SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ जेन / ष्टिर्नष्टो विदुरः गतस्तातसमीपं कथितः समस्तोऽपि वृत्तान्तः, ततो निश्चितं स्वमनसि तातेन, यथा 'न शक्यत एव कथश्चिदपि कुमारो वियोजयितुमेतस्माद्वैश्वानरपापमित्रादिति / तदेवं स्थिते यद्भविष्यत्तामेवावलम्ब्यास्माभिर्मेनैव स्थातुं युक्त मिति स्थापितस्तातेन सिद्धान्तः / / ___इतश्च निःशेषितं मया कलाग्रहणं, ततो गणितं प्रशस्तदिनं आनीतोऽहं कलाशालायास्तातेनात्मसमीपं पूजितः कलाचार्यों दत्तानि महादानानि कारितो महोत्सवः अभिनन्दितोऽहं तातेनाम्बाभिः शेषलोकैश्च वितीर्णो मे पृथगावासकः यथासुखमास्तामेष इतिकृत्वा तातेन नियुक्तः परिजनः समुपहृतानि मे भोगोपभोगोपकरणानि स्थितोऽहं सुरकुमारवल्ललमानः। ततत्रिभुवनविलोभनीयोsमृतरस इव सागरस्य सकललोकनयनानन्दजननश्चन्द्रोदय इव प्रदोषस्य बहुरागविकारभङ्गुरः सुरचापकलाप इव जलधरसमयस्य मकरध्वजायुधभूतः कुसुमप्रसव इव कल्पपादपस्य अभिव्यज्यमानरागरमणीयः सूर्योदय इव कमलवनस्य विविधलास्यविलासयोग्यः कलाप इव शिखण्डिनः प्रादुर्भूतो मे यौवनारम्भः संपन्नमतिरमणीय शरीरं विस्तीर्णीभूतं वक्षःस्थलं परिपूरितमूरुदण्डद्वयं अगमत्तनुतां मध्यदेशः प्राप्तः प्रथिमानं नितम्बभागः प्रतापवदारूढा रोमराजिः वैशद्यमवाप्ते लोचने प्रलम्बतामुपागतं भुजयुगलं यौवनसहायेनैवाधिष्ठितोऽहं मकरध्वजेन / इतश्च स्वभवनात्रिसन्ध्यं व्रजामि स्माहं राजकुले गुरूणां पादवन्दकः / ततोऽन्यदा गतः प्रभाते कृतं तातस्याम्बादीनां च पादपतनं अभिनन्दितस्तैराशीर्वादेन, स्थितस्तत्समीपे कियन्तमपि क्षणं, समागतः स्वभवने निविष्टो विष्टरे यावदकाण्ड एवोल्लसितो राजकुले बहलः कलकलः / ततः किमेतदित्यलक्षिततनिमित्ततया जातो मे संभ्रमः, प्रस्थितस्तदभिमुखं, यावत्तूर्णमागच्छन्नालोकितो मया धवलाभिधानः सबलो बलाधिकृतः प्राप्तो मदन्तिकं, प्रणतोऽहमनेन / आह च-कुमार ! देवः समादिशति, यदुतेतो निर्गतमात्रस्य ते प्रविष्टो मत्समीपे दृतो, निवेदितं च तेन-यथा कुशावर्त्तपुरात् कनकचूडराजसू नुः कनकशेखरो नाम राजकुमारो जनकापमानाभिमानाद्भवत्समीपमागतो गव्यूतमात्रवर्तिनि मलयनन्दने कानने तिष्ठति, एतदाकर्ण्य देवः प्रमाणमिति / ततोऽहं स्वगृहागततया प्रत्यासन्नबन्धुतया महापुरुषतया च प्रत्युद्गमनमर्हति कनकशेखरः कुमार इति आस्थानस्थायिभ्यो राजवृन्देभ्यः प्रख्याप्य एष समुच्चलितः स्वयं तदभिमुखं, कुमारेणापि शीघ्रमागन्तव्यमित्यहं प्रहितो युष्मदाहानाय तत्तूर्ण प्रस्थातुमर्हति कुमारः, ततो यदाज्ञापयति तात इति ब्रुवाणश्चलितोऽहं सपरिकरो, मीलितस्तातबले, पृष्ठो मया धवलः, कथमेष कनकशेखरोऽस्माकं बन्धुरिति / धवलेनाभिहितं-यतो नन्दायाः कनकचूडः सहोदरो भवति, तेन ते मातुलसू नुरेष भ्रातेति / प्राप्तास्तत्समीपं कृतं कनकशेखरेण तातस्य पादपतनं समालिङ्गितस्तातेन मया च कृतोचिता प्रतिपत्तिः प्रवेशितो नगरे महानन्दविमर्दैन, अभिहितश्च तातेन अम्बया च कनकशेखरो, यथा कुमार ! सुन्दरमनुष्ठितं यदात्मीयवदनकमलदर्शनेन जनितोऽस्माकं मनोरथानामप्यगम्यो महांश्चित्तानन्दः, तदेतदपि कुमारस्य पैतृकमेव राज्यं तस्मान्नात्र कुमारेण तिष्ठता विकल्पो विधेय इति / अभिनन्दितं ताताम्बावचनं कनकशेखरेण, समर्पितस्तातेन मदीयभवनाभ्यर्णवर्ती कनकशेखरस्य महाप्रासादः, स्थितस्तत्रासौ, जावोऽस्य मया सह स्नेहभावः, समुत्पन्नो विश्रम्भः / अन्यदा रहसि पृष्टोऽसौ मया यदुत मयाऽऽकर्णितं किल जनकापमानाभिमानाद्भवतामिहागमनमभूत् , तत्कीदृशो जनकेन भवतोऽपमानो विहित इति श्रोतुमिच्छामि। कनकशेखरेणाभिहितं-आकर्णय--
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy