SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ यच्चोक्तमर्जितं क्लेशादिदं मुश्चामि नो ततः। तत्रापि श्रूयतां सौम्य ! मोहं हित्वा त्वयाऽधुना // 53 // येनैवोपार्जितं क्लेशात् , क्लेशरूपं च वर्तते / क्लेशस्य च पुनर्हेतुस्तेनैवेदं३० विमुच्यते // 54 // यच्चोक्तं न त्यजामीदं, काले निर्वाहकं यतः। तत्राप्याकर्ण्यतां तावत्यक्त्वा तत्र विपर्ययम् // 55 // अनन्तदुःखसंतानहेतुर्निर्वाहि यद्यपि / एतद्धि किं त्वया स्थेय, दुःखग्रस्तेन सर्वदा ? // 56 // इदं तु तावकं नाहं, जानामि ननु कीदृशम् / यदुक्तं तत्र विश्रब्धो, वक्ष्यमाणं मया शृणु // 57 // क्लेशं विना सदाकालं, प्रयच्छामि३१ यथेच्छया। परमानमिदं तुभ्यं, गृहाण त्वमनाकुलः // 58 // समूलकापं३२ कषति, सर्वव्याधीनिदं हि ते / तुष्टिं पुष्टिं बलं वर्ण, वीर्यादीन् वयत्यपि // 59 // किं चानेनाक्षयो भूत्वा, सततानन्दपूरितः। यथाऽयमास्ते राजेन्द्रः, स्थास्यत्येतद्धलात्तथा // 60 // ततो मुश्चाग्रहं भद्र ! त्यजेदं रोगकारणम् / गृहाणेदं महानन्दकारणं परमौषधम् // 61 // स प्राह-त्यक्तमात्रेऽस्मिन् , म्रियेऽहं स्नेहविभ्रमात् / भट्टारक ! ततो देहि, सत्यस्मिन्मे३३ स्वभेषजम् // 62 // ततो विज्ञाय निर्बन्धमितरः पर्यकल्पयत् / नैवास्य शिक्षणोपायो, विद्यतेऽन्योऽधुना स्फुटम् // 63 // ततोऽत्र३४ विद्यमानेऽपि, दीयतामिदमौषधम् / पश्चाद्विज्ञातसद्भावः, स्वयमेव विहास्यति // 64 // इत्याकलय्य तेनोक्तो, गृह्यतां भद्र ! साम्प्रतम् / परमानमिदं सद्यो, गृहीत्वा चोपयुज्यताम् // 65 // एवं भवतु तेनोक्ते, संज्ञिता तेन तद्दया / दत्तं तया गृहीत्वा तत्तेन३५ तत्रैव भक्षितम् // 66 // ततस्तदुपयोगेन, बुभुक्षा शान्तिमागता / नष्टा इव गदवाता, येऽस्य सर्वाङ्गसंभवाः // 67 // याऽसावञ्जनसंपाद्या, या च सा सलिलोद्भवा / सुखासिका३६ क्षणात्तस्य, साऽनन्तगुणतां गता // 6 // अथ प्रादुर्भवद्भक्तिर्नष्टाशङ्कः प्रमोदितः। स तं प्रत्याह नान्योऽस्ति, नाथो मे भवतो३७ विना // 69 // यतोऽनुपकृतैरेव, भवद्भिर्भाग्यवर्जितः / अहं सर्वाधमोऽप्येवमेतावदनुकम्पितः // 70 // इतरः प्राह यद्येवमुपविश्य क्षणं त्वया / श्रूयतां यदहं वच्मि, श्रुत्वा तच्च समाचर // 71 // अथोपविष्टे विश्रब्धं, तस्मिन्स प्राह चारुभिः / मनः प्रहादयंस्तस्य, वचोभिहितकाम्यया // 72 // यदभ्यधायि भवता, नाथोऽन्यो नास्ति मेऽधुना / तन्न वाच्यं यतः स्वामी, तव वों नृपोत्तमः // 73 // अयं हि भगवान्नाथो, भुवनेऽपि चराचरे / विशेषतः पुनर्येऽत्र, भवने सन्ति जन्तवः // 74 // येऽस्य किङ्करतां यान्ति, नराः कल्याणभागिनः / तेषामल्पेन कालेन, भुवनं किङ्करायते // 75 // येऽत्यन्तपापिनः सत्त्वा, येनैव सुखभाजनम् / ते वराका नरेन्द्रस्य, नामाप्यस्य न जानते // 76 // ये भाविभद्रा दृश्यन्ते, सदनेऽस्य३८ महात्मनः। तेषां स्वकर्मविवरो, ददात्यत्र प्रवेशकम् // 77 // वस्तुतः प्रतिपद्यन्ते, तेऽमुं नास्त्यत्र संशयः। विशेषाज्जानते मुग्धाः, पश्चात्ते३९ कथितं मया // 78 // तदेष नाथस्ते भद्र !, जात एव नरेश्वरः। यतःप्रभृति पस्त्येऽस्मिन् ,40 41 प्रविष्टस्त्वं सुपुण्यकः // 79 // केवलं तु विशेषेण, मद्वचस्त:४२ प्रपद्यताम् / यावज्जीवमयं नाथो, भवता शुद्धचेतसा // 8 // विशेषतः पुनर्येऽस्य, गुणास्तानवभोत्स्यसे / यथा यथा गदा देहे, यास्यन्ति तव तानवम् // 81 // अयं च तानवोपायोऽमीषां नाशे च कारणम् / भेषजत्रितयस्यास्य, परिभोगः क्षणे क्षणे // 82 // 30 कदन्नम्. 31 सत्सामीप्ये सद्वद्वेति वर्तमाना. 32 निर्मूल प्र. 33 कदन्नेऽस्मिन्नेव मे० प्र. 34 अस्मिन्कदन्ने 35 परमान्नं. 36 सुखिता. 37 युष्मान्विना 38 नेऽत्र प्र. 39 मुग्धा विशेषात्. पश्चाजानतं इति तुभ्यं मयोक्तं प्राक्. 40 प्रासादे, 41 योऽस्त्यस्मिन प्र. 42 मवचस्तत् प्र.
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy