SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ वालभाषितं, कोऽत्र विरोधः ? ततः स्पर्शनेन विरचितं पद्मासनं, स्थिरीकृतः कायः, परित्यक्तो बहिर्विक्षेपः, निश्चलीकृता दृष्टिः, समर्पिता नासिकाऽग्रे, निबद्धं हृत्पौण्डरीके मानसं, धृता धारणा, संजाता तत्प्रत्ययैकतानता, समापूरितं ध्यानं, निरुद्धाः करणवृत्तयः, आविर्भूतः स्वरूपशून्य इवार्थनिर्भासः, संजातः समाधिः, विहितोऽन्तर्धानहेतुः संयमः, कृतमन्तर्दानं, अनुप्रविष्टो मनीषिबालयोः शरीरं, अधिष्ठितः स्वाभिहितप्रदेशः, विस्मितो मनीषिबालौ, प्रवृत्ता द्वयोरपि कोमलस्पर्शच्छा / ततो बालो मुनि शयनानि, सुखान्यासनानि, कोमलानि वसनानि, अस्थिमांसत्वग्रोमसुखदायीनि संवाहनानि, ललितललनानामनवरतसुरतानि. ऋतु(त्व)विपर्यस्तवीर्याणि सुखस्पर्शविलेपनानि, अन्यानि चोद्वर्त्तनस्नानादीनि स्पर्शनप्रियाणि गृद्धो मूछितः सततमासेवते / तच्च शयनादिकं भस्मकव्याधिरिव भक्तपानं स्पर्शनः समस्तमुपभुङ्क्ते / बालस्य तु गार्यव्याधिविह्वलीभूतचित्तस्य सन्तोषस्वरूपस्वास्थ्यविकलतया पामाकण्डूयनमिव परमार्थतस्तदुःखकारणमेव, तथाऽप्यसौ विपर्यासवशेन तदुपभोगे सति चिन्तयति-अहो मे सुखं, अहो मे परमानन्दः / ततो मिथ्याभावनया परमसुखसन्दर्भनिर्भरः किलाहमिति वृथा निमीलिताक्षोऽनाख्येयं रसान्तरमवगाहते / मनीषिणः मनीषी पुनर्मुदुस्पर्शेच्छायां प्रवर्त्तमानायामेवं भावयति--अये ! स्पर्शनजनितोऽयं मम विकारो, न धानता स्वाभाविकः, परमरिपुश्चायं मम वर्तते, सुनिर्णीतमिदं मया, ततः कथमयं सुखहेतुर्भविष्यतीति मत्वा तदनुकूलं न किञ्चिदाचरति / अथ किश्चित्प्रतिपन्नोऽयं मित्रतयाऽनुवर्तनीयस्तावदितिभावनया कालयापनां कुर्वाणस्तदनुकूलमपि किञ्चिदाचरति तथापि तस्य लौल्यरोगविकलतया सन्तोषामृतस्वस्थीभूतमानसस्य रोगरहितशरीरस्येव सुपथ्यान्नं तच्छयनादिकमुपभुज्यमानं सुखमेवोत्पादयति, तथापि नासौ तत्राभिष्वङ्गं विधत्ते, ततो न भवत्यागामिनोऽपि दुःखस्याबन्धः / अन्यदा प्रकटीभूतः स्पर्शनः। अभिहितोऽनेन बाल:--अयि मदीयपरिश्रमस्यास्ति वयस्य ! किश्चित्फलं ? संपन्नस्ते कश्चिदुपकारः ? बालः प्राहसखे ! अनुगृहीतोऽस्मि, दर्शितो ममाचिन्त्याहादसंपादनेन भवता साक्षात्स्वर्गः, अथवा किमत्राश्चर्य, परार्थमेव निर्मितस्त्वमसि विधात्रातथाहि--परार्थमेव जायन्ते, लोके नूनं भवादृशाः / मादृशानां तु संभूतिस्त्वत्प्रसादेन सार्थिका // 1 // इदं हि तेषां सौजन्य, यत्स्वभावेन सर्वदा / परेषां सुखहेतुत्वं, प्रपद्यन्ते नरोत्तमाः // 2 // स्पर्शनेन चिन्तितं-अये ! संपन्नस्तावदेष मे निर्व्यभिचारः किङ्करः, प्रतिपद्यते मयाऽऽदिष्टमेष कृष्णं श्वेतं, श्वेतं कृष्णमिति निर्विचारम् / एवं विचिन्त्य स्पर्शनेनाभिहित-वयस्य ! इयतैव नः प्रयोजनं, चरितार्थोऽहमिदानीं भवदुपकारसंपत्त्येति / ततो मनीषिसमीपमुपगम्याभिहितमनेनसखे ! किं सार्थकः भवतोऽर्थसंपादनेन मदीयः प्रयास उत नेति ? मनीषिणोक्तं-भद्र ! किमत्रोच्यते, अनाख्येयस्तावकोऽतिशयः / स्पर्शनेन चिन्तितं-अये ! साभिप्रायकमेतद् , दुष्टः खल्वेष मनीषी न शक्यते मादृशै रञ्जयितुं लक्षितोऽहमनेन स्वरूपतः प्रायेण, तस्मात्सलज्ज एव तावदास्तां नात्र बहुविकत्थनं श्रेयस्करं इति विचिन्त्य धूर्ततया कृता स्पर्शनेन १काकली, न दर्शितो मुखविकारोऽपि स्थितो मौनेनेति / पोऽकुश इतश्च बालेनापि स्वमातुरकुशलमालायाः कथितः समस्तोऽपि रभसेन यो योगदीपनशक्तिपु१२रःमालायाः सरं सुखसंपादनसामर्थ्यलक्षणः स्पर्शनव्यतिकरः / अकुशलमालोवाच-जात ! सूचितमिदमादावेव 11 सूक्ष्मः शब्द. 12 क्तिदीपनपु० प्र०
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy