SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ अयोग्यदत्तं नैवेतदुपकारं प्रकल्पयेत् / प्रत्युतानर्थसंतानं, विदधाति विशेषतः // 14 // मया५४ पृष्टं तदा नाथ! कथं ज्ञास्यामि तानहम् / ततः प्रत्युक्तवान् राजा, तेषामाख्यामि लक्षणम् // 15 // ये तावदस्य नाद्यापि, रोगिणो योग्यतां गताः / स्वकर्मविवरस्तेषां, न गृहेऽत्र प्रवेशकः // 16 // सोऽप्यादिष्टो मया पूर्व, ये योग्या भेषजत्रये / प्रवेशनीयास्ते नान्ये, भवनेऽत्र त्वया नराः // 17 // प्रविष्टा अपि ये दृष्ट्वा, मोदन्ते नैव मद्गृहम् / तेषां न मामिका दृष्टिविशेषेण निरीक्षिका // 18 // ते ह्यन्यद्वारपालेन, स्युः कथश्चित्प्रवेशिताः / त्वयाऽपि लिङ्गतो ज्ञात्वा, वर्जनीयाः प्रयत्नतः // 19 // ये मन्मन्दिरमालोक्य, जायन्ते हृष्टचेतनाः / रोगिणो भाविभद्रखानिरीक्षेऽहं विशेषतः // 20 // स्वकर्मविवरानीता, ये मया च विलोकिताः / ते ज्ञेयास्त्रितयस्यास्य पात्रभूतास्त्वया नराः // 21 // तषां५५ तु निकषस्थानमिदमेवौषधत्रयम्५६ / प्रयुज्यमानं सगुणैः संग्रहेतरकारकम्५७ // 22 // येभ्योऽदो५८ रोचते चित्ते प्रयुक्तं गुणकारकम् / अक्लेशतो विशेषेण ते मुसाध्याः प्रकीर्तिताः॥२३॥ येनादितः प्रपद्यन्ते, बलायेषां विगाल्यते / कालक्षेपेण ते ज्ञेयाः, कृच्छ्रसाध्यास्त्वयाऽनुगाः५९ // 24 // येभ्यो न रोचतेऽत्यर्थ, न क्रामति नियोजितम् / द्वेष्टारो दायकेऽप्यस्य, ते स्वसाध्या नराधमाः // 25 // तदेतद्राजराजेन, मम यत्सम्प्रदायितम्६० / तेन ते कृच्छ्रसाध्यत्वं, लक्षणेन विभाव्यते // 26 // अन्यच्च ये प्रपद्यन्ते, भावतोऽमुं नरेश्वरम् / यावज्जीवविशेषेण, नाथं निःशङ्कमानसाः // 27 // अचिन्त्यवीर्यसंपूर्णा, निःशेषगदबहिणी६१ / तेषामेव गुणं धत्ते, मदीया भेषजक्रिया // 28 // युग्मम् // अतस्त्वं प्रतिपद्यस्व, नाथत्वेन नृपोत्तमम् / भावसारं महात्मानो, भक्तिग्राह्या यतः स्मृताः // 29 // अनन्तास्तात ! रोगार्ता, भक्तितोऽमुं नृपोत्तमम् / प्रपद्य स्वाभिभावेन, हृष्टा जाताः कृतक्रियाः६२ // 30 // बलिनस्तावका रोगा, अपथ्ये लम्पटं मनः / महायत्नं विना नात्र, लक्ष्यते६३ गदसंक्षयः // 31 // तद्वत्स! प्रयतो६४ भूत्वा, कृत्वा स्वं निश्चलं मनः / स्थित्वा निराकुलोऽत्रैव, वितते राजमन्दिरे // 32 // आदाय कन्यकाहस्तात्प्रयुञ्जानः क्षणे क्षणे / भेषजत्रयमेतत्त्वं, कुरुष्वारोग्यमात्मनः // 33 // युग्मम् // ततस्तथेति भावेन, गृहीतं तेन तद्वचः / तेनापि तदया तस्य, विहिता परिचारिका६५ // 34 // ततः कृत्वैकदेशेन, भिक्षापात्रमनारतम् / तदेव६६ पालयन् कालं, कियन्तमपि संस्थितः // 35 // ददाति तद्दया तस्मै, त्रितयं तदहनिशम् / कदन्ने मूच्छितस्यास्य केवलं तत्र नादरः // 36 // प्रायेण बहु भक्तेऽसौ, तन्मोहेन कुभोजनम् / यत्पुनस्तद्दयादत्तं,६७ तद् बजत्युपदंशताम्६८ // 37 // अञ्जनं च तया प्रोक्तो, निधत्ते नेत्रयोः क्वचित् / तच्च तीर्थोदकं पातुं, तद्वचसः६९ प्रवर्तते // 38 // महाकल्याणकं दत्तं, संभ्रमेण तया बहु / भुक्त्वाऽल्पं हेलया शेषं, कपरे निदधाति सः // 39 // तत्सांनिध्यगुणात्तच्च, तस्यान्नं संप्रवद्धते / अदतोऽहनिशं तस्मानिष्ठां नैव प्रपद्यते // 40 // ततो गाढतरं तुष्टो, वृद्धिं दृष्ट्वा स्वभोजने / न चासौ तद्विजानीते, यन्माहात्म्येन वर्द्धते // 41 // केवलं तत्र गृद्धात्मा, त्रितये शिथिलादरः / जाननपि न जानाति, कालं नयति मोहितः // 42 // अहनिशमपथ्यं तद् भुञ्जानः कुक्षिमानत:७० / त्रितयेऽनादरास्वादी,७१ न रोगोच्छेदभाजनम् // 43 // 54 तया 55 रोगाणां 56 घात 57 सदगुणानां संग्रहे दोषाणां नाशे 58 मेषजत्रयम् 59 त्वया नराः प्र. 60 संप्रदायतयोक्त 61 बहिण 62 विहितौषधक्रियाः 63 लक्षते पा. 64 आदरवान् 65 सेवाकारिणी 66 पात्रम् 67 यत्तु तद्दयया प्र. 68 व्यअनताम् 69 तद्वचस्त प्र. 70 यावत्तप्ति 71 अनादरेण
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy