________________ इतश्च नीयमानोऽसौ, द्रमकः पर्यचिन्तयत् / तुच्छाभिप्रायवशतः, शङ्कयाऽऽकुलमानसः // 10 // यदयं मां समाहूय, पुरुषो नयति स्वयम् / भिक्षार्थ किल नैवैतत् , सुन्दरं मम भासते // 91 // भिक्षायाः पूरितप्रायमिदं हि घटकर्परम् / तदेष विजने नीत्वा, नूनमुद्दालयिष्यति८ // 92 // तत् किं नश्यामि सहसा ?, भक्षयाम्युपविश्य वा ? / न कार्य भिक्षयेत्युक्त्वा, यद्वा गच्छामि सत्वरम् // 13 // इत्यनेकविकल्पैश्च, भयं तस्य विवर्द्धते / तद्वशाम्नैव जानी ते, क्वाहं यातः९ क्व च स्थितः१० // 94 // गाढमू.भिभूतत्वात्संरक्षणनिमित्तकम् / रौद्रध्यानं समापूर्य, मीलिते तेन लोचने // 95 // समस्तेन्द्रियवृत्तीनां, व्यापारोपरतेः क्षणात् / नासौ चेतयते किश्चित् , काष्ठवनष्टचेतनः // 96 // गृहाणेति च जल्पन्तीं, भूयो भूयः समाकुलाम् / ततोऽसौ द्रमकोऽपुण्यो, न जानात्येव कन्यकाम् // 97 // सर्वरोगकरं तुच्छं, कदन्नं न भविष्यति११ / इति ध्यानेन नष्टात्मा, तां१२ सुधां नावबुध्यते // 98 // प्रत्यक्ष तमसंभाव्य, वृत्तान्तं वीक्ष्य विस्मितः। स तदा चिन्तयत्येवं, महानसनियुक्तकः // 19 // किमेष द्रमकश्चारु, दीयमानमपि स्फुटम् / परमान्नं न गृह्णोति?, ददात्यपि च नोत्तरम् // 20 // विद्राणवदनोऽत्यन्तं, निमीलितविलोचनः / हतसर्वस्ववन्मोहाद्, संजातः काष्ठकीलवत् // 1 // तदयं नोचितो मन्ये, परमानस्य पापभाक् / यद्वा नास्य वराकस्य, दोषोऽयमुपलभ्यते // 2 // अयं हि रोगजालेन, बहिरन्तश्च वेष्टितः / वेदनाविह्वलो मन्ये, न हि जानाति किश्चन // 3 // अन्यथा कथमेतत्स्यात्, कदन्नलवलम्पटः। अमृतास्वादमप्येष, न गृह्णीयात्सचेतनः ? // 4 // तदयं निर्गदो हन्त, केनोपायेन जायते ? / आ ज्ञातं विद्यते चारु, मम तद् भेषजत्रयम् // 5 // यत्तावद्विमलालोकं, नाम मे परमाञ्जनम् / समस्तनेत्ररोगाणां, स्यादपाकरणक्षमम् // 6 // सूक्ष्मव्यवहितातीतभाविभावविलोकने / परमं कारणं मन्ये, प्रयुक्तं तद्विधानतः // 7 // तत्त्वप्रीतिकरं नाम, यच्च तीर्थोदकं परम् / विद्यते मम तत्सर्वरोगतानवकारणम् // 8 // विशेषात्पुनरुन्मादसूदनं तदुदाहृतम् / दृढं च. पटुदृष्टित्वे, कारणं वर्णितं बुधः // 9 // महाकल्याणकं नाम, यच्चैतदुपढौकितम् / परमानमिदं सर्वगदनिर्मूलनक्षमम् // 10 // प्रयुज्यमानं विधिना, वर्ण पुष्टिं धृतिं बलम् / मनःप्रसादमौर्जित्यं, वयःस्तम्भं सवीर्यताम् // 11 // तथाऽजरामरत्वं च, कुर्यादेतन संशयः। नातः परतरं मन्ये, लोकेऽपि परमौषधम् // 12 // तदेनममुना सम्यक्, त्रयेणापि तपस्विनम् / व्याधिभ्यो मोचयामीति, चित्ते तेनावधारितम् // 13 // ततः शलाकामादाय,विन्यास्याग्रे तदञ्जनम् / तस्य धृनयतो ग्रीवामञ्जिते तेन लोचने // 14 // प्रह्लादकत्वाच्छीतत्वादचिन्त्यगुणयोगतः। तदनन्तरमेवास्य, चेतना पुनरागता // 15 // क्षणादुन्मीलितं चक्षुर्विनष्टा इव तद्गदाः / मनोगाहादितश्चित्ते, किमेतदिति मन्यते // 16 // तथापि च तदाकूतं, भिक्षारक्षणलक्षणम् / पूर्वावधवशाम्नैव, सम्यगस्य निवर्त्तते // 17 // विजनं वर्तते हन्त, लास्यस्त्येनां व्यचिन्तयत् / नष्टुकामो दिगन्तेषु, दृष्टिं धत्ते पुनः पुनः // 18 // अथाञ्जनवशाद् दृष्ट्वा, पुरः संजातचेतनम् / तं रोरं मधुरैर्वाक्यैर्धर्मबोधकरोऽब्रवीत् // 19 // पिबेदमुदकं भद्र ?, तापोपशमकारणम् / येन ते स्वस्थता सम्यक्, शरीरस्योपजायते // 20 // स तु शङ्काऽऽकुलाऽऽकूतः, किमनेन भविष्यति / न जान इति मूढात्मा, नोदकं पातुमिच्छति // 21 // 8 ग्रहीष्यति नाशयिष्यतीति वा 9 नीतः प्र. 10 इतीति शेषः 11 पुनर्मे इति शेषः 12 भिक्षां तहयया वितीर्यमाणां