________________ 225 न भुक्तासु न युक्तामु, न वियुक्तासु देहिनाम् / विद्यमानासु नारीषु, सुखगन्धोऽपि विद्यते // 613 // याश्चैवं योषितोऽनेकमहानर्थविधायिकाः / मुखमार्गार्गलास्तासु, तुच्छं स्नेहनिबन्धनम् // // 614 // एवं व्यवस्थिते नृणां, यदिदं मूढचेष्टितम् / तदीदृशं ममाभाति, पर्यालोचयतोऽधुना // 615 // यदुत-महाविगोपको भूयान् , हसनं च विडम्बनम् / बिब्बोका वध्यभूमीषु, गच्छतां पटहोपमाः // 616 // नाटयं तु प्रेरणाकारं, गान्धर्व रोदनोपमम् / विवेकिकरुणास्थानं, योषिदात्मनिरीक्षणम् // 617 // विलासाः सन्निपातानामपथ्याहारसन्निभाः / उच्चैर्विनाटनं योषिदाश्लेषसुरतादिकम् // 618 // तदेवंविधसद्भूतभावनाभावितात्मभिः / तेजितो भद्र ! सत्पुम्भिरेषोऽपि मकरध्वजः // चतुर्भिः कलापकम् अन्यच्च-याप्येषा वर्णिता पूर्व, महावीर्या रतिमया / भार्याऽस्य साऽपि तैनूनं, भावनाबलतो जिता तथैवंविधसद्धावभावनाऽऽसक्तचेतसाम / तेषामेषोऽप्यहो हासो, दराहरतरं गतः // 12 // तथा-सद्भावनिर्मलजलैः, क्षालितामलचेतसाम् / सर्वत्र नियंलीकानां, जुगुप्सापि न बाधिका // 622 // तथाहि-यैस्तत्त्वतो विनिर्णीता, शरीराशुचिरूपता / जलशौचाग्रहस्तेषां, नात्यन्तं मनसः प्रियः // यदेव चेतसः शुद्धः, सम्पादकमनिन्दितम् / तदेव शौचं विज्ञेयं, यत एतदुदाहृतम् // 624 // सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः / सर्वभूतदया शौचं, जलशौचं तु पञ्चमम् // 625 // एवं च स्थिते-कार्य जलैन नोऽकार्य किं तु तत्कार्यमीदृशम् / विधीयमानं यच्छौचं, भूतानां नोपघातकम् // 626 // तच्च संजायते नूनं, बहिर्मलविशुद्धये / नान्तरङ्गमलक्षालि, यत उक्तं मनीषिभिः // 627 // चित्तमन्तर्गतं दुष्टं, न स्नानाद्यै विशुध्यति / शतशोऽपि हि तद्धौत, सुराभाण्डमिवाशुचि // 628 // किंच-शरीरमलमप्येतज्जलशौचं कृतं जनैः / तेषां विशोधयत्येकं, क्षणमात्रं न सर्वदा // 629 // यतः-रोमकूपादिभिर्जन्तोः , शरीरं शतजर्जरम् / धौत धौत स्रवत्येव, नैतच्छुचि कदाचन // 630 // तथाहि-कचित्प्रवर्तमानानां, देवताऽतिथिपूजने / केषाश्चित्कारणं भक्तर्जलशौचनिन्दितम् // 631 // केवलं नाग्रहः कार्यों, विदुषा तत्त्ववेदिना / तत्रैव जलजे शौचे, स हि मूर्खत्वकारणम् // 632 // ततश्च-एवं विशुद्धबुद्धीनां, जलशौचादि कुर्वताम् / संज्ञानपरिपूतानां, तेषां तात ! महात्मनाम् // 633 // याप्येषा कथिता पूर्वमिहामुत्र च दुःखदा / जुगुप्सा साऽपि नष्टत्वान्नैव बाधाविधायिका // 634 // युग्मम् / यावप्येतौ जगच्छत्रू, पूर्व व्यावर्णितौ मया / ज्ञानसंवरणो राजा, दर्शनावरणस्तथा // 635 // तौ सर्वज्ञागमाभ्यासवासनावासितात्मनाम् / अप्रमादपराणां च, नैव तेषां कदर्थकौ // 636 // युग्मम् / योऽप्यन्तरायनामायं, राजा पर्यन्तसंस्थितः / दानादिविघ्नहेतुस्ते, मया पूर्व निवेदितः // 637 // निराशानां निरीहानां, दायिनां, वीर्यशालिनाम् / तेषां भद्र ! मनुष्याणां, सोऽपि किं किं करिष्यति / 638 / युग्मम अन्येऽपि ये भटा दुष्टा, या नार्यों ये च डिम्भकाः। केचिदत्र बले तेऽपि, न तेषां भद्र ! बाधकाः॥६३९॥ .. एते तु भूपाश्चत्वारः सप्तानां मध्यवर्तिनः। तेषां भोः सुन्दराण्येव, सर्वकार्याणि कुर्वते // 640 // ततश्च-इदं ! निर्जित्य वीर्येण, तेऽन्तरङ्गवलं जनाः। तिष्ठन्ति सततानन्दा, निर्बाधाः शान्तचेतसः॥६४१॥ . स्वसाधनयुतो यस्मान्महामोहनराधिपः / अयमेव बहिर्लोके, परत्रेह च दुःखदः // 642 // एवं च स्थिते-सद्भावभावनास्त्रेण, यैः स एष वशीकृतः / कुतो दुःखोद्भवस्तेषां ? निर्द्वन्द्वा सुखपद्धतिः॥६४३॥ केवलं तादृशास्तात ?, बहिरङ्गेषु देहिषु / अत्यन्तविरला लोकास्तेनेदं गीयते जनैः // 644 // शैले शैले न माणिक्य, मौक्तिकं न गजे गजे / साधवो न हि सर्वत्र, चन्दनं न वने वने // 645 // तदेवं कथितं तुभ्यं, सन्ति ते बाह्यदेहिनः / केवलं विरला राज्ञां, येऽमीषां दर्पनाशिनः // 646 // प्रकर्षः प्राह ते माम ! कुत्र तिष्ठन्ति देहिनः / यैरीदृशोऽपि विक्षिप्तः, शत्रुवर्गों महात्मभिः // 647 //