर्शनाभिहितं-यदिदं दृश्यतेऽअउव, विवेकवरपर्वते । निर्मलं शिखरं तुङ्गमप्रमत्तत्वनामकम् ॥ 47 ॥ "विस्तीर्णमिदमत्यर्थमचैव च निवेशितम् । पुरं लोकोत्तरं वत्स ! तज्जैनभिधीयते ॥ 48 ॥ तस्य ते कथयिष्यामि, ये गुणाः shessjitvraaH। तथापि लोकरूढथैव, षष्ठं हि तदुदाहृतम् ॥ 49 ॥ अन्यच्च तत्र ये लोकास्तेषामेष महत्तमः । न बाधकः प्रकृत्यैव, मिथ्यादर्शननामकः ॥ 50 ॥ प्रकर्षणोक्तं-अधःस्थितेषु बाध्यन्ते, पुरेषु यदमी ज्ञाः। शिखरस्थे न बाध्यन्ते, माम ! किं तत्र कारणम् ॥ 51 ॥ विमर्शनोक्तं-अस्त्यत्र निवृतिलोंके, नगरी सुम्नोह्रा। सा च भुक्तेरतिक्रान्ता, महामोहादिभूभुजाम् ॥ 52 ॥ निर्द्वन्द्वानन्दसंपूर्णा, सततं निरुपद्रवा । एभिश्चाकर्णिता सर्वैः, सा लोकैः पुरवासिभिः ॥ 53 ॥ ततो लोकायतं मुक्त्वा, ये shesspurvaasinH| नगरी गन्तुमिच्छन्ति, तामेते वत्स ! निवृतिम् ॥ 54 ॥ एते च सर्वे तां गन्तुमन्तरङ्गैर्महापथैः । स्वकल्पितैः प्रवाञ्छन्ति, परस्परविरोधिभिः ॥ 55 ॥ ततश्च-अमीभिर्वत्स ! भूरिष्ठेर्ये मार्गाः परिकल्पिताः । निवृतेः प्रापकास्ते हि, न घटन्ते सुयुक्तित्ः॥56॥ विवेकपर्वतोत्तुङ्गशिखरस्थितसत्पुरे । वसद्भिर्यः पुनदृष्टः, सन्मार्गोऽतिमनोहरः ॥ 57 ॥ स निवृति नयत्येव, लोकं नास्त्यत्र संशयः । पक्षपातविमुक्तेन, मया तेनेदमुच्यते ॥ 58 ॥ यथाऽमी बाधिता लोका, येऽधःस्थपुरवर्तिनः । मिथ्यादर्शनसंज्ञेन, न गिरिस्थे महापुरे ॥ 59 / / यतः-तन्मिथ्यादर्शनस्यैव, माहात्म्यं स्फुटमुच्यते । यदेते न विजानन्ति, सन्मार्ग निर्वृतेजनाः ॥ 6 ॥ दिङ्मूढा इव मन्यन्ते, कुमार्गमपि तत्त्वतः । सन्मार्ग इति यच्चैते, तत्तस्यैव विजृम्भितम् ॥ 61 ॥ ये त्वेते शिखरे लोका, वर्तन्ते वत्स ! सत्पुरे । एषामेतद् द्वयं नास्ति, तेनेमे तस्य दूरगाः ॥ 62 ॥ एतानि च पुराण्यत्र, प्रत्यासनानि तेन ते । दर्शितानि मया वत्स ! नेयत्ता परिकीर्तिता ॥ 63 ॥ किं तर्हि ?-उपलक्षणमेवानि, विज्ञातव्यानि भाव्त्ः। मिथ्यादर्शनवश्यानामन्येषामपि तादृशम् ॥ 6 ॥ Page #285 -------------------------------------------------------------------------- ________________ 254 यतः-यान्येतानि पुराण्यत्र, दृश्यन्ते वत्स ! भूतले । नान्यत्र देशकालेषु, स्थानकानि बहूनि च ॥ 65 ॥ एतत्तु शिखरस्थायि, सत्पुरं भद्र ! सर्वदा । अप्रच्युतमनुत्पन्न, शाश्वतं परमार्थतः ॥ 66 ॥ प्रकर्षेणोदितं माम ! येऽमीभिः परिकल्पिताः । स्वबुद्धया निवृतेर्मार्गा, लोकैः पुरनिवासिभिः ॥ 6 ॥ तानहं श्रोतुमिच्छामि, प्रत्येकं सकुतूहलः । ततो मेऽनुग्रहं कृत्वा, भवानाख्यातुमर्हति ॥ 68 ॥ विमर्शः प्राह यद्येवं, ततः कृत्वा समाहितम् । चेतस्त्वं वत्स ! बुध्यस्व, मार्गान्वक्ष्ये परिस्फुटम् ॥ 69 ॥ तत्र नैयायिकैस्तावदेष कल्पितो वत्स ! निवृतिमार्गों यदुत प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वपरिज्ञानानिःश्रेयसाधिगमः । तत्रार्थोपलम्भहेतुः प्रमाणं, तचतुर्धा, तद्यथा-प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि । तत्र प्रत्यक्षम्-इन्द्रियार्थसनिकर्पोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षं, तत्पूर्वकं त्रिविधमनुमानं, तद्यथा--पूर्ववच्छेषवत्सामान्यतोदृष्टं च, तत्र पूर्ववत्कारणात्कार्यानुमानं, यथा मेघोन्नते... भविष्यति वृष्टिरिति, शेषवत्कार्यात्कारणानुमानं, यथा विशिष्टान्नदीपूरदर्शनादुपरि वृष्टो देव इति । सामान्यतोदृष्टं नाम यथा देवदत्तादौ गतिपूर्विका देशान्तरप्राप्तिमुपलभ्य दिनकरेऽपि सा गतिपूर्विकैव समधिगम्यते, प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानं, यथा गौस्तथा गवय इति, आप्तोपदेशः शब्द आगम इत्यर्थः तदेवमिदं चतुर्विधं प्रमाणमभिहितम् । तथाऽऽत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् । किं स्यादित्यनवधारणात्मकः प्रत्ययः संशयः, किमयं स्थाणुः स्यादुत पुरुष इति । येन प्रयुक्तः प्रवर्तते तत्प्रयोजनम् । अविप्रतिपत्तिविषयापन्नो दृष्टान्तः । सिद्धान्तश्चतुर्विधः, तद्यथा-सर्वतन्त्रसिद्धान्तः, प्रतितन्त्रसिद्धान्तः, अधिकरणसिद्धान्तः, अभ्युपगमसिद्धान्तश्चेति । प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः । / संशयादूर्ध्वं भवितव्यताप्रत्ययस्तर्कः, यथा भवितव्यमत्र स्थाणुना पुरुषेण वेति । संशयतर्काभ्यामूश्2a निश्चयतः प्रत्ययो निर्णयः, यथा पुरुष एवायं स्थाणुरेव वा । तिस्रः कथाः- वादजल्पवितण्डाः । तत्र शिष्याचार्ययोः "पक्षप्रतिपक्षपरिग्रहेणाभ्यासख्यापनाय वादकथा, विजिगीषुणा साधू छलजातिनिग्रहस्थानसाधनोपालम्भों जल्पः स एव स्वपक्षप्रतिपक्षस्थापनाहीनो वितण्डा । अनैकान्तिकादयो हेत्वाभासाः । नवकम्बलो देवदत्त इत्यादि छलम् । दृषणाभासास्तु जातयः । निग्रहस्थानानि पराजयवस्तूनि, तद्यथा-प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासः हेत्वन्तरं अर्थान्तरं निरर्थकं अविज्ञातार्थमपार्थकं अप्राप्तकालं न्यूनमधिकं पुनरुक्तं अननुभाषणं अप्रतिज्ञानं अप्रतिभा कथाविक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगः अपसिद्धान्तो हेत्वाभासाश्चेति निग्रहस्थानानि । तदेते प्रमाणादयः षोडश पदार्था नैयायिकदर्शनसमासः । / वैशेषिकः पुनरयं वत्स ! परिकल्पितो निर्वृतिनगरीगमनमार्गः, यदुत--द्रव्यगुणकर्मसामान्यविशेषसमवायानां षण्णां पदार्थानां तत्त्वपरिज्ञानाम्निःश्रेयसाधिगमः । स हि निर्वृतिनिःश्रेयसरूपा । Page #286 -------------------------------------------------------------------------- ________________ 255 तत्र पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति नव द्रव्याणि । रूपरसगन्धस्पर्शसंख्यापरिमाणपृथकत्वसंयोगविभागपरत्वापरत्वबुद्धिमुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारगुरुत्वद्रवत्वस्नेहवेगशब्दाः pnycviNshtirgunnaaH| उत्क्षेपणमवक्षेपणमाकुश्चनं प्रसारणं गमनमिति पश्च कर्माणि । सामान्यं द्विविध-परमपरं च, तत्र परं सत्तालक्षणं, अपरं द्रव्यत्वादीति । नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः । अयुतसिद्धानामाधाराधेयभूतानां यः सम्बन्ध इहप्रत्यायहेतुः स समवायः । लैङ्गिकप्रत्यक्षे द्वे एव प्रमाणे । इति vaishessikdrshnsmaasaarthH| सांख्यैस्तु वत्स ! निजबुद्धया परिकल्पितोऽयं निवृतिनगर्याः पन्थाः, यदुत-पञ्चविंशतितत्त्वपरिज्ञानाभिःश्रेयसाधिगमः । . तत्र त्रयो गुणाः-सत्त्वं रजस्तमश्च । तत्र प्रसादलाघवप्रणयानभिष्वङ्गाद्वेषप्रतीतयः कार्य सत्त्वस्य, शोकतापभेदस्तम्भोद्वेगापद्वेषाः कार्य रजसः, मरणसादनबीभत्सदैन्यगौरवाणि तमसः कार्यम् । ततः सत्त्वरजस्तमसा साम्यावस्था प्रकृतिः, सैव प्रधानमित्युच्यते । प्रकृतेश्च महानाविभवति, बुद्धिरित्यर्थः । buddhshcaahngkaarH| ततोऽहङ्कारादेकादशेन्द्रियाणि, तद्यथा-पश्च बुद्धीन्द्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपाणि, पश्च कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थलक्षणानि मनश्चाविर्भवति । ...तथा तत एवाहङ्कारात्तमोबहुलात्पश्च तन्मात्राणि स्पर्शरसरूपगन्धशब्दलक्षणान्याविर्भवन्ति । तेभ्यश्च पृथिव्यादीनि पश्च महाभूतानि । तदेषा चतुर्विंशतितत्त्वात्मिका प्रकृतिः । तथा परः पुरुषश्चैतन्यस्वरूपः, स चानेको जन्ममरणकरणानां नियमदर्शनाद्धर्मादिषु प्रवृत्तिनानात्वाच्च । प्रकृतिपुरुषयोश्चोपभोगार्थः संयोगः पङ्ग्वन्धयोरिव, उपभोगश्च शब्दाधुपलम्भो गुणपुरुषान्तरोपभोगश्च । प्रत्यक्षानुमानागमाः प्रमाणानि । इति saaNkhydrshnsNkssepaarthH|| बौदैः पुनर्भद्र ! परिकल्पितेयं निर्वृतिनगरीवर्तनी, यदुत-द्वादशायतनानि, तद्यथा-पञ्चेन्द्रियाणि पश्च शब्दादयो, मनो, धर्मायतनं च, धर्मास्तु सुखादयो विज्ञेयाः । प्रत्यक्षानुमाने द्वे एव प्र्मान्ने। इति बौद्धदर्शनसमासाथः ॥ अथवा वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिक भेदाच्चतुविधा बौद्धा भवन्ति । तत्र वैभाषिकमतमिदं, यदुत--क्षणिकं वस्तु, तद्यथा-जातिर्जनयति स्थितिः स्थापयति जरा जर्जरयति विनाशो नाशयति । तथाऽऽत्माऽपि तथाविध एव पुद्गलश्वासावभिधीयते ॥ सौत्रान्तिकमतं पुनरिद-रूपवेदनाविज्ञानसंज्ञासंस्काराः सर्वशरीरिणामेते पञ्च स्कन्धा विद्यन्ते, न पुनरात्मा । त एव हि परलोकगामिनः । तथा क्षणिकाः सर्वे संस्काराः स्वलक्षणं परमार्थतः । अन्यापोहः शब्दार्थः । सन्तानोच्छेदो मोक्ष इति । __ योगाचारमतं त्विदं-विज्ञानमात्रमिदं भुवनं न विद्यते बाह्याथः । वासनापरिपाकतो नीलपीतादिप्रतिभासाः । आलयविज्ञानं सर्ववासनाधारभूतम् । आलयविज्ञानविशुद्धिरेव चापवर्ग इति ॥ ____ माध्यमिकदर्शने तु-सर्वशून्यमिदं, स्वमोपमः प्रमाणप्रमेयप्रविभागः । 'मुक्तिस्तु शून्यतादृष्टिस्तदर्य शेषभावना' इति बौद्धविशेषाणां मतसंक्षेपार्थः ॥ Page #287 -------------------------------------------------------------------------- ________________ 256 लोकायतैः पुनर्वत्स ! सा निवृतिनगरी, नास्तीति प्रख्यापितं लोके, यतोऽमी ब्रुवतेनास्ति निवृतिर्नास्ति जीवो, नास्ति परलोको, नास्ति पुण्यं, नास्ति पापमित्यादि । किं तर्हि ? पृथिव्यापस्तेजो वायुरिति तत्त्वानि, तत्समुदाये शरीरेन्द्रियविषयसंज्ञा । तेभ्यचैतन्यं मद्याङ्गेभ्यो मदशक्तिवत् । जलबुद्बुदवज्जीवाः । प्रवृत्तिनिवृत्तिसाध्या प्रीतिः पुरुषार्थः, स च काम एव, नान्यो मोक्षादिः । तस्मानान्यत्पृथिव्यादिभ्यस्तत्त्वमस्ति, दृष्टहान्यदृष्टकल्पनासम्भवादिति । प्रत्यक्षमेव चैकं प्रमाणमिति लोकायतमतसमासः ॥ मीमांसकानां पुनरेष मार्गों यदुत-वेदपाठानन्तरं धर्मजिज्ञासा कर्तव्या । यतश्चैवं ततस्तस्य निमित्तपरीक्षा । निमित्तं च चोदना । यत उक्तं--"चोदनालक्षणोऽर्थों धर्मः" / चोदना च क्रियायां प्रवर्तकं वचनमाहुर्यथा--'अग्निहोत्रं जुहुयात्स्वर्गकामः' इत्यादि । तेन धर्मों लक्ष्यते, नान्येन प्रमाणेन, प्रत्यक्षादीनां विद्यमानोपलम्भनत्वादिति । प्रत्यक्षानुमानशब्दोपमानार्थापत्त्यभावाः षट् प्रमाणानि । इति मीमांसकमतसमासः ॥ ___ अमीभिः पुनर्वत्स ! विवेकमहापर्वतारूढरप्रमत्तत्वशिखरस्थितै नपुरनिवासिभि नलोकैरयं दृष्टो निवृतिनगरीगमनमार्गः, यदुत--जीवाजीवास्त्रवबन्धनसंवरनिर्जरामोक्षास्तत्त्वम् । तत्र सुखदुःखज्ञानादिपरिणामलक्षणो जीवः । तद्विपरीतस्त्वजीवः । मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः स आस्नवः । आखवकार्य बन्धः आखवविपरीतः संवरः । संवरफलं निर्जरा । निर्जराफलं मोक्ष इत्येते सप्त प्दार्थाः। तथा विधिप्रतिषेधानुष्ठानपदार्थाविरोधश्च । अत्र जैनदर्शने स्वर्गकेवलाथिना तपोध्यानादि कर्तव्यं 'सर्वे जीवा न हन्तव्या' इति वचनात् । 'सततसमितिगुप्तिशुद्धा क्रिया असपत्नो योग' इति वचनात् । उत्पादविगमध्रौव्ययुक्तं सत् । एकं द्रव्यमनन्तपर्यायमर्थ इति । प्रत्यक्षपरोक्षे । एव प्रमाणे इति जैनमतस्य दिग्दर्शनमात्रम् ॥ तत्रैते प्रथमास्तावच्चत्वारो वत्स ! वादिनः । नैयायिकादयो नैव, निर्वृतेर्मार्गवेदकाः ॥ 1 ॥ यतः-एकान्तनित्यमिच्छन्ति, पुरुषं तत्र गामुकम् । सर्वत्रगं च वाञ्छन्ति, तथाऽन्ये क्षणनश्वरम् ॥ 2 ॥ नित्यश्चासौ कथं गच्छेत्तस्यामविचलो यतः । सर्वत्रगश्च यो भद्र ! स क गच्छेत्कुतोऽपि वा ? ॥ 3 ॥ नश्वरोऽपि विनष्टत्वान्न तस्यां गन्तुमर्हति । तस्मादेते न जानन्ति, मार्ग तस्यास्तपस्विनः ॥ 4 ॥ लोकायतास्तु दूरेण, वर्तन्ते वत्स ! निवृतेः । ये हि पापहतात्मानो, निराकुर्वन्ति तामपि ॥ 5 ॥ किं च-लोकायतमतं प्राज्ञेइयं पापौघकारणम् । निर्द्वन्द्वानन्दपूर्णाया, निवृतेः प्रतिषेधकम् ॥ 6 ॥ तस्माद्दुष्टाशयकरं, क्लिष्टसत्त्वविचिन्तितम् । पापश्रुतं सदा धीरैर्वयं नास्तिकदर्शनम् ॥ 7 ॥ परमार्थेन सा वत्स ! नेष्टा मीमांसकैरपि । यैः सर्वज्ञ निराकृत्य, वेदप्रामाण्यमीरितम् ॥ 8 ॥ तदेवमेते सर्वेऽपि, भूमिष्ठपुरवासिनः । अनेन कारणेनोक्ता, मिथ्यादर्शनमोहिताः ॥ 9 ॥ एते तु शिखरारूढाः, पुरे वास्तव्यका ज्ञाः। यं वदन्ति स निर्मिथ्यो निवृतेः प्रगुणः प्थ्ः॥10॥ ततश्च-यथावस्थितसन्मार्गवेदिनी वीर्यशालिनाम् । महत्तमो न बाधायै, मिथ्यादर्शननामकः ॥ 11 ॥ ज्ञानश्रद्धानपूतास्ते, निःस्पृहा भवचारके । चारित्रयानमारुह्य, निवृति यान्ति मानवाः ॥ 12 ॥ यथा च सन्मा(त्यो मा)र्गोऽयं, यथा चान्ये न तद्विधाः । इदं च पुरतो वत्स ! यद्यहं ते विचारये ॥ 13 ॥ ततो जन्म ममात्येति, न विचारस्य निष्ठितिः । तेनेदं ते समासेन, प्रविभज्य निवेद्यते ॥ 14 ॥ युग्मम् ॥ ज्ञानदर्शनचारित्रलक्षणो ह्यान्तरो मतः । विद्वद्भिनिवृतेर्मार्गः, प्रगुणः सुपरिस्फुटः ॥ 15 ॥ निर्वृति माग: Page #288 -------------------------------------------------------------------------- ________________ साधुवर्ण नमू स दृष्टः पर्वतारूढैन दृष्टो भूमिवासिभिः । तेनैते तत्र गन्तारो, न गन्तारो भुवि स्थिताः ॥ 16 ॥ तदेते कथितास्तुभ्यं, भवचक्रे मया ज्ञाः। ये मिथ्यादर्शनाख्येन, तेन भद्र ! विडम्बिताः ॥ 17 ॥ प्रकर्षः प्राह मामेदं, भवचक्रे मया पुरम् । सर्व विलोकितं दृष्ट, वीर्यमान्तरभूभुजाम् ॥ 18 ॥ केवलं तदिदं जातं, महाहास्यकरं परम् । आभाणकं जगत्यत्र, यद्बालैरपि गीयते ॥ 19 ॥ गन्त्रीमनुष्यसामग्र्या, यो वधूमाहरिष्यति । तस्यैव विस्मृता हन्त, सा वधूरिति कौतुकम् ॥ 20 तथाहि-महामोहादिजेतारो, महात्मानोन्तोः, नरोत्तमा । द्रष्टव्या भवचक्रेऽत्र, सन्तोषसहिताः किल ॥ 21 ॥ एतदर्थमिहायातौ, मामावामत्र पत्तने । न दृष्टास्ते महात्मानो, न च सन्तोषभूपतिः ॥ 22 ॥ अतोऽधुनापि तान्मामो, मदनुग्रहकाम्यया । गत्वा ते यत्र वर्तन्ते, तत्स्थानं दर्शयत्वलम् ॥ 23 ॥ विमर्शनोदितं वत्स !, यदिदं शिखरे स्थितम् । जैनं पुरं भवन्त्येव, नूनमत्र तथाविधाः ॥ 24 ॥ तस्मादत्रैव गच्छाव, येनेदं ते कुतूहलं । साक्षाद्दर्शनतो वत्स ! निःशेष परिपूर्यते ॥ 25 ॥ एवं भवतु तेनोक्त तौ गतौ तत्र सत्पुरे । दृष्टाश्च साधवस्तत्र, निर्मलीमसमानसाः ॥ 26 ॥ विमर्शः प्राह भट्टैते, ते लोका यैर्महात्मभिः । निक्षिप्ता निजवीर्येण, महामोहादिभूभुजः ॥ 27 ॥ सर्वे भगवतामेषां, बान्धवा वत्स ! जन्तवः । एते त्रसेतराणां च, बान्धवाः सर्वदेहिनाम् ॥ 28 ॥ समस्ता मातरोऽमीषां, नरामरपशुस्त्रियः । एतेऽपि सूनवस्तासां, भगवन्तो नरोत्तमाः ॥ 29 ॥ बाह्ये परिग्रहे वत्स ! निजेऽपि च शरीरके । चित्तं न लग्नमेतेषां, पद्मवज्जलपङ्कयोः ॥ 30 ॥ सत्यं भूतहितं वाक्यममृतक्षरणोपमम् । एते परीक्ष्य भाषन्ते, कार्ये सति मिताक्षरम् ॥ 31 ॥ असङ्गयोगसिद्धयर्थ, सर्वदोषविवर्जितम् । आहारमेते गृह्णन्ति, लौल्यनिर्मुक्तचेतसः ॥ 32 ॥ कि चेह बहुनोक्तेन ? चेष्टा या या महात्मनाम् । सा सा भगवतामेषां, महामोहादिसूदनी ॥ 33 तेन वत्स ! भगवतामेतेषां सम्बन्धिन्याऽपेक्षया तस्यां चित्तवृत्तिमहाटव्यामेवं जानीहि यदुत अत्यन्तशुष्का सा प्रमत्तता नदी, विरलीभूतं तद्विलसितपुलिनं, परिभग्नश्चित्तविक्षेपमण्डपः, निरस्ता तृष्णावेदिका, विघटितं विपर्यासविष्टरं, संचूर्णिता चाविद्यागात्रयष्टिः, प्रलीनो महामोहराजः, उच्चाटितो महामिथ्यादर्शनपिशाचः, निर्नष्टो रागकेसरी, निर्मिन्नो द्वेषगजेन्द्रः, विपाटितो मकरध्वजः, विदारितो विषयाभिलाषः, निर्वासिता महामूढतादयस्तद्भार्याः, विहिंसितो हासभटः, विकर्तिते जुगुप्सारती, निषूदितौ भयशोको, विदलिता दुष्टाभिसन्धिप्रभृतयश्चरटाः, पलायितानि डिम्भरूपाणि, विद्वाविता ज्ञानसंवरणादयस्ते त्रयो दुष्टनरपतयः, अनुकूलीभूतास्ते चत्वारः सप्तानां मध्यवर्तिनो वेदनीयाद्याः, व्यपगतं चतुरङ्गमपि तत्सकलं बलं, प्रशान्ता बिबोकाः, विगलिता विलासाः, तिरोभूताः स्म्स्त्विकाराः। किंबहुना ? सर्वथा-- यदृष्टं भवता तस्यां वर्णितं च मया पुरा । वस्तु किञ्चित्समस्तानां, दुःखदं बाह्यदेहिनाम् ॥ 1 ॥ चित्तवृत्तिमहाटव्यां, तत्सर्वमिह संस्थिताः । प्रलीनं वत्स ! पश्यन्ति, नूनमेते महाधियः युग्म्म्॥2॥ सा सर्वोपद्रौर्मुक्ता, श्वेता रनौघपूरिता । एतेषां ध्यानयोगेन, चित्तवृत्तिः प्रभासते ॥ 3 ॥ तदेते ते महात्मानो, ये मया वत्स ! वर्णिताः । पूर्व तपोधनाः सम्यक, पश्य विस्फारितेक्षणः प्रकर्षणोक्तं-चारु चारु कृतं माम ! विहितो मदनुग्रहः । जनितः धूतपापोऽहमेतेषां दर्शनात्त्वया ॥ 5 ॥ कृतं मानसनिर्वाणं, विहितः पटुलोचनः । आनन्दामृतसेकेन, गात्रं निर्वापितं च मे ॥ 6 ॥ केवलं दर्शनीयोऽसौ, ममाद्यापि ननु त्वया । यो वर्णितो महावीर्यो, माम ! सन्तोषभूपतिः ॥ 7 ॥ Page #289 -------------------------------------------------------------------------- ________________ चित्तसमा- विमर्शेनोक्तं-य एष दृश्यते वत्स ! सद्दृष्टेः सुख्दाय्क्ः। शुभ्रश्चित्तसमाधानो, नाम विस्तीर्णमण्डपः ॥ 8 ॥ धानमण्डपः सन्तोषभूपः सर्नेषां वल्लभोऽमीषां, जनानां पुरवासिनाम् । स सन्तोषमहाभूपो, नूनमत्र भविष्यति ॥ 9 ॥ प्रकर्षः प्राह यद्येवं, ततोऽत्रैव प्रविश्यताम् । एवं भवतु वत्सेति, बभाषे तस्य मातुलः ॥ 10 ॥ प्रविश्य चोचिते देशे, ताभ्यां दृष्टः स मण्डपः । निजप्रभावविक्षिप्तजनसन्तापसुन्दरः ॥ 11 ॥ तत्र च-राजमण्डलमध्यस्थं, दीप्तिनिधूततामसम् । वेष्टितं भूरिलोकेन, सञ्चित्तानन्ददायकम् ॥ 12 ॥ विशालवेदिकारूढमुपविष्टं वरासने । दत्तास्थानं नरेन्द्रं तौ, पश्यतः स्म चतुर्मुखम् ॥ 13 ॥ . ततः प्रकर्षस्तं वीक्ष्य, मनसा हर्षनिर्भरः । मनाक् संजातसन्देहो, मातुलं प्रत्यभाषत ॥ 14 ॥ अहो रम्यमिदं जैन, पुरं यत्रेदृशः प्रभुः । ईदृक्षो मण्डपो लोका, वास्तव्या यत्र चेदृशाः ॥ 15 ॥ एवं च स्थिते-यत्रेदृशं पुरं माम ! विवेकवरपर्वते । किं सोऽयं भवचक्रेऽत्र, वर्तते दोषपूरिते । 16 विमर्शेनोदितं वत्स ! यस्मिन्नेष महागिरिः । वर्तते तदहं वक्ष्ये, स्थानमस्य निशामय ॥ 17 ॥ चित्तवृत्तिमहाटव्यां, वर्तते परमार्थतः । भवचक्रे तु विद्वद्भिरुपचारेण कथ्यते ॥ 18 ॥ सात्विक यतोऽत्र विद्यते वत्स ! सल्लोकपरिपूरितम् । अन्तरङ्गं सुविस्तीर्ण, पुरं सात्त्विकमानसम् ॥ 19 ॥ पुरवर्णन तत्राय संस्थितो वत्स ! विवेकवरपर्वतः आधाराधेयसम्बन्धस्तेनैवं परिकीर्तितः ॥ 20 ॥ प्रकर्षणोदितं--माम ! यद्येवं ततो यदिदमस्य पर्वतस्याधारभूतं सात्त्विकमानसं पुरं, ये च तत्सेविनो बहिरङ्गलोकाः, यश्चायं विवेकमहागिरिः यच्चेदमप्रमत्तशिखरं यच्चादो जैन पुरं ये चात्र स्थिता बहिरङ्गजनाः, यश्चायं चित्तसमाधानमहामण्डपो, या चेयं वेदिका, यच्चेदं सिंहासन यश्चायं नरेन्द्रो, यश्चायमस्य परिवारः तदिदं सर्व मम जन्मापूर्व ततो ममानुग्रहघिया प्रत्येकं विशेषतस्तद्वर्णयितुमर्हति माम । विमर्शेनोक्तं-वत्स ! यद्येवं ततः समाकर्णय यदिदं पर्वताधारं, पुरं सात्त्विकमानसम् । तदन्तरङ्गरत्नानां, सर्वेषामाकरो मतम् ॥ 21 ॥ अनेकदोषपूर्णेऽपि, भवचक्रे व्यवस्थितम् । नेदं स्वरूपतो वत्स !, दोषसंश्लेषभाजनम् ॥ 22 ॥ अधन्या भवचक्रेऽत्र वर्तमाना मनुष्यकाः । इदं स्वरूपतो वत्स ! न पश्यन्ति कदाचन ॥ 23 ॥ यानि निर्मलचित्तादिपुराण्यन्तरभूमिषु । अत्रैव प्रतिबद्धानि, तानि जानीहि भावतः ॥ 24 ॥ स कर्मपरिणामाख्यो, राजा नेदं महापुरम् । समुक्तिकं ददात्येकं, महामोहादिभूभुजाम् ॥ 25 ॥ किं तर्हि ? स्वयमेव भुनक्तीदं, त्थाऽन्यैर्व्र्भूमिपैः। शुभाशयादिभिर्वत्स ! भोजयेच सभुक्तिकम् ॥ 26 ॥ इदं हि जगतः सारमिदं च निरुपद्रवम् । इदमेव कृताहादं, बहिर्जनमनोहरम् ॥ 27 ॥ तदिदं ते समासेन, पुरं सात्त्विकमानसम् । निवेदितं मया वत्स ! शृणु चात्राधुना जनम् ॥ 28 ॥ ये लोका निवसन्त्यत्र, पुरे सात्त्विकमानसे । बहिरङ्गा भवन्त्येषां, शौर्यवीर्यादयो गुणाः ॥ 29 ॥ बहिरङ्गा जनास्ते हि, निवसन्त्यत्र सत्पुरे । पुरमाहात्म्यमात्रेण, गच्छन्ति विबुधालये ॥ 30 ॥ अन्यच्च वसतामत्र, पुरे सात्त्विकमानसे । प्रत्यासन्नतया याति, विवेको दृष्टिगोचरे ॥ 31 ॥ ततश्च--यद्यारोहन्त्यमुं लोका, विवेकवरपर्वतम् । ततो जैन समासाद्य, पुरं यान्ति सुखास्पदम् ॥ 32 ॥ एवं च स्थिते--पुरप्रभावमात्रेण, सदैते सुन्दरा जनाः । विवेकशिखरारूढाः, पुनः स्युरतिसुन्दराः ॥ 33 ॥ किं च--अन्येषां पापिनां वत्स !, भवचक्रनिवासिनाम् । सदा न प्रतिभातीदं, जनानां जैनसत्पुरम् ॥ 34 ॥ निवसन्ति पुनर्येऽत्र, पुरे सात्त्विकमानसे । बहिरङ्गजनास्तेषां, भातीदं जैनसत्पुरम् ॥ 35 ॥ तदमी भाविकल्याणा, लोका मार्गानुयायिनः । वास्तव्यकाः पुरे येऽत्र, सदा प्रकृतिसुन्दरे ॥ 36 ॥ Page #290 -------------------------------------------------------------------------- ________________ 259 तदेते कथितास्तुभ्यं, पुरे सात्त्विकमानसे । लोकाः महागिरे रूपं, समाकर्णय सम्प्रतम् ॥ 37 ॥ विवेकशि __तावदारुणदुःखार्ता, भ्व्च्क्र्निवासिन्ः। जना यावन पश्यन्ति, ते विवेकमहागिरिम् ॥ 38 ॥ रवर्णन यदा पुनः प्रपश्यन्ति, ते विवेकमहागिरिम् । तदा न रमते तेषां, भवचक्रे मतिर्नृणाम् ॥ 39 ॥ ततश्च--विहाय भवचक्रं ते, समारुह्य महागिरिम् । विमुच्य दुःखं जायन्ते, निन्द्वान्न्द्भागिन्ः॥40॥ यतोऽत्र निर्मले तुङ्गे, स्थितानां वत्स ! देहिनाम् । भवचक्रमिदं सर्व, करस्थमिव भासते ॥ 41 ॥ ततो विविधवृत्तान्तं, दुःखसङ्घातपूरितम् । विलोक्येदं विरज्यन्ते, नगरात्तेऽमुतो जनाः ॥ 42 ॥ विरक्ताश्च भवन्त्यत्र, प्रतिवद्धा महागिरौ । विवेके भावतः सौख्यहेतुरेष च स्द्गिरिः॥43॥ ततश्च-विवेकसद्रेइर्वत्स !, माहात्म्येनास्य ते ज्ञाः। भवन्ति सुखिनोऽत्यन्तं, भवचक्रेऽपि स्ण्स्थिताः॥44॥ तदेष सर्वलोकानां, सुखहेतुर्महागिरि । विवेको वर्णितस्तुभ्यमधुना शिखरं शृणु ॥ 45 ॥ इदं हि शिखरं तात ! सर्वदोषनिबर्हणम् । उत्त्रासकारणं मन्ये, दुष्टान्तरमहीभुजाम् ॥ 46 ॥ यतः--विवेकारूढलोकानां, य्धुप्द्र्व्कारिन्न्ः। आगच्छेयुः कचिद्भद्र !, mhaamohaadishtrvH||47|| ततस्ते निर्दयैर्भूत्वा, विवेकारूद्ध्ज्ञ्तुभिः। शिखरादप्रमत्तत्वाल्लोटयन्तेऽस्मान्न संशयः ॥ 48 ॥ युग्मम् । ततस्ते चूर्णिताशेषशरीरावयवाः पुनः । दूरतः प्रपलायन्ते, शिखरं वीक्ष्य कातराः ॥ 49 ॥ तदिदं नूनमेतेषां दलनार्थ विनिर्मितम् । विवेकवासिशत्रूणामन्तरङ्गमहीभुजाम् ॥ 50 ॥ किं च---शुभ्रं विशालमुत्तुङ्ग, सर्वलोकसुखावहम् । वत्सेदमप्रमत्तत्वशिखरं गाढसुन्दरम् ॥ 51 ॥ तदिदं ते समासेन, कथितं शिखरं मया । अधुना वर्ण्यते जैनं पुरं तत्त्वं निशामय ॥ 52 ॥ इदं हि सत्पुरं वत्स ! निरन्तानन्दकारणम् । दुर्लभं भवचक्रे तु, जन्तुभिः पुन्न्य्व्र्जितैः॥53॥ यतः-कालेन भूयसा लोकाः, पर्यटन्तः कथश्चन । आसादयन्ति कृच्छ्रेण, पुरं सात्त्विकमानसम् । स्थित्वा तत्र पुनर्यान्ति, भवचक्रे निरन्तके । एनं वत्स ! न पश्यन्ति, विवेकवरपर्वतम् ॥ 55 ॥ . भूरिभिर्विहितैस्तात ! ततश्चेत्त्यं गमागमैः । कदाचित्रोऽत्र पश्येयुर्विवेकवरपर्वतम् ॥ 56 ॥ नारोहन्ति च दृष्टेऽपि, तथान्ये वत्स ! सद्गिरौ । प्रयान्ति च विदन्तोऽपि, भवचके स्ववैरिणः । 57 ॥ आरोहेयः कदाचिच्च, तत्रारूढाः सुदर्लभम । शिखरं ते न पश्येयुरिदं वत्सातिमुन्दरम ॥ 58 ॥ दृष्टेऽपि नानुतिष्ठन्ति, तत्रारोहणमुच्चकैः । शैथिल्येनैव तिष्ठन्ति, भवचक्रे सकौतुकाः ॥ 59 ॥ यदा तु धन्याः शिखरमारोहन्ति मनोहरम् । इदं वत्स ! जना जैन, पश्यन्त्येव तदा पुरम् ॥ 6 ॥ सा चैषा भवचकेऽत्र, वर्तमानैः सुदुर्लभा । सामग्री जन्तुभिर्वत्स ! याऽस्य दर्शनकारिणी ॥ 6 ॥ तेनेदं सततानन्दकारणं जैनसत्पुरम् । भवचक्र मया तुभ्यं, दुर्लभं प्रतिपादितम् ॥ 2 ॥ इदं रत्नौघसंपूर्णमिदं सर्वसुखास्पदम् । इदमेव जगत्त्यत्र, सारात्सारतरं मतम् ॥ 63 ॥ तदिदं त समासेन, वर्णितं जैनसत्पुरम् । अधुना येऽत्र वास्तव्या, लोकास्तानवधारय ॥ 64 ॥ 'एते हि सततानन्दाः, सर्वाबाधाविवर्जिताः । पुरप्रभावतो वत्स ! वर्तन्ते जैनसज्जनाः ॥ 65 ॥ प्रस्थिता नगरी सर्वे, निवृतिं कृतनिश्चयाः । आरात्पयाणकैः केचिद्वसन्ति विबुधालये ॥ 66 ॥ वीर्य वीक्ष्य भयोदभ्रान्तैमहामोहादिशत्रुभिः । एते जैना जना वत्स! दूरतः परिवर्जिताः ॥ 67 ॥ प्रकर्षेणोदितं माम ! नैतदेवं यतः कचित् । यथैव ते मया दृष्टा, भवचक्रनिवासिनः ॥ 68 ॥ महामोहादिभिर्ग्रस्तास्तथैतेऽपि न संशयः । तथाहि-एतेष्वपि जैनलोकेषु दृश्यन्ते सर्वाणि तत्त्कार्याणि, यस्मादेतेऽपि मूर्च्छन्ति भगवद्विम्बेषु, रज्यन्ते स्वाध्यायकरणेषु, स्निह्यन्ति साधर्मिकजनेषु, प्रीयन्ते सदनुष्ठानेषु, तुष्यन्ति गुरु Page #291 -------------------------------------------------------------------------- ________________ 260 मोहाद्या बान्धवाः दर्शनेषु, हृष्यन्ति सदर्थोपलम्भेषु, द्विषन्ति व्रतातिचारकरणेषु, क्रुध्यन्ति सामाचारीविलोपेषु, रुष्यन्ति प्रवचनप्रत्त्यनीकेषु, माद्यन्ति कर्मनिर्जरणेषु, अहङ्कुर्वन्ति प्रतिज्ञातनिर्वाहणेषु, अवष्टनन्ति परीषहेषु, स्मयन्ते दिव्याद्युपसर्गेषु, गृहयंति प्रवचनमालिन्यं, वश्चयन्तीन्द्रियधूर्तगणं, लुभ्यन्ति तपश्चरणेषु, गृध्यन्ति वैयावृत्त्याचरणेषु, अभ्युपपद्यन्ते सद्ध्यानयोगेषु, तृष्यन्ति परोपकारकरणेषु, निम्नन्ति प्रमादचौरवृन्द, बिभ्यति भवचक्रभ्रमणात् ,जुगुप्सन्ते विमार्गचारितां रमन्ते निवृतिनगरीगमनमार्गे, उपहसन्ति विषयसुखशीलतां, उद्विजन्ते शैथिल्याचरणात्, शोचन्ति चिरन्तनदुश्चरितानि, गर्हन्ते निजशीलस्खलितानि निन्दन्ति भवचक्रनिवासं, आराधयन्ति जिनाज्ञायुवति, प्रतिसेवन्ते द्विविधशिक्षाललनाम् । तदेवं सर्वकार्याणि, महामोहादिभूभुजाम् । एतेषु माम ! दृश्यन्ते, जैनेषु सुपरिस्फुटम् ॥ 69 ॥ तत्कथं भवता प्रोक्तमेवं सति ममाग्रतः । यथैते दूरतस्त्यक्ता, महामोहादिशत्रुभिः ॥ 70 ॥ विमर्शनोदितं वत्स !, य एते भवतोदिताः । महामोहादयस्तेऽन्ये, वत्सला जैनबान्धवाः ॥ 71 ॥ एते हि द्विविधा वत्स ! महामोहादयो मताः । एकेऽरयोऽत्र जन्तूनामपरेऽतुलबान्धवाः ॥ 72 ॥ यतः-प्रथमा भवचक्रेऽत्र, पातयन्ति सदा जनम् । अप्रशस्ततया तेषां, प्रकृतिः खलु तादृशी ॥ 73 ॥ इतरे निर्वृतिं लोकं, नयन्ति निकटे स्थिताः । प्रशस्तास्ते यतस्तेषां, प्रकृतिः साऽपि तादृशी ॥ 7 ॥ तदेते शत्रुभिस्त्यक्ता, बन्धुभिः प्रिवेस्स्त्तिताः। महामोहादिभिर्वत्स ! मोदन्ते जैनसज्जनाः ॥ 75 ॥ एवं च-अमी सकलकल्याणभाजिनो जैन्स्ज्ज्ञाः। निवेदिता मया तुभ्यमधुना शृणु मण्डपम् । / 76 ॥ अयं चित्तसमाधानो, मण्डपः सर्वदेहिनाम् । संप्राप्तः कुरुते सौख्यमतुलं निजवीर्यतः ॥ 77 ॥ अस्यैव भूपतेनूनमास्थानार्थ विनिर्मितः । वेधसा त्रिजगद्वन्धोरादरादेष मण्डपः ॥ 78 ॥ नास्त्येव भवचक्रेऽत्र, सुखगन्धोऽपि सुन्दर ! / यावञ्चित्तसमाधानो, नैष संप्राप्यते जनैः ॥ 79 ॥ तदेष लेशतो वत्स ! वर्णितो वरमण्डपः । एषा निःस्पृहता नाम, वेदिका ते निवेद्यते ॥ 80 ॥ ये लोका वेदिकां वत्स ! स्मरन्त्येनां पुनः पुनः । तेषां शब्दादयो भोगाः, प्रतिभान्ति विषोपमाः ॥ 81 ॥ न तेषु वर्तते चित्तं, क्षीयते कर्मसञ्चयः । जायन्ते निर्मलत्वेन, भवचक्रपराङ्मुखाः ॥ 82 ॥ येषामेषा स्थिता चित्ते, धन्यानां वत्स ! वेदिका । नेन्द्रैन देवों भूपैर्नान्यस्तेषां प्रयोजनम् ॥ 83 ॥ एषाऽपि नूनमस्यैव, निविष्टा वरभूपतेः । आस्थानार्थ विधात्रेति, वत्स ! सुन्दरवेदिका ॥ 84 ॥ इयं निःस्पृहता तात ! वर्णिता ते सुवेदिका । जीववीर्यमिदं नाम, साम्प्रतं शृणु विष्टरम् ॥ 85 ॥ जीववीर्यमिदं येषां, परिस्फुरति मानसे । सुखमेव परं तेषां, दुःखानामुद्भवः कुतः ? ॥ 86 ॥ अयं हि राजा दीप्ताङ्गो, दृश्यते yshcturmukhH। निविष्टोऽत्र जगद्वन्धुर्दत्तास्थानो मनोरमः ॥ 87 ॥ यः शुभ्रः परिवारोऽस्य, यद्राज्यं या विभूतयः । यच्चातुलं महत्तेजो, विष्टरं तत्र कारणम् ॥ 88 ॥ किं चात्र बहुनोक्तेन ? पुरं लोका महागिरिः । शिखरं सत्पुरं लोका मण्डपो वरवेदिका ॥ 89 ॥ राजाऽयं सह सैन्येन, राज्यं भुवनसुन्दरम् । जगच्छिष्टमिदं सर्व, माहात्म्येनास्य नन्दति ॥ 9 ॥ तथाहि-यद्येतन भवत्यत्र, जीववीर्य वरासनम् । महामोहादिभिः सर्व, तदिदं परिभूयते ॥ 91 ॥ विद्यमाने पुनर्वत्स ! जीववीर्यवरासने । महामोहादयो नैव, प्रविशन्त्यत्र मण्डपे ॥ 92 ॥ अन्यच्च-कचित्तिरस्कृतं तात ! महामोहादिभिर्बलम् । इदमाविर्भवत्येव जीववीर्यप्रभावतः ॥ 93 ॥ इदं सिंहासनं वत्स ! यावदत्र प्रकाशते । तावद्धि सर्वतोभद्रं, राजा सैन्यं गिरिः पुरम् ॥ 94 ॥ तदिदं वर्णितं वत्स ! जीववीर्यवरासनम् । परिवारयुतो राजा, साम्प्रतं ते निवेद्यते ॥ 15 ॥ जीववीर्य विष्टर Page #292 -------------------------------------------------------------------------- ________________ 261 भावार्था प्रकर्षेण चिन्तितं-अये! यान्येतानि प्रतिपादितान्यनेन मे वस्तूनि तेषामेष भावार्थो मम स्फुरति हृदये यदुतबोधः अकामनिर्जरापेक्षं, जन्तुवीर्य यदुत्कटम् । मिथ्यादृष्टेविना ज्ञानं, तद्धि सात्त्विकमानसम् ॥ 96 ॥ ये तेन संयुता लोका, वास्तव्यास्ते प्र्कीर्तिताः। त एव तत्प्रभावेण, प्रयान्ति विबुधालये ॥ 97 ॥ धनपुत्रकलत्रादेः, शरीरात्कर्मणस्तथा । अन्योऽहं भेदतो दुष्टा, महामोहादिशत्रवः ॥ 98 ॥ अज्ञातजैनसिद्धान्ते, कर्मनिर्जरणाजने । या स्यादेवंविधा बुद्धिः, स विवेक इहेष्यते ॥ 99 ॥ युग्मम् । विवेकादप्रमत्तत्वं, कषायादिनिवर्तने । यद्भवेल्लघुदोषाणां, शिखरं तदुदाहृतम् ॥ 100 ॥ ... चतुर्वणमहासङ्घप्रमोदपरकारणम् । द्वादशाङ्गं पुनर्जेनं, वचनं पुरमुच्यते ॥ 101 ॥ वास्तव्यका जनास्तत्र, ये tdaadeshkaarinnH| त एव च चतुर्वर्णा, यथोक्तगुणभूषणाः ॥ 102 ॥ एष एव च सारोऽत्र, यथार्थों वरमण्डपः । यतः-विना चित्तसमाधानं, पुरमेतन शोभते ॥ 103 ॥ वेदिका चासनं चेदं, कथितं प्रकटाक्षरैः । यथार्थमेव विज्ञेयमिदं द्वितयमञ्जसा ॥ 104 ॥ ततो येन मया सर्वमिदं भावार्थसंयुतम् । बुद्धं सोऽहं नृपं सैन्यं, भोत्स्ये नास्त्यत्र संशयः ॥ 105 ॥ ततश्च-बोधावष्टम्भतुष्टात्मा, स प्राह निजमातुलम् । माम ! वर्णय राजानं, येनाहमवधारये ॥ 106 ॥ रित्रधर्मराजवर्णन ततस्तन्मातुलेनोक्तं, वत्स ! योऽयं न्राधिप्ः। लोके चारित्रधर्मोऽयं, प्रसिद्धोऽत्यन्तसुन्दरः ॥ 107 ॥ दानादीनि अनन्तवीर्यों विख्यातः, प्रगुणो जगते हितः । समृद्धः कोशदण्डाभ्यां, ज्ञेयः सर्वगुणाकरः ॥ 10 ॥ वक्त्राणि यान्यस्य वत्स ! दृश्यन्ते, चत्वारि वदनानि भोः ! / तेषां नामानि ते वक्ष्ये, वीर्याणि च निबोध मे ॥ 109 ॥ * दानं शीलं तपस्तात ! चतुर्थ शुद्धभावनम् । एतानि ननु वक्राणां, नामान्येषां यथाक्रमम् ॥ 110 ॥ तत्राचं दापयत्यत्र, पात्रेभ्यो जैनसत्पुरे । सज्ज्ञानं मोहनाशार्थमभयं जगतः प्रियम् ॥ 111 ॥ तथा-सद्धर्माधारदेहानां, यदुपग्रहकारणम् । आहारवस्त्रपात्रादि, दीयतामिति भाषते ॥ 112 ॥ दीनान्धकृपणेभ्यश्च, दीयमानं कृपापरैः । आहारादिकमेतद्भो ! वदनं न निषेधति ॥ 113 ॥ गवाश्वभूमिहेमानि, यच्चान्यदपि तादृशम् । तन्नेच्छति गुणाभावादीयमानमिदं मुखम् ॥ 114 ॥ अन्यच्च-सदाशयकरं वक्रमाग्रहच्छेदकारकम् । इदं जगति लोकानामनुकम्पाप्रवर्तकम् ॥ 115 ॥ दानाख्यं तदिदं भद्र ! वर्णितं प्रथम मुखम् । भूपतेरस्य शीलाख्यं, द्वितीयमधुना शृणु ॥ 116 ॥ य एते साधवो वत्स ! वर्तन्ते जैनसत्पुरे । यदिदं भाषते वक्रं, तत्ते सर्व प्रकुर्वते ॥ 117 ॥ अष्टादश सहस्राणि, नियमानां नरोत्तमाः । अस्यादेशेन कुर्वन्ति, सदैते वत्स ! साधवः ॥ 118 ॥ इदमेव हि सर्वस्वमिदमेव विभूषणम् । इदमालम्बनं वत्स ! साधूनां शीलमुत्तमम् ॥ 119 ॥ तेभ्यः संपूर्णमादेश, सुखमेतत्प्रयच्छति । किश्चिन्मात्रं प्रकुर्वन्ति, वचोऽस्य मुनिशेषकाः ॥ 120 ॥ शीलाख्यं वदनं वत्स ! तदिदं वर्णितं मया । तृतीयं तु तपोनाम, वदनं तन्निबोध मे ॥ 121 ॥ चारित्रधर्मराजस्य, वक्रमेतन्मनोहरम । आकाक्षात्तिविनाशेन, जनेऽत्र कुरुते सुखम् ॥ 122 ॥ विशिष्टज्ञानसंवेगशमसातकरं परम । तपःसंज्ञमिदं वक्त्रमण्याबाधसुखावहम् ॥ 123 ॥ इदमस्य नरेन्द्रस्य, वदनं वीक्ष्य सज्जनाः । आराध्य च महासत्त्वा, नितिं यान्ति लीलया ॥ 124 ॥ तदिदं ते तपोनाम, भूपतेर्वदनं मया । कथितं साम्प्रतं वक्ष्ये, चतुर्थ शुद्धभावनम् ॥ 125 ॥ स्मृतं निरीक्षितं भक्त्या, सज्जनैरिदमञ्जसा । निःशेषपापसङ्घातदलनं कुरुते मुखम् ॥ 126 ॥ अस्यादेशादिमे जैना, भावयन्तीह सज्जनाः । समस्तवस्तुविस्तारमतितुच्छं विनश्वरम् ॥ 127 ॥ नास्तीह शरणं लोके, दुःखपीडितदेहिनाम् । एकश्च जायते जन्तुम्रियते च भवोदधौ ॥ 128 ॥ Page #293 -------------------------------------------------------------------------- ________________ विरतिः चारित्र 212 यदिदं देहिनां किश्चिच्चित्ताबन्धविधायकम् । शरीरं धनमन्यद्वा, सर्व तद्भिनमात्मनः ॥ 129 ॥ मूत्रान्त्रक्लेदजम्बालपूरितं च कलेवरम् । तदत्रात्यन्तबीभत्से, शुचिगन्धो न विद्यते ॥ 130 ॥ माता भूत्वा पुनर्भार्या, भवत्यत्र भवोदधौ । कर्मास्रवो भवत्येव, पापानुष्ठानकारिणाम् ॥ 131 ॥ निवृत्तानां सदाचाराज्जायते वरसंवरः । तपसा तु भवत्येव, सततं कर्मनिर्जरा ॥ 132 ॥ मृता जाताश्च सर्वेषु, लोकोद्देशेषु जन्तवः । भक्षितानि च सर्वेषु, रूपिद्रव्याणि जन्तुना ॥ 133 ॥ संसारसागरोत्तारकारकश्च जिनोदितः । धर्मः सुदुर्लभा चात्र, बोधिः सर्वज्ञदर्शने ॥ 134 ॥ अष्टभिः कुलकम् ये चैवं भावयन्त्य, श्रद्धासंशुदबुद्धयः । आदेशं वदनस्यास्य, ते धन्यास्ते मनस्विनः ॥ 135 ॥ चारित्रधर्मराजस्य, वदनं चारुदर्शनम् । इदं वत्स ! प्रकृत्यैव सर्वसौख्यकरं परम् ॥ 136 ॥ तदेष वदनैवत्स ! चतुर्भिः पुरवासिनाम् । एषां निःशेषसौख्यानि, करोत्येव महानृपः ॥ 137 ॥ किं च-सर्वेषामेव सुखदो, भुवनोदरचारिणाम् । वत्स ! चारित्रधर्मोऽयममृतं कस्य दुःखदम् ॥ 138 ॥ तथापि पापिनः सत्त्वा, भवचक्रनिवासिनः । एके नैनं विजानन्ति, निन्दन्त्यन्ये विपुण्यकाः ॥ 139 ॥ तदेष ते महाराजश्चतुर्वदनसुन्दरः । वर्णितः साम्प्रतं वक्ष्ये, परिवारमथाधुना ॥ 140 ॥ यैषा विलोक्यते वत्स ! शुद्धस्फटिकनिर्मला । अर्धासने निविष्टाऽस्य, नारी सर्वाङ्गसुन्दरा ॥ 141 ॥ इयं हि विरतिर्नाम, भार्याऽस्य वरभूपतेः । समानगुणवीर्या च, भूभुजाऽनेन वर्तते ॥ 142 ॥ तथाहि-आहादजननी लोके, निवृतेर्मार्गदेशिका । गता तादात्म्यमेतेन, न भिन्भेयं प्रतीयते ॥ 143 ॥ य एते पञ्च दृश्यन्ते, राजानोऽभ्यर्णवर्तिनः । एतस्यैव नरेन्द्रस्य, स्वाङ्गभूता वयस्यकाः ॥ 144 ॥ . तत्र च-आद्यः सामायिकाख्योऽयं, भूपतिर्जेनसत्पुरे । निःशेषपापविरतिं, वत्स ! कारयते सदा ॥ 145 / / छेदोपस्थापनो नाम, द्वितीयो वत्स ! भूपतिः । पापानुष्ठानसङ्घातं विशेषेण निषेधति ॥ 146 ॥ परिहारविशुद्धीयस्तृतीयस्तु nreshvrH। साधूनां दर्शयत्युग्रं, तपोऽष्टादशमासिकम् ॥ 147 ॥ यस्त्वेष दृश्यते वत्स ! चतुर्थों व्र्भूप्तिः। स सूक्ष्मसंपरायाख्यः, सूक्ष्मपापाणुनाशकः ॥ 148 ॥ अत्यन्तनिर्मलो वत्स !, निर्धूताशेषकल्मषः । एष सारो यथाख्यातः, पञ्चमो वरभूपतिः ॥ 149 ॥ शरीरं जीवितं प्राणाः, सर्वस्वं तत्त्वमुत्तमम् । चारित्रधर्मराजस्य, पश्चाप्येते वयस्यकाः ॥ 15 ॥ यस्त्वेष निकटे वत्स ! दृश्यते मूलभूपतेः । सोऽस्यैव यतिधर्माख्यः, सुतो राज्यधरः परः ॥ 151 ॥ बहिर्विलोकिता भद्र ! ये त्वया मुनिपुङ्गवाः । अत्यन्तवल्लभस्तेषामेष राजसुतः सदा ॥ 152 ॥ यैरेष दशभिर्वत्स ! परिवारितविग्रहः । मानुषाणि प्रकुर्वन्ति, तानि यत्तभिबोध मे ॥ 153 ॥ योषिदाद्या क्षमा नाम, मुनीनामपि वल्लभा । तेषामुपदिशत्येषा, सदा रोषनिवारणम् ॥ 154 ॥ डिम्भरूपमिदं तात ! द्वितीयमिह मार्दवम् । करोति निजवीर्येण, साधूनामतिनम्रताम् ॥ 155 ॥ तृतीयमार्जवं नाम, डिम्भरूपमिदं सदा । सर्वत्र सरलं भावं, विधत्ते वत्स ! सद्धियाम् ॥ 156 ॥ एषा तु मुक्तता तात ! चतुर्थी ललना सदा । निःसङ्गं बहिरन्तश्च, मुनीनां कुरुते मनः ॥ 157 / तपोयोग इति ख्यातः, संशुद्धः पश्चमो नरः । युक्तो द्वादशभिर्वत्स ! स्वान्ग्गिकैव्र्मानुस्सैः॥158॥ एतेषां च प्रभावेण, मानुषाणां नरोत्तमः । यदेष कुरुते जैने, पुरे तत्ते निवेदये ॥ 159 ॥ सर्वाहारपरित्यागानिःस्पृहं कुरुते जनम् । वीर्यं च वर्धयत्येष, कारयन्न्यूनभोजनम् ॥ 16 ॥ अस्यादेशेन कुर्वन्ति, नानाऽभिग्रहसुन्दरम् । मुनयो वृत्तिसक्षेपं शमसातविवर्धनम् ॥ 161 ॥ तथा-रसभोगं न कुर्वन्ति, मोहोद्रेकादिकारणम् । अस्यादेशानिषेवन्ते, कायक्लेशं सुखावहम् ॥ 162 ॥ कषायेन्द्रिययोगैश्व, सलीनास्तात ! साधवः । विविक्तचया नित्यमासते तेन चोदिताः ॥ 163 ॥ दशधायतिधर्मः Page #294 -------------------------------------------------------------------------- ________________ प्रायश्चित्तं च दशधा, विनयं च चतुर्विधम् । वैयावृत्यं च कुर्वन्ति, दशधैवास्य वीर्यतः ॥ 16 ॥ पञ्चप्रकारं स्वाध्याय, द्वधा ध्यानं च सत्तमम् । सततं कारयत्येष, मुनिलोकं नरोत्तमः ॥ 165 ॥ गणोपधिशरीराणामाहारस्य च निःस्पृहाः । प्राप्ते काले प्रकुर्वन्ति, त्यागमे तेन चोदिताः॥166॥ लेशोद्देशादिदं वत्स ! तपोयोगविचेष्टितम् । वर्णितं विस्तरेणास्य, वर्णने नास्ति निष्ठितिः ॥ 167 ॥ यस्त्वयं दृश्यते वत्स ! षष्ठोऽमीषां मनोरमः । वल्लभो मुनिलोकस्य, संयमाख्यो नरोत्तमः ॥ 168 ॥ स सप्तदशभिर्युक्तो, मानुषैजिनसत्पुरे । यथा विजृम्भते तात ! तत्ते सर्व निवेदये ॥ 169 ॥ पापासवपिधानेन, 3शान्तबोधनिराकुलम् । पञ्चेन्द्रियविरोधेन, संतुष्टं विगतस्पृहम् ॥ 17 ॥ कषायतापप्रशमाञ्चित्तनिर्वाणबन्धुरम् । मनोवाकाययोगानां, नियमेन मनोहरम् ॥ 171 ॥ सततं धारयत्येष, मुनिलोकं नरोत्तमः । संयमाहः स्ववीर्येण, निमग्नं धृतिसागरे ॥ 172 ॥ अथवा-इलाजलामलगतामनिलाखिलशाखिनाम् । हिंसां द्वित्रिचतुष्पश्चहृषीकाणां निषेधति ॥ 17 ॥ अचित्तमपि यद्वस्तु, हिंसाकरमसुन्दरम् । ग्रहणं तस्य यत्नेन, वारयत्येष संयमः ॥ 174 ॥ प्रेक्षणं स्थण्डिलादीनां, गृहस्थानामुपेक्षणम् । स्थानादिकरणे सम्यक्, तद्भूमीनां प्रमार्जनम् ॥ 175 ॥ आहारोपधिशय्यानामशुद्धाधिकभावतः5 / परिष्ठापनमन्तश्च, मनोवाकाययन्त्रणम् । / 176 / / विमुक्तभवकर्तव्यैः, सततं सुस्माहितैः। मुनिभिः कारयत्येष, सर्वमेतन्नरोत्तमः ॥ 177 ॥ तदिदं लेशतो वत्स ! चरितं परिकीर्तितम् । नरस्य संयमाख्यस्य, शेषाणां शृणु साम्प्रतम् ॥ 178 ॥ य एष सप्तमो वत्स ! दृश्यते पुरुषोत्तमः । यतिधर्मपरीवारे, सत्यनामातिसुन्दरः ॥ 179 ॥ हितं मिताक्षरं काले, जगदाहादकारणम् । अस्यादेशेन भाषन्ते, वचनं मुनिपुङ्गवाः ॥ 180 ॥ शौचाभिधानो यो वत्स ! वर्तते चाष्टमो नरः । द्रव्यभावात्मिकां शुद्धिमस्यादेशेन कुर्वते ॥ 18 ॥ यदिदं नवमं तात ! डिम्भरूपं मनोहरम् । आकिश्चन्यमिदं नाम, मुनीनामतिवल्लभम् ॥ 182 ॥ अवाप्तसौष्ठवं वत्स !, बाह्यान्तरपरिग्रहम् । मुनिभिर्मोचयत्येतच्छुद्धस्फटिकनिर्मलम् ॥ 183 ॥ इदं तु दशमं तात ! गर्भ(डिम्भ)रूपं मनोहरम् । ब्रह्मचर्यमिति ख्यातं, मुनीनां हृदयप्रियम् ॥ 184 ॥ दिव्यौदारिकसम्बन्ध, मनोवाकाययोगतः । अब्रह्म वारयत्येतत्कृतकारणमोदनैः ॥ 185 ॥ तदेष दशभिर्वत्स ! मानुषैः परिवारितः । पुरेऽत्र विलसत्येवं, यतिधर्मः स्वलीलया ॥ 18 ॥ एषाऽत्र विलसद्दीप्तिर्बालिकाऽमललोचना । सद्भावसारता नाम, भार्याऽस्य मुनिवल्लभा ॥ 187 ॥ अस्यां जीवति जीवन्त्यां, मरणेऽस्या न जीवति । अत्यर्थ रतचित्तोऽस्यां, राजसू नुरयं सदा ॥ 188 ॥ किं चेह बहुनोक्तेन ? दाम्पत्यमिदमीदृशम् । निर्मिथ्यस्नेहगर्भार्थ, न दृष्टं कुत्रचिन्मया ॥ 189 ॥ यः पुनदृश्यते तात !, द्वितीयोऽयं कुमारकः । गृहिधर्माभिधानोऽसौ, कनिष्ठोऽस्य shodrH॥190॥ यदेष कुरुते वत्स ! युक्तो द्वादशमानुषैः । जैनेन्द्रसत्पुरे चित्तं, लसन्नुद्दामलीलया ॥ 191 ॥ तदहं वर्णयिष्यामि, पुरतस्ते वरेक्षण ! / चेतः समाहितं कृत्वा, तच्च वत्सावधारय ॥ 192 ॥ युग्मम् अत्यन्तस्थूलहिंसायाः कचिद्विरतिसुन्दरम् । स्थूलालीकनिवृत्तं च करोत्येष पुरे जनम् ॥ 193 ॥ स्थूलस्तेयनिवृत्तं च, परदारपराङ्मुखम् । क्वचित्संक्षिप्तमानं च, सकलेऽपि परिग्रहे ॥ 194 ॥ परित्यक्तनिशाभक्तं, कृतमानं च संवरे । युक्तोपभोगसम्भोगं, कर्मानुष्ठानकारकम् ॥ 195 ॥ अनर्थदण्डविरतं, सामायिकरतं सदा । देशावकाशिके सक्तं, पौषधे कृतनिश्चयम् ॥ 196 ॥ अतिथेः संविभागेन, परिपूतमनोमलम् । करोत्येष जनं वत्स ! गृहिधर्मोऽत्र सत्पुरे ॥ 197 ॥ किं च-यो यावन्तं करोत्यत्र, निर्देशं शक्तितो ज्ञ्ः। तस्य तावत्करोत्येष, फलं नास्त्यत्र sNshyH॥198॥ 3 शान्ताबाधा प्र. 4 तेषु स्थितानां 5 आधाकर्मादिदोषात् अतिरिक्तसद्भावाद्वा Page #295 -------------------------------------------------------------------------- ________________ रक्तता सम्यग्दर्श नसुदृष्टी सबोधा बगती 264 या त्वेषा बालिका वत्स ! विस्फारितवरेक्षणा । दृश्यतेऽस्यैव भार्येयं, नाम्ना सद्गुणरक्तता ॥ 199 ॥ वत्सला मुनिलोकस्य, गुरूणां विनयोद्यता । भर्तरि स्नेहबद्धेयं, वत्स ! सद्गुणरक्तता ॥ 20 ॥ तदेतौ जैनलोकानां, राजपुत्रौ सभार्यकौ । विज्ञातव्यौ प्रकृत्यैव, सततानन्दकारकौ ॥ 201 ॥ अनयोश्च सदा पित्रा, विहितः परिपालकः । अयं महत्तमो वत्स ! सम्यग्दर्शननामकः ॥ 202 / / अनेन रहितावेतौ, दृश्यते न कदाचन । एतौ हि वर्धयत्येष, निकटस्थोऽतिवत्सलः ॥ 203 ॥ अन्यच्च-यानि ते कथितान्यत्र, सप्त तत्त्वानि सत्पुरे । दृढनिश्चयमेतेषु, भवचक्रपराङ्मुखम् ॥ 204 ॥ शमसंवेगनिर्वेदकृपाऽऽस्तिक्यविराजितम् । मैत्रीप्रमोदकारुण्यमाध्यस्थ्य वितात्मकम् । / 205 ॥ सदा प्रयाणकारूढं, निवृतौ गमनेच्छया । करोत्येष जनं वत्स !, सम्यग्दर्शननामकः ॥ 206 ॥ त्रिभिर्विशेषकम् । या त्वेषा दृश्यते वत्स ! शुभवर्णा मनोहरा । इयमस्यैव सद्भार्या सुदृष्टि म विश्रुता ॥ 207 ॥ इयं हि जैनलोकानां, सन्मार्गे वीर्यशालिनी । चित्तस्थैर्यकरी ज्ञेया, विधिना पर्युपासिता ॥ 20 ॥ एवंच स्थिते-योऽसौ निवेदितस्तुभ्यं, कुदृष्टिसहितः पुरा । विचित्रचरितस्तात ! महामोहमहत्तमः ॥ 209 ॥ तदाचारविरुद्धं हि, सर्वमस्य विचेष्टितम् । विज्ञेयं जगदानन्दं, सुविचारितसुन्दरम् ॥ 210 ॥ स तन्त्रयति यत्नेन, महामोहबलं सदा । चारित्रधर्मराजस्य, बलमेष महत्तमः ॥ 211 ॥ सम्यग्दर्शनसंज्ञस्य, तस्मादत्र व्यवस्थितः । स एव शत्रुः परमो, मिथ्यादर्शननामकः ॥ 212 ॥ एवं च स्थिते-त्रिरूपश्च भवत्येष, किञ्चिदासाद्य कारणम् । क्षयेण प्रतिपक्षस्य, प्रशमेनोभयेन वा ॥ 213 ॥ तच्च रूपत्रयं वत्स । जायेतास्य स्व्भाव्त्ः। यद्वा संपादयत्येष, मन्त्री सद्धोधनामकः ॥ 214 ॥ अयं हि सचिवो वत्स ! सद्बोधो भवनोदरे । तनास्ति यन्न जानीते, पुरुषार्थप्रसाधकम् ॥ 215 ॥ भवद्भूतभविष्यत्सु, भावेषु भवभाविषु । विज्ञातुं प्रभवत्येष, सूक्ष्मव्यवहितेषु च ॥ 216 ॥ किं चात्र बहुनोक्तेन ? जगदेष चराचरम् । अनन्तद्रव्यपर्याय, वीक्षते विमलेक्षणः ॥ 217 ॥ निपुणो नीतिमार्गेषु, वत्सलश्च महीपतेः । चिन्तको राज्यकार्याणां, बले च विहिताद्र्ः॥218॥ प्रियो महत्तमस्योच्चैस्तस्य च स्थिरताकरः । सकलेऽपि जगत्यत्र, सचिवो naastymuudRshH॥219|| किं च-ज्ञानसंवरणस्यायं, प्रतिपक्षतया स्थितः । क्षयोपशमतस्तस्य, क्षयाच द्विविधो मतः ॥ 220 ॥ इयं तु निकटे वत्स ! निर्मलाङ्गी सुलोचना । मन्त्रिणोऽवगतिर्नाम, भार्याऽस्यैव वरानना ॥ 221 ॥ स्वरूपं जीवितं प्राणाः, सर्वस्वं वर्ततेऽनघा । इयमस्य सदा पत्नी, शरीराव्यतिरेकिणी ॥ 222 ॥ तथा य एते पञ्च दृश्यन्ते, त इमे पुरुस्सोत्त्माः। अस्यैव तु सद्बोधस्य स्वाङ्गीभूता व्य्स्य्काः॥223॥ आद्योऽत्राभिनिबोधोऽयं, वयस्यः पुरवासिनाम् । इन्द्रियानिन्द्रियज्ञानं, जनानां जनयत्यलम् ॥ 224 ॥ द्वितीयः पुरुषो भद्र ! प्रसिद्धोऽयं सदागमः । यस्यादेशे स्थितं सर्व, पुरमेतन संशयः ॥ 225 ॥ कार्याणि मन्त्रयत्वेष, निखिलान्यपि भूभुजाम् । वचःपाटवयुक्तोऽयं, मूकाः शेषा मनुष्यकाः ॥ 226 ॥ यतः सदागमस्यास्य, दृष्ट्वा वचनकौशलम् । सद्बोधोऽनेन भूपेन, मन्त्रित्वे स्थापितः पुरा ॥ 227 ॥ अयं सदागमोऽमीषां, सर्वेषां वत्स ! भूभुजाम् । बहिश्च जैनलोकानां, ज्ञेयं परमकारणम् ॥ 228 ॥ अनेन रहितं वत्स ! न कदाचिदिदं बलम् । पुरं चेदं जगत्यत्र, स्वरूपेण प्रकाशते ॥ 229 ॥ तदेष सर्वकार्याणामुपदेष्टा सदागमः । द्वितीयः पुरुषो वत्स ! प्रधानोऽनेन हेतुना ॥ 230 ॥ तृतीयोऽवधिनामार्य, सद्बोधस्य वयस्यकः । अनेक्रूप्विस्तार्कार्कोऽय्मुदाहृत्ः॥231॥ क्वचिद्दीधैं क्वचिद्वस्वं, क्वचित् स्तोकं कचिबहु । वस्तुजातं जगत्यत्र, विलोकयति लीलया ॥ 232 ॥ चतुर्थः पुरुषो वत्स ! मनःपर्यायनामकः । साक्षात्करोति वीर्येण, परेषां यन्मनोगतम् ॥ 233 ॥ Page #296 -------------------------------------------------------------------------- ________________ 265 मनुष्यलोके नास्त्यत्र, चित्तं तत्तात ! किश्चन । अनेन यन्त्र दृश्येत, धीमता भाववेदिना ॥ 234 ॥ पञ्चमः पुरुषो वत्स ! केवलो नाम विश्रुतः । निःशेषज्ञेयविस्तारमेष पश्यति सर्वदा ॥ 235 ॥ निर्वृति नगरी यान्ति, ये जना जैनसत्पुरात् । तेषामेव प्रकृत्यैव, नायकः पुरुषोत्तमः ॥ 236 ॥ तदेष पञ्चभिर्वत्स ! वयस्यैः परिवारितः । सद्बोधसचिवो लोके, साक्षादिव दिवाकरः ॥ 237 ॥ प्रकर्षेणोदितं माम ! स स्न्तोस्स्म्हीप्तिः। न दर्शितस्त्वयाऽद्यापि, यत्र मेऽत्यन्तकौतुकम् ॥ 238 ॥ ततस्तन्मातुलेनोक्तं, वत्स ! योऽयं पुरः स्थितः । संयमस्य स विज्ञेयः, सन्तोषो नात्र संशयः ॥ 239 ॥ प्रकर्षेणोक्तं यस्योपरि समायाता, माहामोहादिभूभुज्ः। विक्षेपेण ससन्तोषो, नैष किं मूल्नाय्क्ः॥240॥ विमर्शेनोदितं वत्स ! नैवायं मूलनायकः । चारित्रधर्मराजस्य, पदातिरिति गृह्यताम् ॥ 241 ॥ शूरो नीतिपरो दक्षः, सन्धिविग्रहवेदकः । तेनैष तन्त्रपालत्वे, नियुक्तो मूलभूभुजा ॥ 242 ॥ संपूर्णबलसामग्रथा, भ्र्म्तोदाम्लील्या। अनेन स्पर्शनादीनि, तानि दृष्टानि कुत्रचित् ॥ 24 ॥ ततोऽभिभूय तान्येष, स्वमाहात्म्येन निवृतौ । नयति स्म जनं कश्चिद्वले नैषां महीभुजाम् । / 244 ॥ ततो विज्ञाय वृत्तान्तमेनं ते जनवार्तया । महामोहादिभूपालाश्चलिता रणकाम्यया ॥ 245 ॥ ततस्तैः स्वधिया वत्स ! कल्पितो मूलनायकः । पदातिरपि सन्तोषस्तत्रेदं हन्त कारणम् ॥ 246 ॥ तावन्मानं जनो वेत्ति, यावन्मा किलेक्षते । यतः सितोदरोऽपीह, कृष्णः सोऽभिधीयते ॥ 247 ॥ अनेन स्पर्शनादीनि, निहतानीति वार्तया । अस्योपरि यथा रोषस्तेषां शेषेषु नो तथा ॥ 248 ॥ सन्तोषमुररीकृत्य, ततो विग्रहवाञ्छया । महामोहादयो वत्स ! स्वपुरेभ्यो विनिर्गताः ॥ 249 ॥ चित्तवृत्तिमहाटव्यां, रणमेषामनेकशः । संजातं न च संजातौ, स्फुटौ जयपराजयौ ॥ 250 ॥ यतः-कचिज्जयति सन्तोषस्तन्त्रपालोऽरिसंहतिम् । प्रभवन्ति कचित्तेऽपि, म्हामोहादिभूभुज्ः॥251॥ एवं च स्थिते-सदा सैन्यद्वयस्यास्य, रुषाऽन्योऽन्यं जिगीस्स्त्ः। कालो गच्छति पद्माक्ष ! न जाने कि भविष्यति ? ॥ 252 ॥ स एष दर्शितस्तुभ्यं, मया सन्तोषतन्त्रपः । आख्यातश्चास्य वृत्तान्तो, यत्र तेऽत्यन्तकौतुकम् । / 253 ॥ निपि या त्वस्य पार्श्वे पद्माक्षी, दृश्यते वत्स ! बालिका । सा निष्पिपासिता नाम, भार्याऽस्यैव वरानना ॥ 254 ॥ सिता शब्दरूपरसस्पर्शगन्धेषु मुधियां मनः । निस्तृष्णाकं करोत्येषा, रागद्वेषविवर्जितम् । / 255 ॥ लाभालाभे सुखे दुःखे, सुन्दरेऽसुन्दरेऽपि च । तथाऽऽहारादिके जाते, सन्तुष्टि जनयत्यलम् ॥ 256 ॥ तदेवं वत्स ! बुध्यस्व, निर्विकल्पेन चेतसा । चारित्रधर्मराजोऽत्र, नायकः परमार्थतः ॥ 257 ॥ अस्य च-यतिधर्मः सुतो ज्यायान् , गृहिधर्मः कनिष्ठकः । मन्त्री सद्बोधनामायं निविष्टो राज्यचिन्तकः ॥ 258 ॥ महत्तमस्तु विज्ञेयः, सम्यग्दर्शननामकः । सन्तोषस्तन्त्रपालोऽयमेवं वत्सावधारय ॥ 259 ॥ महामोहादयः सर्वे, यथा भुवनतापकाः । तचैते वत्स! विज्ञेया, भुवनाहादकारिणः ॥ 26 ॥ एते हि जगदालम्बा, एते हित्विधाय्काः। एते समस्तजन्तूनां पारमार्थिकबान्धवाः ॥ 261 ॥ एते निरन्तसंसारसागरोत्तारकारकाः । अनन्ताडादसन्दोहदायका जगतो मताः ॥ 262 ॥ चारित्रधर्मराजाद्याः, सर्वेऽप्येते नरेश्वराः । सुखहेतव एवात्र, सर्वेषामपि देहिनाम् ॥ 263 ॥ तदेते स्वाङ्गिकास्तात ! तावदित्यं मयाऽखिलाः । चारित्रधर्मराजस्य, बान्धवास्ते निवेदिताः ॥ 26 ॥ ये त्वमी वेदिकाऽभ्यर्णे, वर्तन्ते मण्डपस्थिताः । शुभाशयादयस्तात !, तेऽप्यस्यैव पदातयः ॥ 265 ॥ अस्यादेशेन कुर्वन्ति, सुन्दराणि सदा जने । एते कार्याणि भूपाला, निर्मिथ्यममृतोपमाः ॥ 266 ॥ किं च-मनुष्या योषितो डिम्भा, ये लोकाः सुख्हेत्व्ः। विवर्तन्ते समस्तास्ते,मध्येऽमीषां महीभुजाम् ॥ 267 ॥ Page #297 -------------------------------------------------------------------------- ________________ 266 ततश्च-असंख्यातजनं वत्स ! पूरितं भूरिभूमिपैः । निःशेषमिदमास्थानं, को हि वर्णयितुं क्षमः ॥ 268 ततो मयेदं ते वत्स !, समासेन निवेदितम् । गच्छावः साम्प्रतं द्वारे, यदि पूर्ण कुतूहलम् ॥ 269 ॥ चारित्रन पसैन्य एवं भवतु तेनोक्ते, विनिर्गत्य विलोकितम् । चतुरङ्गं बलं ताभ्यां, तदीयं तच्च कीदृशम् ॥ 27 ॥ गाम्भीर्यौदार्यशौर्यादिनामभिः स्यन्दनैः सदा । प्रेङ्खघणघणारावपूरिताशेषदिक्पथम् ॥ 271 ॥ yshHsausstthvsaujnyprshryaadimhaagjaiH| विलसत्कण्ठनिर्घोषसंरुद्धभुवनोदरम् ॥ 272 ॥ बुद्धिपाटववाग्ग्मित्वनैपुण्यादितुरङ्गमैः । महाहेषारवापूर्णसत्प्रजाकर्णकोटरम् ॥ 273 ॥ अचापलमनस्वित्वदाक्षिण्यादिपदातिभिः । अलब्धगाधविस्तीर्णस्तिमितोदधिविभ्रमम् ॥274॥च्तुर्भिः क्लाप्क्म्। ततश्चैवंविधं वीक्ष्य, चतुरङ्गं महाबलम् । प्रकर्षश्चेतसा तुष्टः, प्रोवाच निजमातुलम् ॥ 275 ॥ यथेष्टमधुना माम ! पूरितं मे कुतूहलम् । यदत्र किश्चिद्रष्टव्यं, तत्सर्व दर्शितं त्वया ॥ 276 ॥ तथाहि-दर्शितं भवचक्रं मे, नानावृत्तान्तसङ्कलम् । महामोहादिवीर्य च, कारणैरपरापरैः ॥ 277 ॥ विवेकपर्वतश्चाय, दर्शितो मे म्नोह्र्ः। निवेदितं च सल्लोकः, पूर्ण सात्त्विकमानसम् ॥ 278 ॥ शिखरं चाप्रमत्तत्वं, जैनं चेदं महापुरम् । युक्तं महात्मभिर्लोकर्दर्शितं मम सुन्दरम् ॥ 279 ॥ तथा चित्तसमाधानो, मण्डपो वेदिका च मे । त्वया निःस्पृहताऽऽख्याता, जीववीर्य च विष्टरम् ॥ 280 ॥ वर्णितश्च महाराजः, साक्षात्करणपूर्वकम् । प्रत्येकं वर्णिताः सर्ग, भूपालास्तस्य सेवकाः ॥ 28 ॥ इदं च दर्शितं रम्यं, चतुरङ्गं महाबलम् । एवं च कुर्वता माम !, नास्ति तद्यन्न मे कृतम् ॥ 282 ॥ जनितः पूतपापोऽहं, कृतो बृहदनुग्रहः । कृपापरीतचित्तेन, पूरिता मे मनोरथाः ॥ 283 ॥ तथापि रमणीयेऽत्र, वस्तुमिच्छामि साम्प्रतम् । दिनानि कतिचिन्माम ! लीलया जैनसत्पुरे ॥ 28 ॥ किं च-स्थितो मासद्वयं यावत् , सद्विचारपरायणः । पुरे तथा तथा प्राज्ञो, जायेऽहं त्वत्प्रसादतः ॥ 285 ॥ अहं च परमां काष्ठां, नेयो मामेन सर्वथा । अतो जैनपुरे तावदत्र त्वं वस्तुमर्हसि ॥ 286 ॥ ततस्तन्मातुलेनोक्तं, या तवेच्छा प्रवर्तते । तामेष त्वत्सुखाकाङ्क्षी, कि भनक्ति वशो जनः ? ॥ 287 ॥ ... महाप्रसाद इत्युक्त्त्वा, ततस्तत्रैव सत्पुरे । स्थितो मासद्वयं यावत्स प्रकर्षः समातुलः ॥ 288 ॥ ग्रीष्मवर्णन इतश्च मानवावासे, वसन्तो लवितस्तदा । आदेशेन महादेव्याः, प्राप्तो ग्रीष्मः सुदारुणः ॥ 289 ॥ यत्र ग्रीष्मे-जगत्कोष्ठकमध्यस्थो, लोहगोलकसन्निभः । ध्मायते चण्डवातेन, जगद्दाहकरो रविः ॥ 290 ॥ जायते पत्रशाटस्तरूणामलं हीयते देहिनां यत्र देहे बलं, पीयते प्राणिभिभूरिधाराजलं शुष्यते चास्यमेषां तृषाऽत्यर्गलम् । दह्यते तीव्रतापेन, सर्वो जनः खिद्यते स्वेदनिनेंदितं तन्मनो, वान्ति वाताः सतप्ताजगत्तापिनः शुष्कपत्रावलीमर्मराराविणः अपि च-भानोरिव प्रतापेन, संतुष्टं वर्धितं दिनम् । स्वामिनोऽभ्युदये सर्वः, सन्तोषादभिवर्धते ॥ 292 ॥ यत्र च विदलिता मल्लिकाः विकसिता जात्यपाटलाः श्यामलितं कुसुमभरेण शिरीषवनं, सुभगीभूताश्चन्द्रकिरणाः, हृदयदयिता जलाशयाः, मनोऽभिरुचिता मौक्तिकहारयष्टयः, अतिवल्लभानि विमलहर्म्यतलानि, प्रियतमानि चन्दनविलेपनानि, अमृतायन्ते तालवृन्तव्यजनकानि, सुखायन्ते शिशिरकिसलयकुसुमखस्तराः, लगन्ति बहिशरीरनिहिता अपि जनानामन्तर्मानसे चन्दनजलार्दा इति । ततश्चैवंविधे काले, भागिनेयमभाषत । गच्छावः साम्प्रतं वत्स ! स्वस्थानमिति मातुलः ॥ 293 ॥ प्रकर्षः प्राह गमने, दारुणोऽवसरोऽधुना । तन्नाहं माम ! शक्नोमि, गन्तुमेवंविधेऽध्वनि ॥ 294 ॥ ततो मासद्वयं तिष्ठ, माम ! सन्तापदारुणम् । येनाहं शीतलीभूते, दिक्चक्रे यामि सत्वरम् ॥ 295 ॥ किं च-विचारपरयोः स्थानमावयोर्गुणकारणम् । अत्र जैनपुरे माम ! मासंस्था निष्प्रयोजनम् ॥ 296 ॥ Page #298 -------------------------------------------------------------------------- ________________ 267 यतः-मम स्थैर्य भवेदेवं, पुरस्यास्य गुणोत्करे । ततस्तातोऽपि जायेत, मद्गुणादत्र बद्धधीः ॥ 29 ॥ prAvRi एवं भवतु तेनोक्ते, ततस्तत्रैव सत्पुरे । तिष्ठतोः प्रावृडायाता, तयोः सा हन्त कीदृशी ॥ 298 ॥ वर्णनं घनतुङ्गपयोधरभारधरा, लसदज्ज्वलविद्यदलङ्करणा । कृतसन्ततगर्जितधीररवा, दृढगोपितभास्करजाररता ॥ 299 ॥ रटदुद्भटदर्दुरषिङ्गनरा, चलशुभ्रवलाहकहासपरा । गिरिकोटरनृत्तशिखण्डिवरा, बहुलोकमनोहररूपधरा ॥ 30 ॥ ___ सुसुगन्धिकदम्बपरागवहा, विटकोटिविदारणमोदसहा । / इति रूपविलासलसत्कपटा, भुवनेऽत्र रराज यथा कुलटा ॥ 301 ॥ अथ तां तादृशीं वीक्ष्य, प्रावृष हृष्टमानसः । प्रकर्षों गमनोधुक्तः, प्रोवाच निजमातुलम् ॥ 302 ॥ गम्यतामधुना माम ! त्वरित तातसन्निधौ । यतोऽमी शीतलीभूता, वर्तन्ते सुगमाः पथाः ॥ 303 ॥ विमर्शनोदितं वत्स !, मैवं वोचः कदाचन । यतोऽधुना व्यवच्छिन्नौ, विशेषेण गमागमौ ॥ 304 ॥ तथाहि-मुच्छन्नग्रहमध्यस्थाः, स्वाधीनदयिताननाः । वर्षामु धन्या गण्यन्ते, जनैर्ये न प्र्वासिन्ः॥305॥ तथाहि-पश्यतु वत्स! जलपूरितमार्गेषु, पङ्कक्लिन्नेषु ग्च्छ्त्ः। स्खलित्वा पतितानेते, हसन्ति कुत्त्जोत्क्राः॥306॥ निपतद्वारिधारौघहता ये यान्ति पापिनः । देशान्तरेषु तान्मेघो, मारयामीति गर्जति ॥ 307 ॥ एवं व्यवस्थिते तात ! मुच्यतां ग्म्नाद्र्ः। यथेयन्तं स्थितः कालं, तिष्ठात्रैव तथाऽधुना ॥ 308 ॥ किं च-गच्छन्नत्र बहुः कालो, न दोषाय गुणावहः । यतःसोऽनुक्षणं वत्स !जायते तव वृद्धये ॥ 309 / / एवं भवतु तेनोक्ते, पुनर्मासचतुष्टयम् । स्थित्वा समागतौ गेहे, हृष्टौ स्वसीयमातुलौ ॥ 310 ॥ अथ प्रविष्टौ तौ गेहे, दत्तास्थाने शुभोदये । भार्यायुक्ते च तस्यौव, निकटस्थे विचक्षणे ॥ 311 ॥ ततो विधाय सद्भक्त्या, प्रणामं विहितान्य्ज्ली। तेषां पुरो निविष्टौ तौ, विनयाच्छुद्धभूतले ॥ 312 ॥ बलादुत्थाप्य बुद्धयाऽसौ, विमर्शः स्निग्धचेतसा । आलिङ्गितः प्रयत्नेन, तद्भ; च पुनः पुनः ॥ 313 ॥ प्रकर्षोऽपि समालिङ्गय, स्नेहनिर्भरमानसैः । निजाके स्थापितः सर्वैः, परिपाटयाऽतिवल्लभः ॥ 314 ॥ आघ्रातो मूर्धदेशे च, कुशलं च मुहुर्मुहुः । आनन्दोदकपूर्णाक्षौः, पृष्टः सर्वैः समातुलः ॥ 315 ॥ ततो यथा विनिर्गत्य, गेहाबाह्येषु हिण्डितौ । ततोऽन्तरङ्गदेशेषु, यथा पर्यटितौ पुनः ॥ 316 ॥ यथा पुरद्वयं दृष्टं, यथा दृष्टा महाटवी । विलोकितं यथा स्थानं, महामोहादिभूभुजाम् । 317 ॥ रसनामूलशुद्धिश्च, यथा सम्यग्विनिश्चिता । यथेयं वर्तते पुत्री, रागकेसरिमन्त्रिणः ॥ 318 ॥ कुतूहलवशेनैव, भवचक्रं यथा गतौ । निरीक्षितं च तत्सर्व, नानावृत्तान्तसङ्कुलम् ॥ 319 ॥ यथा दृष्टा महात्मानो, विवेकवरपर्वते । चारित्रधर्मराजस्य, यथा स्थानं विलोकितम् ॥ 320 ॥ यथा दृष्टः स सन्तोषो, यच्च तेन विचेष्टितम् । यच्च कारणमुद्दिश्य, भूरिकालोऽतिवाहितः ॥ 321 ॥ तडे रस- तदिदं तेन निःशेष, विमर्शेन परिस्फुटम् । पुरो विचक्षणादीनां, विस्तरेण निवेदितम् ॥ 322 ॥ नालोल सप्तभिः कुलकम् । / तामहिमा इतश्च मांसमद्याद्यैआलयंस्तामसौ जडः । रसनां लोलतावाक्यैर्न चेतयति किश्चन ॥ 323 ॥ स तस्या लालने सक्तः, कुर्वाणः कर्म गर्हितम् । न पश्यति महापापं, न लज्जां न कुलक्रमम् ॥ 324 ॥ अन्यदा लोलतावाक्यैर्मद्यविहलचेतसा । महाजं मारयामीति, मारितः पशुपालकः ॥ 325 ॥ ततश्च तमजारक्ष, पशुभ्रान्त्या निपातितम् । निरीक्ष्य लोलतादुःखाजडेनेदं विचिन्तितम् ॥ 326 ॥ ललिता रसना नूनं, मांसैर्नानाविधैर्मया । इदं तु मानुषं मांसं, नैव दत्तं कदाचन ॥ 327 ॥ ततोऽधुना ददामीदमस्यै पश्यामि यादृशः । अनेन जायते तोषो, रसनायाः सुखावहः ॥ 328 ॥ Page #299 -------------------------------------------------------------------------- ________________ विचक्षणविचार ततः संस्कृत्य तद्दत्तं, तेन जाता प्रमोदिता । रसना लोलता तुष्टा, सोऽपि हर्षमुपागतः ॥ 329 ॥ भूयश्च लोलतावाक्यैरपरापरमानुषान् । निहत्य भार्यया साध, खादन् जातः स राक्षसः ॥ 330 ॥ ततो बालजनेनापि, निन्दितो बन्धुवर्जितः । लोकेन परिभूतश्च, स जातः पापकर्मणा ॥ 331 ॥ अन्यदा लोलतायुक्तो, मनुष्याणां जिघांसया । प्रविष्टश्चौरवद्रात्रौ, गृहे शूरकुटुम्बिनः ॥ 332 ॥ ततः प्रसुप्तं तत्स्नु, गृहीत्वा निःसरन् बहिः । स दृष्टस्तेन रेण, जडः क्रोधान्धचेतसा ॥ 333 ॥ ततः कलकलारावं, कुर्वता सह बान्धवैः । तेनास्फोटय निबद्धोऽसौ, मारितो यातनाशतैः । / 334 ॥ प्रभाते च स वृत्तान्तः, संजातः प्रकटो जने । तथापि किश्चिच्छूरस्य, न कृतं जडबन्धुभिः ॥ 335 ॥ किं तर्हि ? प्रत्युत तैश्चिन्तितं, यदुत__ शूरेण विहितं चारु, यदसौ कुलदूषणः । अस्माकं लाघवोत्पादी, जडः पापो निपातित्ः॥336॥ अमु च जडवृत्तान्तं, निरीक्ष्य स विचक्षणः । ततश्च चिन्तयत्येवं, निर्म्लीम्स्मान्स्ः॥337॥ अये !-इह लोके जडस्येद, रसनालालने फलम् । संजातं परलोके तु दुर्गतिः संजनिष्यति ॥ 338 ॥ ततोऽत्यर्थ विरक्तोऽसौ, रसनालालनं प्रति । स्थितो विचक्षणस्तावत् , यावत्तौ समुपागतौ ॥ 339 ॥ ततश्च-कथितायां विमर्शेन, मूलशुद्धौ सविस्तरम् । रसनां त्यक्तुकामोऽसौ, पितरं प्रत्यभाषत ॥ 340 ॥ तात ! दृष्टविपाकेयं, रसना साम्प्रतं जडे । दुहिता दोषपुञ्जस्य, रागकेसरिमन्त्रिणः ॥ 341 ॥ . तदेनामधुना दुष्टां, भार्या दुष्टकुलोद्भवाम् । सर्वथा त्यक्तुमिच्छामि, ताताहं त्वद्नुज्ञया ॥ 342 ॥ ततः शुभोदयेनोक्तं, भार्येति प्रथिता जने । तवेयं रसना तस्मानाकाण्डे त्यागमर्हति ॥ 343 ॥ अतः क्रमेण मोक्तव्या, त्वयेयं वत्स ! सर्वथा । तदत्र प्राप्तकालं ते, तदाकर्णय साम्प्रतम् ॥ 344 ॥ ये ते तुभ्यं महात्मानो, विमर्शेन निवेदिताः । विवेकपर्वतारूढा, महामोहादिसूदनाः ॥ 345 ॥ तेषां मध्ये स्थितस्येयं, तदाचारेण तिष्ठतः । दुष्टापि रसना वत्स ! न ते किंचित्करिष्यति । / 346 ॥ तस्मादारुह्य यत्नेन, तं विवेकमहागिरिम् । रसनादोषनिर्मुक्तस्तिष्ठ त्वं सकुटुम्बकः ॥ 347 ॥ ततो विचक्षणेनोक्तं, तात ! दूरे स पर्वतः । कथं कुटुम्बसहितस्तत्राहं गन्तुमुत्सहे ॥ 348 ॥ शुभोदयोऽब्रवीद्वत्स ! न कार्य भवता भयम् । विमर्शो यस्य ते बन्धुश्चिन्तामणिरिवातुलः ॥ 349 ॥ यतोऽस्य विद्यते वत्स ! विमर्शस्य वराञ्जनम् । तद्बलाद्दर्शयत्येष, तमिहैव महागिरिम् ॥ 350 ॥ प्रकर्षणोदितं तात ! सत्यमेतन संशयः । अनुभूतं मयाऽप्यस्य, योगाञ्जनविजृम्भितम् ॥ 351 ॥ किंबहुना ?-यावदेष महावीर्य, न प्रयुक्ते वराञ्जनम् । तावदेव न दृश्यन्ते, ते पर्वतपुरादयः ॥ 352 यदा तु विमलालोकमयं युङ्क्ते तदञ्जनम् । तदा सर्वत्र भासन्ते, ते पर्वतपुरादयः ॥ 353 ॥ ततो विचक्षणेनोक्तो, विमर्शो भद्र ! दीयताम् । मह्यं तदञ्जनं तूर्ण यद्यस्ति तव तादृशम् ॥ 354 ॥ ततोऽनुग्रहबुद्धथैव, सादरं प्रतिपादितम् । विचक्षणाय निःशेष, विमर्शेन तदञ्जनम् ॥ 355 ॥ ततस्तदुपयोगेन, क्षणादेव पुरः स्थितम् । विचक्षणेन यदृष्ट, तदिदानीं निबोधत ॥ 356 ॥ यत्तल्लोकशताकीर्ण, पुरं सात्त्विकमानसम् । यश्चासौ विमलस्तुङ्गो, विवेको नाम पर्वतः ॥ 357 ॥ यच्च तच्छिखरं रम्यमप्रमत्तत्वनामकम् । यच्चोपरिष्टात्तस्यैव, निविष्टं जनसत्पुरम् ॥ 358 ॥ ये च लोका महात्मानः, साधवस्तभिवासिनः । यश्च चित्तसमाधानो, मध्यस्थस्तत्रमण्डपः ॥ 359 ॥ या च निःस्पृहता नाम, वेदिका तत्र संस्थिता । तस्याश्योपरि यच्चारु, जीववीर्य महासनम् ॥ 360 ॥ चारित्रधर्मराजश्व, परिवारविवेष्टितः । ये च तस्य गुणा शुभ्रा, ये च तेषां महीभुजाम् ॥ 361 ॥ विमलालोकलामः Page #300 -------------------------------------------------------------------------- ________________ तदिदं भो महाराज ! तदानीं नरवाहन ! / विचक्षणेन निःशेष, साक्षादेवावलोकितम् ॥ 362 ॥ षभिः कुलकम् विचक्षण __ ततश्च भो भो महानरेन्द्र नरवाहन ! स विचक्षणः सहैव तेन शुभोदयेन पित्रा युक्त प्रव्रज्या एव तया निजचारुतया मात्रा आलिङ्गित एव तया प्रियभार्यया बुध्या सहित एव तेन श्वशुर्येण विमर्शेन अन्वित एव वक्षःस्थलशायिना तेन प्रकर्षेण प्रियतमतनयेन समुपेत एव वदनकोटरवने वर्तमानया रसनाभार्यया सर्वथा सकुटुम्बक एव केवलं तामेकां लोलतां दासचेटी परित्यज्य निराकृत्य च परुषक्रियया संप्राप्य गुणधरनामानमाचार्य प्रबजितः । तेन स्थितस्तेषां जैनपुरनिवासिनां भगवतां साधूनां मध्ये किलाहं प्रव्रजित इति मन्यमानः, ततः शिक्षितः समस्तोऽपि तेन तेषामाचारो, निषेवितः परमभक्त्या, विसर्जिता सा रसना सर्वथा विहिताऽत्यर्थमकिश्चित्करी । ततः स्थापितस्तेन गुरुणा निजपदे, स चान्यत्रापि दृश्यमानः परमार्थतस्तत्रैव विवेकगिरि शिखरवासिनि जैनपुरे द्रष्टव्यः । आचार्य- ___यतो भो महाराज नरवाहन ! स विचक्षणोऽहमेव विज्ञेयः, एते च ते महात्मानः नृपजल्पः साधवो मन्तव्याः, ततो महाराज ! यद्भवद्भिरभ्यधायि यदुत किं ते वैराग्यकारणमिति, तदिदं मम वैराग्यकारणं, इयं चेदृशी मदीया प्रव्रज्येति एवं च व्यवस्थिते भार्यादोषेण यो नाथ, प्रवज्यां स्मुपाग्त्ः। न च साऽपि परित्यक्ता, सर्वथा येन पापिनी ॥ 363 ॥ यश्च pAlayeda'dyApi, कुटुम्बं तदवस्थितम् । तस्य मे कीदृशी नाम, प्रव्रज्या भूप ! कथ्यताम् ! ॥ 364 ॥ तथापि ते महाराज ! यन्ममोपरि गौरवम् । तर्कयनापि तत्राहं न जाने बत कारणम् ॥ 365 ॥ यतः-सदोषेऽपि गुणारोपी, जगदालादकारकः । किमेषोऽचिन्त्यसौन्दर्यः, सज्जनप्रकृतेर्गुणः ॥ 366 ॥ तथाहि-नूनमेषा सतां दृष्टिश्चापयष्टिरपूर्विका । अकारणेऽपि या नित्यं, गुणारोपपरायणा ॥ 367 ॥ किंवा भुवनवन्धस्य, गुणोऽयं हतविद्विषः । अस्यैव जैनलिङ्गस्य, यत्रैते संस्थिता वयम् ॥ 368 ॥ तथाहि-सुरेन्द्रा अपि वन्दन्ते, तं भ्क्तिभ्र्पूरिताः। करस्थं यस्य पश्यन्ति, जैनेन्द्र लिङ्गमञ्जसा ॥ 369 ॥ किं चान्यत्कारणं किञ्चिद्गृहस्थाचारधारकः । येनेदृशोऽपि ते राजन्नहं दुष्करकारकः ॥ 370 ॥ एवं च वदति भगवति विगलितमदचेतसि विचक्षणसूरौ नरवाहनराजेन चिन्तितं-अहो निजचरितकथनेन भगवता जनितो मोहविलयः, अहो भगवतां वचनविन्यासः, अहो विवेकित्वं अहो मय्यनुग्रहपरता, अहो दृष्टपरमार्थतेति । विज्ञातश्च मया सर्वस्यास्य भगवद्भाषितस्य गर्भार्थः । ततोऽभिहितमनेन-भदन्त ! यादृशं लोके, संपनं ते कुटुम्बकम् अधन्यास्तादृशं नूनं, प्राप्नुवन्ति न maadRshaaH॥371|| इदं च पोषयन्नत्र, जैनलिङ्गे च स्ण्स्थित्ः। भदन्त ! भगवानेव, गृहस्थो भवतीदृशः ॥ 372 ॥ अन्यच्च-कृताऽकिञ्चित्करी येन, रसनाऽपि महात्मना । अत्यन्तादुर्जया लोके, लोलता च निराकृता ॥ 373 ॥ महामोहादिवर्ग च, जित्वा यो जैनसत्पुरे । स्थितोऽसि साधुमध्यस्थः, कुटुम्बसहितो मुने ! ॥ 374 ॥ स चेत्त्वं न भवस्यत्र, हन्त दुष्करकारकः । कीदृशास्ते भवन्त्यन्ये, ब्रूहि दुष्करकारकाः ? ॥ 375 ॥ यश्चायं तव संपन्नो, वृत्तान्तो ज्ग्द्द्भुत्ः। एतद्वत्तान्तयुक्ता ये, ते वन्द्याः प्रतिभान्ति मे ॥ 376 ॥ तद्भदन्त ! किमेतेषां, साधूनामयमीदृशः । संपन्न एव वृत्तान्तः, किंवा नेति निवेद्यताम् ॥ 377 ॥ ततो विचक्षणेनोक्तं, सर्वेषामयमीदृशः । साधूनां भूप ! संपन्नो, वृत्तान्तो नास्ति संशयः ॥ 378 ॥ अन्यच्च-संपद्यते तवापीह, वृत्तान्तोऽयं नरेश्वर ! / यदि त्वं कुरुषे सद्यो, यादृशं मादृशै कृतम् ॥ 379 ॥ दर्शयामि क्षणेनैव, तं विवेकमहागिरिम् । ततस्तज्जायते तेऽत्र, स्वयमेव कुटुम्बकम् ॥ 380 ॥ Page #301 -------------------------------------------------------------------------- ________________ ततश्च-महामोहादिवर्ग च, स्वयमेव विजेष्यसि । लोलतां च निराकृत्य, रस्यसे साधुमध्यगः ॥ 381 ॥ ततो भगवतो वाक्यमाकर्येदं मनोरमम् । स्वचित्ते चिन्तयत्येवं, नरवाहनपार्थिवः ॥ 382 ॥ अहो भगवता प्रोक्तमिदमत्र परिस्फुटम् । य एवोत्सहते दोभ्या, तस्यैव प्रभुता करे ॥ 383 ॥ ततो भागवतीं दीक्षां, गृहाण किल भूपते ! तव संपद्यते येन, संपन्नं यत्तु मादृशाम् ॥ 384 ॥ अहो भगवता चारु, ममादिष्टं महात्मना । गृह्णाम्येवाधुना दीक्षामिति चित्तेऽवधारितम् ॥ 385 ॥ ततो विघटितानिष्टदुष्टपापाणुसञ्चयः । अवोचत गुरुं नत्वा, स राजा नरवाहनः ॥ 386 ॥ भदन्त ! यदि या काचिद्विद्यते योग्यतेदृशी । ततः करोम्यहं तादृक्, कृतं यादृग् भवादृशैः ॥ 387 ॥ किंचानेन!-दीयतां जिनदीक्षा मे, क्रियता mdnugrhH|tto युष्मत्प्रसादेन, सर्व चारु भविष्यति ॥ 388 ॥ सूरिणाऽभिहितं भूप ! सुन्दरस्ते विनिश्चयः । युक्तमेतद्धि भव्यानां, कृत्यमेतद्भवादृशाम् ॥ 389 ॥ नूनं मदीयवाक्यस्य, सद्भावार्थोऽवधारितः । संजातस्तेन ते भूप ! महोत्साहोऽयमीदृशः ॥ 390 ॥ तथाहि-तादृक्षु वल्गमानेषु, महामोहादिशत्रुषु । को वा नाश्रयते दुर्ग, सुक्षेमं जैनसत्पुरम् ॥ 391 ॥ निश्चिन्तो गृहवासेऽत्र, को वा दुःखौघपूरिते ? आसीत विदिते जैने, सत्पुरे सुखसागरे ॥ 392 ॥ अलं कालविलम्बेन, राजन्नत्र महाभये । एवं ते ज्ञाततत्त्वस्य, युक्तमत्र प्रवेशनम् ॥ 393 ॥ ततो भागवतं वाक्यं, श्रुत्वा संतुष्टचेतसा । तदेतचिन्तितं राज्ञा, दीक्षाग्रहणकाम्यया ॥ 394 / / राज्ये कं स्थापयामीति, कोवा योग्योऽस्य म्त्सुत्ः। ततो विस्फारिता दृस्स्त्तिर्नीलाब्ज्द्ल्लासिनी॥395॥ अथागृहीतसङ्केते ! तदाऽहं रिपुदारणः । तथा निषण्णस्तत्रैव, निर्भाग्यो रोररूपकः । / 396 ॥ . इतश्च-कृशोऽप्यसौ शरीरेण, तथा तातस्य पश्यतः । पुण्योदयो वयस्यो मे, मनाक सस्फुरतां गतः ॥ 397 ॥ ततश्च-दृष्टो निरीक्ष्यमाणेन, तातेनामलचेतसा । ततो मां वीक्ष्य तातस्य, पुनःप्रत्यागतं मनः ॥ 398 ॥ चिन्तितं च ततस्तेन, स एष रिपुदारणः । मया बहिष्कृतो गेहात्तपस्वी शोच्यतां गतः ॥ 399 ॥ हा हा मयेदं नो चारु, कृतं यत्सुतभर्त्सनम् । विषवृक्षोऽपि संवर्य, स्वयं छेत्तुमसाम्प्रतम् ॥ 400 ॥ तदिदं प्राप्तकालं मे, तथेदं जनकोचितम् । इदमेव सतां युक्तमिदं दुष्कृतशोधनम् ॥ 401 ॥ यदुत-एनं राज्येऽभिषिञ्चामि, संपूज्य रिपुदारणम् । ततश्च कृतकृत्योऽहं,दीक्षां गृह्णामि निर्मलाम् । / 402 ॥ भद्रेऽगृहीतसङ्केते ! तथाऽहं दोषपुञ्जकः । तातस्य तादृशं चित्तं, तत्रेदं हन्त -- कारणम् ॥ 403 ॥ नवनीतसमं मन्ये, सुकुमारं सतां मनः । तत्पश्चात्तापसम्पर्काद्, द्रवत्येव न संशयः ॥ 404 ॥ आत्मा स्फटिकशुद्धोऽपि, सदोषः प्रतिभासते । परस्तु दोषपुञ्जोऽपि, निर्मलोऽमलचेतसाम् ॥ 405 ॥ परोपकारसाराणां, कारणेऽपि च निष्ठुरम् । कृतं कर्म करोत्येव, पश्चात्तापं महाधियाम् ॥ 406 ॥ ततश्चाहूय तातेन, निजोत्सङ्गे निवेशितः । तदाऽहं प्रश्नितश्चेत्थं, सूरिर्गद्गदभाषिणा ॥ 407 ॥ भदन्त ! विदितस्तावन्नूनमेष भवादृशाम् । ज्ञानालोकवतां लोके, यादृशो रिपुदार्न्न्ः॥408॥ तदस्य सत्कुले जन्म, सामग्रीयं मनोहरा । संजाता किं पुनर्जातं, तादृशं चरितं पुरा ? ॥ 409 ॥ सूरिणाऽभिहितं भूप ! न दोषोऽस्य तपस्विनः । शैलराजमृषावादावस्य सर्वस्य कारणम् ॥ 410 ॥ तातेनोक्तं-अनर्थसार्थहेतुभ्यां, भदन्तेह कदा पुन्ः। आभ्यां पापवयस्याभ्यां वियोगोऽस्य भ्विस्स्य्ति॥411॥ सूरिराह-महाराज ! वियोगोऽद्यापि दुर्लभः । शैलराजमृषावादौ, यतोऽस्यात्यन्तवल्लभौ ॥ 412 ॥ कारणेन पुनर्येन, वियोगोऽस्य भविष्यति ! भूरिकाले गते तत्ते, संप्रत्येव निवेदये ॥ 413 ॥ शुद्धाभिसन्धिर्विख्यातो, नगरे शुभ्रमानसे । राजाऽस्ति तस्य द्वे भार्ये, वरतावर्यते किल ॥ 414 ॥ मृदुतासत्यते नाम, तस्य द्वे कन्यके शुभे । विद्यते भुवनानन्दकारिके चारुदर्शने ॥ 415 ॥ रिपुदारणस्वराज्याभिषेकः मृदुतासत्यते कन्ये Page #302 -------------------------------------------------------------------------- ________________ 271 नरवाहन दीक्षा तपनचक्रया गमः साक्षादमृतरूपे ते, ते सर्वसुखदायिके । अत्यन्तदुर्लभे भूप ! मृदुतासत्यते जनैः ॥ 416 ॥ एवं च स्थिते-कदाचिदेष ते कन्ये, लप्स्यते रिपुदारणः । तल्लाभे च वयस्याभ्यामाभ्यामेष वियोक्ष्यते ॥ 417 ॥ यतः-गुणसन्दोहभूते ते, तथेमी दोषपुञ्जको । तस्मात्ताभ्यां सहावस्था, नानयोभूप ! पापयोः ॥ 418 ॥ ततः प्रयोजनस्यास्य, कश्चिदन्यो विचिन्तकः । यत्तु तेऽभिमतं भूप! तदेवाचर साम्प्रतम् ॥ 419 ॥ तच्छ्रुत्वाऽचिन्तयद्राजा, स तदा नरवाहनः । अहो कष्टमहो कष्टं, सूनोर्मम त्प्स्विन्ः॥420॥ यस्येदृशौ रिपू नित्य, पार्श्वस्थौ दुःखदायिनौ । अहो वराको नैवासौ यथार्थों रिपुदार्न्न्ः॥421॥ ततः किं क्रियतामत्र ? नैवास्त्यस्य प्र्तिक्रिया। त्वक्तसङ्गोऽधुनाऽहं तत्करोमि हितमात्मने ॥ 422 ॥ ततोऽभिषिच्य मां राज्ये, कृत्वा सर्व यथोचितम् । विचक्षणगुरोः पार्थे, निष्क्रान्तो न्र्वाह्न्ः॥423॥ ततश्च-विवेकशिखरस्थोऽपि, स विचक्षणमूरिणा । सार्ध बाह्येषु देशेषु, विजहार म्हाम्तिः॥424॥ ममापि राज्ये संपन्ने, लब्धावसरसौष्ठवौ । शैलराजमृपावादौ, नितरामभिवर्धितौ ॥ 425 ॥ तृणतुल्यं जगत्सर्व, पश्यामि सुतरां ततः । जलगण्डूषसंकाशमनृतं प्रतिभाति मे ॥ 426 ॥ एवं च-षिङ्गरुत्पास्यमानस्य, निन्द्यमानस्य पण्डितैः । तुष्टस्य dhuurttvcnairliikaishcaattukrmbhiH||427|| पुण्योदयस्य माहात्म्याद्राज्यं पालयतो म्म्। गतानि कतिचिद्भद्रे ! वर्षाणि किल लीलया ॥ 428 ॥ इतश्चोग्रप्रतापाज्ञः, सार्वभौमो द्विपंतपः । चक्रवर्ती तदा लोके, तपनो नाम भूपतिः ॥ 429 ॥ स सर्वबलसामग्र्या, महीदर्शनलीलया । भ्रमंस्तत्र समायातः पुरे सिद्धार्थनामके ॥ 430 ॥ ततो विदिततद्वार्तेरहं मन्त्रिमहत्तमैः । हितकारितया प्रोक्तो, विज्ञ्यात्नृप्नीतिभिः॥43॥ यदुत-चक्रवर्ती जगज्ज्येष्ठस्तपनोऽयं महीपतिः । तदस्य क्रियतां देव !, गत्वा सन्मानपूजनम् ॥ 432 ॥ पूज्योऽयं सर्वभूपानामचितस्तव पूर्वनैः । विशेषतो गृहायातः, साम्प्रतं मानमर्हति ॥ 433 ॥ अहं तु शैलराजेन, विधुरीकृतचेतनः । आध्मातस्तब्धसर्वाङ्गस्तानाभाषे तदेदृशम् ॥ 434 ॥ * यदुत-अरे विमूढाः ! को नाम, तपनोऽयं ममाग्रतः । येनास्य पूजनं कुर्यामहं न पुनरेष मे । / 435 ॥ __तदाकर्ण्य मन्त्रिमहत्तमैरुक्तं--देव ! मा मैवं वदतु देवः, अस्य हि पूजनमकुर्वता देवेन लडितः पूर्वपुरुषक्रमः परित्यक्ता राजनीतिः, प्रलयं नीताः प्रकृतयः, समुज्झितं राज्यसुखं परिहापितो विनयः अपकणितमस्मद्वचनं भवति, तन्नैवं वदितुमर्हति देवः, क्रियतामस्माकमनुरोधेन तपनराजस्याभ्युद्गमनं देवेनेति वदन्तः पतिताः सर्वेऽपि मम चरणयोः । ततो मृभूतो मनाङ् मे शैलराजीयहृदयावलेपनावष्टम्भः, केवलं संज्ञितोऽहं मृषावादेन । ततो मयाऽभिहितं न ममात्र क्षणे चित्तोत्साहः तद्वच्छत यूयं, कुरुत यथोचितं, अहं तु पश्चादागमिष्यामि, दत्तास्थाने राजनि प्रवेक्ष्यामीति । ततो यदाज्ञापयति देव इति वदन्तो निर्गतास्तपनाभिमुखं मन्त्रिमहत्तमा राजलोकश्च, सन्ति च तस्य तपननृपतेर्विविधदेशभाषावेषवर्णस्वरभेदविज्ञानान्तर्धानविज्ञातारो बहवश्वरविशेषाः । ततः केनचिच्चरेण विदितोऽयं वृत्तान्तो निवेदितस्तपनाय । / _इतश्च मन्त्रिमहत्तमैर्विहिता तपनराजस्य प्रतिपत्तिरुपस्थापितानि महाहप्राभृतानि समावर्जितं हृदयं दत्तं चास्थानं तपननरेन्द्रेण, पृष्टा रिपुदारणवार्ता । मन्त्रिमहत्तमैरुक्तं-देव ! देवपादप्रसादेन कुशली रिपुदारणः, समागच्छति चैष देवपादमूलमिति । ततो दत्ता ममाहायकाः, विजृम्भितौ शैलराजमृषावादी, ततस्ते मयाऽभिहिताः यदुत-- अरे वदत तान् गत्वा, सर्वान्मन्त्रिमहत्तमान् । यथा-केनात्र प्रहिता यूयं, दुरात्मानो नराधमाः ॥ 436 ॥ रिपुदारण चेष्टा Page #303 -------------------------------------------------------------------------- ________________ 272 ततो मया नागन्तव्यमेव, तूर्णमागच्छत यूयं,. इतरथा नास्ति भवतां जीवितमिति । तदाकर्ण्य गतास्तत्समीपमाहायकाः, निवेदितं मन्त्रिमहत्तमानां मदीयवचनं, ततस्ते तत्रास्थाने सर्वे लोकाः सत्रासाः सोद्वेगा नष्टजीविताशाः परस्पराभिमुखमीक्षमाणा अहो रिपुदारणस्य मर्यादेति चिन्तयन्तः किमधुना कर्तव्यमिति विमूढाः सर्वेपि मदीयमन्त्रिमहत्तमाः लक्षितास्तपननरेन्द्रेण । ततोऽभिहितमनेन--भो भो लोका धीरा ! भवत मा भैषुर्न दोषोऽयं भवतां प्रतीतं मे रिपुदारणस्य शीलं ततोऽहं स्वयमेव तेन भलिष्यामि, केवलं भवद्भिरवस्तुनिर्बन्धपरैर्न भाव्यं मौक्तव्यस्तस्योपरि स्वामिबहुमानः नोचितोऽसौ राजलक्ष्म्या न योग्यो युष्मद्विधपदातीनाम् । तथाहि-शुभ्ररूपाणां, रतानां शुद्धमानसे । न जातु राजहंसानां, काको भवति नायकः ॥ 437 ॥ तन्मुश्चत सर्वथा तस्योपरि स्नेहभावं, ततो मयि विरक्तत्वात्तेषामभिहितं सर्वैरपि-यदाज्ञापयति देव इति । ततोऽभिहितस्तपनराजेन योगेश्वरनामा तन्त्रवादी कर्णे यदुत गत्वा तस्येदमिदं कुरुष्वेति । योगेश्वरेणोक्तं यदाज्ञापयति देवः, ततः समागतो मत्समीपे सह भूरिराजपुरुषैर्योगेश्वरः, दृष्टोऽहं कृतावष्टम्भः शैलराजेन, समालिङ्गितो मृषावादेन, परिवेष्टितश्चोत्प्रासनपरैर्वहिरङ्गैः पिङ्गलोकैः । ततः पुरतः स्थित्वा तेन योगेश्वरेण तन्त्रवादिना प्रहतोऽहं मुखे योगचूर्णमुष्टया, ततोऽचिन्त्यतया मणिमन्त्रौषधीनां प्रभावस्य तस्मिन्नेव क्षणे संजातो मे प्रकृतिविपर्ययः, संपन्नं शून्यमित्र हृदयं, प्रतिभान्ति विपरीता इवेन्द्रियार्थाः क्षिप्त इव महागहरे न जानाम्यात्मस्वरूपं, तपनसत्कोऽयं योगेश्वर इति भीतो मदीयः परिवारः, स्थितः किंकर्तव्यतामूढो, मोहितश्च तेन योगशक्त्या । ___ततो विहितभृकुटिना AH पाप ! दुरात्मनागच्छसि त्वं देवपादमूलमिति वदता ताडितोऽहं वेत्रलतया योगेश्वरेण संपन्नं मे भयं गतो दैन्यं पतितस्तच्चरणयोः । अत्रान्तरे नष्टोऽसौ मद्वयस्यः पुण्योदयः, तिरोभूतौ शैलराजमृषावादौ, ततः संज्ञिता योगेश्वरेणात्ममनुष्यकाः, ततोऽहं क्षणेनैव संजातोन्मादो वेदयमानस्तीव्रमन्तस्तापं विहितस्तैः पुरुषैः यथाजातः कृतः पञ्चजटो विलिप्तो भूत्या, चर्चितो माषपुण्ड्रकैः, प्रवृत्तास्ते तालारवं कर्तुं समवतारितोऽहं रासमध्ये । ततो मां नाटयन्तः प्रारब्धास्ते मनुष्यास्त्रितालकं रासं दातुं, कथम् ?-- यो हि गर्बमविवेकभरेण करिष्यते, धाधकं च जगतामनृतं च वदिष्यते । नूनमत्र भव एव स तीव्रविडम्बना, प्राप्नुवीत निजपापभरेण भृशं जनः ॥ 438 ॥ ध्रुव्क्ः॥ एवं च सोल्लासमुदायन्तस्ते वल्गमानाः कुण्डकमध्ये मां कृत्वा विजृम्भितुं प्रवृत्ताः, ततोऽहं पतामि तेषां प्रत्येकं पादेषु, नृत्यामि हास्वकरं मनानां, समुल्लसामि तेषूल्लसमानेषु, ददामि च तालाः ततस्तैरभिहितंपश्यतेह भव एव जनाः कुतूहलं, शैलराजवरमित्रविलासकृतं फलम् । यः पुरैष गुरुदेवगणानपि नो नतः, सोऽद्य दासचरणेषु नतो रिपुदारणः ॥ 439 ॥ पुनर्बुवकः--यो हि गर्वमविवेकभरेण करिष्यत' इत्यादि । ततो ममापि मुखं स्फुटित्वेदमागतं यदुतशैलराजवशवर्तितया निखिले जने, हिण्डितोऽहमनृतेन वृथा किल पण्डितः । मारिता च जननी हि तथा नरसुन्दरी, तेन पापचरितस्य ममात्र विडम्बनम् ॥ 440 ॥ पुनर्बुवक:-'यो हि गर्वमविवेकभरेण करिष्यत' इत्यादि । Page #304 -------------------------------------------------------------------------- ________________ रिपुदारण स्य भवा 273 ततो रासदायकाः प्रोक्ता विदितपूर्वकवृत्तान्तेन योगेश्वरेण--अरे रे एवं गायत, इदं च कुरुत योऽत्र जन्ममतिदायिगुरूनवमन्यते, सोऽत्र दासचरणाग्रतलैरपि हन्यते । यस्त्वलीकवचनेन जनानुपतापयेत् , तस्य तपननृप इत्युचितानि विधापयेत् ॥ 441 ॥ पुनर्बुवक:--'यो हि garva'mityAdi । ततश्चेदं गायन्तस्ते गाढं पाणिप्रहारै निर्दयं चूर्णयितुं प्रवृत्ताः, ततो निबिडलोहपिण्डैरिव समकालं निपतद्भिरेतावद्भिः पादैर्दलितं मे शरीरं विमूढा गाढतरं मे चेतना, तथापि ते राजपुरुषा नरकपाला इव मम कुण्डकानिःसारमयच्छन्तस्तथैवोल्ललमाना मां बलादाखेटयन्तस्वितालकं रासं ददमाना एव प्राप्तास्तपननरेन्द्रास्थानं, दशितं तत्र विशेषतस्तत्प्रेक्षणकं, प्रवृत्तं प्रहसनं, ईदृशस्यैव योग्योऽयं दुरात्मेति संजातो जनवादः । ततो योगेश्वरेण रासकदायकमध्ये स्थित्वाऽभिहितं यथा नो नतोऽसि पितृदेवगणं न च मातरं, किं हतोऽसि ? रिपुदारण ! पश्यसि कातरम् । नृत्य नृत्य विहिताहति देवपुरोऽधुना, निपत निपत चरणेषु च सर्वमहीभुजाम् ॥ 442 ॥ पुनर्धवकः-'यो हि गर्वमविवेकभरेण करिष्यत' इत्यादि । ततोऽहमुन्मादवशेन जीवितभयेन च दैन्यमुररीकृत्य नाटितोऽनेकधा पतितोऽन्त्यजानामपि चरणेषु, संजातश्चावस्तुभूतः, तपननरेन्द्रेण तु मदीय एव कनिष्ठो भ्राता कुलभूषणो नामाभिषेचितः सिद्धार्थपुरे राज्ये । ततो भद्रेऽगृहीतसङ्केते ! तथा तैर्गाढपाणिप्रहारैर्जर्जरितशरीरस्य मे निपतितमुदरे रक्तं संजातः सन्तापातिरेकः । ततो जीर्णा मे सैकभववेद्या गुटिका दत्ता च ममान्या गुटिका भवितव्यतया तन्माहात्म्येन गतोऽहं तस्यां पापिष्ठनिवासायां नगया महातमःप्रभाभिधाने पाटके, समुत्पन्नः पापिष्ठकुलपुत्रकरूपः, स्थितस्तत्रैव त्रयस्त्रिंशत्सागरोपमाणि कन्दुकवदुल्ललमानोऽधस्तादुपरि च वकण्टकैस्तुद्यमानः, तदित्थमवगाहितो मयाऽतितीव्रतरदुःखभरसागरः । ततस्तत्पर्यन्ते जीर्णायां पूर्वदत्तगुटिकायां दत्ता ममान्या, तत्तेजसा समागतोऽहं पञ्चाक्षपशुसंस्थाने नगरे । दर्शितस्तत्र जम्बुकाकारधारको भवितव्यतया । एवं च भद्रेऽगृहीतसङ्केते ! केलिपरतया तया निजभार्यया भवितव्यतया तस्यां पापिष्ठनिवासायां नगर्यामुपयुपरि स्थितेषु सप्तसु पाटकेषु तथा पञ्चाक्षपशुसंस्थाने विकलाक्षनिवासे मनुजगतौ, किं बहुना ? तदसंव्यवहारनगरं विहायापरेषु प्रायेण सर्वस्थानेषु जीर्णायां जीर्णायां तस्यामेकभववेद्याभिधानायां कर्मपरिणाममहाराजसमर्पितायां गुटिकायां पुनरपरापरां गुटिका योजयन्त्या अरघट्टघटीयन्त्रन्यायेन भ्रामितोऽहमनन्तं कालं प्रतिस्थानमनन्तवाराः, सर्वस्थानेषु च पर्यटतो मे जघन्या जातिनिन्दितं कुलं, अत्पन्तहीनं बलं, गर्हितं रूपं, निन्द्यं तपश्चरणं, आजन्म दारिद्यं, सततं च मूर्खता, अलाभसन्तापदारुणं याचकत्वं, सकलजनानिष्टत्वं च गुटिकाप्रयोगेणैव प्रकटितं भवितव्यतया, तथा जिह्वोत्पाटनं, तप्तताम्रपानं, मूकत्वं, मन्मनत्वं, जिहोच्छेदमित्यादि च विधापितवती । एवं च वदति संसारिजीवे प्रज्ञाविशालया चिन्तितं-अहो मानमृषावादयोर्दारुणता, तथाहितद्वशवर्तिनाऽनेन संसारिजीवेन हारितो मनुष्यभवः, प्राप्तास्तत्रैव नानाविडम्बनाः, अवगाहितोऽनन्तः संसारसागरोऽनुभूतानि विविधदुःखानि, प्राप्तानि गर्हितानि जात्यादीनीति । न्तर सङक्रमः . Page #305 -------------------------------------------------------------------------- ________________ 274 संसारिजीवः प्राह-ततोऽन्यदा दर्शितोऽहं भवचक्रपुरे मनुष्यरूपतया संजाता मे तत्र मध्यमगुणता ततस्तुष्टा ममोपरि भवितव्यता, आविर्भावितस्तया पुनरपि स सहचरो मे पुण्योदयः । ततोऽभिहितमनया--आर्यपुत्र ! गन्तव्यं मनुजगतौ भवता वर्धमानपुरे, स्थातव्यं तत्र यथासुखासिकया, अयं च तवानुचरः पुण्योदयो भविष्यति । मयाऽभिहितं यदाज्ञापयति देवी । ततो जीर्णायां प्राचीनगुटिकायां दत्ता पुनरेकभववेद्या स ममापरा गुटिका भवितव्यतयेति ! भवगहनमनन्तं पर्यटद्भिः कथश्चिनरभवमतिरम्यं प्राप्यं भो भो मनुष्याः ! / निरुपमसुखहेतावादरः संविधेयो, पुनरिह भवद्भिर्मानजिहाऽनृतेषु ॥ 443 ॥ इतरथा बहुदुःखशतैर्हता, मनुजभूमिषु लब्धविडम्बनाः । मदरसानृतगृद्धिपरायणा, ननु भविष्यथ दुर्गतिगामुकाः ॥ 444 ॥ एतभिवेदितमिह प्रकटं मया भो ! मध्यस्थभावमवलम्ब्य विशुद्धचित्ताः । मानानृते रसनया सह संविहाय, तस्माजिनेन्द्रमतलम्पटतां कुरुध्वम् ॥ 445 ॥ इत्युपमितिभवप्रपञ्चायां कथायां मानमृषावादरसनेन्द्रियविपाकवर्णतुरीयः प्रस्तावः समाप्तः ॥ 4 ॥ समाप्तोऽयं चतुःप्रस्तावात्मकः प्रथमो विभागः Page #306 -------------------------------------------------------------------------- _