SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ प्रविष्टमात्रा दृश्यन्ते,९० तादृशा ये पि निःस्वकाः। तेऽन्येभ्य एव तद् भूरि, लभन्ते भेषजत्रयम् // 40 // ततो न कश्चित्तन्मूले, तदर्थमुपतिष्ठते९१ / स दिक्षु निक्षिपंश्चक्षुर्याचमानं प्रतीक्षते // 41 // स्थित्वापि कालं भूयांसमलब्धप्रार्थकस्ततः९२ / सद्बुद्धिं पुनरप्येष, तदर्थं परिपृच्छति // 42 // सा प्राह भद्र निर्गत्य, घोषणापूर्वकं त्वया / दीयतां यदि गृह्णीयुः केचित्स्यादतिसुन्दरम् // 43 // ततोऽसौ घोषयत्युच्चैर्मदीयं भेषजत्रयम् / लोका गृह्णीत गृहणीत, गृहे९३ तस्मिन्नटाटयते // 44 // ततः पूत्कुर्वतस्तस्माद्, गृहणीयुरतितुच्छकाः / ये तत्र तद्विदा केचिद्, अन्येषां तु हृदि स्थितम् // 45 // अहो प्राग् दृष्टदारिद्रयो, रोरोयं मत्ततां गतः। राजवर्णवशेनास्मान्, ग्राहयत्यात्मभेषजम् // 46 // ततः केचिद्धसन्त्युच्चैर्केचिदुत्प्रासयन्ति२४ तम् / अन्ये पराङ्मुखीभूय, तिष्ठन्ति विगतादराः // 47 // अथ तं तादृशं वीक्ष्य, दानोत्साहविवाधकम् / जनव्यापारमागत्य, सद्बुद्धेः कथयत्यसौ // 48 // गृह्णन्ति द्रमका भद्रे !, न गृहन्ति महाजनाः / ममेच्छा यदि सर्वेषामेतेषामुपयुज्यते४५ // 49 // पर्यालोचे दृढं पट्वी, वर्तसे विमलेक्षणे ! / तदत्र हेतुर्विघेत, ग्राहणेऽस्य महात्मनाम्९६ // 50 // तदाकर्ण्य महाकार्ये, नियुक्ताऽहमनेन भोः ! / चिन्तयन्ती महाध्यानं, प्रविष्टा सा विचक्षणा // 51 // अथ निश्चित्य गर्भार्थ, कार्यस्येत्थमभाषत / एक एवात्र हेतुः स्याद् , ग्राहणे सर्वसंश्रयः // 52 // राजाऽजिरे विधायेदं, काष्ठपात्र्यां जनाकुले / वस्तुत्रयं विशालायां, तिष्ठ विश्रब्धमानसः // 53 // स्वयमेव ग्रहीष्यन्ति, शून्यं दृष्ट्वा तदर्थिनः / स्मरन्तो रोरभावं हि, त्वत्करात्ते न गृह्णते // 54 // आदद्यात् कश्चिदेकोऽपि, यदि तत् सगुणो नरः। तेन स्यात्तारितो९७ मन्ये, यत एतदुदाहृतम् // 55 // किञ्चिज्ज्ञानमयं पात्रं, किश्चित्पात्रं तपोमयम् / आगमिष्यति तत्पात्रं, यत्पात्रं तारयिष्यति // 56 // ततोऽसौ वर्द्धितानन्दस्तस्या वचनकौशलैः। विधत्ते तत्तथैवेति, तत्रेदमभिधीयते // 57 // प्रयुक्तं तादृशेनापि, ये ग्रहीष्यन्ति मानवाः / ते भविष्यन्ति नीरोगा, यत् त्रयं तत्र कारणम् // 58 // अन्यच्च-यावदर्थ२.८ निसृष्टत्वाद् , ग्रहणे तदनुग्रहात् / अनुकम्पापरस्तत्र, सर्वस्तल्लातुमर्हति // 59 // एष तावत्समासेन, दृष्टान्तः प्रतिपादितः / अधुनोपनयं यूयं, कथ्यमानं निबोधत // 60 // / अदृष्टमूलपर्यन्तं, यदत्र कथितं पुरम् / सोऽयं संसारविस्तारोऽदृष्टपारः प्रतीयताम् // 61 // महामोहहतोऽनन्तदुःखाघ्रातो विपुण्यकः / पूर्व मदीयजीवोऽयं, स रोर इति गृह्यताम् // 62 // भिक्षाधारतया ख्यातं, यत्तस्य घटकर्परम् / तदायुर्गुणदोषाणामाश्रयस्तद्धि वर्त्तते // 63 // डिम्भाः कुतीथिका ग्राह्या, वेदना क्लिष्टचित्तता / रोगा रागादयो ज्ञेया, अजीर्ण कर्मसञ्चयः // 64 // भोगाः पुत्रकलत्राद्या, यच्च संसारकारणम् / तज्जीवगृद्धिहेतुत्वात् , कदन्नमभिधीयते // 65 // यश्चासौ सुस्थितो नाम, महाराजः प्रकाशितः / जानीत परमात्मानं, सर्वशं तं जिनेश्वरम् // 66 // यच्च तज्जनितानन्दं, गदितं राजमन्दिरम् / अनन्तभूतिसंपन्नं, तत् ज्ञेयं जिनशासनम् // 67 // स्वकर्मविवरो नाम , यः प्रोक्तो द्वारपालकः / आत्मीयकर्मविच्छेदो, यथार्थोऽसाबुदाहृतः // 68 // ये चान्ये९९ सूचितास्तत्र, द्वारपालाः प्रवेशकाः। ते मोहाज्ञानलोभाद्या, विज्ञेयास्तत्त्वचिन्तकैः // 69 // 90 विद्यन्ते पा. 91 वा वीप्सायामित्यात्मने 92 याचकं न लब्धवान् 93 तानुगृहेऽस्मिन्नटा. 94 उपहासविशेषास्पदं कुर्वन्ति 95 इत्येवं रूपा 96 चेद्वदेति शेषः 97 भवान् 98 यावन्तोऽथिनोऽत्र तदर्थ 99 स्व० प्र.
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy