________________ स्यात्ततः कियतः कालानिवर्तितव्यं ? विचक्षणेनोक्तं-भद्र ! संवत्सरस्ने कालावधिः / विमर्शः प्राह--महाप्रसादः। ततो विहितप्रणामश्चलितो विमर्शः / अत्रान्तरे शुभोदयस्य पादयोर्निपत्याभिवन्ध निमचारुतां प्रणम्य च जननीजनको प्रकर्षणाभिहित--तात ! यद्यपि ममार्यकताताम्बाविरहेऽपि न मनसो निर्वृतिस्तथापि सहचरतया मातुले मम गाढतरं प्रतिबद्धमन्तःकरणं, नाहं मामेन विरहितः क्षणमात्रमपि जीवितुमुत्सहे, ततो मामनुजानीत यूयं येनाहमेनं गच्छन्तमनुगच्छामीति / एतच्चाकण्र्योल्लसितापत्यस्नेहमोहपूरितहृदयेनानन्दोदकबिन्दुसन्दोहप्लावितनयनपुटेन विचक्षणेन दक्षिणकरालीभिरुनामित प्रकर्षस्य मुखकमलकं दत्ता चुम्बिका आघ्रातो मूर्धप्रदेशः, साधु वत्स ! साध्वितिवदता निवेशितश्चासौ निजोत्सङ्गे / शुभोदयं च प्रत्यभिहितं-तात ! दृष्टो बालकस्य विनयः? निरूपितो वचनविन्यासः ? आकलितः स्नेहसारः ? शुभोदयः प्राह-वत्स ! किमत्राश्चर्य ? त्वया बुद्धेर्जातस्येदृशमेव चेष्टितं युज्यते / / किं च वत्स !-न युक्तमिदमस्माकं, स्नुषापौत्रकवर्णनम् / विशेषतस्तवाभ्यणे. यत एतदुदाहृतम् // 1 // प्रत्यक्षे गुरवः स्तुत्याः, परोक्षे मित्रबान्धवाः / भृतकाः कर्मपर्यन्ते, नैव पुत्रा मृताः स्त्रियः॥२॥ तथापि चानयोर्दृष्ट्वा, गुणसम्भारगौरवम् / अवर्णितेन तेनाहं, पुत्र ! शक्नोमि नासितुम् // 3 // इयं हि भार्या ते बुद्धिरनुरूपा वरानना / गुणवृद्धिकरी धन्या, यथा चन्द्रस्य चन्द्रिका // 4 // भर्तृस्नेहपरा पद्वी, सर्वकार्यविशारदा / बलसम्पादिका गेहभरनिर्वहणक्षमा // 5 // विशालदृष्टिरप्येषा, सूक्ष्मदृष्टिरुदाहृता / सर्वसुन्दरदेहापि, द्वेषहेतुर्जडात्मनाम् // 6 // अथवा-मलक्षयेण जनिता, पुरे निर्मलमानसे / या च सुन्दरतापुत्री, तस्याः को वर्णनक्षमः 1 // 7 // अत एव प्रकर्षोऽपि, नेदानी बहु वर्ण्यते / अनन्तगुण एवायं, जनयिच्या विभाव्यते // 8 // वत्स ! किं बहुनोक्तेन ? धन्यस्त्वं सर्वथा जने / यस्येदृशं महाभाग, संपनं ते कुटुम्बकम् // 9 // अत एव वयं चित्ते, साशङ्काः साम्प्रतं स्थिताः / आकण्यं रसनालाभं, नोचितेयं यतस्तव // 10 // मा भूद्रुद्धेर्विघाताय, सपत्नी मत्सरादियम् / विशेषतः प्रकर्षस्य, तेन चिन्तातुरा वयम् // 11 // किं वा कालविलम्बेन ?, प्रस्तुतं प्रविधीयताम् / ततो यथोचितं ज्ञात्वा, युक्तं यत्तत्करिष्यते // 12 // मातुलस्नेहबद्धात्मा, प्रकर्षः प्रस्थितो यदि / इदं चारुतरं जातं, क्षीरे खण्डस्य योजनम् // 13 // तदेतौ सहितावेव, गच्छतां कार्यसिद्धये / युवाभ्यां न तु कर्तव्या, चिन्तेति प्रतिभाति मे // 14 // ततो विचक्षणेन बुद्धया चाभिहितं--यदाज्ञापयति तातः। ततो निपतितौ गुरूणां चरणेषु विमर्शप्रकर्षों, कृतमुचितकरणीयं, प्रवृत्तौ गन्तुम् / . . इतश्च तदा शरत्कालो वर्तते, स च कीदृशः ?शस्यसम्भारनिष्पन्नभूमण्डलो, मण्डलाबद्धगोपालरासाकुलः / साकुलत्वप्रजाजातसारक्षणो, रक्षणोद्यक्तसच्छालिगोपप्रियः // 1 // यत्र च शरत्काले--जलवर्जितनीरदवृन्दचितं, स्फुटकाशविराजितभूमितलम् / भुवनोदरमिन्दुकरैर्विशदं, कलितं स्फटिकोपलकुम्भसमम् // 2 // अन्यच्च-शिखिविरावविरागपरा श्रुतिः, श्रयति हंसकुलस्य कलस्वनम् / न रमते च कदम्बवने तदा, विषमपर्णरता जनदृष्टिका // 3 // लवणतिक्तरसाच्च पराङ्मुखा, मधुरखाद्यपरा जनजिविका /