________________ 44 सम्यग्दर्शनलाभाजीवस्य शुद्धता जीवस्य शुद्ध सङ्कल्पाः यतश्चराचरजन्तुसंघातदुःखदाहदलनत्वादत्यन्तशीतः सम्यग्दर्शनपरिणामोऽयं, अतस्तत्सम्पत्तावयं जीवो विगतदाहार्तिः स्वस्थमानसो लक्ष्यत इति / यथा च 'तेन रोरेण स्वस्थीभूतचेतसा चिन्तितं, यदुत-अयं पुरुषो ममात्यन्तवत्सलो महानुभावस्तथापि मया मोहोपहतेन पूर्व वश्चकोऽयं हरिष्यत्यनेन प्रपश्चेन मामकं भोजनमिति कल्पितः, ततो धिङ् मां दुष्टचिन्तकं, तथाहि-यद्ययं हितोद्यतमतिर्न स्यात् ततः किमित्यञ्जनप्रयोगेण मम पदुदृष्टितां विहितवान् ?, किमिति वा तोयपानेन स्वस्थतां संपादितवान् ? न चायं मत्तः कथञ्चिदुपकारमपेक्षते, किं तर्हि ? महानुभावतेवैकाऽस्य प्रवर्तिकेत्युक्तं' तदेतज्जीवोऽपि संजातसम्यग्दर्शनः सनाचार्यगोचरं चिन्तयत्येव, तथाहि-यथावस्थितार्थदर्शितया तदाऽयं जीवो विमुञ्चति रौद्रतां, रहयति मदान्धता, परित्यजति कौटिल्यातिरेकं, विजहाति गाढलोभिष्टतां शिथिलयति रागप्रकर्ष, न विधत्ते द्वेषोत्कर्ष, अपक्षिपति महामोहदोषं, ततोऽस्य जीवस्य प्रसीदति मानसं, विमलीभवत्यन्तरात्मा, विवद्धते मतिपाटवं, निवर्तते धनकनककलत्रादिभ्यः परमार्थबुद्धिः, संजायते जीवादितत्त्वेष्वभिनिवेशः, तनूभवन्ति निःशेषदोषाः / ततोऽयं जीवो विजानीते परगुणविशेष, लक्षयति स्वकीयदोषजातं, अनुस्मरति प्राचीनामात्मावस्थां, अवबुध्यते तत्कालभाविनं गुरुविहितप्रयत्नं, अवगच्छति तन्माहात्म्यजनितामात्मयोग्यताम् / ततो यो जीवो मादृशः प्रागत्यन्तक्लिष्टपरिणामतया धर्मगुर्वादिविषयेऽप्यनेककुविकल्पकरणपरोऽ भूत् स तदा लब्धविवेकश्चिन्तयति, यदुत-अहो मे पापिष्ठता, अहो मे महामोहान्धता, * अहो मे निर्भाग्यता, अहो मे कार्पण्यातिरेकः, अहो ममाविचारकत्वं, येन मयाऽत्यन्ततुच्छधनलवादिप्रतिबद्धान्तःकरणेन सता य एते भगवन्तः सर्वदा परहितकरणनिरतमतयो, निर्दोषसन्तोषपोषितवपुषो, मोक्षसुखलक्षणानिधनधनार्जनप्रवणान्तःकरणाः, तुषमुष्टिनिःसारसंसारविस्तारदर्शिनः, स्वशरीरपञ्जरेऽपि ममत्वबदिरहिता. मदीयधर्मगुरुप्रभृतयः साधवः, कि तेऽपि हरिष्यन्ति ममानेन धर्मकथादिप्रपञ्चेन शठतया मां विप्रतार्य नूनमेते धनकनकादिकमिति प्रागनेकशः परिकल्पिताः ततो धिङ्ग मामधमाधमदुष्टविकल्पकमिति / यदि ह्यते भगवन्तो मां प्रति परमोपकारकरणपरायणा न स्युस्ततः किमिति मुगतिनगरगमनसम्बन्धबन्धुरमव्यभिचारिणं मार्गमादेशयन्तः सम्यग्ज्ञानदानव्याजेन महानरकवर्तिनीप्रवृत्तचेतोवृत्तिं मां निवारयन्ति स्म ? किमिति वा विपर्यासपर्यासितचेतसो में सम्यग्दर्शनसम्पादनद्वारेण निजशेमुष्या निःशेषदोषमोषविशेष विशेषतो विदधति स्म ? न चैते निःस्पृहतातिशयेन समलोष्टहाटकाः परहिताचरणव्यसनितया प्रवर्तमानाः कदाचिदुपकार्यात्सकाशात् कचित्प्रत्युपकारमपेक्षन्ते / न चैतेषां परमोपकारकारिणां भगवतां मादृशैः स्वजीवितव्ययेनापि प्रत्युपकारः कर्त पार्यते आस्तां धनदानादिनेति / तावदेष जीवस्तदा संजातसम्यग्भावः पूर्वविहितस्वकीयदुश्वारितानुस्मरणेन पश्चत्तापमनुभवति सन्मार्गदायिनां च गुरूणामुपरि विपरीतशङ्कां विरहयति, तदाऽनेनैतदुक्तं भवति-द्वये खल्वमी कुविकल्पाः प्राणिनो भवन्ति, तद्यथा-एके कुशास्त्रश्रवणवासनाजनिताः यथा-अण्डसमुद्भुतमेतत्रिभुवनं, महेश्वरनिर्मितं ब्रह्मादिकृतं, प्रकृतिविकारात्मकं, क्षणविनश्वरं, विज्ञानमात्रं, शून्यरूपं वा इत्यादयः, ते द्विविधाः कुविकल्पाः 81 पकारिणां प्र०