________________ बाह्यान्यपि निमित्तानि, वर्णयन्तीह केचन / अस्याः प्रयोजकानीति, लवणाद्यानि मानवाः // 131 // वीर्य पुनरदोऽमुष्या, यदाश्लेषेण देहिनाम् / हरत्यशेषसद्वर्णलावण्यं बलशालिनाम् // 132 // गाढाश्लेषात्पुनर्वत्स ! विपरीतमनस्कताम् / कुरुते शोच्यतां लोके, देहिनां वीर्यशालिनाम् // 133 // वलीपलितखालित्यपिप्लुव्यङ्गकुवर्णताः / कम्पकर्कशिकाशोकमोहशैथिल्यदीनताः // 134 // गतिभङ्गान्ध्यबाधिर्यदन्तवैकल्यरीणताः / जरापरिकरः प्रौढो, वायुरत्र बलाग्रणीः // 135 // अनेन परिवारेन, परिवारितविग्रहा / जरेयं विलसत्यत्र, मत्तावद्गन्धहस्तिनी // 136 // अधुना यस्य बाधायै, चेष्टते कृतनिश्चया / जरेयमेव तं वत्स ! विपक्षं ते निवेदये // 137 // तस्या एव महादेव्या, विद्यतेऽनुचरः परः / यौवनाख्यो महावीर्यश्चञ्चदुद्दामपौरुषः // 138 // स च योगी तदादेशात्प्रविश्याङ्गषु देहिनाम् / तनोति बलमौर्जित्यं, बन्धुराकारधारिताम् // 139 // किं च-विलासहासबिब्वोकविपर्यासपराक्रमैः / वल्गनोप्लवनोल्लासलासधावनसम्मदैः // 140 // गर्वशौण्डीर्यषिङ्गत्वसाहसादिभिरुद्धतः / युतः पदातिभिौंकैर्लीलया स विजृम्भते // 141 // तत्सम्बन्धादमी भोगसम्भोगसुखनिर्भरम् / आत्मानं मन्वते लोका, भवचक्रनिवासिनः // 142 // ततस्तं निजवीर्येण, यौवनाख्यमियं जरा / मृद्राति सपरीवारं, क्रुद्धा कृत्येव साधकम् // 143 // ततस्ते जरसा वत्स ! जना मर्दितयौवनाः / परीता दुःखकोटीभिर्जायन्ते दीनविक्लवाः // 144 // स्वभार्ययाऽप्यवज्ञाताः, परिवारावधीरिताः / उत्प्रास्यमानाः स्वापत्यैस्तरुणीभिस्तिरस्कृताः // 145 // स्मरन्तः पूर्वभुक्तानि, कासमाना मुहुर्मुहुः / श्लेष्माणमुद्गिरन्तश्च, लुठन्तो जीर्णमश्चके // 146 // परतप्तिपराः प्रायः, क्रुध्यन्तश्च पदे पदे / आक्रान्ता जरया वत्स ! केवलं शेरते जनाः ॥१४७॥त्रिभिर्विशेषकम् - एषा जरा समासेन, लोकपीडनतत्परा / वर्णिता तेऽधुना वक्ष्ये, रुजां वैवस्वती भुजाम् // 148 // यो वेदनीयनृपतेरसाताख्यो वयस्यकः / वर्णितस्तत्प्रयुक्तेयं, रुजा तेन दुरात्मना // 149 // वर्णयन्ति निमित्तानि, बहिभूतानि सूरयः / अस्याः प्रयोजकान्युच्चै नाकाराणि शास्त्रतः।१५०। धीधृतिस्मृतिविभ्रंशः, सम्प्राप्तिः कालकर्मणाम् / असात्म्यार्थागमश्चेति, रुजाहेतुरयं गणः // 151 // वातपित्तकफानां च, यद्यत्संक्षोभकारणम् / रजस्तमस्करं चेति, तत्तदस्याः प्रयोजकम् // 152 // किं तु-बाह्यान्यपि निमित्तानि, स एव परमार्थतः। असाताख्यः प्रयुक्तेऽतः, स एव परकारणम् // 153 // प्रविष्टेयं शरीरेषु, योगित्त्वेन शरीरिणाम् / स्वास्थ्यं निहत्त्य वीर्येण, करोत्त्यातुरतां पराम्॥१५४॥ ज्वरातिसारकुष्ठाशःप्रमेहप्लीहधूमकाः / अम्लकग्रहणीशूकहिक्काश्वासक्षयभ्रमाः // 155 // गुल्महृद्रोगसंमोहहृल्लासानाहकम्पकाः / कण्डूकोष्ठारुचीशोफभगन्दरगलामयाः // 156 // पामाजलोदरोन्मादशोषवीसर्पर्दयः / नेत्ररोगशिरोरोगविद्रधिप्रमुखा भटाः // 157 // सर्वेऽप्यस्याः परीवारः, स्वात्मभूतो महाबलः / यत्प्रभावादियं वत्स !, रुजा जेतुं न पार्यते॥१५८॥चतुर्भिःकलापकम् अस्ति नीरोगता नाम, वेदनीयाख्यभूपतेः / पदातिनेह सातेन, प्रयुक्ता भवचक्रके // 159 // सा वर्णबलसौन्दर्यधीधृतिस्मृतिपाटवैः / परीता कुरुते लोकं सुखसन्दर्भनिर्भरम् // 160 // तां चैपा दारूणा हत्वा, क्षणानीरोगतां रुजा / प्रवर्तयति लोकानां, तीव्राति तनुचित्तयोः॥१६१॥ तेनेयं तद्विघाताय, रुजेत्थं वत्स ! वलाते / एतदाक्रान्तम्र्तीनां, चेष्टाऽऽख्यातुं न पार्यते॥१६२॥