________________ सुबुद्धिक ता जिन स्तुतिः सुबुद्धिरपि जैनेन्द्रपादपद्मकृतानतिः / निरूपयति सर्वाणि, देवकर्माणि यवतः // 21 // देवपूजनसद्धूपदीपदानादिपूर्वकम् / भक्त्योत्कण्ठितसर्वाङ्गो, भून्यस्तकरजानुकः // 22 // दुर्लभं भवकान्तारे, जन्तुभिर्जिनवन्दनम् / इतिभावनया धन्यो, निर्मलीभूतमानसः॥२३॥ आनन्दजलपूर्णाक्षः, क्षालयन्नात्मकिल्बिषम् / नत्वा भगवतो बिम्बे, न्यस्तदृष्टिविचक्षणः॥२४॥ शक्रस्तवं शनैर्षीरः, पठित्वा भक्तिनिर्भरः। पञ्चाङ्गप्रणिपातान्ते, निषण्णः शुद्धभूतले // 25 // चतुर्भिः कुलकर परस्परतिरोभूतकरशाखाविनिर्मिताम् / कोशाकारकरः कृत्वा, योगमुद्रां समाहितः // 26 // ततो भुवननाथस्य, स्तोत्राणि कलया गिरा / स तदानीं पठत्येवं, तदर्थापितमानसः // 27 // युग्मम् "नमस्ते जगदानन्द !, मोक्षमार्गविधायक ! / जिनेन्द्र ! विदिताशेषभावसद्भावनायक ! // 28 // प्रलीनाशेषसंसारविस्तार ! परमेश्वर ! / नमस्ते वापथातीत, त्रिलोकनरशेखर ! // 29 // भवाब्धिपतितानन्तसत्त्वसंघाततारक ! / घोरसंसारकान्तारसार्थवाह ! नमोऽस्तु ते // 30 // अनन्तपरमानन्दपूर्णधामव्यवस्थितम् / भवन्तं भक्तितः साक्षात्पश्यतीह जनो जिन ! // 31 // स्तुवतस्तावकं बिम्बमन्यथा कथमीदृशः। प्रमोदातिशयश्चित्ते, जायते भुवनातिग!॥३२॥ पापाणुजनितस्तावत्तापः संसारिचेतसाम् / यावत्तेषां सदानन्द !, मध्ये नाथ ! न वर्त्तसे // 33 // येषां पुनर्विधत्ते सा,३५ नाथ ! चित्तेषु देहिनाम् / पापाणवः क्षणात्तेषां ध्वंसमायान्ति सर्वथा // 34 // ततस्ते द्राविताशेषपापपङ्कतया जनाः। सदभावामृतसासक्ता, मोदन्त नाथ ! सवेदा // 35 // युग्मम ते वराका न मुष्यन्तां, रागादिचरटैः कथम् ? येषां नाथ ! भवान्नास्ति, ३६तप्तिसान्निध्यकारकः।३६। भवन्तमुररीकृत्य, नाथ ! निःशङ्कमानसाः। शिवं यान्ति मदादीनां, विधाय ३७गलपादिकाम्॥३७॥ न्यपतिष्यदिदं नाथ !, जगभरककूपके / अहिंसाहस्तदानेन, यदि त्वं नाधरिष्यथाः // 38 // विलीनसकलक्लेश, निर्विकारं मनाहरम् / शरीरं पश्यतां नाथ !, तावकीनमदो वरम् // 39 // अनन्तवीर्य ! सर्वज्ञो, वीतरागस्त्वमञ्जसा / न भासि यदभव्यानां, तत्तेषां पापम्भितम् // 40 // रागद्वेषमहामोहसूचकैर्वोतकल्मष३८ ! / हास्य हेतिविलासाक्षमालाथैौन ! ते नमः // 41 // अनन्तगुणसङ्कीर्ण ! कियद्वाऽत्र वदिष्यति / तावकस्तवने नाथ !, जडबुद्धिरयं जनः // 42 // सद्भावोऽप्यथवा नाथ !, भवतैवावबुध्यते३९ / तदस्य करुणां कृत्वा, ४०विधातव्यो४१ भवे भवे // 43 // संस्तुत्यैवं जगन्नाथमुत्थाय जिनमुद्रया / विधाय वन्दनं भूयः, पश्चाङ्गनमनादिकम् // 44 // तदन्ते प्रणिधानं च, मुक्ताशुक्त्याऽतिसुन्दरम् / कृत्वा कृतार्थमात्मानं, मन्यमानः सुकर्मणा // 45 // सूरेः पादयुगं सिञ्चनानन्दोदकबिन्दुभिः / वन्दनं द्वादशावर्त, स ददौ दोषसूदनम् // 46 // त्रिभिविशेषकम्। कृतसामायिकोऽशेषसाधूनानम्य भक्तितः / अवाप्तधर्मलाभोऽसौ, निषण्णःशुद्धभूतले // 47 // पृष्टमूरितनूदन्ते, सुबुद्धौ तत्र मन्त्रिणि / अथाचार्या विशेषेण, चक्रिरे धर्मदेशनाम् // 48 // कथितं भवनैर्गुण्य, वर्णिता कर्महेतवः / प्रख्यापितं च निर्वाणं, दर्शितं तस्य कारणम् // 49 // ततश्चामृतसंसेकचारुणा वचसा मुनेः / जातास्ते जन्तवः सर्वे, चित्तसन्तापवर्जिताः // 50 // 35 त्वद्वत्तिः स्थान. 36 चिन्तासाहाय्यकारकः. 37 गले पादौ यस्यां क्रियायां. 38 हास्यादिभिवक्ष्यमाणैः 39 जगत्यां यद्विकाशः स्यात्पद्मानां पमबन्धुना (इति भवेत् पुरतोऽत्र). 40 विधातव्य / प्र० 41 सद्भावः समाचीनो भावः