________________ 24 यावच्च प्रलपत्येवं, स पुत्रस्नेहकातरः / तावद्विषादः सर्वेषु, प्रविष्टः स्वजनेष्वपि // 31 // अथ ते तस्य माहात्म्यात्सर्वे वासवबान्धवाः हाहारवपरा गादं, प्रलापं कर्तुमुद्यताः // 32 // ततच-क्षणेन विगतानन्दं, दीनविहलमानुषम् / रुदन्नारीजनं मूढं, जातं वासवमन्दिरम् // 33 // ततस्तत्तादृशं दृष्ट्वा, प्रकर्षः प्राह मातुलम् / किमिदं माम ! संजातं, गृहे तु प्रेक्षणान्तरम् ? // 34 // विमर्शः प्राह तत्तुभ्यमादावेव निवेदितम् / मया यथाऽन्तरायत्ता, बहिरङ्गा इमे जनाः // 35 // ततश्चेदं तथा पूर्व, हर्षेण प्रविनाटितम् / अधुना नाटयत्येवं, विषादोऽसौ वराककम् // 36 // तदत्र भवने लोकाः, किं कुर्वन्तु तपस्विनः ? ये हि हर्षविषादाभ्यां, क्षणार्धन विनाटिता // 37 // प्रकर्षः प्राह किं गुह्यं, कर्णाभ्यर्णविवर्तिना / अनेन वासवस्यास्य, पुरुषेण निवेदितम् // 38 // विमर्शेनोदितं वत्स !, समाकर्णय साम्प्रतम् / अस्त्यस्य वर्धनो नाम, पुत्रो हृदयल्लभः // 39 // स चैक एव पुत्रोऽस्य, यौवनस्थो मनोहरः / उपयाचितकोटीभिर्जातो विनयतत्परः // 40 // अनेन वार्यमाणोऽपि, स धनार्जनकाम्यया / प्रविधाय महासाथै, गतो देशान्तरे पुरा // 41 // स चोपाय॑ धनं भ्ररि, स्वदेशागमकामुकः। कादम्बया महाटव्यां. गृहीतो वत्स ! तस्करैः // 42 // विलुप्तं धनसर्बस्वं, हतः सार्थः सबान्धवः / बद्धा गृहीता बन्धश्च, तस्करैर्धनकामिभिः // 43 // तासां मध्ये गृहीतश्च, वर्धनः क्रूरकर्मभिः / स सार्थवाह इत्येवंवादिभिर्भद्र ! तस्करैः // 44 // नीत्वा पल्लि ततोऽनेकयातनाशतपीडितः / स चौरैर्विहितो वत्स ! वर्धनो धनवाञ्छया // 45 // अयं च पुरुषस्तस्य, सर्वदा पादधावकः / वत्स ! लम्बनको नाम, गृहजो दासदारकः // 46 // ततस्तं तादृशं दृष्ट्वा, स्वामिनं चौरपीडितम् / नंष्ट्वा कथश्चिदायातो, वृत्तान्तस्य निवेदकः // 47 // निवेदिते च वृत्तान्ते, तथा वासववाणिजः / यदकार्षीत्वया तच्च, दृष्टमेव ततः परम् // 48 // प्रकर्षेणोदितं माम ! प्रलापाक्रन्दरोदनैः / किममीभिः परित्राणं, तस्य संजनितं कृतैः ? // 49 // विमर्शनोदितं वत्स ! नैतदेवं तथापि च / एवमेते प्रकुर्वन्ति, विषादेन विनाटिताः // 50 // धनदत्तागमं प्राप्य, ये हर्षवशवर्तिनः। वर्धनापदमासाद्य, विषादेन विनाटिताः // 51 // तेषां हर्षविषादाभ्यामेतेषां पीडितात्मनाम् / कीदृशी वा भवेत्तात ! पर्यालोचितकारिता ? // 52 // ततश्च-अवीक्ष्य वस्तुनस्तत्त्वमनालोच्य हिताहितम् / एते विडम्बयन्त्येवमात्मानं तद्वशानुगाः // 53 // किं च-नात्र केवलमीदृशं, वासवीये गृहोदरे / आभ्यां हर्षविषादाभ्यां प्रेक्षणं वत्स ! नाटयते // 54 // किं तर्हि ?-सर्वत्र भवचक्रेऽस्मिन् , कारणैरपरापरैः / एतौ नर्तयतो नित्यं, जनमेनं गृहे गृहे // 55 // यतः-पुत्रं राज्यं धनं मित्रमन्यद्वा सुखकारणम् / हर्षस्यास्य वशं यान्ति, प्राप्यास्मिन् मूढजन्तवः // 56 // ततस्ते तत्परायत्ताः, सद्बुद्धिविकला नराः ।वत्स! किं किं न कुर्वन्ति, हास्यस्थानं विवेकिनाम् ? // 57 // न चिन्तयन्ति ते मूढा, यथेदं पूर्वकर्मणा / पुत्रराज्यादिकं सर्व, जन्तूनामुपपद्यते // 58 // ततः कर्मपरायत्ते, तुच्छे बाह्येऽतिगत्वरे / कथञ्चित्तत्र संपन्ने, हर्षः स्यात्केन हेतुना ? // 59 / / तथा-विषादेन च बाध्यन्ते, वियोगं प्राप्य वल्लभैः। अनिष्टैः संप्रयोगं च, नानाव्याधिशतानि च // 6 // बाधिताश्च विषादेन, सदाऽमी मूढदेहिनः / आक्रन्दनं मनस्तापं, दैन्यमेवं च कुर्वते // 61 // न पुनर्भावयन्त्येवं, यथेदं पूर्वसंचितैः। कर्मभिर्जनितं दुःखं, विषादावसरः कथम् ? // 62 // अन्यच्च-विषादो वर्धयत्येव, तदुःखं तात ! देहिनाम् / न त्राणकारकस्त्राणं, केवलं शुभचेष्टितम् / / 63 // यतः-दुःखानि पापमूलानि, पापं च शुभचेष्टितैः / सर्व प्रलीयते वत्स !, ततो दुःखोद्भवः कुतः? // 64 //