________________ 172 वर्धयन्ति बलं नित्यं, प्रथमे च कुटुम्बके / सर्वेषां स्निग्धवन्धूनामेते राजेन्द्र ! साधवः / / 13 / / पुष्टिं गतेन तेनोच्चेनिहतं भनपौरुषम् / अमीषां बाधकं नैव, तद्वितीयं कुटुम्बकम् // 14 // अन्यच्च पोषकं ज्ञात्वा, द्वितीयस्य तृतीयकम् / राजनेतैः परित्यक्तं, सर्वथैव कुटुम्बकम् // 15 // यावत्तृतीयं न त्यक्तं, तावज्जेतुं न शक्यते / द्वितीयमपि कात्स्न्ये न, पुरुषेण कुटुम्बकम् // 16 // अतो यद्यस्ति ते वाञ्छा, भूप ! संसारमोचने / ततोऽतिनिघृणं कर्म, मयोक्तमिदमाचर // 17 // केवलं सम्यगालोच्यं, मध्यस्थेनान्तरात्मना / किं शक्येत मया कतुं ?, किं वा नेदमिति त्वया // 18 // एतेऽतिनिघ्रणाः कर्म, कथश्चिदिदमीदृशम् / कुर्वन्त्यभ्यासयोगेन, नृशंसा भूप ! साधवः // 19 // अन्येन पुनरीक्षं, कर्म बन्धुदयालुना / ५८चिन्तयितुमपि नो शक्यं, करणं दूरतः स्थितम् // 20 // किंतु-योऽयं त्यागस्तृतीयस्य, द्वितीयस्य च घातनम् / कुटुम्बकस्य राजेन्द्र !, प्रथमस्य च पोषणम् // 21 // एतत्त्रयं परिज्ञाय, कृत्वा श्रद्धानमञ्जसा / अनुराय च वीर्येण, भूयांसो मुनिपुङ्गवाः // 22 // भवप्रपश्चाग्निर्मुक्ताः, सर्वद्वन्द्वविवर्जिताः। स्थित्वा स्वाभाविक रूपे, मोदन्ते मोक्षवर्तिनः // 23 // त्रिभिर्विशेषकम् / तदिदं दुष्करं कर्म, किं तु पर्यन्तसुन्दरम् / एवं व्यवस्थिते भूप ! कुरुष्व यदि रोचते // 24 // . नृपतिराह-शिष्टं भगवता पूर्व, कुटुम्बद्वयमादिमम् / अविच्छिन्नं प्रवाहेण, सदाऽनादिभवोदधौ // 25 // तृतीयं पुनरुद्दिष्टं, विनाशोत्पत्तिधर्मकम् / तत्किं भवे भवे नाथ ! संभवत्यपरापरम् ? // 26 // सरिराह--महाराज ! संभवत्यपरापरम् / भवे भवेऽत्र जन्तूनां, तत्तृतीयं कुटुम्बकम् // 27 // राजाह-नाथ ! यद्यवं, ततोऽनादिभवार्णवे अनन्तानि कुटुम्बानि, त्यक्तपूर्वाणि देहिभिः // 28 // सरिराह-महाराज ! सत्यमेतन संशयः। एते हि पथिकप्रायाः, सर्वे जीवास्तपस्विनः // 29 // ततश्च-अन्यान्यानि कुटुम्बानि, मुश्चन्तो वासकेष्विव / अपरापरदेहेषु, संचरन्ति पुनः पुनः // 30 // राजाह-नाथ ! यद्येवं, ततोऽत्रापि भवे नृणाम् / कुटुम्बे स्नेहसम्बन्धो, महामोहविजृम्भितम् // 31 // सरिराह-महाराज ! सम्यग्ज्ञातमिदं त्वया / महामोहं विना को वा, कुर्यादेवं सकर्णकः ? // 32 // राजाऽऽह-यो न शक्नोति, कर्तु नाथ ! निबर्हणम् / द्वितीयस्य कुटुम्बस्य कथञ्चिच्छक्तिविभ्रमात् // 33 // तृतीयस्य परित्यागात्तस्य किं जायते फलम् / यथोक्तं ? यदि वा नेति, तथेदं प्रविवेचय // 34 // द्वितीय सरिराह-महाराज ! यो न हन्ति द्वितीयकम् / तृतीयत्यजनं तस्य, नूनमात्मविडम्बनम् // 35 // त्यागे तृती- तृतीयं हि परित्यज्य, यदि इन्यान्निराकुलः / द्वितीयमेवं तत्त्यागः, सफलो विफलोऽन्यथा // 36 // . यत्यागस्य नृपतिनाऽभिहितम्-भदन्त ! यद्येवं ततःसफलता भवप्रपञ्च विज्ञाय, महाघोरं मुदुस्तरम् / अवाप्य मानुषं जन्म, संसारेऽत्यन्तदुर्लभम् // 37 // अनन्तानन्दसंपूर्ण, मोक्षं विज्ञाय तत्त्वतः / तस्य कारणभूतं च बुद्ध्वा जैनेन्द्रशासनम् // 38 // युष्मादृशेषु नाथेषु, प्राप्तेषु हितकारिषु / कुटुम्बत्रयरूपे च, विज्ञाते परमार्थतः // 39 // को नामाऽऽद्यकुटुम्बस्य, पुरुषो हितकामुकः / कुर्यान्न पोषणं नाथ !, बन्धुभूतस्य तत्त्वतः॥४०॥ विघ्नं सर्वसमृद्धीनां, सर्वव्यसनकारणम् / द्वितीय वा न को हन्ति, शत्रूभूतं कुटुम्बकम् // 41 // येनात्यक्तेन दुःखौघस्त्यक्तेन परमं सुखम् / को न त्यजति तनाथ ! तृतीय वा कुटुम्बकम् // 42 // सूरिराह-महाराज ! ज्ञाततत्वेन जन्तुना / इदमेवात्र कर्तव्यं, त्रयं संसारभीरुणा // 43 // राजाहाज्ञाततत्त्वानां, नाथ ! मौनीन्द्रशासने / किं विद्यतेऽधिकारोऽत्र?, नेति नेति गुरोर्वचः // 44 // 58 बिन्तितुमिति अनित्यत्वागिणचः चुरादे, नवाक्षरो वा पादः, सर्व जातीनामपीति घचनादुपजातिच्छन्दो वा.