SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ते दीयत इति च मामुपप्रलोभयति, तत्किमिदमाश्चर्य ?, ततस्तुच्छाभिप्रायवशेन पर्यालोचयतस्तस्य चेतसि परिस्फुरितं, हन्त-नैवैतत्सुन्दरं मम प्रतिभासते, मन्मोषणार्थः खल्वेष प्रारम्भो, यतो भृतप्रायमिदं भिक्षाया भाजनं मामकीनं, तदेष विजने नीत्वा मां निश्चितमेतदुद्दालयिष्यति, एवश्च स्थिते किं मयाऽधुना विधेयं ?, किमित एव स्थानात् सहसा नश्यामि ?, उतोपविश्य तावद्भक्षयामीदं भाजनस्थं भोजनं ?, आहोस्विन्न कार्य मम भिक्षयेति प्रतिषेधं विधाय पदमपि न चलामि ?, किं वा वञ्चयित्वेनं पुरुषं कुत्रचित् सत्वरं प्रविशामि ?, कथं कुर्वतो ममास्मान्मोक्षो भविष्यतीति न जाने / यावदेवं निश्चिन्वन् विकल्पमालाकुलचेताश्चिन्तयति तावत्तस्य प्रवर्तते प्रबलं भयं प्रसर्पति तृष्णा शुष्यति हृदयं विद्वलीभवत्यन्तरात्मा ६३स्तब्धातिरेकाभिभूतचित्तवृत्तेः संरक्षणानबन्धि प्रादर्भत महारौद्रध्यानं निरुद्धः करणग्रामप्रसरः मीलिते विलोचने नया चेतना न जानीते क्याहं नीतः कुत्र वा स्थितः? केवलं निखातकाष्ठकील इवोर्धाकारोऽवतिष्ठते / सा तु तदया गृहाणेदं भोजनमिति भूयो भूयः समाकुला व्याहरति स्म, तथाऽपि स निष्पुण्यको द्रमकः सर्वरोगकरं तुच्छे यत्तदात्मीयं कदशनं तत्संरक्षणानुबन्धेन नष्टात्मा तां कन्यकां समस्तरोगहरामृतस्वादपरमानदानार्थ व्याहरन्ती वराको नावबुध्यत इति / / ___ तदिदं समस्तं जीवेऽपि समानमवगन्तव्यं,तथाहि--यदाऽस्य हितचिकीर्पया भगवन्तः सद्धर्मगुरखो विस्तरेण धर्मगुणानुपवर्ण्य पुनश्चतुर्विधधर्मानुष्ठानमुपदिशन्ति तदाऽयं जीवो मिथ्याज्ञानमहातमः काच पटलतिमिरकामलावलेपलुप्तविवेकलोचनयुगलदीधितिप्रसरोऽनादिभवाभ्यस्तमहामिथ्यात्वोन्मादसन्तापविधुरितहृदयः प्रबलचारित्रमोहनीयरोगकदम्बकविह्वलचेतनस्तत्र विषयधनकलत्रादिकया गाढमूर्छयाऽ६४ भिभूतचित्तवृत्तिः सन्नेवं चिन्तयति-यावदहं पूर्व धर्माधर्मविचारपर्येपणां नाकार्प तावदेते श्रमणाः कचिदपलभ्यमाना अपि न मम वार्तामपि पृष्टवन्तो, यद्यपि तत् कथञ्चित् कचिदवसरे मां धर्मगोचरं किश्चिद् ब्रूयुः तथाऽप्यनादरेण वचनं वा द्वेषेण वा, इदानीं पुनमी धर्माधर्मजिज्ञासापरमवगम्य गतोऽयमस्माकमादेशगोचरमिति मत्वा स्वगलतालुशोषमवगणय्योच्चैर्ध्वनिना महता वचनरचनाटोपेन स्वयमदृष्ट एवैष लोकप्रकाशः श्रमणो मम पुरतो धर्मगुणानुपवर्णयति मां चाक्षिप्तचित्तमुपलभ्य दानं दापयति शीलं ग्राहयति तपश्चारयति भावनां भावयति, तदियतोऽकाण्ड एव स्फुटाटोपस्यास्य हन्त को गर्भार्थः?, आ ज्ञातम् , अस्ति मे सुन्दरकलत्रसङ्ग्रहः विद्यते नानाकारो द्रविणनिचयः सम्भवति भूरिरूपो धान्यप्राग्भारः समस्ति सम्पूर्ण चतुष्पदकुप्यादिकं, नूनं तत् ज्ञातमेतेन, तदेषोऽत्र तात्पर्यार्थों यद्त-दीक्षा ते दीयते रजस्ते पात्यते बीजदाहस्ते६५ क्रियते / कुरु लिङ्गपूरणं विधेहि गुरुपादपूजनं निवेदय स्वकलनधनकनकादिकं समस्तसर्बस्वं गुरुपादेभ्यः, पुनस्तैरनुज्ञातं अनुभवितेतस्त्वमेवं विदधानः पिण्डपातेन शिवीभविष्यसीत्येवं वचनरचनया विप्रतार्य शैवाचार्य इव मामेष श्रमणको मुमुपति यदिवा भूरिफलं सुवर्णदानं महोदयं गोदानमक्षय्यं पृथिवीदानं अतुलं पूर्तधर्मकरणमनन्तगुणं वेदपारगे दानं, यदि पुनर्विज्ञायमाना निर्गतवत्सखुरमुखा सचेला कनकशृङ्गी रत्नमण्डिता सोपचारा द्विजेभ्यो दीयते ततश्चतुरुदधिमेखला सग्रामनगराकरा सशैलकानना पृथिवी तेन दत्ता भवति, सा चाक्षय्यफला संपद्यते, इत्येवं मुग्धजनवञ्चनपरैः कूटश्लोकरचितग्रन्थैमी विप्रलभ्य द्विजातिरिव 63 मूर्छा प्र. 64 मूतिया प्र.६५ दान हस्ते
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy