________________ प्रविष्टमात्रा दृश्यन्ते,९० तादृशा ये पि निःस्वकाः। तेऽन्येभ्य एव तद् भूरि, लभन्ते भेषजत्रयम् // 40 // ततो न कश्चित्तन्मूले, तदर्थमुपतिष्ठते९१ / स दिक्षु निक्षिपंश्चक्षुर्याचमानं प्रतीक्षते // 41 // स्थित्वापि कालं भूयांसमलब्धप्रार्थकस्ततः९२ / सद्बुद्धिं पुनरप्येष, तदर्थं परिपृच्छति // 42 // सा प्राह भद्र निर्गत्य, घोषणापूर्वकं त्वया / दीयतां यदि गृह्णीयुः केचित्स्यादतिसुन्दरम् // 43 // ततोऽसौ घोषयत्युच्चैर्मदीयं भेषजत्रयम् / लोका गृह्णीत गृहणीत, गृहे९३ तस्मिन्नटाटयते // 44 // ततः पूत्कुर्वतस्तस्माद्, गृहणीयुरतितुच्छकाः / ये तत्र तद्विदा केचिद्, अन्येषां तु हृदि स्थितम् // 45 // अहो प्राग् दृष्टदारिद्रयो, रोरोयं मत्ततां गतः। राजवर्णवशेनास्मान्, ग्राहयत्यात्मभेषजम् // 46 // ततः केचिद्धसन्त्युच्चैर्केचिदुत्प्रासयन्ति२४ तम् / अन्ये पराङ्मुखीभूय, तिष्ठन्ति विगतादराः // 47 // अथ तं तादृशं वीक्ष्य, दानोत्साहविवाधकम् / जनव्यापारमागत्य, सद्बुद्धेः कथयत्यसौ // 48 // गृह्णन्ति द्रमका भद्रे !, न गृहन्ति महाजनाः / ममेच्छा यदि सर्वेषामेतेषामुपयुज्यते४५ // 49 // पर्यालोचे दृढं पट्वी, वर्तसे विमलेक्षणे ! / तदत्र हेतुर्विघेत, ग्राहणेऽस्य महात्मनाम्९६ // 50 // तदाकर्ण्य महाकार्ये, नियुक्ताऽहमनेन भोः ! / चिन्तयन्ती महाध्यानं, प्रविष्टा सा विचक्षणा // 51 // अथ निश्चित्य गर्भार्थ, कार्यस्येत्थमभाषत / एक एवात्र हेतुः स्याद् , ग्राहणे सर्वसंश्रयः // 52 // राजाऽजिरे विधायेदं, काष्ठपात्र्यां जनाकुले / वस्तुत्रयं विशालायां, तिष्ठ विश्रब्धमानसः // 53 // स्वयमेव ग्रहीष्यन्ति, शून्यं दृष्ट्वा तदर्थिनः / स्मरन्तो रोरभावं हि, त्वत्करात्ते न गृह्णते // 54 // आदद्यात् कश्चिदेकोऽपि, यदि तत् सगुणो नरः। तेन स्यात्तारितो९७ मन्ये, यत एतदुदाहृतम् // 55 // किञ्चिज्ज्ञानमयं पात्रं, किश्चित्पात्रं तपोमयम् / आगमिष्यति तत्पात्रं, यत्पात्रं तारयिष्यति // 56 // ततोऽसौ वर्द्धितानन्दस्तस्या वचनकौशलैः। विधत्ते तत्तथैवेति, तत्रेदमभिधीयते // 57 // प्रयुक्तं तादृशेनापि, ये ग्रहीष्यन्ति मानवाः / ते भविष्यन्ति नीरोगा, यत् त्रयं तत्र कारणम् // 58 // अन्यच्च-यावदर्थ२.८ निसृष्टत्वाद् , ग्रहणे तदनुग्रहात् / अनुकम्पापरस्तत्र, सर्वस्तल्लातुमर्हति // 59 // एष तावत्समासेन, दृष्टान्तः प्रतिपादितः / अधुनोपनयं यूयं, कथ्यमानं निबोधत // 60 // / अदृष्टमूलपर्यन्तं, यदत्र कथितं पुरम् / सोऽयं संसारविस्तारोऽदृष्टपारः प्रतीयताम् // 61 // महामोहहतोऽनन्तदुःखाघ्रातो विपुण्यकः / पूर्व मदीयजीवोऽयं, स रोर इति गृह्यताम् // 62 // भिक्षाधारतया ख्यातं, यत्तस्य घटकर्परम् / तदायुर्गुणदोषाणामाश्रयस्तद्धि वर्त्तते // 63 // डिम्भाः कुतीथिका ग्राह्या, वेदना क्लिष्टचित्तता / रोगा रागादयो ज्ञेया, अजीर्ण कर्मसञ्चयः // 64 // भोगाः पुत्रकलत्राद्या, यच्च संसारकारणम् / तज्जीवगृद्धिहेतुत्वात् , कदन्नमभिधीयते // 65 // यश्चासौ सुस्थितो नाम, महाराजः प्रकाशितः / जानीत परमात्मानं, सर्वशं तं जिनेश्वरम् // 66 // यच्च तज्जनितानन्दं, गदितं राजमन्दिरम् / अनन्तभूतिसंपन्नं, तत् ज्ञेयं जिनशासनम् // 67 // स्वकर्मविवरो नाम , यः प्रोक्तो द्वारपालकः / आत्मीयकर्मविच्छेदो, यथार्थोऽसाबुदाहृतः // 68 // ये चान्ये९९ सूचितास्तत्र, द्वारपालाः प्रवेशकाः। ते मोहाज्ञानलोभाद्या, विज्ञेयास्तत्त्वचिन्तकैः // 69 // 90 विद्यन्ते पा. 91 वा वीप्सायामित्यात्मने 92 याचकं न लब्धवान् 93 तानुगृहेऽस्मिन्नटा. 94 उपहासविशेषास्पदं कुर्वन्ति 95 इत्येवं रूपा 96 चेद्वदेति शेषः 97 भवान् 98 यावन्तोऽथिनोऽत्र तदर्थ 99 स्व० प्र.