SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ साधुवर्ण नमू स दृष्टः पर्वतारूढैन दृष्टो भूमिवासिभिः / तेनैते तत्र गन्तारो, न गन्तारो भुवि स्थिताः // 16 // तदेते कथितास्तुभ्यं, भवचक्रे मया जनाः। ये मिथ्यादर्शनाख्येन, तेन भद्र ! विडम्बिताः // 17 // प्रकर्षः प्राह मामेदं, भवचक्रे मया पुरम् / सर्व विलोकितं दृष्ट, वीर्यमान्तरभूभुजाम् // 18 // केवलं तदिदं जातं, महाहास्यकरं परम् / आभाणकं जगत्यत्र, यद्बालैरपि गीयते // 19 // गन्त्रीमनुष्यसामग्र्या, यो वधूमाहरिष्यति / तस्यैव विस्मृता हन्त, सा वधूरिति कौतुकम् // 20 तथाहि-महामोहादिजेतारो, महात्मानोन्तोः, नरोत्तमा / द्रष्टव्या भवचक्रेऽत्र, सन्तोषसहिताः किल // 21 // एतदर्थमिहायातौ, मामावामत्र पत्तने / न दृष्टास्ते महात्मानो, न च सन्तोषभूपतिः // 22 // अतोऽधुनापि तान्मामो, मदनुग्रहकाम्यया / गत्वा ते यत्र वर्तन्ते, तत्स्थानं दर्शयत्वलम् // 23 // विमर्शनोदितं वत्स !, यदिदं शिखरे स्थितम् / जैनं पुरं भवन्त्येव, नूनमत्र तथाविधाः // 24 // तस्मादत्रैव गच्छाव, येनेदं ते कुतूहलं / साक्षाद्दर्शनतो वत्स ! निःशेष परिपूर्यते // 25 // एवं भवतु तेनोक्त तौ गतौ तत्र सत्पुरे / दृष्टाश्च साधवस्तत्र, निर्मलीमसमानसाः // 26 // विमर्शः प्राह भट्टैते, ते लोका यैर्महात्मभिः / निक्षिप्ता निजवीर्येण, महामोहादिभूभुजः // 27 // सर्वे भगवतामेषां, बान्धवा वत्स ! जन्तवः / एते त्रसेतराणां च, बान्धवाः सर्वदेहिनाम् // 28 // समस्ता मातरोऽमीषां, नरामरपशुस्त्रियः / एतेऽपि सूनवस्तासां, भगवन्तो नरोत्तमाः // 29 // बाह्ये परिग्रहे वत्स ! निजेऽपि च शरीरके / चित्तं न लग्नमेतेषां, पद्मवज्जलपङ्कयोः // 30 // सत्यं भूतहितं वाक्यममृतक्षरणोपमम् / एते परीक्ष्य भाषन्ते, कार्ये सति मिताक्षरम् // 31 // असङ्गयोगसिद्धयर्थ, सर्वदोषविवर्जितम् / आहारमेते गृह्णन्ति, लौल्यनिर्मुक्तचेतसः // 32 // कि चेह बहुनोक्तेन ? चेष्टा या या महात्मनाम् / सा सा भगवतामेषां, महामोहादिसूदनी // 33 तेन वत्स ! भगवतामेतेषां सम्बन्धिन्याऽपेक्षया तस्यां चित्तवृत्तिमहाटव्यामेवं जानीहि यदुत अत्यन्तशुष्का सा प्रमत्तता नदी, विरलीभूतं तद्विलसितपुलिनं, परिभग्नश्चित्तविक्षेपमण्डपः, निरस्ता तृष्णावेदिका, विघटितं विपर्यासविष्टरं, संचूर्णिता चाविद्यागात्रयष्टिः, प्रलीनो महामोहराजः, उच्चाटितो महामिथ्यादर्शनपिशाचः, निर्नष्टो रागकेसरी, निर्मिन्नो द्वेषगजेन्द्रः, विपाटितो मकरध्वजः, विदारितो विषयाभिलाषः, निर्वासिता महामूढतादयस्तद्भार्याः, विहिंसितो हासभटः, विकर्तिते जुगुप्सारती, निषूदितौ भयशोको, विदलिता दुष्टाभिसन्धिप्रभृतयश्चरटाः, पलायितानि डिम्भरूपाणि, विद्वाविता ज्ञानसंवरणादयस्ते त्रयो दुष्टनरपतयः, अनुकूलीभूतास्ते चत्वारः सप्तानां मध्यवर्तिनो वेदनीयाद्याः, व्यपगतं चतुरङ्गमपि तत्सकलं बलं, प्रशान्ता बिबोकाः, विगलिता विलासाः, तिरोभूताः समस्तविकाराः। किंबहुना ? सर्वथा-- यदृष्टं भवता तस्यां वर्णितं च मया पुरा / वस्तु किञ्चित्समस्तानां, दुःखदं बाह्यदेहिनाम् // 1 // चित्तवृत्तिमहाटव्यां, तत्सर्वमिह संस्थिताः / प्रलीनं वत्स ! पश्यन्ति, नूनमेते महाधियः युग्मम॥२॥ सा सर्वोपद्रौर्मुक्ता, श्वेता रनौघपूरिता / एतेषां ध्यानयोगेन, चित्तवृत्तिः प्रभासते // 3 // तदेते ते महात्मानो, ये मया वत्स ! वर्णिताः / पूर्व तपोधनाः सम्यक, पश्य विस्फारितेक्षणः प्रकर्षणोक्तं-चारु चारु कृतं माम ! विहितो मदनुग्रहः / जनितः धूतपापोऽहमेतेषां दर्शनात्त्वया // 5 // कृतं मानसनिर्वाणं, विहितः पटुलोचनः / आनन्दामृतसेकेन, गात्रं निर्वापितं च मे // 6 // केवलं दर्शनीयोऽसौ, ममाद्यापि ननु त्वया / यो वर्णितो महावीर्यो, माम ! सन्तोषभूपतिः // 7 //
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy