SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ 232 मामक तर्हि कथं तानेवंस्थितानपि भवान् साक्षात्कुरुते ? विमर्शेनोक्तं--अस्ति मे योगाजन विमलालोकं नाम, तद्भलेनेति / प्रकर्षणोक्तं--ममापि क्रियतां तस्याञ्जनस्य दानेनानुग्रहो येनाहमपि तानवलोकयामि / ततो विमर्शेनाग्जितं प्रकर्षस्य तेन योगाजनेन लोचनयुगलं, अभिहितश्चवत्स ! निरूपयेदानीं निजहृदयानि, निरूपितानि प्रकर्षेण / ततः सहर्षेणाभिहितमनेन-माम ! दृश्यते मयाप्यधुना कृतराज्याभिषेको महामोहादिपरिकरितो मकरध्वजः। तथाहि--एष सिंहासनस्थोऽपि, जनमेनं धनुर्धरः / आकृष्याकृष्य निर्भिन्ते, आकर्णान्तं शिलीमुखैः // 1 // तैर्विद्धं विहलं दृष्ट्वा, ततो लोकं सराजकम् / प्रहारजर्जरं चेत्थं, विकारकरणाकुलम् // 2 // महाकहकहध्वानः, सह रत्या प्रमोदितः / हस्ते तालान्विधायोच्चैर्हसत्येष नराधिपः // 3 // सुहृतं सुहृतं देव ! वदन्त इति किङ्कराः / मदामोहादयोऽप्यस्य, हसन्तीमे पुरः स्थिताः // 4 // तत्किमत्र बहना जल्पितेन ?-महाप्रसादो मे माम ! कृत एवातुलस्त्वया / यद्राज्यलीला भुञ्जानो दर्शितो मकरध्वजः // 5 // विमर्शेनोक्तं--वत्स ! कियदद्यापीदं ? बहुतरमत्र भवचक्रनगरे भवताऽन्यदपि द्रष्टव्यं, संभवन्त्यत्र भूरिप्रकाराणि प्रेक्षणकानि / प्रकर्षः प्राह-माम ! त्वयि सप्रसादे दर्शके किं वा मम दर्शनकुतूहलं न परिपूर्येत ? केवल मकरध्वजस्य समीपे महामोहरागकेसरिविषयाभिलाषहासादयः सपत्नीकाः समुपलभ्यन्ते / अधुना मया ते तु द्वेषगजेन्द्रारतिशोकादयो नोपलभ्यन्ते तत् किमत्र कारणं ? किं नागतास्तेऽत्र मकरध्वजराज्ये ? विमर्शेनोक्तं-वत्स / समागता एव तेऽत्र भवचक्रनगरे न संदेहो विधेयः किंतु निवेदितमेव मया यथाऽऽविर्भावतिरोभावधर्मकाः खल्वेतेऽन्तरङ्गलोकाः, ततस्ते द्वेषगजेन्द्रशोकादयोऽत्रैव तिरोभूतास्तिष्ठन्ति, राज्ञः सेवावसरमपेक्षन्ते / एते तु महामोहादयो लब्धावसरतया राज्ञः सभायामाविर्भूताः स्वनियोगमनुशीलयन्ति, किं तु प्रचण्डशासनः स्वल्वेष मकरध्वजनरेन्द्रः ततोऽस्य राज्ये यस्य यावाग्नियोगस्तेन तावाननुष्ठेयः, यस्य यावन्माहात्म्यं तेन तावदर्शनीयं, यस्य यावद्यदाभाव्यं तेन तावत्तदेव ग्राह्यं नाधिकमूनं वा, तथाहि--यदयं लोलाक्षो राजा सहाशेषराजवृन्देन निखिललोकाश्च जिता अप्यनेन मकरध्वजेन न जानन्ति, सपरिकरमेनं बन्धुभूतं मन्यन्ते, तदिदं महामोहेन विहितमयमेवास्य नियोगोऽत्रैव माहात्म्यमिदमेवास्याभाव्यमिति / यत्पुनरेते लोकाः प्रीतिमुद्वहन्तो वल्गन्ते कृतकृत्यमात्मानमवगच्छन्ति तदिदं रागकेसरिणा जनितं, अस्यैव च नियोगमाहात्म्याभाव्यगोचरभूतम् / यत्पुनरेते लुभ्यन्ति शब्दादिषु कुर्वन्ति विकारशतानि तदिदं विषयाभिलाषस्य विजृम्भितं नियोगादिकं च / यत्पुनरट्टाट्टहासैहसन्ति / दर्शयन्ति विब्बोकान् इदं हास्यस्य विलसितं, एवं तत्पत्नीनामपि यथार्ह शेषाणामपि नरपतीनां च डिम्भरूपाणां च नियोगमाहात्म्याभाव्यग्रहणव्यापाराः प्रतिनियता एव द्रष्टव्याः। यत्पुनरमी जनाः शब्दादिकं भोगजातमुपभुञ्जते, सहर्षमनुकूलयन्ति कलत्राणि, चुम्बन्ति तेषां वाणि, समाश्लिष्यन्ति गात्राणि, सेवन्ते मैथुनानि, तत्रैवमादिके कर्मणि नैष मकरध्वजराजोऽन्यस्य नियोगं ददाति, किं तर्हि ? रत्या सह स्वयमेव कुरुते, यतोऽस्यैव तत्र कर्मणि सामर्थ्य नान्यस्येति / तदेवं वत्स ! विद्यन्ते तत्र द्वेषगजेन्द्रशोकादयः, केवलं स्वकीयं नियोगावसरं प्रतीक्षन्ते, तेन नाविर्भवन्ति / प्रकर्षणोक्तं--यद्येवं ततः किं शून्यीभूतोऽधुना चित्तवृत्तौ स महामोहास्थानमण्डपः ? विमर्शेनोक्तं--नैतदेवं, निवेदितमेव तुभ्यं, कामरूपिणः खल्वमी अन्तरङ्गजनाः, ततः समागताः सर्वेऽप्यत्र मकरध्वजराज्ये तथापि तन्महामोहास्थानं तदवस्थमेवास्ते, इदं हि कतिचिदिनभावि मुहूर्तसुन्दरं मकरध्वजराज्यं, तत्तु महामोहराज्यमाकालप्रतिष्टमनन्तकल्पविमर्दसुन्दरं अतः का
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy