SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रस्ताव क्रमदर्शनम् onarrar 24 mmm 24 19 v. मङ्गल प्रस्तावना कथामेदाः श्रोतृमेदार कथाप्राशस्त्य अधिकारोद्देशः कथासत्यता अधिकारिनिर्देशः कथामुख द्वारप्राप्तिः राजभवनवर्णन रङ्कसङ्कल्पः प्रभुदृष्टिपातः रकभिक्षादान द्रमककुविकल्पः सत्त्रयीयोगः बलात्पयःपान, तद्गुणश्च कदन्नमूर्छा परमान्नदान द्रमकोपदेशः कदन्नप्रतिबन्धः स्वचिन्तितप्रकटनच सत्त्रय्यधिकारीतरनिदेशः सत्त्रयीयोगाद् गुणाः अपथ्यसेवनाद् दोषाश्च तहयापरिचारणा तयापरिचारणात्स्वास्थ्य द्रमकस्य शुभसङ्कल्पाः सत्त्रयीदानेच्छा दानोद्घोषणा हास्यं च विचक्षणाकथिता दानोपायाः कथोपनयः. विदुषां सन्मार्गः संसृतेनगरकल्पना स्वस्य द्रमकोपमा जीवस्य विवेकत्यागात्कुचेष्टाः जीवस्य नरकवेदना तिर्यग्गतिदुःखवेदनाः मनुजगतिवेदनाः विबुधजन्मनि नानावेदनाः 18 द्रमककुविकल्पोपनयः 18-19 संसारिजीवस्य मनोरथमाला 20-21 अर्थकामसक्तानां चेष्टाः / . सङ्कल्पमालाश्च 22-23 जीवस्यातृप्तिमत्त्वं अर्थकामविकाराः बुद्धविपर्यासः ર૪ अचरमावर्ते परिभ्रमण अनादिभवः 25 जिनेश्वरस्य सुस्थितनृपता 25 श्रुतानां राजद्वारोपमा 25-26 सर्वज्ञशासन शासनस्य राजमन्दिरता शासनप्राप्तिफल भव्यसत्त्वानां सात्विकत्वं राजानः सूरयः मन्त्रिण उपाध्यायाः 27 नियुक्तका गणचिन्तका.. तलवर्गिकाः सामान्यभिक्षवः स्थाविरा आर्याः सुभटाः श्रमणोपासकाः 28 विलासिन्यः श्राविका : शासनस्थानामानन्दः 29 पुण्यानुबन्धि पुण्य 29 पापानुबन्धि पुण्य अनुषङ्गतो भोगप्राप्तिः जीवस्य धर्म जिज्ञासा जिनसदनदर्शनप्रमोदः सद्विचारणिः 30 परमात्मदर्शन जिनेश्वरस्य नृपता आत्मनि भगवद्नुग्रहः सदृष्टिपातः सूरे 31 धर्म बोधकरस्य मनोव्यथा 32 धर्मबोधकरस्य मन-समाधिः 32 आचायण जीवस्य योग्यतापरीक्षण 32 अनुग्रहानुभावः धबोधकरस्यापि कारुण्य भद्रकभावफल कुविकल्पानां जन्म कुविकल्पनाशः सन्मार्ग देशना भिक्षादोनाह्वानोपनयः द्रमकस्य कुविकल्पकल्लोलमालाः 34 हितैषिण्यपि अविश्वासः 35 मिथ्याक्त्वे विकल्पाः देशकस्वरूपं मिथ्यादृक्त्वे प्रवृत्तिः देशके शङ्काः देशकखेदः विमलालोक-तत्त्वप्रीतिकरमहाकल्याणक-मेषजत्रयं ... प्रसह्य अञ्जनप्रयोगः पुनधारम्भः प्राक् सम्यक्त्वाद् दशा बलात्कारेणापि परार्थकरण अर्थपुरुषार्थ ख्यातिः कोमपुरुषार्थोदितिः 41 धर्म पुरुषार्थता तात्विकी 41-42 धर्मस्वरूपवर्णन सम्यग्दर्शनस्वरूप 43 सम्यग्दर्शन लाभाज्जीवस्य शुद्धता४४ जीवस्थ शुद्धसङ्कल्पाः 44 द्विविधाः कुविकल्पाः सम्यग्दृष्टेरपि नोकषायोदयान्मोहवितर्काः मोहवितर्काद्विरत्यभावः द्रमक प्रति सूदस्य परुषवचन 45 जीवं प्रति धर्मगुरूणां कुटुवाक्यानि 45 प्राप्तविश्वासोऽपि कदनं नैव मुञ्चति सातविश्वासोऽपि धनादिषु 14 15 31 16 16 18 मूर्छति
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy