Book Title: Shastra Sandesh Mala Part 06
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
Catalog link: https://jainqq.org/explore/004456/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ शास्त्रसंदेशमाला (शतकसंदोह:) ऋषभ शतक कुमारविहारशतक गणधर सार्थशतक सर्वज्ञ शतक देशना-उपदेश शतक) ध्यान-पद्मानंद शतक व्याख्यानविधि शतक) जिनशतक वैराग्य-इंद्रियपराजय शतक (साम्य-समाधि zataka Page #2 -------------------------------------------------------------------------- ________________ शासक्रमाला - 6 शतक दोह: भाग-6 आ संकलन । 5.पू.आचार्य भ.श्रीमद् विजय रामचन्द्रसूरीश्वरजीना साम्राज्यवर्ती पू.पंन्यासश्री बोधिरत्न विजयजी म.सा.ना फिगरन पू.मु.श्री विनयक्षतविजयजी म.सा. शारदेशमा 3, मणिभद्र एपार्टमेन्ट, सुभाषचोक, गोपीपुरा, सुरत-1. Page #3 -------------------------------------------------------------------------- ________________ वह शास्त्रसंदेशमाला - 6 वह शतकसंदोहा ह प्रथम आवृत्ति विजया दशमी वि.स.2061 छ किंमत रू.40/- (पडतर किंमत) II प्रमार्जना - शुद्धि II पू.मु.श्री हितरक्षितविजयजी म.सा. पू.मु.श्री श्रुततिलकविजयजी म.सा. पू.सा.श्री चंदनबाळाश्रीजी पू.सा.श्री भद्रज्ञाश्रीजी म. पंडितवर्य श्री रतीभाई चीमनलाल दोशी ज टाइप सेटींगः पायल प्रिन्टर्स - राधनपुर श्रीजी ग्राफीक्स, पालडी, अमदावाद. मुद्रकः शिवकृपा ओफसेट प्रीन्टर्स, दूधेश्वर, अमदावाद-4 - - - - - -- - - - --- विशेष नोंधः शास्त्रसंदेशमालाना 1 थी 20 भागनुं संपूर्ण प्रकाशन ज्ञानद्रव्यमांथी करवामां आवेल छे. तेनी नोंध लेवा विनंती. Page #4 -------------------------------------------------------------------------- ________________ आभार...! अनुमोदनीय...! अनुकरणीय...! शास्त्रसंढेशमाला ना एक थी दस भागना प्रकाशननो संपूर्ण लाभ श्री सुरत तपगच्छा रात्रयी आराधक संघ चिओ विजयरामचन्द्रसूरीश्वरजी आराधना भवन, आराधना भवन रोड, - सुभाषचोक, . अने गोपीपर सरकार पर क - - - - तरफथी श्री संघना ज्ञानद्रव्यनी निधिमांथी लेवामां आवेल छे. तेनी अमो भूरी...भूरी... अनुमोदना करीए छीए....! श्री संघ तथा ट्रस्टीगणना अमो आभारी छीए ..! - शास्त्रसंढेशमाला Page #5 -------------------------------------------------------------------------- ________________ साचा योगी...! आत्मप्रवृत्तावतिजागरूकः, परप्रवृत्तौ बधिरान्धमूकः । सदा चिदानन्दपदोपयोगी,लोकोत्तरंसाम्यमुपैति योगी ॥ 1 ॥ आत्माने शिवपदनो स्वामी बनाववो होय तो लोकोत्तर साम्य (एटले कोईपण सारानरसा कर्मजन्य प्रसंगमां राग-द्वेषनी हाजरीमां पण राग अने द्वेषथी रहित रहेवुं ते.)ने पाम्या विना चाले तेवुं नथी अने एवा साम्यने पामवा माटे पुण्योदयथी मळेला मन-वचन-कायाना योगना स्वामी बनी साचा योगी बनवुं जोईए. एवा साचा योगी बनवा माटे प्रथम तो सदाय चिदानंन्दपद एटले मोक्षना ज उपयोगवाळा बनवुं जोईए. आ उपयोगने सदा माटे जीवंत राखवा माटे सम्यगदर्शन, सम्यगूज्ञान अने सम्यक्यारित्र स्वरूप जे आत्मानुं हित करनारी प्रवृत्तिमां अतिजागरूक एटले अतिशय अप्रमादी बनवुं जोईए. एवा अप्रमादी बनी रहेवा माटे आत्महितकर उपर जणावेली जे प्रवृत्ति तेनाथी विरूद्ध जती प्रवृत्ति सांभळवा माटे बहेरा बनवुं जोईए, जोवा माटे अंध बनवुं जोईए अने बोलवा माटे मुंगा बनवुं जोईए. आवी योगी दशा तमो पामो ए ज एकनी एक सदा माटेनी शुभाभिलाषा. -pU.A.zrImad विजय रामचन्द्रसूरीश्वरजी महाराजा Page #6 -------------------------------------------------------------------------- ________________ प्रकाशकीय ............. ! पूर्वना पूर्वाचार्य - पुण्यात्माओए पद्यमां प्ररूपेला 400 थी वधारे प्रकरणोना 70,000 हजार श्लोक प्रमाण साहित्य आजे एक नवा स्वरूपे आवी रह्युं छे. उपलब्ध ग्रंथोनुं उपकारक उपयोगी बननार आ एकापूर्व-अनोखुं-अनेरुं-अद्भूत प्रकाशनमां अमो निमित्त बनेल छीए तेनो अमोने हर्ष छे. छेल्ला त्रण वर्षथी पू.पंन्यासश्री बोधिरत्नविजयजी म.सा.ना शिष्य रत्न पू.पंन्यासश्री तपोरत्नविजयजी म.सा.ना संपूर्ण मार्गदर्शन मुजब पू.मु.श्री विनयरक्षितविजयजी म.साहेबे आ संकलना तैयार करी आपेल छे. शास्त्रसंदेशमाला द्वारा प्रकाशित थयेल आ 20पुस्तकोमां pU.A.zrI हरिभद्रसूरीश्वरजी म.सा. तथा पू.उपा.श्री यशोविजयजी म.सा. द्वारा रचायेल पद्य साहित्यना सात पुस्तको छे बाकीना तेर पुस्तकोमां अलग-अलग कर्ताओनी कृत्तिओनो विषयवार समावेश करवामां आवेल छे. . शास्त्रसंदेशमालाना आ प्रकाशनमां शुद्धिनो विशेष ख्याल राखवामां आवेल छे. दरेक पुस्तकमां आगळ जणावेल पूजयश्रीओए ते पुस्तकनुं प्रमार्जन करी आपेल छे. तेमां पू.पं.श्री बोधिरत्नविजयजी म.सा.ना शिष्यरत्न पू.मु.श्री हितरक्षितविजयजी म.सा., pU.A.zrI योगतिलकसूरीश्वरजी Page #7 -------------------------------------------------------------------------- ________________ म.सा.ना शिष्यरत्न पू.मु.श्री श्रुततिलकविजयजी म.सा. (संस्कृत ग्रन्थो) तथा पू.सा.श्री दक्षाश्रीजी म.ना. शिष्या पू.सा.श्री भद्रज्ञाश्रीजी म. आदिए विशेष काळजी राखी शुद्धि करी आपेल छे. जैन पंडितोमां जेमनुं आगवुं स्थान-नाम छे एवा पंडितवर्यश्री रतीभाई चीमनलाल दोशीए शास्त्रसंदेशमालाना आ 20भागनुं समग्र मेटर चेक करी आपेल छे. दररोज पांच-छ कलाक अध्ययननुं कार्य चालु राखी, अथाग महेनत करी समयनो जे भोग तेओश्रीए आपेल छे ते प्रशंसनीय छे. श्री सुरत तपगच्छ रत्नत्रयी आराधक संधे तथा बीजा अलग अलग संघोए पोताना ज्ञानद्रव्यनी निधिमांथी उदारतापूर्वक लाभ लई आ कार्यने वेगवंतु बनावेल छे ते माटे अमो तेओश्रीना आभारी छीए. टाइपसेटींग माटे पायल प्रिन्टर्स - राधनपुरना मालिक श्री इकबालभाई तथा श्रीजी ग्राफीक्स - अमदावादना श्री निकुंजभाई पटेले घणी ज धीरज अने खंतथी श्री रीझवान शेखना सहकारथी आ कार्यने पूर्णताए पहोंचाड्युं che. prInTIMga, TAITala prInTIMga तथा बाइन्डींगनुं काम शिवकृपा ओफसेट प्रीन्टर्स-अमदावादना भाविनभाईए विशेष काळजीपूर्वक करी आपेल छे. - शास्त्र संदेशमला Page #8 -------------------------------------------------------------------------- ________________ 104 / / अनुक्रमणिका । / 1. जिनशतकम्-1 116 1-11 2. जिनशतकम्-2 100 11-28 3. ऋषभशतकम् 105 28-46 4. सर्वज्ञशतकम् 123 46-56 5. कुमारविहारशतकम् 56-75 6. वैराग्यशतकम् 75-84 7. इंद्रियपराजयशतकम् 99 . 84-92 8. ध्यानशतकम् 105 93-101 9. भावनाशतकम् । 100 102-113 10. उपदेशशतकम् 109 113-130 11. देशनाशतकम् . 100 131-139 12. साम्यशतकम् . 106 139-148 13. समाधिशतकम् 105 149-157 14. समताशतक 105 158-166 15. समाधिशतक 104 167-175 16. प्रश्नशतकम् 161 176-195 17. दृष्टान्तशतकम्-1 . 100 196-204 Page #9 -------------------------------------------------------------------------- ________________ 18. दृष्टान्तशतकम्-2 . 19. आभाणशतकम् 20. पद्मानन्दशतकम् 21. अन्योक्तिशतकम् : 22. व्याख्यानविधिशतकम् 23. संग्रहशतकम् 24. षष्ठिशतकम् 25. गणधरसार्धशतकम् 26. परिशिष्ठ-1 100 205-213 108 214-223 103 223-238 105+4 239-251 104 252-260 - 101 261-269 161+4. 270-284 150 284-296 संपूर्ण श्लोक संख्या - 2798 .. संपूर्ण पृष्ठ संख्या - 8 +294 + 8 (26. योगशतकम् (भाग-3) 100 257-265 27. प्रतिमाशतकम् (भाग-4) 104 269-286) Page #10 -------------------------------------------------------------------------- ________________ // 2 // // 3 // // 4 // // 5 // स्वामिसमन्तभद्राचार्यविरचितम् ॥jinshtkm ॥ श्रीमज्जिनपदाभ्याशं प्रतिपद्यागसां ज्ये। कामस्थानप्रदानेशं स्तुतिविद्यां प्रसाधये स्नातस्वमलंगम्भीरं जिनामितगुणार्णवम् । पूतश्रीमज्जगत्सारं जना ! यात क्षणाच्छिवम् धिया ये श्रितयेता. यानुपायान्वरानतः । ये पापा यातपारा ये श्रियायातानतन्वत आसते सततं ये च सति पुर्वक्षयालये । ते पुण्यदा रतायातं सर्वदा माभिरक्षत नतपीलासनाशोक सुमनोवर्षभासितः । भामण्डलासनाशोकसुमनोवर्षभासितः : दिव्यैर्ध्वनिसितच्छत्रचामरैर्दुन्दुभिस्वनैः । . दिव्यैर्विनिर्मितस्तोत्रश्रमदर्दुरिभिर्जनैः यतः श्रितोपि कान्ताभिदृष्टा गुरुतया स्ववान् । वीतचेतोविकाराभिः स्रष्टा चारुधियां भवान् विश्वमेको रुचामाको व्यापो येनार्य वर्त्तते । शश्वल्लोकोपि चालोको द्वीपो ज्ञानार्णवस्य ते श्रितः श्रेयोप्युदासीने यत्त्वय्येवाश्नुते प्र्ः। . क्षतं भूयो मदाहाने तत्त्वमेवाचितेश्वरः भासते विभुतास्तोना ना स्तोता भुवि ते सभाः । याः श्रिताः स्तुत गीत्या नु नुत्या गीतस्तुताः श्रिया स्वयं शामयितुं नाशं विदित्वा सन्नतस्तु ते । चिराय भवते पीड्यमहोरुगुरवेऽशुचे ॥ 6 ॥ ॥ 7 ॥ // 8 // // 9 // // 10 // // 11 // Page #11 -------------------------------------------------------------------------- ________________ // 12 // .: // 13 // // 14 // // 15 // // 16 // // 17 // स्वयं शमयितुं नाशं विदित्वा सन्नतः स्तुते । चिराय भवतेपीड्य महोरुगुरवे शुचे ततोतिता तु तेतीत्स्तोतृतोतीतितोतृत्ः। ततोऽतातिततोतोते ततता ते ततोततः येयायायाययेयाय नानानूनाननानन । ममाममाममामामिताततीतिततीतितः । गायतो महिमायते गा यतो महिमाय ते । पद्मया स हि तायते पद्मयासहितायते , सदक्षराजराजित प्रभो दयस्व वर्द्धनः । . सतां तमो हरन् जयन् महो दयापराजितः सदक्षराजराजित प्रभोदय स्ववर्द्धनः । स तान्तमोह रञ्जयन् महोदयापराजितः । नचेनो न च रागादिचेष्टा वा यस्य पाप्गा। नो वामैः श्रीयतेपारा नयश्री वि यस्य च पूतस्वनवमाचारं तन्वायातं भ्याद्रुचा। स्वया वामेश पाया मा नतमेकाय' शंभव धाम स्वयममेयात्मा मतयादभ्रया shriyaa। स्वया जिन विधेया मे यदनन्तमविभ्रम अतमः स्वनतारक्षी तमोहा वन्दनेश्वरः । महाश्रीमानजो नेता स्वव मामभिनन्दन नन्द्यनन्त_नन्तेन नन्तेनस्तेभिनन्दन । नन्दनर्द्धिरनम्रो न नम्रो नष्टोभिनन्ध न नन्दनश्रीजिन त्वा न नत्वा ना स्वनन्दिन । नन्दिनस्ते विनन्ता न नन्तानन्तोभिनन्दन ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // . // 23 // Page #12 -------------------------------------------------------------------------- ________________ / / 24 // // 25 // // 26 // // 27 // // 28 // // 29 // नन्दनं त्वाप्यनष्टो न नष्टो नत्वाभिनन्दन । नन्दनस्वर नत्वेन नत्वेनः स्यन्न नन्दनः देहिनो जयिनः श्रेयः सदातः सुमते हितः । देहि नोजयिनः श्रेयः स दातः सुमतेहितः वरगौरतनुं देवं वन्दे नु त्वाक्षयाजव । varjayAti'i त्वामार्याव वर्यामानोरुगौरव अपापापदमेयश्रीपादपद्म प्रभोऽर्दय । पापमप्रतिमाभो मे पद्मप्रभ मतिप्रद वन्दे चारुरुचां देव भो वियाततया विभो । त्वामजेय यजे मत्वा तमितान्तं ततामित स्तुवाने कोपने चैव समानो यन्न पावकः । भवान्नकोपि नेतेव त्वमाश्रेयः सुपार्श्वकः चन्द्रप्रभो दयोजेयो विचित्रेऽभात् कुमण्डले । रुन्द्रशोभोक्षयोमेयो रुचिरे भानुमण्डले प्रकाशयन् खमुद्भूतस्त्वमुद्धांककलालयः । विकासयन् समुद्भूतः कुमुदं कमलाप्रियः धाम त्विषां तिरोधानविकलो विमलोक्षयः । त्वमदोषाकरोस्तोनः सकलो विपुलोदयः यत्तु खेदकर ध्वान्तं सहस्रगुरपारयन् । भेत्तुं तदन्तरत्यन्तं सहसे गुरु पारयन् . 'खलोलूकस्य गोव्रातस्तमस्ताप्यति भास्वतः । कालोविकलगोघातः समयोप्यस्य भास्वतः लोकत्रयमहामेयकमलाकरभास्वते । एकप्रियसहायाय नम एकस्वभाव ते ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // Page #13 -------------------------------------------------------------------------- ________________ // 36 // // 37 // // 38 // // 39 // // 40 // . // 41 // चारुश्रीशुभदौ नौमि रुचा वृद्धौ प्रपावनौ । श्रीवृद्धौतौ शिवौ पादौ शुद्धौ तव शशिप्रभ शसनाय कनिष्ठायाश्चेष्टाया यत्र देहिनः । नयेनाशंसितं श्रेयः सद्यः सन्नज राजितः शं स नायक निष्ठायाश्चेष्टायायत्र देहि नः । न येनाशं सितं श्रेयः सद्यः सन्नजराजितः शोकक्षयकृदव्याधे पुष्पदन्त स्ववत्पते । . लोकत्रयमिदं बोधे गोपदं तव वर्त्तते लोकस्य धीर ते बाढं रुचयेपि जुषे मतम् । नो कस्मै धीमते लीढं रोचतेपि द्विषेमृतम् एतच्चित्रं क्षितेरेव घातकोपि प्रपादकः । भूतनेत्र पतेस्यैव शीतलोपि च पावकः काममेत्य जगत्सारं जनाः स्नात महोनिधिम् । विमलात्यन्तगम्भीरं जिनामृतमहोदधिम् । हरतीज्याहिता तान्तिं रक्षार्थायस्य नेदिता। तीर्थादे श्रेयसे नेताऽज्यायः श्रेयस्ययस्य हि अविवेको न वा जातु विभूस्साप्न्म्नोरुजा। वेषा मायाज वैनो वा कोपयागश्च जन्म न आलोक्य चारु लावण्यं पदाल्लातुमिवोर्जितम् । त्रिलोकी चाखिला पुण्यं मुदा दातुं ध्रुवोदितम् अपराग समाश्रेयन्ननाम यमितोभियम् । / विदार्य सहितावार्य समुत्सन्नज वाजितः अपराग स मा श्रेयन्त्रनामयमितोभियम् । .. विदार्यसहितावार्य समुत्सन्नजवाजितः ॥ 42 ॥ ॥ 43 // // 44 // // 45 // // 46 // वाजिनः . ॥ 47 ॥ Page #14 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // // 51 // // 52 // // 53 // अभिषिक्तः सुरैर्लोकैस्त्रिभिर्भक्तः परैर्न कैः । वासुपूज्य मयीशेशस्त्वं सुपूज्यः क ईदृशः . चार्वस्यैव क्रमेजस्य तुङ्गः सायो नमनभात् । सर्वतो वक्त्रमेकास्यमङ्गं छायोनमप्यभात् क्रमतामक्रमं क्षेमं dhImatAmaya'mazramam / श्रीमद्विमलमर्चे वामकामं नम क्षमम् ततोमृतिमतामीमं तमितामतिमुत्तमः । मतोमातातिता तोत्तुं तमितामतिमुत्तमः नेतानतनुतेनेनोनितान्तं नाततो नुतात् । नेता न तनुते नेनो नितान्तं ना ततो नुतात् नयमानक्षमामान न मामार्यार्त्तिनाशन । नशनादस्य नो येन नये नोरोरिमाय न . वर्णभार्यातिनन्द्याव वन्द्यानन्त सदारव । वरदातिनतार्2याव वातान्तसमार्णव नुन्नानृतोन्नतानन्त नूतानीतिनुताननः । . नतोनूनोनितान्तं ते नेतातान्ते निनौति ना त्वमवाध दमेनर्द्ध मत धर्मप्र गोधन । वाधस्वाशमनागो मे धर्म शर्मतमप्रद नतपाल महाराज गीत्यानुत म्माक्स्स्र्। रक्ष मामतनुत्यागी जराहा मलपातन. मानसादर्शसंक्रान्तं सेवे ते रूपमद्भुतम् । जिनस्योदयि सत्त्वान्तं स्तुवे चारूढमच्युतम् यतः कोपि गुणानुक्त्या नावाब्धीनपि पारयेत् । न तथापि क्षणाद्भक्त्या तवात्मानं तु पावयेत् ॥ 54 ॥ ॥ 55 // // 56 // / // 57 // // 58 // // 59 // . 5 Page #15 -------------------------------------------------------------------------- ________________ // 60 // // 61 // // 62 // // 63 // // 64 // // 65 // रुचं बिभर्ति ना धीरं नाथातिस्प्स्स्त्त्वेद्न्ः। . वचस्ते भजनात्सारं यथायः स्पर्शवेदिनः प्राप्य सर्वार्थसिद्धिं गां कल्याणेतः स्व्वान्त्ः। अप्यपूर्वार्थसिद्ध्येगां कल्याकृत भवान् युतः भवत्येव धरा मान्या सूद्यातीति न विस्म्ये। .. देवदेव पुरा धन्या प्रोद्यास्यति भुवि श्रिये एतच्चित्रं पुरो धीर स्नपितो मन्दरे शरैः । जातमात्रः स्थिरोदार क्वापि त्वममरेश्वरैः तिरीटघटनिष्ठ्यूतं हारीन्द्रौघविनिर्मितम् । / पदे स्नातः स्म गोक्षीरं तदेडित भगोश्चिरम् कुत एतो नु सन् वर्णो मेरोस्तेपि च संगतेः । उत क्रीतोथ संकीर्णो गुरोरपि तु संमते: हृदि येन धृतोसीनः स दिव्यो न कुतो जनः । त्वयारूढो यतो मेरुः श्रिया रूढो मतो गुरुः चक्रपाणेदिशामूढा भवतो गुणमन्दरम् । के क्रमेणेदृशा रूढाः स्तुवन्तो गुरुमक्षरम् त्रिलोकीमन्वशास्सङ्गं हित्वा गामपि दीक्षितः । त्वं लोभमप्यशान्त्यङ्गं जित्वा श्रीमद्विदीशितः केवलाङ्गसमाश्लेषबलाढ्य महिमाधरम् । तव चाङ्गं क्षमाभूषलीलाधाम शमाधरम् त्रयो लोकाः स्थिताः स्वैरं योजनेधिष्ठिते त्वया । भूयोन्तिकाः श्रितास्तेरं राजन्तेधिपते श्रिया परान् पातुस्तवाधीशो बुधदेव भियोषिताः । दूराद्धातुमिवानीशो निधयोवज्ञयोज्झिताः ॥ 66 ॥ ॥ 67 // // 68 // // 69 // // 70 // // 71 // Page #16 -------------------------------------------------------------------------- ________________ // 72 // // 73 // // 74 // // 75 // // 76 // // 77 // समस्तपतिभावस्ते समस्तपति तद्विषः । संगतोहीन भावेन संगतो हि न भास्वतः नयसत्त्वर्त्तवः सर्वे गव्यन्ये चाप्यसंगताः । श्रियस्ते त्वयुवन् सर्वे दिव्या चावसंभृताः तावदास्स्व त्वमारूढो भूरिभूतिपरम्परः । केवलं स्वयमारूढो हरि ति निरम्बरः नागसे त इनाजेय कामोद्यन्महिमार्दिने । जगत्रितयनाथाय नमो जन्मप्रमाथिने रोगपातविनाशाय तमोनुन्महिमायिने । योगख्यातजनार्चाय श्रमोच्छिन्मन्दिमासिने रोगपातविनाशाय तमोनुन्महिमायिने । योगख्यातजनार्चायः श्रमोच्छिन्मन्दिमासिने प्रयत्येमान् स्तवान् वश्मि praastshraantaakRshaarttye| . नयप्रमाणवाग्रश्मिध्वस्तध्वान्ताय शान्तये स्वसमान समानन्द्या भासमान स मानघ । ध्वंसमानसमानस्तत्रासमानसमानतम् सिद्धस्त्वमिह संस्थानं लोकाग्रमगमः सताम् । प्रोद्धर्तुमिव सन्तानं शोकाब्धौ मग्नमझ्यताम् कुन्थवे सुमृजाय ते न्म्र्यून्रुजाय्ते। . ना महीष्वनिजायते सिद्धये दिवि जायते यो लोके त्वा नतः sotihInopyatiguruya'taH / बालोपि त्वा श्रितं नौति को नो नीतिपुरुः कुतः नतयात विदामीश शमी दावित्यात्न्। . रजसामन्त सन् देव वन्देसन्तमसाजर ॥ 78 ॥ ॥ 79 // // 80 // // 81 // // 82 // // 83 // Page #17 -------------------------------------------------------------------------- ________________ . . // 84 // // 85 / / // 86 // / / 87 // // 88 // // 89 // पारावाररवारापारा क्षमाक्ष क्स्स्माक्स्स्रा। . वामानाममनामावारक्ष मर्द्धर्द्धमक्षर . वीरावारर वारावी व्र्रोरुरुरोर्व्। वीरावाररवारावी वारिवारिरि वारि वा रक्ष माक्षर वामेश शमी चारुरुचानुतः । भो विभोनशनाजोरुननेन विजरामय यमराज विनम्रेन रुजोनाशन भो विभो। तनु चारुरुचामीश शमेवारक्ष माक्षर , नय मा स्वर्य वामेश शमेवार्य स्वमाय n|. दमराजर्त्तवादेन नदेवार्तजरामद वीरं मा रक्ष रक्षार परश्रीरदर स्थिर । धीरधीरजरः शूर वरसारद्धिरक्षर आस यो नतजाती- सदा मत्वा स्तुते कृती। यो महामतगोतेजा नत्वा मल्लिमितः स्तुत ग्लानं चैनश्च नः स्येन हानहीन घनं जिन्। . अनन्तानशन ज्ञानस्थानस्थानतनन्दन पावनाजितगोतेजो वर नानाव्र्ताक्स्स्ते। नानाश्चर्य सुवीतागो जिनार्य मुनिसुव्रत नमेमान न्मामेन्मान्मान्न्मान्मा। मनामोनु नुमोनामनमनोमम नो मन न मे माननमामेन मानमाननमानमा । मनामो नु नु मोनामनमनोम मनोमन नर्दयाभर्तवागोद्य द्य गोवार्त्तभयार्दन । तमिता नयजोतानुनुताजेय नतामित ॥ 90 ॥ ॥ 91 // // 92 // // 93 // // 94 // // 95 // Page #18 -------------------------------------------------------------------------- ________________ // 96 // // 97 // / / 98 // // 99 // // 100 // // 101 // हतभी: स्वय मेध्याशु शं ते दातः श्रिया तनु । नुतया श्रित दान्तेश शुद्ध्यामेय स्वभीत ह . मानोनानामनूनानां मुनीनां मानिनामिनम् । मनूनामनुनौमीम नेमिनामानमानमन् तनुतात्सद्यशोमेय शमेवार्य्यवरो गुरु । रुगुरो वर्दी वामेश यमेशोद्यत्सतानुत जयतस्तव पार्श्वस्य श्रीमद्भर्तुः पदद्वयम् । क्षयं दुस्तरपापस्य क्षमं कर्तुं ददज्जयम् तमोत्तु ममतातीत ममोत्तममतामृत । ततामितमते तातमतातीतमृतेमित स्वचित्तपटयालिख्य जिनं चारु भजत्ययम् । शुचिरूपतया मुख्यमिनं पुरुनिजश्रियम् धीमत्सुवन्द्यमान्याय कामोद्वामितवित्तृषे । श्रीमते वर्धमानाय नमो नमितविद्विषे वामदेव क्षमाजेय धामोद्यमितविज्जुषे । श्रीमते वर्धमानाय नमोन मितविद्विषे समस्तवस्तुमानाय त्मोघ्नेऽमित्वित्विस्से। श्रीमते वर्धमानाय नमोन मितविद्विषे प्रज्ञायां तन्वृतं गत्वा स्वालोकं गोविदास्यते । यज्ज्ञानान्तर्गतं भूत्वा त्रैलोक्यं गोष्पदायते को विदो भवतोपीड्यः सुरानतनुतान्तरम् । शं सते साध्वसंसारं स्वमुद्यच्छन्नपीडितम् कोविदो भवतोपीड्यः सुरानत नुतान्तरम् । शंसते साध्वसं सारं स्वमुद्यच्छन्नपीडितम् ॥ 102 ॥ ॥ 103 // // 104 // // 105 // // 106 // // 107 // Page #19 -------------------------------------------------------------------------- ________________ अभीत्यावर्द्ध मानेनः श्रेयो रुगरु संजयन् । . अभीत्या वर्धमानेन श्रेयोरुगुरु संजयन् ॥ 108 ॥ नानानन्तनुतान्त तान्तितनिनुन्नुन्नान्त नुन्नानृत नूतीनेन नितान्ततानितनुते नेतोन्नतानां ततः । नुन्नातीतितनून्नतिं नितनुतान्नीति निनूतातनुन्तान्तानीतिततान्नुतानन नतान्नो नूतनैनोत्तु नो - ॥ 109 ॥ वन्दारुप्रबलाजवंजवभंयप्रध्वंसिगोप्राभव वर्द्धिष्णो विलसद्गुणार्णव जगनिर्वाणहेतो शिव । वन्दीभूतसमस्तदेव वरद प्राज्ञैकदक्षस्तव . वन्दे त्वावनतो वरं भवभिदं वर्यैकवन्द्याभव ॥ 110 ॥ नष्टाज्ञान मलोन शासनगुरो ननं जनं पानिन नष्टग्लान सुमान पावन रिपूनप्यालुनन् भासन । नत्येकेन रुजोन सज्जनपते नन्दननन्तावन . नन्तृन् हानविहीनधामनयनो नः स्तात्पुनन् सज्जिन ॥ 111 ॥ रम्यापारगुणारजस्सुरवरैराक्षर श्रीधर रत्यूनारतिदूर भासुर सुगीरर्योत्तरीश्वर । रक्तान् क्रूरकठोरदुर्द्धररुजोरक्षन् शरण्याजर रक्षाधीर सुधीर विद्वर गुरो रक्तं चिरं मा स्थिर ॥ 112 ॥ प्रज्ञा सा स्मरतीति या तव शिरस्तद्यन्नतं ते पदे जन्मादः सफलं परं भवभिदी यन्नाश्रिते ते पदे । माङ्गल्यं च स यो रतस्तव मते गी:सैव या त्वा स्तुते . ते ज्ञा ये प्रणता जना:क्रमयुगे देवाधिदेवस्य ते ॥ 113 ॥ सुश्रद्धा मम ते मते स्मृतिरपि त्वय्यर्चनं चापि ते हस्तावञ्जलये कथाश्रुतिरतः कर्णोक्षि sNpreksste। . 10 Page #20 -------------------------------------------------------------------------- ________________ // 114 // सुस्तुत्यां व्यसनं शिरो नतिपरं सेवेदृशी येन ते तेजस्वी सुजनोहमेव सुकृती तेनैव तेजःपते जन्मारण्यशिखी स्तवः स्मृतिरपि kleshaambudhenoH पदे भक्तानां परमौ निधी प्रतिकृतिः सर्वार्थसिद्धिः परा । वन्दीभूतवतोपि नोन्नतिहतिर्नन्तुश्च येषां मुदा दातारो जयिनो भवन्तु वरदा देवेश्वरास्ते सदा गत्वैकस्तुतमेव वासमधुना तं येच्युतं स्वीशते यन्नत्येति सुशर्म पूर्णमधिकां शान्तिं वृजित्वाध्वना यद्भक्त्या शमिताकृशाघमरुजं तिष्ठेज्जनः स्वालये ये सद्भोगकदायतीव यजते ते मे जिनाः सुश्रिये ॥ 115 ॥ ॥ 116 // श्रीजम्बूगुरुविरचितम् । ॥jinshtkm। श्रीमद्भिः स्वैर्महोभिर्भुवनमविभुवत्तापयत्येष शश्वसत्स्वप्यस्मादृशेषु प्रभुषु किमिति सन्मन्युनेवोपरक्ताः । सूर्यं वीर्यादहार्यादभिभवितुमिवाभीशवो यस्य दीप्राः प्रोत्सर्पन्त्यझियुग्मप्रभवनखभुवः स श्रिये स्ताज्जिनो वः ॥ 1 ॥ संसारापारनीरेश्वरगुरुनिरयाशर्मपङ्कौघमग्नानुद्धर्तुं सत्त्वसार्थानिव नखजमजाजीर्णरज्जूर्यदीयाः । पादाः प्रासीसरन्तः प्रकटितकरुणाः प्रार्थितार्थान्समर्था भर्तुं तीर्थाधिपोऽसौ पृथुदवथुपथप्रस्थिति वो रुणद्ध ॥ 2 ॥ प्रोद्यद्दीप्रप्रभाढ्यक्रमनखमुकुरकोडसंक्रान्तबिम्बं वक्त्रं वृत्तस्य शत्रुः स्वकमधिकरुचिं बिभ्र्द्भ्रान्त्चेताः। पश्यञ्शीतांशुकान्तं प्रणतिकरणतो न व्यरंसीत्प्रमोदाद्यस्यासौ श्रीजिनेन्द्रो द्रुतमतनुतमस्तानवं वस्तनोतु ॥ 3 ॥ Page #21 -------------------------------------------------------------------------- ________________ मार्तण्डश्चण्डभावं दधदहनि हिनस्त्यस्तदोषोऽपि पादैर्बध्नात्याय रात्रौ पुनरलिपटलैरारटन्ती र्त्त्द्भिः। मामम्भोजन्मधाम्नि स्थिततनुलतिकामेवमालोच्य लक्ष्मीरुद्विग्नेवापविघ्नं क्रमकजमगमद्यस्य सोऽव्याज्जिनो वः . ॥ 4 ॥ निर्विघ्नान्विघ्ननिघ्नानतिघनघृणया श्लाघ्यघोषानघोषान्घोराघौघेरनुद्धापघनसुघटिताशीघ्रमुद्धाङ्घ्रिपाणीन् । . अर्घोपघ्नाननर्घान्घटयति लघिमालिङ्गितान्वोऽलधिष्ठाश्लाघ्यं यस्याङ्घ्रियुग्मं विघटयतु घनं सोऽघसंघातमर्हन् ॥ 5 ॥ रक्तस्त्यक्तस्मरोऽपि प्रतिभयभयकृन्निर्भयत्वप्रदोऽपि प्रायश्चित्तग्रहीता सततनिरतिचारोऽपि यत्पादपद्मः । वैकुण्ठाभ्यर्चितोऽपि प्रकटमपचिंतः पण्डितैः खण्डितांहास्तन्यादन्याय्यवृत्तिव्यपगमगुरुतां वः से निर्ग्रन्थनाथ: ॥ 6 ॥ स्वान्तारण्यं शरण्याश्रयणमिति यदध्यास्त विध्वस्तशङ्कस्तद्धर्मध्यानधूमध्वजजवजनितात्यन्तसंतापतप्तम् । संत्यज्यासह्यदाहादिव चरणसरोऽशिश्रियत्सत्सरोजं यस्यातिप्रौढरागद्विरद उरुरजः सोऽस्यतात्तीर्थपो वः जङ्घोद्यत्स्कन्धबुध्नोद्गतलसदरुणाभाङ्गुलीपल्लवाढ्यान्प्रेवन्तीभिर्नखाचिर्निचयरुचिरसन्मञ्जरीभिर्युतान्वः । प्रेक्ष्य प्राप्तेप्सितार्थे वि बलवदवाक्कल्पवृक्षाः किमेवं विद्वद्भिः शङ्कयतेऽङ्घीनतुलफलयुजो यस्य सोऽर्हन्मुदेऽस्तु ॥ 8 ॥ क्षोणी क्षान्त्या क्षिपन्तः क्षणिकरतिकरस्त्रीकटाक्षाक्षताक्षा . मोक्षक्षेत्राभिकाङ्काः क्षपितशुभशताक्षेमविक्षेपदक्षाः । अक्षोभाः क्षीणरूक्षाक्षरपटुवचनाभिक्षवो मद्भवलक्ष्मी साक्षाद्वीक्ष्य क्षिपन्ति क्षपयतु स जिनः क्षय्यपक्षं यदङ्घी ॥ 9 ॥ ॥ 7 ॥ 10 Page #22 -------------------------------------------------------------------------- ________________ तन्वाना वैमतेयश्रियमहितवृषोत्कर्षमोषिप्रतापाः कामं कौमोदकीनाशरणशरणदा नीरजोदाररागाः । सद्यः प्रद्युम्नयुक्ताः सदसिकृतमुदो यत्क्रमाश्चक्रिणो वा भ्राजन्ते भ्राजिताशाः सुखमखिलमसौ श्रीजिनो वो विधेयात् ॥ 10 ॥ यत्पादौ पादपौ वा शुचिरुचिनिचिताम्भोजपुञ्जालवालौ स्वःसन्मूर्धाधिरूढोद्भटमुकुटकुटैनिर्यदंशूदभारैः । संसिक्तौ शोणरत्नप्रतिमनखरुचः सत्प्रवालावलीवद्धत्तः शुद्धि विधेयादधिकमधिपतिः श्रीजिनानामसौ वः ॥ 11 ॥ द्यां धुत्योद्योत्य.मुद्यड्युसदधिपमता विधुदुद्द्योतजेत्र्याविद्यानद्याद्यसद्योनय उपदधते सद्यमोद्यानमोदम् । दुर्भद्यावद्यमुद्ययुमणिमिव समाच्छाद्य नन्द्याभिवन्द्याः सद्यो यत्पादकन्दा द्यतु स जिनपतिर्वोऽतिनिन्द्यामविद्याम् ॥ 12 ॥ निर्वाणापूर्वदेशप्रगमकृतधियां शुद्धबुद्ध्यध्वगानां मार्गाचिख्यासयैषा त्रिभुवनविभुना प्रेषिता किं नु लोकैः। आलोक्यारेकितैवं चरणनखभवा वो विभाविर्भवन्ती यस्य श्रेयांसि स श्रीजिनपतिरपतिः पाप्मभाजां विदध्यात् ॥ 13 / / शोभामम्भोरुहाणामपहरति करोत्युद्धवं कौशिकस्यानुष्णैः पुष्णाति पादैः कुमुदमसुमतां नोपतापाय दृष्टेः । प्राज्याजेयप्रतापं सततमिनतया युक्तमप्यन्यरूपं . .. युग्मं यत्पादयोः स्तात्स भवदविभवाभावकृत्तीर्थनाथः ॥ 14 ॥ दूरे दूरेपसो वो वसतिमसुभृतां साधयन्तौ धयन्तौ वारी वारीतिम ई नतससुरमहादेवराजौ व्राजौ। यस्यायस्याप्तिहेतू जयमुपनयतो मोहितानां हितानां दध्यादध्यामतेजाः स भुवि जिनवरोऽनन्तमोदं तमोदम् ॥ 15 ॥ . . 13 Page #23 -------------------------------------------------------------------------- ________________ कृत्वाधः पादयोर्मी निरतिशयशमश्रीसमालिङ्गिताङ्गः . स्वस्थस्तिष्ठत्यनिष्ठः कथमयमधुनेतीव संचिन्त्य सृष्टा । ऊर्ध्वं बाणाशनिर्वा मृदुहृदयभिदे भाति रागेण गाढं यस्य प्रेङ्खन्नखालीद्युतिरतनुरति रातु स श्रीजिनो वः .: ॥ 16 ॥ चार्वाचारोक्तिचुचुप्रवचनचतुराचार्यचक्रस्य चञ्चनोच्येताचण्डरोचीरुचिरुचिररुचिर्यस्य वाचां प्र्प्न्य्चैः। उच्चैश्चञ्चुर्यमाणश्चरणगुणंचयश्चारुचित्तार्चितार्चश्चेतःशौचं चिनोतूचितमचलमसौ चारुचेष्टो जिनो वः ॥ 17 ॥ पद्भ्यां भूभृद्गुरुभ्यां भ्रमति भृशमभीभ्रंशयन्हेलयायं कोऽस्मन्मू/द्धृतां गामिति फणिसमितेः साधः क्रोधवः । ज्वाला निर्यान्त्यधस्तात्किमिति सुजनता शङ्कते लोकयन्ती भव्यानव्याद्भयेभ्यो निखिलमखरुचो यस्य योगीश्वरोऽसौ ॥ 18 ॥ प्रख्यातादच्युतश्रीवरवसतितया शेषकान्त्योपगूढात्सन्मीनात्क्षीरनीरेश्वरत इव यदज्रयोर्युगानिर्गता भा। वेलेव प्लावयन्ती नखमणिकिरणोन्मिश्रिता श्रीमदब्जश्रेणी विश्वंभरावद्भवदनभिमतं तीर्थपोऽसौ भिनत्तु ॥ 19 ॥ मा पप्तत्तप्त्यभावात्कलिकलिलभराक्रान्तमत्यन्तमेतत्पातालापारपङ्के त्रिभुवनभवनं द्रागितीवावधार्य । त्वष्ट्रावष्टम्भनार्थं प्रचुरभरसहौ निर्मिमाते यदज्री वज्रस्तम्भाविवासौ निखिलसुखखनीर्वो विधत्तां यतीन्द्रः ॥ 20 ॥ दुर्गे स्वर्गापवर्गाध्वनि सदरितया स्यन्दनः सस्यदागस्तिग्मांशूत्तप्तजन्तून्प्रति वरविटपी छायया संयुतत्वात् । सद्भूत्याहूतिमन्त्रः सति धननिधने व्यक्तवर्णत्वतो वः . सिद्ध्यध्वन्यध्वनीनाववतु स मुनिपः पादपद्मो यदीयः ॥ 21 ॥ Page #24 -------------------------------------------------------------------------- ________________ यत्पादैः पारिजातक्षितिरुहमहिमा हानिमानीयतेऽहिभ्रातृव्यायाप्ययोषाः प्रमदभरनमन्मस्तकत्रस्तदाम्नः । द्राग्भूयो भूषयद्भिः शुचिरुचिनखरुङ्मञ्जरीकर्णपूरैः पापाकूपारवारिप्रतरणपटुतां तीर्थकृद्वः स दध्यात् ॥ 22 ॥ सर्वोर्वीभृत्प्रबर्हप्रणतिपरशिरःश्रेणिचूडामणिद्युत्संदोहालीढमूढम्रदिम-नखमयूखोल्लसत्केसरालि । वल्ग्वङ्गुल्यग्रपत्रं सकमलममलं पादयुग्मं यदीयं भात्यादित्योस्रमिश्रं नलिनमिव स वोऽवद्यमर्हन्हिनस्तु ॥ 23 ॥ प्राज्यप्रौढप्रमादप्रतिभटनिधनप्राप्तदीप्रप्रतापान्प्रोच्चैः प्रीति प्रयान्ति प्रतिकलममलान्प्राणिनः प्रेक्षमाणाः । प्रत्ताप्रान्तप्रसादान्प्रणमदसुमतां यत्क्रमान्सत्प्रणम्यान्प्राणिप्राणप्रियाणि प्रवितरतु जिनः स प्रशान्तप्रयासम् ॥ 24 ॥ उज्जृम्भाम्भोजगर्भश्रितमिति परमेष्ठीयते निष्ठितार्थं त्रैलोक्यत्रासहन्त्र्या नरकरिपुतयानन्तमूर्तीयते वः । सद्भूतिभ्राजितत्वाद् वृषभगतितया चाद्रिजेशायते यत् पादाम्भोजं स सद्यो भवतु भवभयाभोगभित्केवलीशः ॥ 25 ॥ - इति जिनपादवर्णनं. कोषाढ्येऽपि द्रढिम्ना विरहितमहिमन्युत्कटे कण्टकैर्मे . सक्ते व्यक्तं जडौघैः सुचिरमनुचितं सद्रजस्यत्र वस्तुम् । पद्मं पद्मा स्व्स्|त्युदित्विप्दिव् प्रोज्झ्य यत्रानुलिल्ये छेका दानच्छलेन त्रिजगदधिपतेर्वः पुनीतात्स हस्तः ॥ 26 ॥ प्रध्वस्ताशर्मधर्मप्रणयनविधये व्यापृतः प्राणिपूगाकालव्यालावलुप्तौ प्रतिसमवसृतौ भ्रान्तिमन्तस्तनोति । . 15 Page #25 -------------------------------------------------------------------------- ________________ यः संहर्तुं विषाति किमयमिह चलत्येवमाखण्डलस्य ख्यातं सौख्यं स दत्तां जिनवृषभनरेन्द्रस्य पाणिर्दृतं वः ॥ 27 ॥ भाभिर्योऽम्भोजशोभामभिभवति भृशं बिभ्रदुद्भूतभव्यं भूषाभावं सभाया भवभवभयभिद्भूरिभीभारभाजाम् । भर्तुर्भद्रस्य पाणिस्त्रिभुवनभवनोद्भासनोद्भूतभूते- .. भूयाद्भूत्यै स भूतेरृभुविभुविभवाधीशभूभर्तृभाजः ॥ 28 ॥ कल्पान्तेऽनल्पभासः प्रलयमसुमतां यूयमुच्चैविघातं कृत्वायुर्गोत्रनाम्नामपि कुरुत किल द्वादशैकत्वमेत्य । नित्यं पञ्चापि कुर्मो वयमिति हसितार्का इवोद्भान्ति भासा प्रज्ञप्तौ यन्नखाः स्तात्स शिवशतकरोऽर्हत्करः प्रोल्लसन्वः ॥ 29 ॥ गीर्वाणैनिर्मितोर्वीरुहबहलदलश्यामलाभीशुजालै र्जीमूतैः प्रावृषेण्यैरिव नभसि सदस्यातते यः समन्तात् । विद्युत्पुञ्जायमानः स्फुरदरुणरुचा दृश्यते त्रैदशैर्वस्त्राणाय स्तात्स हस्तस्तनुरहितजितः साधु बोधोद्यतोऽद्य ॥ 30 ॥ चञ्चच्चक्रोऽप्यकृष्णो विवरयुततलोऽप्यस्तरन्ध्रानुषङ्गः . सत्कार्योऽप्यस्तकृत्यो विलसितकमलोऽप्यङ्ग दोषाकरो नो। या साज्ञः सुपर्व सव इति महिमादिश्यते तो विदेशी वध्यात्स ध्यानवृद्धेनिधनकरमरं वस्तु वः स्तूयमानः ॥ 31 ॥ द्वारं व्यस्तार्गलं वः परमपदपुरो दर्शयाम्येत यूयं श्रोतृञ्जन्तूनिवैवं गदितुमतिगुरुभ्राम्यतीतस्ततो यः । पर्षद्युत्कर्षवत्यां प्रवचनकरणानेहसि श्रीजिनस्य स्ताद्धस्तो वः प्रशस्तः प्रणिपतनकृतावाहतानां स वृद्ध्यै ॥ 32 ॥ वज्रिन्वजं समस्ति प्रकटतरमिदं मेऽपि मां गर्वितोऽभूर्यक्ष ! क्षिप्रं जहीहि त्वमपि निधिमदं शङ्खपद्मौ यतः स्तः । 16 Page #26 -------------------------------------------------------------------------- ________________ अम्लानौ मय्यपीमाविति परिहसतीवोच्छलद्भिर्मयूखैर्व्याख्यायां यन्नखेभ्योऽखिलसुखकृदसावस्तु वो जैनहस्तः ॥ 33 ॥ जेताजावूजितौजा विजयिजविगजभ्राजि सद्वाजिराज्यां तेजोभाजां जजौर्जाविजितजनजितां स्वौजसा दुर्जनानाम् । योऽन्यब्जोऽजातजाड्यो जगति जिनशयो जम्भजित्पूजितौजा अज्यायो जन्मबीजं जयतु सरजसौर्जित्यजित्सोऽञ्जसा वः ॥ 34 ॥ भित्त्वा दोषानुषङ्गं जनवनजवनं बोधयामीद्धधाम्ना मोत्कर्षं सूर्य कार्षीरिति मम पुरतो दर्पतो हन्त यत्तत् । साक्षाद्दोषं श्रितोऽपि श्रमणगणगुरोर्बोधयेऽहं महिम्नेतीव प्रेकन्सदोऽन्तः प्रणिगदति करो यः स वो वामहास्तु ॥ 35 ॥ स्निग्धं मूर्नोऽलिनीलद्युतिकचनिचयं प्रोद्धरन्धैर्यराशेनिर्मूलं लोकभर्तुश्चरणकृतमते ति यः पान्निप्द्म्ः। . अन्तर्वर्त्यतिकृत्किं शिति कलिलमिदं कर्षतीहैष एवं देवैरारेक्यमाणो भवदशिवशताशर्म स स्राक् शृणातु. ॥ 36 ॥ दक्षं दीक्षां जिघृक्षोर्मदनशरनुदो देहतो दीप्रदीप्तीः सत्स्वर्णालंकृतीर्यः सरससुमनसः कल्पवृक्षादिवोच्चैः । पाणिः प्रोत्तारयन्वः सरसिरुहरुचिः सन्नखांशुप्रसूनो मालाकारायतेऽसौ स्यतु कुमतिमलं प्राणमत्कन्धराणाम् ॥ 37 ॥ यः कालः शोणिमानं दधदपि निधने कल्मषस्योल्बणस्य द्रष्ट्रणां दृष्टमात्रःसरुगपि नितरां नीरुगात्माप्तसक्तः । * लक्ष्मीदानेन तृष्णाछिदपि तनुमतामग्रहस्तोऽजडोऽसौ मुष्याद्दोषानशेषान्कलुषितवपुषां वो विरुद्धात्मकोऽपि ॥ 38 ॥ मय्यप्यस्मिन्स्मयारौ प्रभवति भुवने भूभृतः किं कराणां पातैरुत्तापयन्ति क्षितिमितकि भवद्भूममावादिवालम् । 17 Page #27 -------------------------------------------------------------------------- ________________ रक्तः शक्त्या स्फुरन्वो निगडित इव यो भूषणालानकाले । व्याधेरव्यात्स पाणिः सदुपलवलयामुक्तितो मुक्तिभाजः ॥ 39 ॥ मा भूदन्तःपुरस्त्रीकठिनकुचभिदाकारिणी रागभाक्त्वात्सक्तैतस्मिन्नखाली स्मरविकृतिहृतः सर्वदास्येतकीव । .... मुद्राभिर्मुद्रितोऽलङ्करणविधिकृता वज्रिणार्हत्करो यः सोऽहांस्यह्राय हन्तुं प्रविहितविनतेर्भक्तिभाजो जनस्य ॥ 40 ॥ स्रष्टाजस्रं श्रियो यः शिवपुरपथिकासद्महानोचितायाः कोषाधीशैनिशान्ते नमुचिरिपुगिरासद्मह्म नो चितायाः । आनीयानीय नित्यं परमगुरुकरः पर्वशालीक्षयायप्राप्तेर्हेतुः प्रधानो भवतु स भवतां पर्वशालीक्षयाय । ॥ 41 ॥ युक्ता यस्मिनृजिम्ना मसृणितपरुषोऽग्रेऽर्धचन्द्रायमाणा- . नङ्गुल्य: संदधानाः स्घृन्निन्ख्म्न्नीन्द्राघिमोद्ध्स्व्रूपाः। ... पुष्पेषोनिर्जितस्येषव इव विषमाः संगृहीता विभान्ति क्षेपीयः पातकान्तं प्रजनयतु स व: पाणिरर्हद्भुजस्थः ब्रध्नेनापीद्धधाम्ना परिहृतमिदमालोक्य पातालमूलं सव्यालत्वात्करालं तिमिरभरभृतं भीरुणेवेति यस्य । वीक्ष्यन्तेऽधो विविक्षन्त्य इव ननु भुवो भ्राजनार्थं नखाभाः स्रस्तस्य ध्यानकाले दलयतु दुरितं वः स जैनेन्द्रपाणिः ॥ 43 / / यो नान्बीतो जडिम्ना नयति न कुमुदं नन्दधुं दीप्यमानो न ज्योतियाऽनियुक्तोऽहनि मलिनतमं लक्ष्म धत्ते न मध्ये । सोल्लासं नो नदीनं जनयति लभते धाम दोषोदयानो सोऽपूर्वो यन्नखेन्दुश्चरमतनुशयो योग्यतां वो युनक्तु ॥ 44 ॥ अर्थव्यक्ति विविक्तां विदधति बहवो यां करा हारिदश्वा. विश्वस्मिंस्तीव्ररूपाः प्रशममितवतैकाकिना सा मयापि । ॥ 42 ॥ ॥ 44 // 19 Page #28 -------------------------------------------------------------------------- ________________ प्रोच्चैर्निष्पाद्यतेऽमुं स्मयमिव वहता धार्यते वैजयन्ती येनासौ युष्मदाधेर्वधकरणपटुर्बुद्धसक्तः करोऽस्तु ॥ 45 ॥ श्रद्धालोर्यो विधत्ते विविधबुधधृतीरेधयन्बोधवृद्ध्या धैर्य धामद्धिमिद्धां धनमपनिधनं शुद्धबुद्धि धरित्रीम् । व्याधिध्वंसं पुरन्ध्रीजितविबुधवधूधर्मवृद्धेः समृद्धि धर्मोक्तौ वः स धत्तां धियमधिकधृति प्रोद्धृतो बौद्धहस्तः ॥ 46 ॥ ज्येष्ठासक्तं सचित्रं गुरुमहिमपुनर्वस्वपोढात्मकं नो नित्यं सत्कृत्तिकं यज्जनितवृषतुलं व्यक्तमीनं सकुम्भम् । व्योमेवाभाति किं तु प्रविरहितमलं शून्यवृत्त्यात्युदात्तं छिन्द्यात्कृच्छ्राणि तद्वः सुमृदु करतलं निवृतेरीश्वरस्य ॥ 47 ॥ दारिद्रयाद्रेर्महेन्द्रप्रहरणसमतां यो विभेदे बिभर्ति प्राकाश्ये विश्ववेश्मोदरविवरगतस्यार्थजातस्य दीपः । हस्तालम्बोऽवलम्बो गुरुतरनरकागाधकूपप्रपाते पातात्पातात्स हस्तस्तमसि तततमे वो विनेतुस्त्रिलोक्याः ॥ 48 ॥ यः प्रोद्यद्विद्रुमद्युत्कररुहमणिमन्मस्तकाङ्गुल्यहीन्द्रः सत्सत्त्वोऽपारिजातः पुनरसुरतनुः साधुमुक्ताफलश्रीः । चक्रे हस्तः समुद्रो दशशतनयनेनोन्मुदा मूर्ध्नि मेरोः कृच्छ्रोच्छ्रायं छिनत्तु प्रतिहतसुषमं वः स जेतुः स्मरस्य ॥ 49 ॥ सत्स्कन्धाबद्धमूलावृजितभुजलतालग्नमम्लानरूपं बिभ्रद्बन्धूककान्तिं करतलमचलं पल्लवभ्रान्तिभाग्भिः । मौग्ध्यात्सारङ्गशावैर्वनगहनभुवि ध्यानवृत्तेर्विधातुः. सिद्धेर्लेलिह्यते यत्तदवतु पतनादापदन्तः सदा वः ॥ 50 ॥ इति जिनहस्तवर्णनं . 10 Page #29 -------------------------------------------------------------------------- ________________ मल्लक्ष्म्या क्षिप्तदीप्ति प्रलपदलिरवैर्वारिणीन्दीवरं वो मतुं शक्त्या वियुक्तं सदलमपि जये वान्य्छ्तीत्युच्छ्ल्च्छि। हर्षोत्कर्षात्प्रफुल्लं किमिदमिति जनैः कल्प्यतेऽनल्पधीभि- . र्यच्चक्षुर्वीक्ष्यमाणं क्षणमहितहति तत्तनोत्वाप्तवक्त्रम् .. ॥ 51 ॥ भास्वान्भास्वानपि स्वइणिभिरनणुभिर्यत्तमोऽनुत्तमं नो . . नेता नेतुं तनुत्वं तदतनिम सनो मोहयन्मानवानाम् । / मुष्णद्धिष्ण्यं गुणानामगुणमपि मुखं खण्डितामूर्तिकीर्तेस्तथ्यं पथ्यं प्रथीयः प्रदिशतु दशनाभीशुभिः शोभितं वः ॥ 52 ॥ यस्य स्यादन्तरात्मा कलितमलिनिमा चञ्चलश्च स्वभावात्तुल्यद्धिं स्पर्धयान्यं क्रमत इति सहीतीव धात्रा व्यधायि । मर्यादार्थं यदन्तर्निहितनयनयोः सेतुबन्धायमानो नासावंशो जिनास्यं दिशतु शमशनैः शाश्वतं तद्भवद्भ्यः ॥ 53 ॥ सोत्कण्ठाः कण्ठपीठोल्लुठितजरठरुक्तारहाराभिरामा .. बिभ्रत्योऽदभ्रमूर्तिस्तनभरमबलाः स्वर्भुवो याः समायुः । ध्यानध्वंसं विधातुं विकृतिमकृत यत्प्रत्युत प्रेक्ष्यमाणं तास्वेवास्यं जिनस्य प्रणुदतु तदघं वः स्वरूपश्रियैव ॥ 54 ॥ स्पष्टं जुष्टं ललाटं विकटतरमतिस्निग्धलम्बालकान्तैः कान्तं शान्तं दृशां शं दिशदनुकुरुते दृश्यमानाङ्कपङ्कम् । यस्योद्यत्पार्वणइणाङ्कनशकलमलं तद्भवद्भाग्यपुष्टि द्वेष्टुर्दुष्टाष्टकर्मद्विष उपचिनुतादास्यमस्यत्तमांसि ॥ 55 ॥ दर्प कन्दर्पशत्रोष्टसिति भगवता भ्रंशयित्वा यदाप्त क्रोधाद् द्वेधा विधायोद्धृतविततगुणं कार्मुकं तत्किमेतत् । आस्ते न्यस्तं लसद्धूयुगलमिति नृभिर्भाव्यते यत्र वक्त्रं तद्दष्टुर्विष्टपान्तर्गतनिखिलपदार्थाननर्थं हताद्वः . ॥ 56 ॥ 20 Page #30 -------------------------------------------------------------------------- ________________ यत्कान्त्या त्याजितश्री: क्षितिपतिरिव सत्कोषपत्रोरुदण्डैराढ्योऽपि क्षीणदाढ्यो वसति वनभुवि वीडयेवाब्जखण्डः । तन्मौनीन्द्रं विनिद्रं स्फुरदधरदलं कण्ठनालोपलीनं दृग्भृङ्गासङ्गि गुर्वी ग्लपयतु विपदं सन्मुखं युष्मदीयाम् ॥ 57 ॥ शान्तं श्वेतांशुशोचिःशुचिदशनमशं स्यदृशां दृश्यमानं विश्वक्लेशोपशान्तिं दिशदतिविशदश्लोकराशि प्रकाशम् । निःशेषश्रीनिशान्तं शरणमशरणे नाशिताशेषशङ्कं दिश्याद्वः शोभिताशं शिवमुपशमिनामीशितुः शश्वदास्यम् ॥ 58 ॥ दुष्टारिष्टानि दृष्टेऽप्यकृतविकृतिकान्येव निर्नामकानि क्षीयन्ते दक्षमणां प्रक्किसनकृति प्राणियूथस्य यत्र । नैशानीवांशुमालिन्यलिकुलमलिनान्यन्धकाराणि बन्धोरूधिओमध्यलोकश्रितजनसमितेरास्यमस्यत्वधं तत् ॥ 59 ॥ व्यालम्बालोलनीलालकजलदयुजो राजमानाद्धिमानी- . शुभैर्दन्तैः सदन्तैर्वरविवरभृतः प्रस्फुरद्गण्डशैलात् । यस्माद् गौः शुद्धवर्णा प्रभवति सुमनोमानसं नन्दयन्ती तज्जैनेन्द्रं हिमाद्रेरिव दिविजनदी वो नुदत्वास्यमेनः ॥ 60 ॥ दुर्बोधो दुविधैर्यः प्रवररदमणीन्धारयन्मध्यसंस्थानस्तश्रेष्ठौष्ठमुद्रो व्यसनशतशमप्रत्यलावाप्तिरुच्चैः । सुप्रापः प्रायशोऽस्मिञ्जिनवदननिधिर्बुद्धतत्त्वैः सुतत्त्वैःस्तत्त्वार्थं सत्वरं वस्त्वरयतु स गुरुर्बोद्भुमध्यामरूपम् ॥ 61 ॥ किं बिम्बं पद्मबन्धोर्न हि दहनमहस्तन्मनाग्नेदमिन्दोस्तर्हि स्यात्सत्कलङ्कं तदपि न विकलं लाञ्छनेनैतदेवम् । दृष्ट्वा द्वेष्टर्बलस्य प्रमुदितहृदयास्तर्कयन्तेऽतिमुग्धा वध्वो mUya'dribharturyadajitalapanaM वस्तदेनस्तृणेढु ॥ 62 ॥ 21 Page #31 -------------------------------------------------------------------------- ________________ .. पचण्ड- मान्ये मान्येन कारि स्वदृगशुभतरात्रेतिकृष्णातिकृष्णा चक्रे चक्रे दिशां यत्सिततरयशसि भ्रूलतारालतारा । रक्षारक्षालिनीवेत्यवहितविधिना यत्र पापात्रपापादव्यादव्यापदास्यं तदमरणगुरोर्वः सदन्तं सदन्तम् ॥ 63 ॥ वक्षस्याधोक्षजे श्रीः परिवसति सदेतिप्रसिद्धिं वृथार्थामत्यर्थं भावयन्तोऽभिलषितविभवावाप्तितः क्ल्प्य्न्ति। साक्षाल्लक्ष्मीरिहास्तेऽनवरतमिति यदर्शने याचकौघास्तद्वक्त्रं वैतरागं गुरुगदगहनध्वंसनाद्वो धिनोतु ॥ 64 ॥ श्रीमत्पौरन्दरं दृग्नलिनघनवनं वानमप्यन्यदीप्ति प्रत्यक्षत्वेक्षणेन श्रवणपरिकरः स्वातिरक्तो बुधप्रीः । स्वाभिर्यो दीधितीभिः कुरुत इतितरामाचरनप्यचण्डश्चण्डांशोः कर्म धर्माधिपलपनविधुर्वो विरुद्धं स वध्यात् ॥ 65 ॥ सद्बाणं सालकान्तं शिशिरघनतरच्छायमन्तर्द्विजानां राज्यापूर्णं सदन्तच्छदलसदसिकं काननं वाननं व्ः। संतप्ति सप्तसप्तेरवविषमगतेरागसोऽतीव गुर्वीमुन्मूल्यान्मन्मथानुन्मथितमुनिगणप्रष्ठकण्ठस्थलस्थम् ॥ 66 ॥ यद्यप्यन्तन धत्ते स्थितिमयममदो नस्तथाप्येष सेव्यो भव्यत्वात्सर्वदोआ बहिरपि निरतैः पूर्वपृक्तरितीव । लग्नो रागो गरीयस्यधरवरमणौ यत्र चित्रातिचण्डत्रासात्संसारतो द्राङ् मृतिजनननुदस्त्रायतां वस्तदास्यम् ॥ 67 ॥ दैवान्मालिन्ययोगेऽप्यतिचपलतया योऽवदातानुयातः . पार्श्वस्थारक्तवर्णो भवति स लभते भूरिशोभा सुवृत्तः । स्थैर्यं लब्धा समाधौ ब्रुवदिव युगलं तारयोर्लोचनान्तर्यत्रैवं राजते तन्मुखमुपशमयत्वार्हतं गर्हितं वः । ॥ 68 ॥ 22 Page #32 -------------------------------------------------------------------------- ________________ बाहुश्रुत्यं दधद्भिर्बहुधवलगुणः संगतो गीयते यत्स्यादर्थानर्थदर्शीत्यवितथमिव तत्कर्तुमालक्ष्यतेऽक्ष्णोः । कर्णाभ्योपसर्पि द्वितयमुपवहद् द्राघिमाणं यदीयं योगीशस्याननं तच्छकलयतु कलां काश्मली हेलया वः ॥ 69 ॥ राजीव त्वं निजा जयसि बहुरजः सत्कथं कथ्यतां मामृक्षेश क्षीयमाणस्त्वमपि किल मया स्पर्धसे सार्धमेवम् । सद्गन्धश्वासलुब्धभ्रमदलिपटलप्रोच्छलद्राणतो यद् वक्तीव व्यक्तमक्तास्नपयतु रजसा वस्तदर्हन्मुखाब्जम् ॥ 70 ॥ यत्सौम्यत्वात्स्वकीयां क्षरदमृतरसां सौम्यतां न्यूनवृत्ति व्यालोक्यालोकिताशः कृशतनुरविशत्स्वश्रियोऽन्तर्द्धिमिच्छुः । स वीडत्वादिवेन्दुर्मुडविकटजटाजूटौद्राटवी वो यच्छत्वच्छिनवाञ्छं सुषममितमृतेराननं तन्मनोहत् ॥ 71 ॥ लावण्यार्ण:प्रपूर्णं चलगनीमिषं राजहंसोपजीव्यं । भ्राम्यद्भूयुग्मभङ्गं त्रिदशमुनिगणासेवनीयं प्रसन्नम् । सच्छङ्ख मानसाहूं सर इव तरसा मानसस्यातनोति प्रहृत्तिं वीक्षितं यत्तदरिविहतये वः शमीशास्यमस्तु ॥ 72 ॥ सेवां कर्तुं किमेतौ मिहिरहिमरुची पार्श्वयोरेतदात्तस्वश्रीलिप्साकुलाङ्गाविति मनसि सतां शेमुषी प्रादुरस्ति । निर्वाकीर्णदीप्तिप्रतिहततमसी कुण्डले गण्डलग्ने यत्सत्कर्णापिनद्धे नयतु शिवपदं तन्मुनीन्द्राननं वः ॥ 73 ॥ अम्लानं मौलिमालोल्ललितकपिलरुग्धूलिलुब्धालिजालं व्यालोलारालकालालकममलकलालाञ्छनं यद्विलोक्य । लेखाली लालितालं प्रबलबलकुलोन्मूलिना शैलराजे प्रना लीलया वो दलयतु कलिलं लोलक्तज्जिनास्यम् ॥ 74 ॥ . 23 Page #33 -------------------------------------------------------------------------- ________________ // 75 // यद्वन्नासत्ययुक्तः सुरवरदयिताख्यातिमांस्त्वं पवित्रो गोभृद्गोत्रस्य हन्ता बलभिदहमपि त्वत्समानं तथैव । तस्माद्दावलेपं जहिहि हरिमितीवाहसत्सत्स्मितैर्यत् तद्वो द्वन्द्वानि विद्वद्वरगुरुवदनं सुप्रसन्नं पिनष्ट ___ इति जिनमुखवर्णनं ब्राह्मी ब्रह्माधिभर्तुः कृतरतिरसकृद्वैबुधानां विशुद्ध्या गुर्वी भास्वत्सुवर्णावनंरुचिखचिता चारुचामीकराद्रेः । चूडा वा रोचमाना दिवि दिवसपतेर्भानुसीमानमुच्चैरुल्लङ्घयालङ्घनीया बृहदवमवने वन्यवह्नीयतां वः ॥ 76 ॥ इन्द्रविद्राणनिद्रं श्रितविधि विबुधैः सार्थकं ऋक्षनाथैः सिद्धैः साध्यार्थसिध्दयौ धुतदितिदितिजैः साधुभिः साधितार्थम् । गन्धर्वैर्गीतगर्भं कृतकरमुकुलैः श्रूयमाणानणीयो जैनी गौर्गौरवं वोऽतनुभुवनकुटीकोटरान्तःकरोतु ॥ 77 ॥ या मन्दारैरशोकैः प्रविकचसुमन:शोभितैर्भिक्षुवृक्षस्तुङ्गैर्नीरागमानैः सततमुपचिता भारती वैत्रागी। स्वच्छायाच्छित्रतापा विहितशुभफलालंकृतारामलेखातुल्या कल्याणमाल्यैर्बहुभिरिह तनूभूषयत्वाशु सा वः ॥ 78 ॥ यूथैर्या संयतानां सुदृढनियमनान्मोक्षमाकाङ्क्षमाणेगुंतैः संसृत्यटव्याश्रयणगमनत:संश्रितत्वादितीह । कारागारानुकाराप्यघनतरतमा निर्भया भ्रष्टबन्धा साधीयोधीधनःरतिसमधिकतां सा क्रियात्सिद्धगीर्वः ॥ 79 ॥ संसारोदन्वदम्भस्यमितिमृतिमहोर्मिण्यगण्योद्भवउर्वधुदीमे लोभकुम्भीनसविषमतले मज्जतो जन्तुराशीन् । 24 Page #34 -------------------------------------------------------------------------- ________________ प्रत्यप्रान्तप्रथिम्नि स्मरमकरवति ब्रायजिह्मस्वरूपा निर्व्याजं नाव्यते या यतिपतिगदिता सा हताद्वो द्विषन्तम् ॥ 80 ॥ नाभीष्टं विष्टपान्तः प्रति चरमचरं प्राणिनं प्राणितव्यादन्यद्वस्त्वित्यवेत्य स्वमिव तदपि भो रक्षता क्षुद्रभावाः । भद्रं भोक्तं विमुक्त्यां यदि मतिरिति याकर्ण्यते कर्णरन्धैः सा श्रीयोगीन्द्रगीर्वः प्रबलयतु बलं कालमल्लं विजेतुम् ॥ 81 ॥ द्रव्यादेशेन नित्यं यदितरदपि तत्पर्ययादेशतोऽस्मिवस्त्वेवं यैकमेव प्रकटयति नयद्वन्द्वतो द्विप्रकारम् । कुग्राहोग्रग्रहास्यप्रपतिततनुभृत्स्तोममुन्मोचयन्ती चेतोभूप्रच्युतिं वः सुमतियति पुरोगस्य सा वाग्विधेयात् ॥ 82 / / निर्दोषा सनिशीथाप्यवितथरचना सत्यहीनापि नित्यं सद्गुप्तिर्मोक्षदापि श्रुतयममहिमाप्युनतासत्कृतान्ता । द्विष्टार्था सार्थकापि स्खलितपरमताप्युन्नतासत्तमायामारोप्यात्सा पदव्यां प्रशमिपरिवृढब्राम्यलं वोऽविलम्बम् ॥ 83 ॥ सत्या सत्यानताङ्गे तनुमति भविका सर्वदा सर्वदागस्तानेऽस्तानेकशर्मण्यपि विनिपतिते स्तूयमानायमाना । नाशं नाशङ्कितार्था भवतु कविशतैः पूरिताशारिताशा गौर्वा गौर्वामपङ्के मुनिपलपन्नभूर्वः सदावासदावा वाचो वोऽर्चामचिन्त्याचलचरणरुचेश्चूचुरन्मा चिरायात्युच्चस्ताश्चोरयन्त्यो रुचिमतिशुचयो नीचवाक्तारकाणाम् । याश्चण्डाश्चण्डव!रुच इव निचितं चित्तभूध्वान्तचित्या सच्चेतोम्भोजचकं प्रचुररुचिचितं कुर्वते चित्रचाराः ॥ 85 ॥ श्रोतृन्वृन्दारकादीन्प्रणिहितकरणानादराद्देशनायां संसद्यासाद्य सद्यः परिणमति वचोऽर्हन्मुखानिर्गतं सत् । 2 ॥ ॥ 84 ॥ Page #35 -------------------------------------------------------------------------- ________________ तेषां भाषाविशेषैर्विषमिव विषदाद्भविभागान्विभिन्नान् खैः स्वैर्वणः सुवर्णं यदनुगुणयतात्स्वश्रुतौ तन्मनो वः ॥ 86 ॥ या वारिक्षीरयोर्वा प्रकृतिपुरुषयोः श्लिष्टयोस्रोटयन्ती सम्बन्धं निर्विबन्धं ललितपदगती रामरामेव रम्या । सा वः शुक्लाभदेहा दहतु महदपि क्षुद्रपक्षद्रुमाणां वृन्दं वृन्दारकादीश्वरसभसरसीभूषणा वाग्जिनस्य ॥ 87 ॥ गृजुत्वात्तत्त्वगन्धाधिगमविषयत: संपतद्भिः समुद्भिः सद्भिः सद्भिद्विरफैरिव मधुररवैश्चारुपक्षैः सुदक्षैः । यत्प्राप्य प्राप्यते शं स्वरिनकरिमदाम्भोवदाप्तं वचो व- . . स्तत्क्लेशाश्लेषशोषोपशमकृतिविधि प्रत्यलंभूष्णु भूयात् ॥ 88 ॥ नानावणैर्विचित्रा रुचिरगुणशतैः कल्पितानल्पशोभा शुद्धाधिक्यान्महार्घा हृदि मुदमधिकं संदधाना ग्रहीतुः । शाटं वः सत्पटीवोत्कटकटुकफलाकार्यशीतस्य गौर्द्राक् संपर्कात्कुर्वती श्रीसुखमतितनुतात्सा जितोत्सेकमूर्तेः ॥ 89 ॥ प्रोत्खातासंख्यदुःखाखिलजनसुखकृत्खण्डिताखण्डखेदं खङ्गाभा मूर्खमुख्यप्रखलमुखरताशाखिशाखा विलेखे। ख्याता वाग्लेखसंख्याप्रमुखशतमखाभ्यर्चिता खण्डशो वः सख्यं प्रेवन्मनोभूविशिखमुखभिदः खण्डयत्वस्खलन्ती ॥ 90 ॥ वर्णैः पूर्णाप्यवर्णा कुजनपरिचिताप्याप्तलोकैविनूता साराप्युच्चैरसारा रतिसुखकृदपि प्रास्तकन्दर्पदर्पा । या सन्निष्ठाप्यनिष्ठा प्रविदितजगतो भारतीनां रतीनां सा युष्माकं निमित्तं त्वरितमुपदधात्वित्यनेकप्रकारा . ॥ 91 ॥ भद्रा द्रोणी समुद्रे द्रविणवरनिधि ग्धनायेऽपिंधानः . स्वापस्त्वानूपपातापदि परिपततां कूवरी दुर्गमार्गे । 26 Page #36 -------------------------------------------------------------------------- ________________ युद्धे साध्वायुधश्रीः शशिसमयशसां योनिराआर्यगीर्या सा युष्माकं महाधिप्रधनविधुरताध्वस्तयेऽस्तु प्रशस्ता ॥ 92 ॥ भूमानं बिभ्रतोऽपि प्रकटयति झटित्योजसा स्वेन हानि स्नेहस्योच्चैः पतङ्गप्रभृतितनुमतोऽवन्त्यनित्यत्वशून्या । यान्याहक्षेव साक्षात्कृतनयनपथातीतवस्तुस्वरूपा दैपी वर्तिः कुवृत्तीरपहरतुतरामर्हतां वागसौ वः ॥ 93 ॥ ज्योतिमैत्रं न यत्र प्रविचरति रुचिर्नैन्दवी न प्रकाश्यं यद्भासां चित्रभानोरनणुमणिरुचां गोचरे यच्च नैव । वस्तु प्रत्यक्षयन्ती तदपि मुदमितैः प्राप्तरूपैर्नुता या सार्हद्रारत्यरत्या वियुततनुलतान्वः क्रियादक्रमेण ॥ 94 ॥ सालङ्कारां करोति श्रुतिमति विशदन्यायरत्नोद्भटश्रि श्रीमद्भिर्धार्यमाणं गतमतिविभवैर्दुर्लभं भास्वराङ्गम् । सद्वृत्तोदात्तरूपं व्युपरतविकृतेर्यत्तुलां कुण्डलस्य . क्षिप्रं बिभ्रक्रियाद्वो वचनमुपचितिं चिन्तितानां tadaya'm ॥ 95 // नाश्रेयांसि श्रितानां न भयतरलता श्रूयते श्राद्धदेवादश्रीणां नाश्रयोऽश्रु स्रुतिरपि न न वा विस्त्रसा न श्रमो वः । नाविश्रम्भश्रुतिर्न श्रवणकटुवचो यत्र तत्स्थानमीयुः श्रुत्वा यां श्रीजिनस्याश्रियमभिभवताद् गौरसौ साक्श्रुतीष्टा ॥ 96 ॥ मिथ्यादृक्पाथसान्त तगुरुविपदावर्तगर्तं गरीयःसर्पत्कन्दर्पसर्प प्रचरितकुनयानेकनकादिचक्रम् । यत्प्राप्य प्रोत्तरन्ति प्रततमपि भवाम्भोनिधि साधुबन्धं पातात्पोतायमानं तदवमपतनाज्जैनचन्द्रं वचो वः ॥ 97 ॥ सोन्मुद्भिर्जन्मवद्भिः शिखिभिरिव समाकर्णिता निर्णयन्ती क्लेशग्रीष्मोष्मशोषं स्वमहिमभवनात्संहरन्ती रजांसि । . 27 Page #37 -------------------------------------------------------------------------- ________________ विस्फूर्जनीतिधारानिकरपतनतः प्रावृषा या समाना मानारेनिनामाप्यपनुदतु भवत्स्वाशु सा सूनृता वाक् ॥ 98 / / लक्ष्मीर्वा दुग्धसिन्धोर्धरणिधरवराज्जझुकन्येव मान्या श्यामेशाच्चन्द्रिकेवाभिनवजलधरादम्भसः shriirivoccaiH। ध्वान्ताबन्धोरह:श्रीरिव समुदभवद्भारती रत्यधीन्द्रं. द्रोग्धुर्या सा निधेयादधरितविबुधाधीशराज्ये पदे वः ॥ 99 ॥ नाक्षेमं क्षुद्रपक्षात्क्षणमपि लभते संभ्रमेणेह बिभ्रत्कण्ठे निर्लोठ्य शाठ्यं कुदृशमसदृशोद्भासितां भ्रंशयन्तीम् । यां रक्षां वा विवेकी बहुविधविपदां भेदिकां दैन्यशून्यान् .. युष्मान्मान्याग्रगस्याननवनजशया वागसौ द्राग्विधेयात् ॥ 100 ॥ इति जिनवाग्वर्णनं पं. हेमविजयगणिविरचितम् ॥ ऋषभशतकम् ॥ ऋषभलाञ्छनवर्णनो नाम प्रथमः स्तवः स्वस्ति श्रीमति यत्र मित्रमहसि प्राप्ते दृशोरध्वनि, स्निग्धाब्जैररिकैरवैश्च युगपल्लेभे प्रमोदोद्गमः । तं विश्वत्रयचित्तचातकचयप्रह्लादने तोयदं श्रीमन्नाभिनराधिराजतनयं कुर्मो मनोवर्त्मनि पात्रं पुष्टिपटुः पथ: पथयिता प्राधान्यहेतुः प्रभुविश्वेऽस्मिन्नयमेव देवतिलको जज्ञे ममाऽहर्निशम् । / यं भेजेऽङ्कमिषाद् वृषः शुभगतिर्मत्वेति सलक्षणं . ध्यायामस्तमशेषदोषविमुखं नित्यं जिनाधीश्वरम् । ॥ 1 ॥ ॥ 2 // 28 Page #38 -------------------------------------------------------------------------- ________________ पावित्र्येण कटिश्रिया विभुतया वर्यार्जवेणो(NA)'पि यज्जिग्येऽहं विभुनाऽमुनाऽतिबलिना मत्वेति चिह्नच्छलात् । यं गौगौरव(गउअउरव)वानन्यगतिक: शिश्राय विश्वाधिपं दध्मः पद्ममिवाऽलिनः प्रणयिनस्तं तीर्थनाथं हृदि ॥ 3 ॥ अस्मिन् गर्भमुपेयुषि प्रथमतो दृष्टोऽहमस्याऽम्बया लक्ष्मीमेष मयैव विश्वविदितां धत्ते व(च) धन्योद्धरः । अङ्केऽप्येष बिभर्ति शस्तकमले मामेव देवोत्तमः सेवा मेऽस्य घटेत यं वृष इति ध्यात्वाऽऽश्रितस्तं स्तुवे ॥ 4 ॥ कुर्वत्या चरणं लसच्चरणया हृद्गोचरे धीमतां निन्ये पुष्टिमहं महस्विरसया गाढं गवास्यप्रभोः । तेनाऽमुष्य निषेवणादहमदो भावी कृतज्ञाग्रणी OtvetthaM भजति स्म लाञ्छनमिषाद् यं गौः स्तुमस्तं जिनम् ॥ 5 ॥ शश्वत्संश्रितसर्वमङ्गलमभूद् गात्रं च शक्ति शुभा मन्युध्वंसविधायिनीय नितमा भालं दलाब्जाद्धृतम् । ऐश्वर्यं गुरु यस्य विश्वविदितं तस्यैव पादाब्जयोः स्थाने मत्स्थितिरित्यकाममभजद् यं गौः स वः श्रेयसे ॥ 6 ॥ अस्मादस्मयचित्तवृत्तिसुभगात् सञ्जानया यद्गवा यच्छन्त्या रसमुज्ज्वलं प्रज्जनितः प्रौढप्रभावानहम् । किं तत् सूत्रितसर्वसम्मदमहं मुञ्चामि मातामहं यस्याऽङ्कं न जहौ वृषः सुखसखं मत्वेति सोऽस्तु श्रिये ॥ 7 ॥ ग्रामान्तवि(नि)वसन्तमत्र मनुजास्तन्वन्ति सांवाहिनं त्र(त्रा)सं .यच्छति सिंहिकातनुरुहो नान्ते वनान्तेऽपि मे । त्रासाद् मद्गतिरेष एव भगवान् भर्ताऽयमाद्यश्च मे मत्वेत्यङ्कमिषाद्. यमीशमभजद् गउअउरवायाऽस्तु सः ॥ 8 ॥ Page #39 -------------------------------------------------------------------------- ________________ ध्वस्ता मत्पतयः समेऽपि तरसाऽमुष्य प्रतापव्रजैः सर्वे मत्पतयो नमन्त्यमुमयं मत्स्वामिनां वाऽग्रणीः । विश्वेऽस्मिन् मम विश्वसंस्तुतमतेस्तदास्यमस्योचितं गौर्यत्पादयुगं श्रितोऽङ्कमिषतो मत्वेति वः पातु सः । ॥ 9 ॥ स्वः शास्तीव धनं घनं तनुभृतामेनं घनच्छायया . संछन्नः पटुपल्लवैः परिवृतो दास्यत्यसावादितः । / एवं ज्ञापयितुं किमम्बुजभुवाऽमुष्यैकचिह्नच्छलादङ्केऽकारि वृषः श्रियं स तनुतां देवः सतां ज्ञानभूः ॥ 10 ॥ स्त्री-स्तम्बरम-कानन-द्रुम-नदी-भोज्याधिपा अप्सरःशुभ्रानेकप-नन्द[न]र्तुमहिरुड्-गङ्गा-सुधा-शकताम् । प्रापुर्यस्य पुरः स्थितास्त्रिजगतीनाथस्य तत् सोऽङ्कगो- . 'मुष्यैवाऽर्हति गां न्यधाद् विधिरतो यत्पादयोः स श्रिये ॥ 11 ॥ हन्यादूर्जितमार्यवृत्तविमुखं नेतैतदङ्कः स्मरं वैराग्याम्बुजपुञ्जभञ्जनकरी(रो) घात्योऽस्त्यथी(थो) मेऽपि सः । मत्वैवं भगवान् वृष वरगतिर्योऽङ्के दधावात्मनस्तं संसारविकारवारिजविधुं वन्दामहे श्रीजिनम् ॥ 12 ॥ आबाल्यादपि गोरसैः प्रियरसैः सन्तुष्टचित्तस्य मे । स्थातुं हीमुचि नोचितं च्युतधियां वृन्दे पशूनां ध्रुवम् चक्रे यत्पदयोरुपास्तिमृषभो मत्वैवमङ्कच्छलात् तं छायासुभगं महीरुहमिवाऽध्वन्यः श्रये श्रीजिनम् ॥ 13 ॥ प्रोच्चैश्चित्तचमत्करी म[म] गतिः सम्पत्तिहेतुर्नृणां . बाल्यादप्यमुना बलेन सहजस्याऽप्याददे स्वामिना । स्थानं निर्गतिकस्य मेऽयमुचितो विश्ववयीनायकस्तस्थौ यत्क्रमयोवृषोऽङ्कमिषतो ध्यात्वेति वः सोऽवतात् ॥ 14 ॥ 30 Page #40 -------------------------------------------------------------------------- ________________ गौरस्यैव ममोपभोगसुभगा पुष्णात्यसावेव मां भूयोभिश्चरणैः स्थिती रसवरे हृद्गोचरस्यैव मे । ध्यात्वैवं गतपङ्कमङ्कमभजन्नित्यं यदीयं वृषः पाथोराशिरिवैष रातु भवभीमुक्तः श्रियं मौक्तिकीम् ॥ 15 ॥ यो(या) जाड्याम्बुजभञ्जने द्विपवधूअउरस्य विश्वेशितुः सैवैनं जननीव शावमनिशं पुष्णाति पुण्याकृतिः । तेनाऽत्रैव वृषोऽयमु[च्च]सुगतिश्चिह्नच्छलादच्छलं यत्पादौ सृजतेति वारिजभुवा ध्यातं स्तुमस्तं जिनम् ॥ 16 ॥ विष्णोर्नीरधिनन्दनी कुमुदिनी नित्यं तुषारत्विषः पौलोमी च बिडौजसः कमलिनी भूच्छायविध्वंसिनः । युक्तोमाऽपि तथा प्रिया वृषधरस्यैवेति तद्वल्लभं यं चक्रे वृषलाञ्छनं जलजभूर्नाथः स वोऽस्तु श्रिये ॥ 17 ॥ लोकेऽहं शिशुनाऽमुना प्रकटितो यूनाऽप्यहं पालितो वृद्धि वार्धधारिणाऽतिशयतः संप्रापितः सर्वदा । तेन स्यामनृणोऽहमस्य चरणोपास्त्येति जानन् वृषो यत्पादाम्बुजयुग्ममङ्कमिषतो भेजे भजे तं जिनम् ॥ 18 ॥ गोपालस्य गवां द्रुतं दशशती यत्तुण्डकुण्डोद्भवं रम्यं गोरसमत्ति दृगजमहसांमित्रं पिबत्यन्वहम् । तेनैतत्पदयोर्मम स्थितवतो भावी स्वकैः सङ्गमो मत्वा गौरिति यत्क्रमेऽङ्कमिषतस्तस्थौ तमीशं स्तुमः ॥ 19 ॥ [गत्वा] येन जिना गतिप्रतिभटा हंसर्षभानेकपास्तन्मध्यात् प्रथमोऽगमत् सुरगृहं वन्यावनी चाऽन्तिमः । कोप: स्यान्महतां प्रणत्यवधिको मत्वेति मध्योऽश्रयद् . यत्पादौ ध्वजदम्भतः स जिनपः पुष्णातु वः सम्पदम् ॥ 20 ॥ 31 Page #41 -------------------------------------------------------------------------- ________________ श्लाघाहेतुमुषापतेर्ध्वजमुमाभर्तुश्च लात्वा बलादेणं चाक्ष(क्षि)णि लाञ्छने च वृषभं बिभ्रद् भृशं हारिणि । स्वस्वाङ्के स्पृहया कलानिधिमहाव्रत्याश्रितो यो बभौ . तद्वाग् देवगवाक्ष]चारुचरणा दिश्यात् सतां गोरसम् * : ॥ 21 ॥ यः स्वामी वृषवानपि प्रतिदिनं नोच्चैः सुरासक्तिमान् नो मातङ्गसखो बभूव भुवने नाऽपि द्वि[जि]ह्वाश्रयः । . इत्याकारसतत्त्वजोऽजनि महान् भेदः सतां निन्दितो यस्मिन् सत्यपि चित्रहेतुमहिमा सार्वः स वः श्रेयसे ॥ 22 ॥ आसंसारमिदं स्वयं विदधतः पाथोजयोनेर्जगज्जातः सच्चरणोऽयमेव भगवान् श्रीनाभिराजाङ्गजः । तन्मां पोषयितैष एव मतिमान् मत्वेति यत्पादयोश्चक्रे चिह्नमिषाद् वृषः सुखमनाः सेवां स dishyaacchriym॥ 23 // मीनेनेव पयोधिजातनुरुहो दम्भोलिनेवाऽद्रिभिद् दैत्यारातिरिव द्विजिह्वरिपुणा केकावतेवाऽग्निभूः । यः शोभांबिभराम्बराम्बभूव (बिभराम्बभूव) भगवाञ्शश्ववृषेणाऽद्भुतां देयाच्छर्म सतां स देवतिलकस्तोयं तडित्वानिव ॥ 24 ॥ शश्वद् यस्य मुखे वृषस्थितिरभूत् पार्वं वृषोपासितं श्रेय:श्रीशरणं च चारुचरणद्वन्द्वं वृषेणाऽद्भुतम् । इत्थं यस्त्रिजगतीपतिवृषमयो रेजे गुणानां निधिः म्नं(तं) चेतस्यनघं वहेम विजयश्रीहृद्यमाद्यं जिनम् ॥ 25 ॥ श्रीऋषभशतकसरसी-विविधालङ्कारकमलपरिकलिता । श्रीलाभविजयपण्डितमतिशरदा निर्मला जयति * ॥ 26 ॥ कन्याद्वयविवाहवर्णनो नाम द्वितीयः स्तवः 32 Page #42 -------------------------------------------------------------------------- ________________ स्वस्तिश्रीव्रजराजिनिर्जरवधूवृन्दैरमन्दादरैरुद्गीते गतिरान्तरा भवतु मे श्रीनाभिराजात्मजे । सङ्गं स्वर्गि(ग)तरङ्गिणीयमुनयो थो यथा पाथसां यः पाणिग्रहणं विरचयन् रेजे द्वयोः कन्ययोः ॥ 27 ॥ एकस्मिन् 'ह्युभयोस्तु वस्तुनि मनोरोधे विरोधे स्थितिः स्यादेवाऽञ्जनजालशालि वहतोः श्यामत्वमन्तर्मिथः । मा भूदेकमृगीदृगीक्षणसुखान्मन्नेत्रयोस्तत्कलिढे ऊढे युगपज्जिनेन युवती येनेति वः पातु सः ॥ 28 ॥ विश्वं विश्वसृजः सुखेन सृजतो विश्वत्रयं यो नृणां रत्नं चाऽत्र सुमङ्गला बलिगृहस्त्रीणां सुनन्दा पुनः । स्वःस्त्रीणां तदधीशदत्तमिव यस्तत् पर्यणैषीत् तयोर्द्वन्द्वं सन्निभमात्मनः स भगवान् भूयाद् विभूत्यै सताम् ॥ 29 ॥ आवाभ्यां मुमुचे रि(चि)रन्तनतरक्रोधाविरो(?) मिथः स्वामिस्त्वामधिगम्य सिद्धिसदनं शान्तं रिपुभ्यामपि । तन्नौ स्वीकुरु यो रमां गिरमपि स्त्रीयुग्मदम्भात् प्रभुः(भु)स्ते द्वे ज... इवोदुवाह भगवान् श्रेयः श्रिये सोऽस्तु वः ॥ 30 ॥ याम्योदक्ककुभोर्गतिं कृतवता ये अर्जिते ऊजिते सम्पत्ती रविणो(NA)'तितीव्रमहसं यस्य प्रतापप्रथाम् । बाढं सोढुमशक्तिना जलजदृग्युग्मच्छलाद् ढौकिते ऊढे प्रौढपराक्रमेण विभुना ते येन सोऽस्तुं श्रिये सत्पक्षः कमलाकरप्रणयिधीः शश्वद् विधिप्रीतिभूः श्रीमन्मानसवाससङ्गतिरतो यद् राजहंसोऽभवम् । स्याद् द्वाभ्यां रहितस्य मे न तु कथं तत्पक्षि(क्ष)तिभ्यां गतिर्येन स्त्रीद्वयदम्भतो भगवता ते स्वीकृते स श्रिये ॥ 32 ॥ 33 Page #43 -------------------------------------------------------------------------- ________________ छायाकान्तिपतिः पितेव यमुनाभ्रातुर्निशाकौमुदीयुक्तश्चन्द्र इवाऽतिसुन्दररसाधीशप्रमोदप्रदः । . स्मेराक्षीयुगलेन मञ्जुलमभात् पाणौ गृहीतेन यस्तं नि:शेषविशेषविद्वरगवीगेयं स्तुवेऽहं जिनम् ॥ 33 ॥ सर्वज्ञं नरकच्छिदं च हृदये विज्ञाय वामाद्वयव्याजाद् विश्वविलोचनालिनलिनी ह्लादैकहेलिच्छवी । सोल्लासं श्रयतः स्म शैलतनया पाथोधिपुत्री च यं पुण्यः पुण्यपथप्रकाशनपटुर्भूयात् सव: प्रीतये . ॥ 34 ॥ ऐश्वर्यं वृषभध्वजत्वमननघं(मनघं) यस्मिन्नवेक्ष्य प्रभौ . नष्टे स्वामिनि चित्तजन्मनि रति-प्रीती तदेणीक्षणे । नित्यं निर्गतिके इव प्रणयिनं यं चक्रतुः स्त्रीद्वयव्याजाद् विश्ववनप्रसूनसमयः पुष्णातु पुण्यं स वः ॥ 35 ॥ स्नेहाढ्ये सुदृशे अनश्वरमहे सत्पात्रिके दीपिके जाते ये सुदृशौ विधेर्विदधतो विश्वातिते(गे) एव यः । / गृह्णाति स्म करेण दर्शनधिया सत्कर्मधर्माध्वनोः श्रीमन्तः प्रथयन्तु पुण्यपटवः पादास्तदीयाः शिवम् ॥ 36 ॥ दस्राभ्यां भुवनातिशायिगुणया रूपश्रिया सान्द्रया ध्वस्ताभ्यामुपढौकिते उपदया [तत्]स्वस्वसाराविव । यो जग्राह करेण तत्प्रतिनिधी कन्ये उभे निर्निभे नम्रानेकनरेन्द्रवन्दितपदं वन्दामहे तं जिनम् ॥ 37 ॥ ऊर्ध्वाध:ककुभोः प्रतापपटलैराकान्तयोर्भीततद्- . भर्तृभ्यामुपढौकिते इव निज(जा)स्थानश्रियां मण्डने । के[लि?]प्राभृतके प्रभुः प्रणयवान् पाणौ गृहीते उभे यश्चक्रे सुचिरं चिनोतु रुचिरां चारित्रचर्यां सं वः ॥ 38 ॥ 34 Page #44 -------------------------------------------------------------------------- ________________ आद्यस्तीर्थकृतां तथा क्षितिभृतां भावी समेषामयं विश्वेऽस्मिन्निति तच्छियोः प्रतिभुवौ मत्वेव कन्ये उभे । यः पूज्यैः परिणायितः किल रति-प्रीती इव श्रीसुतः श्रीमानाभिसुतः प्रयच्छतु स वः पद्मामुदन्वानिव स्यात् पित्रोर्युगपत् पवित्रपदयो पुण्यपुण्यात्मनोः कर्तुं भक्तिमलं विलम्बरहितां नैका स्नुषा जातुचित् । ध्यात्वैवं परिणीतवान् विनयवांस्तत्कर्ममर्मक्षमे यो द्वे पद्मविलोचने अवतु वस्तापादिवेन्दुर्भवात् ॥ 40 ॥ द्वे गङ्गागिरिजे प्रिये पशुपतेश्छायाछवी भास्वतः श्रीगोप्यौ च तमोरिपोरपि रति-प्रीती च चेतोभुवः । यो द्वैवं(धं?) मरुतां मतः समुचितस्तद्वर्तिनः मेऽपि स ध्यात्वैवं परिणीतवान् प्रभुरुभे यः मुत्तुवो(सुभ्रवौ) स श्रिये 41 एकामेव हि युग्मजातमनुजास्तन्वन्ति तन्वी ध्रुवं .. पूर्वेषां प्रथमः क्रमः क्रमजुषोऽप्येष ध्रुवं मूलतः । उच्छेद्योऽस्ति ममेति योऽत्र तदभिज्ञानाय सद्ज्ञानवान् कान्ते द्वे परिणीतवान् स कुरुतां कैवल्यकेली(लि) सताम् 42 नाऽऽप्ताः पङ्क्तिविभेदिनः स्युरिति यो भोगार्थमभ्यर्थितः । स्वःस्त्रीभिर्वसुधाभृतां युवतिभिश्चाऽनेकशो वाग्भरैः । कामोर्वीरुहवारिवाहसदृशो द्वे सुभ्रवी वू(व्यू)ढवांस्तासां तुष्टिकृते पृथक् पृथगसौ स्वामी श्रिये वः सदा ॥ 43 ॥ लोकेशत्वगभीरताजितसरोजन्मासनाम्भोनिधिक्ष्मापाभ्यां स्वसुते उपायनकृते साक्षादिव प्रेषिते । यो दोर्दण्डमखण्डचण्डमहसं बिभ्रद् भ[ ]भासुरः कन्ये द्वे परिणीतवान् प्रथयतु श्रेयांसि भूयांसि सः ॥ 44 ॥ Page #45 -------------------------------------------------------------------------- ________________ आसीदग्निवृषो धृतामृतरुचिः साक्षादसावीश्वर- स्तेनोमा च सरस्वती च मरुतामस्यैव युक्ते प्रिये । सञ्चिन्त्येति विरञ्चिनोभयवधूव्याजात् तयोर्दत्तयोः पाणि पीडयति स्म योऽस्तु पुरुषापीड: स पीडापहः . ॥ 45 ॥ एकां मां रमणीमनन्यगतिकामन्यां च सिन्धोः सुतां दत्ते नाभिनराधिपेन गुरुणा बाल्येऽपि भुञ्जन् प्रभुः । / स्पर्धामाश्रितया सहात्मपतिना यः पर्यणैषीत् स्त्रियौ द्वे मात्राऽपि समर्पिते इव युवा वः पातुः सोऽर्हद्गुरुः ॥ 46 ॥ यं चेन्दुं च विचिन्त्य चेतसि चिरं जैवातृकत्वात् समौ .. ब्राम्यौ तत्कृतये विधिविहितवान् कन्ये उभे सन्निभे । एकं वीक्ष्य वलक्ष[पक्ष]युगलं शुक्लैकपक्षं परं . तद्दत्तामुदुवाह यस्तदुभयीमप्येककः स श्रिये ॥ 47 ॥ सूर्यं वीक्ष्य रजस्वलामपि सदा भुञ्जानमम्भोजिनीनित्यैकाम्बरचारिणं च दयितं दुःखै शं व्याकुलाम् । छायां गां च समागतामिनतया ख्यातस्त्रिलोकीपतिः स्त्रीरूपां परिणीतवान् सपदि यस्तं संमुगः(संस्तुमः) स्वामिनम् 48 मत्वा मामृषसं(भं) मदर्थमकरोद् गां स्पष्टमष्टश्रवा मां चेन्द्रं जयवाहिनीं जयकरीमेते च मामाश्रिते । नो लोकेशनिदेशलोप उचितश्चित्ते विचिन्त्येति यश्चक्रे द्रागुभयोस्तयोरुपयमं स्त्रीरूपयोः सोऽवतात् ॥ 49 ॥ अस्त्यव्यस्तधनो महाव्रतिसुहृद् भर्तेष मद्देवरो मत्सख्योरमुना समं परिणये स्यात् तद्वियोगो न मे। मत्वैवं शिवया वशाद्वयमिषाद् द्वे एव ते ढौकिते . यः स्वामी परिणीतवाञ् शिवसखः श्रेय:श्रिये सोऽस्तु वः 50 35 Page #46 -------------------------------------------------------------------------- ________________ नेता यः कलयाम्बभूव कमलां लोलेक्षणाभ्यां रतिप्रीतिभ्यामिव मन्मथो हरिकुलोल्लासी कलावत्सुहृत् । स श्रीनाभिनरेशवंशसरसीजन्माब्जिनीवल्लभः कान्त्या तप्तनवीनहेमविजयः पुष्णातु वः सम्पदम् ॥ 51 ॥ श्रीऋषभशतकसरसी विविधालङ्कारकमलपरिकलिता । श्रीलाभविजयपण्डितमतिशरदा निर्मला जयति ॥ 52 ॥ . जटावर्णनो नाम तृतीयः स्तवः कल्याणद्युति यस्य बाहु-शिरसि श्यामा सहस्रत्विषः कोडे स्थास्नुकलिन्दसूरिव दधौ शोभा लुठन्ती जय । तं श्रेयोवनवारिवाहसदृशं विद्यानवद्यैर्यतिवातैर्वन्दितपादपद्ममनघं नाभेयदेवं स्तुमः . ॥ 53 ॥ किं लोकत्रयचित्तवृत्तिमथनप्रह्वस्य चेतोभुव-. माराजस्य भुजालतामसिरसावुच्छेत्तुमुद्यत्त (धुक्तवान् ?) / रोलम्बच्छविरंसदेशपतितो यत्केशपाशो बभौ देवं दर्पकदर्पसर्पविनताजन्मानमीहामहे ॥ 54 ॥ स्फूर्जच्छक्तिमताऽतिधन्यधवलध्यानैकसप्ताचिषा निर्दग्धोल्बणकर्ममर्मसमिधां धूमस्य किं धोरणिः । प्राप्तो यद्धजमूर्ध्नि मूर्धजभरो रोलम्बनीलो लसत्प्रीति वस्तुनुतां स संसृतिसरिनाथैककुम्भोद्भवः ॥ 55 ॥ . ममा ध्वंसाय महाव्रतिस्त्वमदयं मद्भातुरौत्सुक्यवान् भूयाः कर्तुमनाः कलिन्ददुहिता विज्ञप्तिमेनामिव । / कर्णाभ्यर्णमुपेयुषी श्रवणयोर्मूले लुठन्ती बभौ । राजी यस्य शिरोरुहां स भगवानस्तु श्रिये वश्चिरम् ॥ 56 ॥ .30 Page #47 -------------------------------------------------------------------------- ________________ देवेन्द्रैः कुमुदेन्दुसुन्दरतरैः सञ्चालितैश्चामरैः श्लिष्टा यच्छ्रुतिपार्श्वयोरधिगता जात्याञ्जनाभा जटाः । दैवात् सम्मिलितैर्जलैर्दिविषदां नद्या मिथः सङ्गताः ... कल्लोला इव यामुनाः शुशुभिरे सोऽर्ह शिवायाऽस्तु व्ः॥ 57 ॥ स्पर्धी सार्धमहं त्वदङ्गमुखजैः कर्ताऽस्मि नो सौरभैस्तेनाऽकीर्तिकरी कुरङ्गजठरावस्थानजां वेदनाम् । स्वामिन् ! भिन्ध्यभिधातुमित्युपगता कस्तूरिकेव स्वयं यं स्कन्धशिरोजराजिमिषतस्तं तीर्थनाथं स्तुमः पास तायनाम्य स्तुमः ॥ 58. ॥ भुक्तायाश्चिरमृद्धराज्यकमलालोलेक्षणाया व्रतादानस्याऽवसरे सरागविनयादालिङ्ग्य यान्त्या इयम् । लेखा कज्जलपेशलाक्षिपयसां किं स्कन्धयोः सङ्गता श्रेणी यस्य शिरोरुहां श्रियमधात् पायादपायात् स वः ॥ 59 ॥ हा ! नैकाऽपि मया महोदयशिला पूर्णीकृतौजस्विना सप्तानामपि मध्यतश्च नरको नैकोऽपि रिक्तीकृतः । व्यज्ञायि स्वमकीर्तियुग्ममनिशं येनेति भाऽलकाः स्वस्कन्धोपरिगा द्विधा शितितमांस्तं दध्महे हृद्गृहे ॥ 60 ॥ घ्राणानन्धरविन्दकुन्दकुमुदीमोदश्रियां जित्वरं । घ्रातुं सौरभमास्यसम्भवमसौ किं स्मैत्यलीनां ततिः । कालिन्दीसलिलोमिवर्मितशद्ध्योमोपमो निःसमो यस्याउंसे शुशुभे लुठञ् शिरसिजस्तोमः स्तुमस्तं जिनम् ॥ 61 ॥ द्वे मोक्षस्य.....पद्धतिधुरे सार्धं द्वयोः स्कन्धयो- . र्यस्योव्यौं वहतस्तदेक पिशुने चिह्न इवोद्ध्र्स्स्जे॥ दोर्मूञ्जेः पतितौ पृथग् जलधरश्यामौ श्रियं बिभ्रतुचारू यच्चिकुरोच्चयौ चयमयं प्रीणातु पुण्यात्मनाम् ॥ 62 ॥ 30 Page #48 -------------------------------------------------------------------------- ________________ भर्ता भोगभृतां त्वमेव बलवांश्चाऽमी वयं भोगिनस्तेनाऽस्मत्कुलकालतो गरुडतो नः पाहि दासानिति । किं विज्ञसुमितास्त एव फलिनीनीलोत्पलश्यामला लग्ना यच्छुतिमूलयोः शुशुभिरे केशाः स ईशः श्रिये ॥ 63 ॥ हृत्कुण्डस्थमनुष्णधामधवलं ध्यानामृतं रक्षितुं देवेनाऽम्बुजजन्मना विनिहितः किं श्यामलः कुण्डली । यद्दोर्मूर्धनि मूर्धजव्रज उमापुष्पोपमः प्रोल्लसन् सौभाग्यं बिभराम्बभूव भगवान् भूत्यै सतामस्तु सः ॥ 64 ॥ माऽस्मिन् दुष्टदृशां दृशामसदृशां दोषः मुखध्वंसकृद् भूयाद् विश्वमनोरमे भगवतः काये निकाये श्रियाम् । मत्वेत्यब्जभुवाऽऽञ्जनी जनितमुद्रेखा कृता कि स्वयं । यस्याऽसे पतिताऽलकालिरभसात् सोऽर्हन् श्रियं रातु वः ॥ 65 ॥ न्यस्ता संयमबालयाऽलिफलिनीसंकाशवासोङ्गिका सद्यस्काञ्जनरत्नकङ्कणभृता भावाद् भुजेवाऽऽत्मनः । यस्याऽऽनन्दवतः शिरोरुहततिः स्कन्धे लुठन्ती बभौ श्रेयस्वी भगवान् श्रिये श्रितवतां ज्ञानार्णवः सोऽस्तु वः ॥ 66 ॥ भिन्नोर्मिप्रसरा स्वसाऽपि नृपतेर्दत्तप्रमोदा सुधी[:] हंसानां सहसेयमुत्तरति किं शृङ्गाद् गिरेः स्क:सदाम् । दृष्ट्वा यस्य सुवर्णवर्णवपुषः स्कन्धे लुठन्तीं जयं श्यामां चित्त इति व्यचिन्ति चतुरैः पायात् स व्स्तीर्थ्रात्त्॥ 67 ॥ पद्माह्लादलसद्गुणोत्करकला कूलङ्कषाकूलयोः किं याता अभिराममुद्गम(ग)मी सर्वेऽपि दूर्वाकुराः । रेजुर्यस्य पृथक पृथक स्थितिस्जः केशाः प्रभोरंसयो- . स्तं प्रावीण्यपटुप्रसिद्धिकमलागेहं स्तुवेऽहं जिनम् ॥ 68 ॥ .36 Page #49 -------------------------------------------------------------------------- ________________ उप्ता अंसशरावयोः सुभगयोः किं मुक्तिसीमन्तिनीवीवाहाय शिवावदा नवयवाङ्कराः प्रवृद्धिस्पृशः । केशास्तालतमाल[जाल] सदृशो यत्स्कन्धयो रेजिरे .. तं वन्दे विनयावनम्रशिरसि न्यस्ताग्रहस्तं प्रभुम् ॥ 69 ॥ Ize'smilla~panacchalAcchritavati श्वेतद्युतौ साम्प्रतं स्थातुं वैरिणि नैव मे.भुजशिरोनिश्रेणितो नश्यतः । अङ्कस्येत्यसिता इवाउंहियुगलन्यासोद्भवा पद्धतिर्यत्स्कन्धे पतिता स्म भाति चिकुरश्रेणिः स वः श्रेयसे ॥ 70 ॥ देव ! त्वं पुरुषोत्तमोऽसि तमसो दस्युस्तमोऽहं पुनर्हन्ता तेन मम त्वमेव तदहं न ध्वंसनीयस्त्वया । किं विज्ञप्तुमिति श्रुतेस्तटमितः स्वर्भाणुरेष स्फुटं यत्स्कन्धे शुशुभे शिरोजनिचयः पायात् स वः श्रीजिनः ॥ 71 ॥ न स्पर्धा ध्वनिना त्वया सममहं कर्ताऽस्मि तेन प्रभो ! मद्दोषं द्विकपुष्टताख्यमयशोमूलं त्वमुन्मूलय । इत्याख्यातुमिवाऽऽगतः पिकयुवा यत्कर्णपार्वे लसन् वालौघ: कलयाम्बभूव कमलामस्तु श्रियेऽर्हन् स वः ॥ 72 ॥ तुङ्गानङ्गपतङ्गदाहनिपुणे नित्यामृतस्नेहयुग् हृत्पात्रे पृथुधीदशे प्रकटितप्रौढप्रकाशप्रथे । शुक्लध्यानदशेन्धने शुचिरुचो यस्यांसभाक् कुन्तलव्यूहः कज्जलतामुवाह स जिनः पुष्णातु पुण्यानि वः ॥ 73 ॥ आधित्र्याधिविरोधवारिगहनात् संसारनीराकराद् . घोरादुत्तरतौंसदेशलसिताः शेवालवल्लयः किमु ? / यस्य स्कन्धतटे जटा घनघट श्रीकण्ठकण्ठोपमा । रेजुर्विश्वगुरोर्गुरोरवतु वः क्लेशात् स आद्योऽर्हताम् ॥ 74 ॥ 40 Page #50 -------------------------------------------------------------------------- ________________ पर्जन्यास्तव सेवकाः पुनरहं तेष्वेव सौ[भाग्यवान् ?] ......[म]हाबलो बलवतां मुख्योऽपि भूयाद् भवान् । किं विज्ञापयितुं भुजङ्गमभुजाब)घ एष श्रवोमूले मुक्त इति व्यभाद् यदलकस्तोमोऽसयोः स श्रिये ॥ 75 ॥ पद्मानन्दविधायिना न शुचिना वक्त्रेण वीर ! त्वया श्रीर्नेया निधनं सदामृतरुचेश्चन्द्रस्य बन्धोर्मम । एतद् वक्तुमिवाऽऽगता कुवलयश्रेणिः प्रभोः कर्णयोर्यस्याउंसस्थलशालिनीश्रियमधात् केशालिरव्यात् स वः ॥ 76 ॥ श्रेणिं क्षोणिरुहामिवाऽमरगिरिः कादम्बिनीबन्धुरां यः केलि कलयाञ्चकार चिकुरवातं वहन् मूर्धनि । दिश्यात् स प्रवराणि बिभ्रदनघं वाऽस्तसत्पद्मिनीगर्भादित्यमदीनहेमविजयश्रीधाम धामानि वः ॥ 77 ॥ श्रीऋषभशतकसरसी विविधालङ्कारकमलपरिकलिता । श्रीलाभविजयपण्डितमतिशरदा निर्मला जयति ॥ 78 ॥ इक्षुरसपारणा-वर्णनो नाम चतुर्थः स्तवः श्रेयस्वत्यनघे मम स्थितवतः क्रोडे पितुः शैशवे दत्ता(त्त्वा)'ऽदावपि यं हरि[वि]हितवानिक्ष्वाकुरित्यन्वयम् । दीक्षायामपि भुक्तिरत्र घटतो तानेव तावद् हृदि ध्यात्वेतीक्षुरसेन यः प्रविदधे प्राक् पारणं स श्रिये ॥ 79 ॥ आसीज्ज्येष्ठमिदं मदीयमनघं तीव्र तपो वार्षिक ज्येष्ठेनैव रसेन तेन घटते श्रीकारणं पारणम् । मत्वैवं मधुरेण यो विहितवानिक्षो रसेनाऽशनं वर्षान्ते वृषभः स रक्षतु जगत् संसारनीराकरात् ॥ 80 ॥ 41 Page #51 -------------------------------------------------------------------------- ________________ प्राग्जन्मार्जित[विघ्न]कर्मसमिधः संवत्सरो दुस्तरो जज्ञे ज्वालयतस्तपोहुतभुजा तीव्रांशुतीव्रण मे । तत्तन्नो भविताऽमुनैव तुहिनः कायो मदीयो भृशं मत्वेतीक्षुरसं पपौ प्रथमके यः पारणे तं स्तुवे . ॥ 81 ॥ अन्यन्मत्तपसो तपो भगवतां भावि त्रयोविंशतेस्तत् प्राक् पारणकेऽपि भिद् भवतु मे मत्वेति तत्पारणे । पौरस्त्ये परमान्नमेव. कलयन्नब्दान्त आदीश्वरश्चोक्षेणेक्षुरसेन तत्प्रविदधे यः पारणं तं स्तुमः ॥ 82 ॥ आद्यः क्षोणिभृतामयं व्रतवतामाद्यस्तथैवाऽर्हतामाद्यः पारणमाद्यमुग्रतपसः पौण्ड्रस्तथाऽऽद्ये(द्यो) रसः । सर्वेष्वेष रसेषु तद्भगवतोऽनेनैव भुक्तिः शुभा .. .. श्रेयांसेन धियेति ढौकितमपाद् यस्तं स्तुमस्तं जिनम् ॥ 83 ॥ पूर्वं पावकपक्वमोदनमसौ नाऽस्ति स्म वेश्मस्थितो दीक्षायामपि पारणे प्रथमके स्तादेवमेव ध्रुवम् । श्रेयांसेन वितीर्णमैक्षवरसं ध्यात्वेति धन्यात्सना यः प्रीतः पिबति स्म पुण्यपदवीपान्थः प्रभुः पातु सः ॥ 84 ॥ सद्गाम्भीर्यरसेशतातिशयतोऽनेनाऽस्म्यहं निर्जितो मा भूयोऽपि बली पराभवतु मामेषोऽधुनेत्यब्धिरी (?) / बुद्ध्यैवाऽमृतमेनदैक्षवरसव्याजात्कृतं प्राभृतं स्वामी यस्तदपात् स पातु भवतः पुण्यात्मनामग्रणीः ॥ 85 ॥ कॢप्तोऽयं दलशः प्रयच्छति रसं रम्यं च नि:पीडितो. 'प्येष प्रोज्झति नो निजां मधुरता-मिक्षुस्ततः सत्तमम् । हृत्स्थस्तेन ममाऽधुनाऽतिधवलध्यानगुरेतद्रसाद् । भावी भद्रफलो धियेति तमधाद् योऽन्तस्तमीडे प्रभुम् ॥ 86 ॥ 42 Page #52 -------------------------------------------------------------------------- ________________ . .. .. . . गच्छद्भिनिधनं द्रुमैर्दिविषदां माधुर्यमत्रैव किं स्वं न्यस्तं विदतेति दत्तमनघं माधुर्यवर्यं मुदा । इक्षोरेव रसं रसेश्वरभुवा श्रेयांससझेन यः पुण्यात्मा पिबति स्म पेशलपदः पुष्णातु वः स श्रियम् ॥ 87 ॥ लोकास्तोकमनोविनोदविदुषा कर्ता(A)'स्मि कर्ता मुदा स्पर्धा सार्धमहं त्वदीयवचसा माधुर्यधुर्येण नो । तापात् पाहि तपस्विनं हुतभुजां तन्मां जिनेन्द्राऽधुना किं विज्ञप्त इतीक्षुजं रसमिमं योऽपात् स वः श्रेयसे ॥ 88 ॥ सम्पन्नः सुमना अयं ............. ........................ ..............ढौकितं श्रेयांसेन धियेति यस्तमपिबत् सम्पत्प्रदः सोऽस्तु वः ॥ 89 ॥ उसः स्याद् यदि पुण्यभाजि भगवत्क्षेत्रेऽत्र पूर्वं मया माधुर्यस्य खनी रसः फलमहं प्राप्तोऽस्मि तदबीजजम् । श्रेयांसेन धियेति यत्करभुवि न्यस्तो रसः पुण्ड्रभूः क्षेत्रान्तर्निदधे स एव तरसा येनेशिता स श्रिये ॥ 90 ॥ आसीदेष वलक्षपक्षयुगल: श्रीराजहंसो जिनो धत्ते गोरसतां रसोत्तमतयो(या) युक्तोऽयमिक्षो रसः । एतत्पानममुष्य साम्प्रतमिति ध्यात्वेति यं ढौकितं श्रेयांसेन पपौ प्रभुः प्रथितधीर्यः सोऽस्तु वः शर्मणे ॥ 91 ॥ पत्राणां प्रकरोऽस्ति तोरणकृते पुष्पं पिकप्रीतये सौरभ्यं प्रसन्नं मुदे मधुलिहां यस्या रसालावलेः । तेनाऽस्यैव रसः प्रकाममुचितस्तस्या रसालेशितुः श्रेयांसार्पितमित्यपात् तमखिलं यः श्रेयसे सोऽस्तु वः ॥ 92 ॥ . . .43 Page #53 -------------------------------------------------------------------------- ________________ ऊधस्यं जठर[स्थव ?]स्तु मिलनात् सर्वं भृशं कश्मलं सर्पिओरसजं तथाऽन्नमखिलं तत्कृर्णवाश्रितम् । अस्य स्ताददनार्थमैक्षवरसो निर्दोष इत्याशया श्रेयांसेन वितीर्णमेनमदधद् यः स श्रिये वः प्रभुः । ॥ 93 ॥ दीक्षाऽऽदायि मनोज्ञमुक्तिरमणीदूती व्यधायि स्फुरन्माहात्म्यं च तपो रसाय विभुना ज्येष्ठाय येनाऽऽब्दिकम् । तन्मेसो(?)भवतात् :प्रभोरिति धिया तत्कारणं ढौकितं श्रेयांसेन य ऐक्षवं रसमधात् तं दध्महे हृद्गृहे ॥ 94 ॥ प्राग्जातेः स्मरणाद्रसं सुमधुरं प्रापं(प्राप्य) प्रभुं प्रेक्ष्य यद् दातव्योऽद्य स एव तत् प्रथमतोऽमुष्मै मया स्वामिने । पौत्रेणेत्युपदीकृतं सुकृतिना श्रेयांसनाम्नैक्षवं यो जग्राह रसं रसाय भवतां शान्ताय सोऽस्तु प्रभुः ॥ 95 ॥ भर्ता यः सलिलं विना कृततपो वर्षोपवासात्मकं सा तज्जा तृडुपैति......ना नीरेण नाशं कथम् ? / तद्ध्वंसाय रसं ददामि मधुरं ध्यात्वेति दत्तं दधौ श्रेयांसेन रसं रसालजमसौ यः सोऽस्तु वः स्वस्तिकृत् ॥ 96 ॥ अन्यत्राऽनुपलब्धितो मधुरता चित्तस्य किं मोरटद्वाराऽऽधायि सुधेक्षुभिः क्षितितलात् स्वादुस्तदीयो रसः । श्रेयांसेन सुधेत्यढौकि विबुधाधीशाय यस्मै मुदा हस्ताभ्यां निपिबन् सतं(तां) वितनुतां श्रेयांसि भूयांसि व्ः॥ 97 ॥ ज्येष्ठो योऽस्ति रसो रसेषु मधुरो भत्रै कृतज्ञाय चे- . देतस्मै प्रवितीर्यतेऽयमपि मे दत्ते द्रुतं तं बहुम् । तद्बीजं रसमेनमैक्षवमिति श्रेयांसविश्राणितं यः स्वामी निजकानने निहितवान् सोऽर्हज् श्रियं रातु व्ः॥ 98 ॥ 44 Page #54 -------------------------------------------------------------------------- ________________ वृद्धिर्यस्य विषे विषेण च समं जन्मस्थितिः सद्विषागारे यद्विषिभिश्च वेष्टितमभून्नाम्नाऽमृतं यत्पुनः । स्वर्भोज्येन किमस्य तेन यतिनो मत्वेति दत्तं दधौ श्रेयांसेन रसाद् रसालजरसं यः श्रेयसे सोऽस्तु वः * ॥ 99 ॥ मा लात्वात्तमदङ्गजः प्रियवृषादानो बली मा[म]सावित्थं त्रासवता सता पविभृता श्रेयांसतां बिभ्रता । अन्यस्माद् विगतस्पृहस्य भवताद् भक्त्यै सुधाऽस्योपदा दत्तेतीक्षुरसा(स)च्छलाद् भगवतः सा यस्य सोऽस्तु श्रिये 100 देशानिभ्यभरप्रभूतनगरान् हित्वा पुरं हास्तिनं प्राप्तः पद्ममभूषयन्मम गृहं यो राजहंसः शुचिः । ज्येष्ठेनैव रसेन भुक्तिरुचिता ज्येष्ठस्य तन्मे पितुः पौत्रेणेति रसं प्रदत्तमदधद् यः पौण्ड्रमेष श्रिये ॥ 101 ॥ चारित्रस्मितचक्षुषोऽपि दमिना पाणिग्रहो निर्ममे मामर्त्यसमक्षमक्षयसुखानन्दाय भर्नाऽमुना । तद्रोगो(तदयोगो) मधुराद्रसादधिगतादेवेति पौत्रेण यः प्रत्तं पौण्ड्रमपाद्रसं प्रभुस्सौ. भूयात् सतां भूतये ॥ 102 ॥ पीयूषं निपिबन् सुरैरिव हरिः शश्वत्सुपर्वाञ्चितो यादोभिर्मुदि रोधयन्निव पयः सिन्धो रसोल्लासवान् । भुआनोऽअलिना व्यलोकि मनुजै रिक्षो रसं यो जिनो भूयाद् दीधितिकॢप्तहेमविजय: स्वामी स वः शर्मणे ॥ 103 ॥ श्रीऋषभशतकसरसी विविधालङ्कारकमलपरिकलिता । श्रीलाभविजयपण्डितमतिशरदा निर्मला जयति ॥ 104 ॥ . . . 45 Page #55 -------------------------------------------------------------------------- ________________ श्रीहीरहीरविजयव्रतीराजपट्टपद्मांशुमद्विजयसेनमुनीन्द्रराज्ये । श्रीस्तम्भतीर्थनगरे रस-बाण-भूप (1656) वर्षे समाप्तिमगमत् शतकं सदर्थम् ॥ 105 ॥ ॥ 1 // - // 2 // . // 3 // श्रीमद्धर्मसागरगणिविरचितम् ॥srvjnyshtkm ॥ पणमिय सिरिवीरजिणं छउमत्थजिणाणमंतरं सम्म । जिणवरुवएसविसयं, तहेव अणुमोअणं वुच्छं छउमत्थो छउमत्थं जाणइ पाणाइवायपमुहेहिं । लिंगेहिं जेहिं सत्तहि, ताई ठाणंगभणिआई पंचमहव्वयतिक्कमववायणाभोगरूवरूवाणं । सत्तण्हं खलु सत्तं पि मोहसत्ताविणाभूअं विसयाणाभोगेणं तेर्सि पडिसेवणा सुसाहूणं । / सुत्ताणाए चरणं सुद्धं इहरा उ विवरीअं तेसिं लिंगाणं पुण कारणमिह मोहणिज्जकम्मंसे । तप्परिणई वि दुविहा पत्तेअं दव्वभावेहिं दव्वेण य परिणामो सत्ताए मोहणिज्जकम्मस्स । भावेण य परिणामो उदएणं होइ तस्सेव छउमत्थणाणहेऊ लिंगाई दव्वओ ण भावाओ। उवसंतवीअरागं जा तावं ताणि जाणाहि छउमत्थो पुण केवलिकप्पो अप्पमत्तसंजओ न्नेओ। . सोविह संजमजोगे उवउत्तो सुत्तआणाए 41 ॥ 4 ॥ ॥ 7 // // 8 // Page #56 -------------------------------------------------------------------------- ________________ विवरीआइ सत्त वि केवलिणो हुंति लिण्ग्भूआइ। सो केवली वि केवलजुत्तो अहवित्थ तदभिभुहो ॥ 9 ॥ पढमो खलु सव्वन्नू-बीओ पुण खीणमोहओ होइ । जै वि अणाभोगो से विहलो मोहस्स विरहेण ॥ 10 ॥ छउमत्थो ते वि दुवे जाणइ लिंगेण लिंगविण्णाणं । पच्चक्खपरोक्खेहिं दोहिं पमाणेहिं विण्णेअं ॥ 11 ॥ इंदिययं पच्चक्खं परोक्खमणुमाणमाइअं होइ । अणुमाणं पुण मिच्छाकारप्पमुहेहि लिंगेहि ॥ 12 ॥ णाणावरणाभावे लेसो दोसस्स णेव णाणस्स । जह तह चरित्तमोहाभावा दोसो ण चरणस्स ॥ 13 ॥ जं हेओवादेअं केवलिणो णेव णाणमाहप्पा । सव्वत्थ उदासिण्णं वंजगमिहमासवाभावे ॥ 14 ॥ हेए आसवसत्ता णेए संते ण होइ सव्वन्नू । संतम्मि उवादेए कयकिच्चो केवली ण हवे ॥ 15 ॥ हिंसा वि दव्वओ खलु हेआणुचिया कह णु भाव्जुआ। सा जै जिणस्स हुज्जा ता सो उवएसणिज्जो उ ॥ 16 ॥ उवएसो पुण एवं असंजओ संजओ वि तुह भ्न्निओ। जाणं तु जीववहगो ता कहमेअं तुहं जुत्तं ॥ 17 ॥ सव्वसमक्खं सव्वं सावज्जं जोगमेव परिचइउं । तं चिअ संकारहिओ सेवंतो किं न लजेसि ॥ 18 ॥ जं तं सेवंतस्स उ केवलिणो तिण्णि हुंति असमाणा । जीववहा. 1 लिअ 2 वीसासघाय 3 संण्णा परावण्णो . ॥ 19 ॥ एवं छउमत्थमुणी ण दोसवंतो हविज्ज कइआ वि। जम्हा रागद्दोसा-णाभोगा संविभागपरा ॥ 20 ॥ Page #57 -------------------------------------------------------------------------- ________________ // 24 // तेणं जे वावारा सावज्जत्तेण वण्णिआ स्मे। तेसिमिगो वि कहंची केवलिणो णेव जिणभणिओ ॥ 21 ॥ जो भणइ केवलिणो अवस्सभावी असक्कपरिहारो । जीववहो जिअविसया दोसाभावाउ णो दोसो ॥ 22 ॥ तं णो जुत्तं जं सो अरिहादिट्ठो हु अहव णो दित्त्त्थो|.. पढमम्मि मुसावाई अरहा बीए ण सव्वन्नू ॥ 23 ॥ तेणं सम्मविआरे केवलिणो गयणकुसुमजीववहो । ता कहमवस्सभाविववहारो hoi Nivvisao paaymsNbhvisNbhvi-kjjvisyvssbhaavivvhaaro| ... annaha सव्वं कज्जं अवस्सभावि त्ति वत्तव्वं ॥ 25 ॥ खीणम्मि मोहणिज्जे णावज्जं हुज्ज सव्वहा स्व्व्ण्। .. खीणम्मि अंतराए णो से अ असक्कपरिहारो ॥ 26 ॥ केइ भणंति किरिआमित्तेणं जो हविज्ज आर्ण्भो। सो णिअमा जीववहो तेणं णो अंतकिरिअ त्ति ॥ 27 ॥ एअमजुत्तं जमिहं किरिआजणिओ ण भणिओ आरंभो । किंतु किरिअरंभाणं णिअमो एगाहिगरणम्मि ॥ 28 ॥ तेणारंभा जोगा सजोगिणो सायबंधगा भ्न्निआ। ते चेव अंतकिरिआणिरोहगा कायवावारा ॥ 29 ॥ जै सक्खं जीववहो किरिआमित्तेण इट्ठ आरंभो । ता पन्नत्तीसुत्तं णिव्विसयं होइ अपमाणं जै किरिआमित्तेणं जीववहो अण्त्किरिअविग्घ्क्रो। . ता कह केवलणाणप्पमुहं संतम्मि तम्मि भवे अहवा किरिआमित्ता जीववहाइ हविज्ज णिअमेणं । . ता किरिआविरईए आरंभाईण वेरमणं ॥ 32 ॥ ॥ 30 // 48 Page #58 -------------------------------------------------------------------------- ________________ // 33 // // 34 // // 35 // // 36 // // 37 // // 38 // जं केवली वि चैडं असमत्थो णत्थि तस्स विरई वि। केवलणाणाविसओ कह विसओ सेसणाणस्स? एएण कायजोगा चपलाओ केवलिस्स चवलत्तं । तेणेव जीवहणणं एअं वयणं पि दुव्वयणं चपलत्तं पुण कम्मणशरीरजोगा पुढो हु पैसमयं । ऐसुहुमं जीववहे ण होइ हेउ त्ति जिणवयणा णणु सेलेसीपडिपनकायसंफासजीववावत्ती । ता कह सजोगिणो जिअविराहणा णेव संभवै इअ वयणमणाभोगा जं कारगजिणपवित्तिपमुहाणं । सम्मविआरा बहिओ दंसिअदोसं ण याणेइ एगस्स वि जीववहे सव्वासववज्जणं ण स्ण्जाय्ण्॥ तण्णयणुत्तरचरणो ण सिणाओ किंतु सो सबलो. सबलोवसंजमेहिं असंजमाओ अ चित्त्रूवाओ। पैकेवलिणं भिण्णाओ किंणिमित्ताओ वत्तव्वा परिसेसा मोहुदयो सो तिव्वो जमणुवरयपरिणामो । केवलणाणुवलंभाओ जोगवं केवली जाव केवलिणो जीववहे अणुकंपा लेसओ वि णो होइ । कारण 1 सरूव 2 कज्जाइ.3 जाणमाणो वि पडिसेवी छउमत्थे जिणदोसा तहभूआ संजमोवघायकरा । ते चेव अणाभोगा विहला णन्नो तइअभंगो एवं सम्मविआरे केवलिउवमा ण संजयजणस्स । जं जाणिअ जीववहे असंजओ होइ उवमेओ एएणं केवलिणो अवज्जहेउ ण जीव्व्ह्माई। रागद्दोसाभावा इअ वयणं दूरमुक्खित्तं ॥ 39 ॥ ॥ 40 // // 41 // // 42 // // 43 // // 44 // Page #59 -------------------------------------------------------------------------- ________________ जम्हा रागद्दोसाभावा णो जीवहणणमुहमसुहं । बंधाभावोऽणाभोगे वज्जणमईण साहूणं । ॥ 45 ॥ खीणे मोहे णिअमा गरहाकिच्चं ण होइ क्स्सावि। . जीववहो खलु गरहाविसओ एसेव जगमेरा .. ॥ 46 ॥ जीववहो वि अ दुविहो आभोगा चेव तह अन्नाभोगा। पढमो मोहुदएणं बीओ मोहस्स सत्ताए ॥ 47 ॥ जीववहो भयहेउ चरित्तदोसो च्रित्त्मोहाओ। जह वेअमोहजाओ मेहुणदोसो चरित्तस्स ॥ 48 ॥ पुढवीपमुहा जीवा उप्पत्तिप्पमुहभाइणो हुंति । जह केवलिजोगाओ भयाइलेसं पि न लहंति ॥ 49 ॥ तेणं मच्छिअपमुहा सहावकिरिआपरायणा हुंति । ण य जिणकिरिआपेरिअ-किरिआलेसं पि कुव्वंति ॥ 50 ॥ सत्तण्हं एगयरं दोण्हं णो हुज्ज लक्खणं किण्ची। ता णूणं तित्थयरो मुसं वैत्ता य अण्णाणी ॥ 51 ॥ अण्णाणाइअ दोसा देवसरूवस्स णासगा हुण्ति। दोसुब्भावणवयणं अवण्णवाओ जिणिदस्स ॥ 52 ॥ दोसत्तेण संभववयणमवण्णो havijja sNtss। . दुल्लहबोहिअहेऊ ठाणंगवयणाणुसारेण ॥ 53 ॥ ता किमसंते दोसे आरोवेऊण तस्स रूवेण । दोसुब्भावणवयणं वणिज्जइ केण रूवेण ॥ 54 ॥ अट्ठारसदोसाणं दोसो एगो वि तस्स ते सव्वे । अण्णुण्णं अणुविद्धा जं ते मोहाविणाभूआ किं केवलिणो दोसा अहव गुणा जीव्व्ह्माईन्नि। . दुहओ अवण्णवाओ कलंकदाणेण केवलिणो . ॥ 56 ॥ 50 Page #60 -------------------------------------------------------------------------- ________________ // 57 // // 58 // // 59 // // 60 // // 61 // // 62 // एवं ऐप्पसंगा भणिआ ते चेव हुंति उस्सुत्तं । जीववहं केवलिणो वुच्चंताणं जिणस्सावि इअ सम्मं सद्दिट्ठी जिणिंदआणापरायणो जो सो। पडिवज्जौ केवलिणं णिद्दोसं सुद्धबुद्धीए पडिवज्जिअ केवलिणं केवलिवयणेण कुणौ जिणधम्मं । सो वि तिह करणकारणणुमोअणभेअओ णेओ तत्थवणुमोअणा खलु मूलं धम्मस्स ह्रिस्मूलागा। सा णिअमा भव्वाणं अण्णं अण्णेसिमवि हुज्जा जं किंचि वत्थुजायं, साभिमयपसाहगं ति मिविसो। तं चिअ पुमोअणिज्जं, पसंसणिज्जं तु इअरं पि णिअकज्जाइणिमित्तं संतासंतगुणदोसदीवणयं । परसक्खि पसंसा इट्ठमणिटुं च तव्विसओ अहवा णुमोअणिज्जं जं तमुवादेअमेव दुहओ वि । जं पुण पसंसणिज्जं भयणिज्जं होइ भावेणं . जं पुण इत्तो अण्णं सुरनारयमाइअं सुहं असुहं । णेअं हेअंतसुहं कुदिट्ठिपमुहं सुदिट्ठीणं अणुमोयणा य दुविहा पसत्थमपसत्थभेअओं न्नेया। तत्थ वि पढमा जिणमयपत्ताणं पुण्णसत्ताणं एवं सम्मत्तभिमुहभव्वाणं मंदमोहणिज्जाणं । . मग्गांणुसारिकिच्चं कुव्वंताणं मुणेअव्वं णिअणिअमग्गासम्गहपरिच्चायनिमित्तमेव जं किच्चं । सम्मत्तकारणं वा तं खलु मग्गाणुसारि त्ति जं किंचि वि परसमए णाभिमयं अभिमयं च जिणसमए । समत्ताभिमुहाणं तं खु असग्गहविणासयरं ॥ 63 ॥ ॥ 64 // // 65 // // 66 // // 67 // // 68 // pa1 Page #61 -------------------------------------------------------------------------- ________________ // 69 // एवंविह सुहकिच्चं पगईए bhaddagassa bhvvss| परसमयबाहिरस्स उ णिच्छयओ ण उण इअरस्स जह संगमणयसारप्पमुहाणं बोहिबीअमुणिदाणं । अंबडपमुहाणं पुण जिणाइउवएससवणाई .. ॥ 70 ॥ तीए णुमोअणाए विसओ णाणाइपवरमुत्तिपहो । तस्साहणाणि णाणाविहाणि विसओ अ दुण्हं पि ॥ 71 ॥ बीआ य अप्पसत्था मिच्छादिट्ठिस्स आभिघिअस्स्। .. हुज्जाभिणिवेसिस्सा पाएण विसेसओ अ तहा ॥ 72 ॥ तीए विसओ णिअमयधम्मिअकिच्चाइ हुंति दुण्हं पि। तत्थ वि अभिगहिअस्स य सहेतुणो इंदिअत्था वि ॥ 73 ॥ आराहग-णाराहग-विराहगा-तिण्णि माणवा kmso। . uttama-majjhima-अहमा जिणवरआणं समहिगिच्च ॥ 74 ॥ पत्थिअविहिदत्ताए जिणआणाए तहण्णहाकरणे । पढमंतिमाउ NANA इअरे णांराहगा वि तहा ॥ 75 ॥ उस्सुत्तदेसणाए विराहगो सो उ दित्त्त्थिविस्स्प्पो। अण्णेसिं तो हुज्जा दूर दूरेण परिचज्जो ॥ 76 ॥ दिट्ठिविसं णिअमग्गप्परूवगो उसभाइ arihNto। ia वयणं ऐदूरट्ठिआणमवि मरणहेउ त्ति जै वि हु आभिग्गहिओ संसारपहत्तणेण तुल्लो वि। तह वि जिणसमयसत्तावाई इअरो अ विवरीओ ॥ 78 ॥ दुण्ह वि धम्मिअकिच्चं पसत्थणामं पि (रूवं पि) अक्कपयकप्पं । जं तं चिअ मिच्छत्तं ण उणं तह इंदिअत्था वि ॥ 79 ॥ जै सोहणम्मि धम्मिअमैप्पमाणं ति ध्म्म्बुद्धीए। . जिणसमयचयणचायणपमुहं सव्वं सुहं हुज्जा ॥ 8 ॥ पर ॥ 77 ॥ Page #62 -------------------------------------------------------------------------- ________________ // 81 // // 82 // // 83 // // 84 // // 85 // // 86 // तं पि अणुमोअणाए विसओभिणिवेसिणो विसेसेण । जं तस्स तिव्वदोसो हविज्ज आगाढतरमिच्छं जं तेण सुगुरुवयणा करिज्जमाणे पसंसिए sNte। tassa gurussuvaeso पसंसिओ सनिअसत्थो अ उवएसपसंसाए पसंसिआ जिणमयस्स निंदा वि। जं सा तस्सुवएसे णियया णिजमग्गरागेण तीए सो उम्मग्गो संसारपहो अ जिणमए भ्न्निओ। तं चेव पसंसंतो जिणवरआसायगो णिअमा तेणं जिणमयसरिसं अप्पं बहुअं व परमए किण्ची। घुणाक्खरं व विहलं पयसंजमकारणाभावा अप्पं जिणमयसरिसं अभिगहिअस्सेव बंभचेराई । बहुअं अरिहंताइअ-णामेहि अभिणिवेसिस्स जुगवं तित्थं तित्थंकरो ण एगो अणेगतित्थाणं । . णो बहुतित्थगरा खलु, हवंति एगस्स तित्थस्स तेणं संपैकाले, तित्थं पुण एगमेव सम्मं ति । सेसं सव्वं णिअमै-विगप्पिअं सरिसनामेहिं जै एगो तित्थयरो अणेगतित्थाण कारणं हुज्जा । ता तन्नमंसिआई तित्थाइ शमसणिज्जाई तेसि सव्वेसि चिअ, णिअणिअमग्गा हवंति तित्थाई । सेसं सव्वमतित्थं, इअ बुद्धी सासया तेर्सि एएणं सव्वेसि, एगो तित्थंकरो त्ति दुव्वयणं । सव्वेसिं तित्थाणं, आइगरा हुंति तित्थयरा तेसिं तित्थयरा पुण, सिवभूइप्पमुह णाम आइगरा । वीरजिणो अम्हाणं, तित्थयरो तं मह असच्चं . 53 ॥ 87 ॥ ॥ 88 // // 89 // / / 90 // // 91 // // 92 // Page #63 -------------------------------------------------------------------------- ________________ णिअपरतित्थगरत्ता, तित्थयरो णेव तेसि वीर्जिन्नो। णिअतित्थं अण्णाओ, अण्णमतित्थं ति सद्दहणा ॥ 93 ॥ जो अण्णं तित्थयरं, अण्णं पिअरं व अन्नओ जाओ। जंपइ लोअविरुद्धं, अलज्जओ अहव गयसण्णो - ॥ 94 ॥ वीरजिणेणं ठविअं, तित्थमतित्थं ति भासगा स्व्वे। माया मे वंज्झ अत्ति वयणविरोहं अयाणंता ॥ 95 ॥ तं तित्थं अच्छिण्णं जस्साइगरो Na labbhai annnno| वीराओ वीरेणं दुप्पसहंतं तयं भणिअं ॥ 96 ॥ वीरजिणो जै देवो, तित्थयरत्तेण सच्चबाइ त्ति। ... ता तट्ठविअंतित्थं सेसमतित्थं सओ सिद्धं ॥ 97 ॥ लोइअदेवसरूवा, चंदप्पहमाइणो ण गुरुरूवा!| सीसत्ताभावाओ, गुरूवएसस्सणायत्तो . ॥ 98 ॥ तम्मूला पैमग्गं, भिण्णाभिण्णेव पकिरिआ हुज्जा । जह अण्णउत्थिआणं, अण्णाणस्सेव माहप्पा ॥ 99 ॥ तस्स य णिस्सं पत्तो जिणमयसत्ताविलोवगो पावो । अण्णत्थ णत्थि अत्थि अ इहेव दुहओ वि दुव्वयणो ॥ 100 ॥ तम्मुहधम्मिअसद्दा सौमकप्पा तहा सुदिट्ठीणं । / सुगताइबुद्धिगहिआ जह जिणपडिमा वि परिचज्जा ॥ 101 ॥ तेणं सोभिनिविट्ठो दर्छ पि ण कप्पइ सुदिट्ठी णं । एयं वयणं दूरे तस्संबंधी सुदिट्ठी वि ॥ 102 ॥ सो' भिणिवेसी णिअमा अन्न्ण्त्स्ण्सार्दुक्ख्स्लिल्न्निही। आसायणाइ बहलो जहा जमाली तौवणयओ . ॥ 103 ॥ मग्गट्ठिअस्साभोगा णाभोगा तह कहंचि न्नाभोगा। उस्सुत्तं तमणिअयं पाएण पओअणाभावा । ॥ 104 ॥ 54 Page #64 -------------------------------------------------------------------------- ________________ // 105 // // 106 // // 107 // // 108 // // 109 // // 110 // एएणाभिग्गहिआभिणिवेसी सोहणोऽरिहंतस्स । भत्तो थुईपमुहेहिं एअमण्णाण महपावं तित्थगरस्स गुणेहिं ससमग्गपरूवगाण थुइपमुहं । जह सुअगीअकुमारी गायै कीलाविवाहम्मि अम्हाणं खलु मग्गप्परूवगो एरिसो त्ति बुद्धीए । थुइकरणम्मि पवित्ती असग्गहो एस महदोसो जह देवाइअभत्तो आभिग्गहिओ हविज्ज णेगविहो । तह सव्वोऽभिणिवेसी अरहंताईण भत्तिजुओ तम्हा सव्वेसि चिअ आभिग्गहिआणमभिणिवेसीणं । मिच्छत्तसिद्धिहेउं वच्चं देवाइ विवरीअं अरहाइअआरोवा उक्कडमिच्छत्तमरिह देवु त्ति। सद्दहणे वि ण सम्मं एसेव असग्गहो जं से जेणं सव्वंसेहिं सुद्धोऽभिणिवेसिणो अस्ग्घो। . अभिगहिअस्स उ जिणमयसत्तासग्गहकलंकजुओ. तेसि अण्णुण्णं चिअ भिण्णदिसाणं पि मूल्दिस्चाओ। एगो दोसो तुल्लो तेणं ते दो वि उप्पहिआ किरिआतुल्लातुल्ला दिसतुल्ला जह हवंति ता तुल्ला । तुलफलंता जम्हा अन्नह तुल्ला वि णो तुल्ला पहिआओ उप्पहिओ विवरीओ होइ लोअविक्खाओ। सद्धाणुट्ठाणेहिं भावाभावाइजुत्तेहिं : तं जाओ किरिआओ पहिआणं सुंदराउ ता चेव । उप्पहिआणं असुहा अजरीण जरीण जह सप्पी तेणं जं परसमए अकरणणिअमाइ सुंदरं किण्ची। तं चेव य जिणसमए वुच्चंत होइ फलवंतं - पप ॥ 111 ॥ ॥ 112 // // 113 // // 114 // // 115 // // 116 // Page #65 -------------------------------------------------------------------------- ________________ जह अरिहंदेवाइअ-सदहणं अभिन्निवेसिमिच्छ्त्त्ण्। तं चेव य जिणसमए सम्मत्तं साहुपमुहाणं ॥ 117 ॥ जह जिणमय जिणपडिमा परपरिगहिआ य अजिणपडिम त्ति। एवं जिणमयसरिसं अण्णं पि अ अण्णसारिच्छं ॥ 118 ॥ अहवा सुऔवओगा सव्वे अंसा duvaalsNgss। sammatte सुअणाणं अण्णाणं हुज्ज मिच्छत्ते ॥ 119 ॥ सम्मत्तसमो न गुणो जं एगागी वि होइ मुत्तिफो। मिच्छत्तसमो दोसो णो जं एगो वि भवंमग्गो ॥ 120 ॥ उप्पहकिरिआवण्णा अविणाभूआ य मग्गवण्णेणं । ... मग्गुवएसी अरहा पसंसिओ मग्गणिरएणं ॥ 121 ॥ अरिहंतसिलाहाए सिलाहणिज्जो हु सुलहबोहि a। . लहु सो लहेइ लहुगो णिव्वाणं सासयं ठाणं ॥ 122 ॥ एगंतसच्चवाई अरिह त्ति पवरविआरकणगस्स । कसवट्टो सुमईणं सयगमिणं जयौ जा तित्थं ॥ 123 ॥ श्रीरामचन्द्रगणिविरचितम् ॥kumaarvihaarshtkm // तेजः पुष्णातु पार्थो दुरितविजयि वः शाश्वतानन्दबीजं संक्रान्तः सप्तरत्न्यां भुजगपतिफणाचक्रपर्यंकभाजि । कर्माण्यष्टौ समन्तात्रिभुवनभवनोत्संगितानां जनानां यच्छेत्तुं तुल्यकालं वहति निजतनुं कॢप्तसप्तान्यरूपाम् ते वस्तापं हरन्तां नखमणिमुकुरज्योतिरम्भश्छटाभि- . दिक्चक्रं प्रीणयन्तः करिमकरभृतः पार्श्वनाथस्य पादाः । पद्घनित्यप्रबोधैरधरितसरसां मैत्र्यमासाद्य येषां चित्रं विच्छिनतृष्णाः कति परममृतं प्राणभाजो न भेजुः ॥ 1 ॥ ॥ 2 ॥ प Page #66 -------------------------------------------------------------------------- ________________ // 3 // // 4 // // 5 // विश्वेभ्यो भूर्भुवः स्वः शतमखमुकुटश्लिष्टमुक्तामयूखस्नाताः पार्श्वस्य पादाम्बुजनखमणयो मङ्गलानि क्रियासुः । येषामुत्संगवेद्यां-शुचिरुचिलहरीताण्डवाडम्बरायां, संक्रामन् दुग्धसिन्धोः स्मरति मुहुरसौ यामिनीकामिनीशः देवः पार्श्वः शिवं वः प्रथयतु हरतां कल्मषं शर्म दत्तामाधत्तां धाम कीर्ति घटयतु दिशतां गौरवं वैभवं च । भूतस्तिष्ठन् भविष्यन् सवृतिरपवृतिर्दूरसंस्थःपुरस्थो यद्ज्ञानादर्शशय्यां सममधिवसति स्वेच्छया वस्तुसार्थः आस्थानी मङ्गलानां जलधिरनवधिः शर्ममय्याः सुधायाः पार्थो देवाधिदेवः प्रवितरतु चिरं शाश्वती स श्रियं वः । जिष्णुः कुन्दावलेपं फणिपतिरसनाक्रोडमासाद्य सद्यः कान्तिर्यद्गात्रयष्टेर्जनयति जगतः क्षीरधाराभिशङ्काम् निश्रेणिर्मुक्तिधाम्नः स्फुरदुरुदुरितोदन्वदुत्तारसेतुः केतुर्विघ्नोदयानां जडिमदिनपतिर्भूर्भुवः स्वःप्रदीपः । कुल्या कल्याणवल्ल्याः कलुषसुरसरित् पुण्यपीयूषवृष्टिदृष्टिः पार्श्वस्य तेजांस्युपनयतु सतां संहरन्ती तमांसि यज्जन्मस्नात्रपर्वण्यनवरतचलच्चामरालीमरुद्भिविक्षिप्तैरन्तरीक्षे विचकिलधवलैर्दुग्धसिन्धोः पयोभिः । आकीर्णं शीतरश्मेः क्षणमधितवपुनिष्कलङ्कामवस्थां त्रैलोक्यारब्धसेवः स हरतु दुरितं पार्श्वदेवश्चिरं वः स्पष्टं दृष्ट्वापि कष्टं वपुषि विगलितभ्रान्तिसृष्ट्या स्वदृष्ट्या काष्ठकोडाद्विकर्षन् कमठमठशिखिम्लारिताङ्गं भुजङ्गम् । यस्तथ्यां मुक्तिवीथीं कथयति करुणामेव देवाधिनाथश्रेणीसंवाहिताङ्घिर्विघटयतु घटमापदां वः स देवः । ॥ 6 ॥ ॥ 7 // // 8 // Page #67 -------------------------------------------------------------------------- ________________ आश्चर्यमन्दिरमुदारगुणाभिरामं विश्वंभरापणवधूतिलकायमानम् । ... तेजांसि यच्छतु कुमारविहारनाम भूमीभुजश्चुलुकवंशभवस्य चैत्यम् 9 यस्मिन्नास्थानभाजः शशिमणिवपुषः पार्श्वनाथस्य गात्रं स्नात्राम्भ:सेकमात्रप्रणयविघटितास्तोकलोकाधिशोकम् । संक्रामद्भिस्तुरङ्गद्रुमशशिसुरभिश्रीगजैभित्तिचित्रैः .. सौभाग्यं दुग्धसिन्धोरविदितमथनोत्पातबाधस्य धत्ते ॥ 10 निर्गच्छत्कान्तिवीचीनिचयधवलिताभ्यर्णसौवर्णभित्तिर्यस्यान्तश्चन्द्रकान्तोपलशकलमयी पुत्रिकाम्भः किर्न्ती। वन्दारूणां त्रिलोकीप्रसृमरयशसो देवदेवस्य पादान् ... शौचाचारे गलन्तीललितमविकलं नक्तमाविष्करोति ॥ 11 ॥ पर्यन्तभित्तिषु विचित्रवितानरूपबिम्बांकितासु शशिरत्नमयीषु यत्र । आलेख्यकर्म शबलं लिखतो वृथैव संतर्जयन्ति खलु चित्रकरानियुक्ताः नानाहस्तकशालिनीः क्वचिदपि क्वापि त्रीलोकीजनस्तुत्याकारविराजिनीः क्वचिदथ व्यालोलताडकिनीः । दृष्ट्वा यत्र भवन्ति रत्नघटिताः पाञ्चालिकाः प्राणिनः केचिन्नाट्यविदः स्मरग्रहभृतः केचित्परे शिल्पिनः ॥ 13 ॥ ग्राम्या दुग्धमयान् विलासिमनसः कर्पूरपूरात्मकान् वादभ्रान्तिभृतो रसस्थितिभवान् सौवर्णिका राजतान् । ज्योत्स्नाभिः कलधौतजां जनयतः स्वर्णस्य कुम्भावली स्तम्भान् यत्र विकल्पयन्ति रभसादागन्तवो जन्तवः यस्मिन्नालोक्य मत्त्यैविकटमपि कृतं संकटं रङ्गमध्यं . प्रेक्षोत्का नाकनार्यो रुचिरमणिशिलापुत्रिकाणां छलेन । आरूढाः काश्चिदुच्चैः प्रबलरभसया मण्डपं काश्चिदुच्वं स्तम्भानां प्रान्तमन्याः शिखरपृथुतटीमेखलां काश्चिदुच्चाम् ॥ 15 ॥ 58 "माः । ॥ 14 ॥ Page #68 -------------------------------------------------------------------------- ________________ साक्षेपं प्रेर्यमाणैरपि सरलपथे वैनतेयाग्रजेन त्रस्तैर्भीष्माननेभ्य: शिखरगुरुतटीपीठकण्ठीरवेभ्यः । उद्वलां नीयमानः प्रसभमिह हयैरग्रतः पृष्ठतो वा यस्योत्तुङ्गस्य मूर्ध्नि व्रजति न तरुणेऽप्यह्नि पूष्णः पताकी ॥ 16 ॥ त्रिस्थानीसंनिवेशप्रणयसुरभिणो वल्लकीनादभाजस्तृष्णावेशादशेषस्वरलयघटनास्फीतगीतामृतस्य । उत्कर्ण व्योम्नि तिष्ठन् प्रतिपदरचनां रात्रियात्रास्वतन्द्रशान्द्रः कालत्रयेऽपि प्रथयति महतीं यत्र राकां कुरङ्गः ॥ 17 ॥ बिभ्राणैरक्षराली त्रिभुवनजनताक्षेमरक्षकपाली मन्त्रैविघ्नेक्षुयन्त्रैः स्नपनविधिभवैर्नित्यमाहूयमानाः । यातायातानि भूयः प्रथयितुमनलम्भूष्णवो यत्र देव्यो बाह्यानां देवधाम्नां व्यधिषत वसति मण्डपोर्ध्वाङ्गणेषु ॥ 18 ॥ पश्यन् हाटककुम्भपङ्क्तिमतुलां निर्वर्णयन् पीठिकां निध्यायन् विविधा वितानविततीआलोकयन् पुत्रिकाः । यस्मिन् मध्यमपूर्वकौतुकशतैः क्षिप्तान्तरात्मा चिराद् द्वारस्थैरिव धारितः प्रविशति प्रायेण सर्वो जनः ॥ 19 ॥ सर्वत्र निर्मलतमोपलबिम्बितानि स्वान्येव पुष्पबलिजूंषि वपूंषि वीक्ष्य । संघट्टकष्टचकिताः प्रतिपालयन्तो मध्यं चिरेण खलु यस्य विशन्ति मुग्धाः ॥ 20 ॥ विश्वं निर्दोषषट्कं किमपि विदधतो देवदेवस्य पादानाश्लिष्यन् बाह्यभित्तिप्रतिहतिवलनप्राप्तमध्यैः कराग्रैः । एणाङ्कस्त्यक्तशङ्कः पतति मणिभुवि प्राङ्गणस्य क्षपायां प्राप्तप्रौढिं कलङ्क विघटयितुमना यत्र बिम्बच्छलेन ॥ 21 ॥ . . 50 Page #69 -------------------------------------------------------------------------- ________________ अन्तर्लब्धप्रवेशैः करनिकरभरैर्भशयन्नन्धकारप्राग्भारं देवमूर्ति बहिरपि नमतां दर्शयन् सप्रकाशम् । उत्तुङ्गे संमुखायाः प्रतिनिदधदयं यत्र रत्नाश्मभित्तेः सौवर्णस्यांशुमाली कलयति करणिं प्रत्यहं दर्पणस्य : ॥ 22 ॥ वैदूर्याश्मप्रणालीमुखमकरतटैर्घाणपात्रैकमित्रं यस्मानिर्गच्छदच्छं स्नपनविधिभवं केतकीपुष्पपाथः । दिग्लोलानीलभासो बहुलपरिमलाकृष्टभृङ्गप्रसङ्गभ्रान्त्या हस्तैः किरन्त्यः पुरहरिणदृशो मौलिभिः संस्पृशन्ति ॥ 23 ॥ प्रत्यारावैः सकेकाश्चलचमरमहोमांसलं पृष्ठपीठे बिभ्राणाश्चित्रवर्णं विविधमणिभवं कान्तिवीचीकलापम् । नृत्यन्तो द्वारवेदीतटभुवि कृतकं बहिणः प्रेक्षकाणां नेत्राण्याक्षिप्य नित्यं विदधति सरुषं यत्र शैलूषलोकम् ॥ 24 ॥ जालीरन्ध्रप्रविष्टद्युतिचयखचिताच्चन्द्रकान्ताश्मकॢप्तादूर्ध्वस्थादुग्धमुग्धं जिनशिरसि पयः पातयंश्छत्रकुम्भात् कुर्वन्नक्षत्रबिम्बैरजिरमणिभुवां दिव्यपुष्पोपहारं यत्र व्योमस्थ एव स्नपनविधिमहो श्वेतरोचिः करोति ॥ 25 ॥ यस्मिन् वितानगतरूपकबिम्बभाजः स्तम्भानुपेत्य विकटस्फटिकप्रकृष्टान् दौवारिकभ्रमवशादनुकूलयन्ति मध्यप्रवेशरभसैनगरस्य नार्यः ॥ 26 ॥ नीलाश्मभित्तिवलयप्रतिबिम्बितस्य पार्श्व प्रभोर्विहितकेतकशेखरस्य । शेषाप्रसूनकलनाय करं क्षिपन्त्यो ग्राम्या दिशन्ति किल यत्र न कस्य हास्यम् यत्रावासमुपेयुषो भगवतः पार्श्वस्य पुण्याद्भुतप्राप्यैः स्नात्रजलोमिभिः सकृदपि स्नाताः कुरङ्गीदृशः । SO ॥ 27 ॥ Page #70 -------------------------------------------------------------------------- ________________ काश्चित्पूर्णसमृद्धयः सतनयाः काश्चिच्चिरं काश्चन क्षीणाशेषरुजो भवन्ति विलसत्सौभाग्यभाजः पराः ॥ 28 ॥ जङ्घालैः किरणोर्मिभिः शितिमणीनाकल्पगान् मौक्तिकच्छायान् मौक्तिकगुच्छकान् शितिमणिच्छायान् मुहुः कुर्वतः । देवाद्यत्र शशाङ्ककान्तवपुषः शेषः समालम्बते शेषाद् गारुडरत्ननिर्मिततनोर्देवः पुनस्तां श्रियम् ॥ 29 ॥ दिक्चक्राक्रमणप्रमोदितजगच्चेतोभिराच्छोटितास्तेजोभिर्बहलांशुमांसलमणिप्रालम्बलम्बात्मभिः । शेषाहेरिव देवमूर्द्धनि कृतच्छत्रस्य संदर्शनात् यत्र स्नेहभृतोपि बिभ्रति संदा मन्दां शिखां दीपकाः ॥ 30 ॥ आवेशं संहरन्तः शशिमणिवपुषः स्तम्भवेदीविटण्कस्थालीविश्रान्तिभाजः प्रतिदिशमनिशं तामसं यत्र दीपाः । आतन्वन्तः पतङ्गप्रथितमुभयमप्यात्महासप्रयासं मुञ्चन्ते वीतरागक्रमसविधनशादञ्जनस्नेहमैत्रीम् अस्मिन्नास्थां स धत्तां चिरमधिमनसं यस्य साक्षादिक्षा स्वर्गस्वर्णाद्रिकूटस्फटिकगिरितटीरोहणान्तःस्थलीषु । आरुह्योत्तुङ्गशृङ्गां गुरुशिखरशिखां यत्र देशांतरस्थानित्थं संबोधयन्ति प्रचलपटमयैः पाणिभिः केतुदण्डाः ॥ 32 ॥ यस्मिन् गाङ्गेयकुम्भव्रजवमितमहः काण्डसंश्लेषदोषाद् दिक्चक्राकान्तिधीरैः शशिनि सहगते पीतिमानं करौघैः । निद्रालून् केलिकीरांस्तरजललवांश्चन्द्रकान्तप्रकोष्टान् ज्योत्स्नालोलांश्चकोरान्नगरमृगदृशो वीक्ष्य रात्रि विदन्ति ॥ 33 ॥ श्रुत्वा श्रुत्वा वहद्भिः पुलकबहलितां गात्रयष्टिं समाजइ- . र्लोकानां वर्ण्यमानां गुरुविभवजितस्वर्णसौभाग्यलेखाम् । 1 Page #71 -------------------------------------------------------------------------- ________________ दृष्टुं स्वां रूपलक्ष्मी स्तबकितकुतुकोत्ताननेत्रैकपेयां प्रातः प्रातर्यदन्तः प्रतिफलति बहिर्दर्पणोद्भासिभित्तेः ॥ 34 ॥ पापीयान् प्रत्यहं ते गुरुशिखरशिरः संस्पृशाम्यग्रपादैः सूर्यग्रावस्फुलिङ्गैर्यदपि विनमतस्त्रासमासादयामि । तन्मे सर्वं विसोढुं प्रभवति भगवान् विश्वलोकैकबन्धुयत्रैवं तिग्मभानुर्जिनमनुनयते बिम्बित: प्राङ्गणोर्व्याम् ॥ 35 ॥ श्रीमान् देवाधिदेवस्त्रिजगदभयभूविश्वविश्वकैमित्रंयत्रास्ते तत्र दौःस्थ्यं किमिदमसुमतामाधितो व्याधितो वा। इत्युग्रं हन्तुमन्तश्चररिपुनिकरं पापपाथोधिसेतून् प्रत्यूहव्यूहकेतून् वहति यदनिशं स्कन्धबन्धेषु दण्डान् ॥ 36 ॥ चञ्चच्चन्द्रोदयाढ्यं सवृषमुनिगणं चारुचित्रं सकुम्भं भास्वत्ताराभिरामं समकरमिथुनं दीप्तसिंहं सकेतुम् । स्वर्वर्मोल्लासिताशं सगुरुकविबुधं मङ्गलोद्बोधहेतुः किं वा दृष्टान्तमुच्चैः सतुलमनुकरोत्यम्बरस्य श्रियं यत् ॥ 37 ॥ उन्मीलदृष्टितेजःशमितमनसिजं विष्टपारब्धसेवं देवं प्राप्योरगेन्द्रस्फुटमणिकिरणश्रेणिधौतोत्तमाङ्गम् । अम्बां बिभ्रत्कुमारव्यतिकरसुभगां सिंहपृष्ठाधिरूढां शोभां धत्ते हिमाद्रेर्यदिह शिखरभूकोटिलीढाम्बरस्य ॥ 38 ॥ धारानुकारिधवलाश्ममयूखपातैर्धारागृहं तदिदमित्यवधार्य यत्र । कौसुम्भचीनवसना: सुदृशोबहिःस्थाव्याख्याविलाससदनश्रियमापिबन्ति त्रातस्त्रातव्यमेतत्रिभुवनमपि ते किन्तु तीत्रैर्महोभि- . नित्यं संतप्यमाने झटिति मयि कृपां नाथ कर्तुं यतेथाः । एवं देवं प्रवक्तुं तरणिमणिमयीर्दीपयन् धूपपात्रीर्यस्याभ्यर्णेषु भानुभ्रमति वसुभरैः पूरयन् कोशदेशान् ॥ 40 ॥ Page #72 -------------------------------------------------------------------------- ________________ // 41 // // 42 // // 43 // प्रेक्षामण्डपमूर्द्धगां शिखरगां दण्डोर्ध्वगां कूटगां दृष्ट्वा बिम्बगतां तले मणिशिले स्वर्णस्य कुम्भावलीम् । स्नानाम्भ:कलशान् बहिर्विनिहितान् पश्यन् जरन् यामिको मुग्धश्चौरभिया निषेधति जनान् यत्राहतो भ्राम्यतः स्तम्भेषु केतकदलग्रथितेषु हन्त भारो महान् कथममी निवेशितोऽयम् । इत्थं सविस्मयमनस्तरलानि यत्र व्याख्यागृहं शिशुकुलानि विलोकयन्ति कामत्युग्रानवाप्य ध्वजपटपटलोद्भूतवाताभिघातान् दिक्चक्रं चक्रवाले घुमणिमणिभुवां जातवेदः कणानाम् । दुर्वर्णस्तम्भरोचिः प्रचयपरिचयश्वेतितोष्णांशुमूर्तेयस्योवं चन्द्रतारानिकरपरिकरा व्योमलक्ष्मीदिवापि अत्रास्ते देवराजः खलु मम न ततो राजराजस्य धर्तुं लक्ष्मीः स्वस्मिन्निशांते samucitamakhilasvargivargA~pAdaH / इत्यौचित्यार्चनीयत्रिभुवनजनतामौलिरत्नं कुबेरचिक्षेपाक्षेपमुच्चैर्महसि निजनिधीन् यत्र कुम्भच्छलेन शोणग्रावांशुजालैः क्रमकमलतले यावकश्रीर्ललाटप्रान्ते सिन्दूररेखा मसृणघुसृणभूरङ्गभागेऽगरागः । कौसुम्भी चीनपट्टे द्युतिरधरदले हारि ताम्बूलमित्थं यस्मिन् वैधव्यभाजोप्यविधववनितामण्डना: पौरनार्यः पुष्पं यस्मिन् कनककमलान्यंशुकं चीनवास:स्नानस्याम्भः कुसुमरजसो दीपिकारत्नरोचिः । आकल्पश्रीविविधमणयो रक्षकाः क्षेत्रपाला धूपक्षोदो मृगमदकणाः पूजकाः क्ष्माभुजश्च ॥ 44 ॥ ॥ 45 // // 46 // .53 Page #73 -------------------------------------------------------------------------- ________________ निर्मोकान् मन्यमानाः सरभसमनसः संहरन्ते मयूराः कीराः कर्षन्ति पाकप्रणयपरिणमद्दाडिमीबीजबुद्धया । ज्योत्स्नाभ्रान्त्या चकोराः प्रतिनिशमनिशं चञ्चुभिर्विक्षिपन्ते मुक्तादामावचूलान् विविधमणिगृहद्वारदेशेषु यस्मिन् .. ॥ 47 ॥ यस्मिन्नारब्धनीडान् धुमणिमणिशिलापुत्रिकाः पाणिपद्मप्रान्तोन्मुक्तैः स्फुलिङ्गनवकनकमयीर्गोलिकास्तर्जयद्भिः । : यातायातानि मध्ये किमपि विदधतस्त्रासन्त्यः शुकानां पोतान्निआजशांतं मुनिनिकरमपि प्रत्यहं हासयन्ति ॥ 48 ॥ द्वेषोन्मेषं वहद्भिर्द्विषति सुहृदि च प्रेमसीमानमन्यै-.. र्देवैः कार्यं किमेभिस्तुलितजनपदाचारसंस्कारविजैः । देवः सेव्योऽयमेक: समसुहृदहितः प्राप्तसंसारपारो .. यस्येत्थं केतुदण्डः कथयति जगते किङ्किणीनां निनादैः ॥ 49 ॥ यत्राभ्यणे कृतवसतयो गीतवादित्रनृत्यप्रेक्षाक्षिप्ताः प्रथमवयसः पौरविप्रादिवध्वः । कर्मक्रुद्धश्वसुरगृहिणीवाग्भिरुच्चावचाभिआद्यन्मन्युग्लपितमनसोऽप्यापतन्त्येव भूयः ॥ 50 ॥ प्राप्यास्त्रीत्रैस्तपोभिर्भवशतविहितैर्देवलोकोपभोगान् श्रद्धालूनां जिनाङ्ग्रिस्तुतिरतमनसां मर्त्यभावेऽपि कर्तुम् । .. आरूढान् व्योमपीठी हठहणकृते संपदां स्वर्गजानां बाहुस्तम्भानिवोर्ध्वान् वहति यदलघूनंसदेशेषु दण्डान् ॥ 51 ॥ कम्प्राणां वातघातैर्महदपि हरितां चक्रवालं समन्ता- . दाक्रामत्यक्रमेण प्रवरमरकतस्तम्भधाम्नां प्र्ताने। कृच्छ्रादाकृष्य चन्द्रं तृणकवलतृषा द्वारवेदी प्रपन्न- . स्त्रस्यन् कण्ठीरवेभ्यः प्रथयति सुदृशां यत्र हास्यं कुरङ्गः ॥ 52 ॥ Page #74 -------------------------------------------------------------------------- ________________ आकीर्णा स्वर्णकुम्भैः शशिमणिशिखरोद्गीर्णरोचिःस्रवन्तींव्यालोक्य व्योममङ्गामिव कनकपयोजन्मराजीविभूषाम् । स्थित्वा स्थित्वा व्रजद्भिर्जलकनकधिया सप्तिभिर्नीयमानो यन्मूर्ध्नि स्थानलीलां रचयति तरणेर्दीर्घकालं पताकी ॥ 53 ॥ गन्धाकृष्टालिजालैस्त्रिदशपतिशिरःशेखरस्रस्तदामस्तोमैरभ्यचितं ते पदकमलमहं नाथ नित्यं दिक्षुः । एणः किं त्वेष वैरी त्रसति हरिकुलाद्भद्रपीठीनिषण्णादित्येवं यत्र देवं प्रणिगदति शशी बिम्बितो द्वारवेद्याम् ॥ 54 ॥ यस्मिन् शृङ्गस्थलीनां वियति विलुलिते चन्द्रकान्तांशुपुञ्जे तिष्ठन्तो वारवारं प्रविलुठनकृते सैकतस्य भ्रमेण । साटोपध्वानशुष्यन्मुखकुहरतलं व्योमपारं यियासोस्तीवांशोः सप्तयस्ते किमपि फणिरिपोरग्रजं क्लेदयन्ति ॥ 55 ॥ अम्भःशोभाहराणां मुहुरतिसरलं भ्राम्यतां भङ्गजालैराकीर्णं चन्द्रकान्तप्रभवतलशिलादेहलीकुम्भभासाम् । मान्येभ्यः शङ्कमनाः सचकितचरणन्यासमुत्क्षिप्य वासःप्रान्तान् श्रोणीविलम्बान् कुलकमलदृशो यस्य मध्यं विशन्ति ॥ 56 ॥ यामिन्यां यत्र लोकाः pratikalavigalaccandrakAntAmbupAtaiya'stanyastAtapatrAH शिरसि मधुमयं गीत्माक्र्न्न्य्न्ति। सूर्याश्मोच्छालितेभ्यः पुनरहनि लसज्जातवेदःकणेभ्यः संत्रस्ताः पाणिपद्मस्थितजलकरकास्तोरणं सज्जयन्ति ॥ 57 ॥ यस्मिन्नीलाश्मपूरे तिमिर इव पुरो लोलहस्तं भ्रमन्त्यः क्वापि स्वच्छाश्मभिन्नां क्वचिदलिकतटीं पाणिभिः पीडयन्त्यः । आत्मीयं क्वापि बिम्बं परमनुजभिया दत्तफालं विलय क्रामन्त्यः पण्यनार्यो निकटभवविटस्तन्वते स्मेरवक्त्रान् ॥ 58 ॥ .. . 15 Page #75 -------------------------------------------------------------------------- ________________ बद्धावासस्य यत्र त्रिजगदधिपतेः पार्श्वनाथस्य पाथ:कुम्भैः श्राद्धाः शशाङ्कोपलरजतमयैर्मज्जनं कल्पयन्तः । पश्यन्तः कुम्भगर्भाद् द्युतिममृतसितां धारया देवमौलौ .... भूयो भूयः पतन्ती न सलिलविरहेऽप्यावहन्ते विरामम् :: ॥ 59 ॥ सूर्यग्रावोत्थितानां चलचमरमरुद्विस्फुरच्चापलानां खेलनचिःकणानां पणहरिणदृशां भालरङ्गे समूहः । यस्मिन् देवानुभावाप्रज्वलयति न परं वल्लरी: कुन्तलानां पुष्णाति स्वर्णपुष्पप्रकरपरिचितं किन्नु, शोभाकलापम् ॥ 60 ॥ यस्मिन्नावर्तयन्त्याः सहृदयहृदयानन्दकान् दृष्टिभेदान् . तन्वन्त्यास्तालगीतस्फुटपटहमृदङ्गानुगां लास्य्ल्क्स्स्मी। नृत्यन् बिम्बोपनीतैर्नवनवकरणैर्हस्तचारीप्रपञ्चैनर्तक्याः स्तम्भ एकः स्पृशति रजतभूर्नर्तनाचार्यलीलाम् ॥ 61 ॥ वल्गामुन्मथ्य रथ्यैः प्रतिहतगतिना भानुना निन्धमानो युद्धश्रद्धैः प्रतीभप्रभवरवधिया दिग्गजैनन्द्यमानः । यस्याद्वैतं त्रिलोक्यामुपरमविमुखो घोषयन्नुच्चघोषं श्रद्धालूनां त्रिसन्ध्यं पटुपटहरवो धूपवेलां ब्रवीति ॥ 62 ॥ कूपस्तम्भानुकारं स्पृशति सितपटोद्भासितस्वर्णदण्डे तन्वाने कान्तिदृष्टिं दिशि दिशि कलशे कर्णधारे shirHsthe। लावण्याद्वैतभाजि स्फटिकमणिशिलाराशिरोचिःपयोधौ पूर्ण रत्नैरनन्तैर्वहति यदनिशं यानपात्रस्य लक्ष्मीम् ॥ 63 ॥ stutyAbhirmaya'sAthai निमिषनयनाम्भोरुहाभिः समन्तात् . पाञ्चालीभिः समेतैः स्फुटमणिगुरुभिर्मेध्यमध्यं विमानैः । उन्मीलद्भद्रवेदीप्रणयिहरिहयोत्कृष्टमष्टापदाढ्यं कृत्वाधः स्वर्गिधामस्थितममृतसमुत्पत्तिगुआं यदुर्व्याम् ॥ 64 ॥ Page #76 -------------------------------------------------------------------------- ________________ नीतान्यत्यन्तरूढेरवचनविषयं सात्विकैविक्लवत्वं साक्षादस्तानुषंगान्यपि निकटबृहल्लोकलज्जावशेन । बिम्बान्यन्योन्यमच्छस्फटिकमणिशिलास्तम्भयष्टिप्रतिष्ठान्याश्लिष्याश्लिष्य यस्मिन् विदधति मिथुनान्यङ्गकण्डूविनोदम् । / 65 ॥ भित्तिस्तम्भप्रकोष्टान् स्फुटरुचिपटलीमैत्र्यरोचिष्णुदेहान् चक्षुःसान्मुख्यभाजः प्रतिनिधितरलान् सादरं वीक्षमाणः । कोणादिच्छादितानामपि मुदममुदं तुष्टरुष्टाननानां यस्मिन् गन्धर्वलोकः कलयति बहिरप्यासितो मध्यगानाम् ॥ 66 ॥ गीतज्ञैर्वार्यमाणैरपि.किमपि जिनस्याज्ञया श्राद्धलोकैघण्टानां ताडितानां प्रतिरवमुखरस्तारटङ्कारपूरः । / तांस्तान् क्लेशोपनीतान् श्रुतिषु मधुमुचो गेयवाद्यप्रभेदान् व्यर्थीकुर्वन् सशोकं विरचयति चिरं यत्र गन्धर्वलोकम् ॥ 67 / / मुह्यन्त्यो नीलभासि द्रुततरगतयो द्वारि सूर्योपलानां हष्यन्त्यः पुत्रिकासु प्रचकितमनसः पीठपञ्चाननेभ्यः । क्लामन्त्यः श्राद्धबाधैः पुलकितवपुषो बल्लभाङ्गानुषङ्गनृत्यन्त्यस्तूर्यनादविदधति सुदृशो यत्र यूनां प्रमोदम् ॥ 68 ॥ स्वां स्वां निर्वर्ण्य भित्तौ प्रतीकृतिरचनां प्रेयसीविभ्रमेण भ्रान्त्वा भ्रान्त्वा प्ररोहनवनवपुलकं यत्र नृत्यन्ति सद्यः । आरावस्तारमन्द्रैविधुरितहरितां केकिपारापतानाम् । वृन्दान्यालोक्य कस्क: कलयति न मुदं तीव्रशोकोऽपि लोकः ॥ 69 ॥ यस्य श्रोतुं गुणौघं त्रिभुवनमहितं शंसितुं चारिमाणं नन्तुं पूजां च कर्तुं यदधिनिवसतो देवदेवस्य भूयः । जम्भारातिः सदैव स्पृहयति मनसा लोचनानामिवोद्यद्बाष्पस्नातः सहस्रं श्रुतिरसनशिरःपाणिपङ्केरुहाणाम् ॥ 70 ॥ ___ . . . 67 Page #77 -------------------------------------------------------------------------- ________________ श्राद्धाः पुण्यविधित्सया गुरुरुजो रोगापहारेच्छया दक्षाः शिल्पदिदृक्षया कुवपुषः saubhaagybhaagyaashyaa| क्षीणार्था धनकाम्यया रसंजुषः संगीतकश्रद्धया भृत्याः प्राभवलिप्सया 'तनुभृतो यत्रासते संततम् .. ॥ 71 ॥ देवोऽयं कलधौतजः शशिशिलास्तम्भा अमी पुत्रिका सेयं चञ्चलकङ्कणा गृहमिदं नाट्यस्य दृश्यावधिः । व्याख्यासंसदियं विराममकरोन्निर्माय यां सूत्रकृत् त्रैलोक्याद्भुतमीक्षतां पुनरमुं राजेव चित्रालयम् ॥ 72 ॥ एतान् पश्यत चीनचीररचितांश्चन्द्रोदयान् मौक्तिकप्रालम्बः पुनरेष यस्य घटने ब्रह्मापि जिह्मायते । यक्षेन्द्रश्च महाबलः पुनरयं सत्यावपातो नृणां यत्रैवं द्रविणाशया विवृणुते स्त्रैणाय देवार्चकः ॥ 73 ॥ आत्मीयं वीक्ष्य कान्ताप्रतिनिधिसविधे बिम्बमाक्रीडमानं तत्कालोबुद्धकम्पां परपुरुषधिया गात्रयष्टिं वहन्तः । आघ्नन्तश्चञ्चकाण्डैरथ नखकुलिशैरत्नभित्ती: सचित्रा बाधन्ते रक्षकाणां गणमरुणदृशो यत्र नित्यं विहङ्गाः ॥ 74 ॥ अस्ति स्वस्तिप्रशस्तिः शिवपुरसरणिः कार्मणं लोंचनानां । तन्त्रं मन्त्रोऽथ लक्ष्म्या हठहरणपविधौ नाथ चैत्यं पृथिव्याम् । एवं यस्य स्वरूपं सदसि निशमयन् जम्भभेदी सुरेभ्यः । प्रत्यूहव्यूहमन्तः कलयति मधुरां तुम्बुरोर्गानकेलिम् ॥ 75 ॥ तांस्तान् दृश्यावतंसांस्तुहिनगिरिकुबेराद्रिहेमाचलादीन् . भूयो भूयोऽवलोक्य प्रशममुपययौ कौतुकं चेत्तदास्व । नोचेत्काञ्चिद्विभूषां कुरु हृदयहरी तां व्रजामों धरित्रीमित्थं स्वां स्वां पुरन्ध्रीमभिदधति मुहुर्यत्र यात्रासु देवाः ॥ 6 ॥ 68 Page #78 -------------------------------------------------------------------------- ________________ यस्यालोकादशेषाद्भुतसलिलनिधेरुग्रमाहात्म्यतो वा नासौ प्राणी न योऽभूत्प्रमदपरमना भूर्भुवःस्वस्त्रयेऽस्मिन् । शेषे पार्श्वस्य पार्श्व सततमधिगते भूतधात्रीमधस्तादेकः शश्वद्दधानो मनसि यदि परं दुःस्थित कूर्मराजः ॥ 77 ॥ यत्र स्नात्रस्य मन्त्रैस्त्रिजगदसुमतां क्षोभयन्त्रैकमित्रबिभ्रत्प्रेङ्खामकाण्डे विविधमणिमयं भद्रपीठं निरीक्ष्य । आयुःसीमाभिशंकी मनसि स भगवान् पाककान्तालकश्रीकीनाशः शेखरस्थैविकसितकुसुमैर्लभ्यते स्वास्थ्यमिन्द्रः ॥ 78 / / भ्रात: कालं कियन्तं त्वमपि वह महीभारमागत्य दृश्यां दृष्ट्वा चैत्यस्य लक्ष्मीमहमपि सफलं जन्म किञ्चित्करोमि । एवं शेषस्य याञ्चां विरचयितुमनाः प्राहिणोत्कूर्मराजः यत्र स्वान्तःपुरस्त्रीर्जिनसविधभृतां पुत्रिकाणां मिषेण ॥ 79 ॥ अन्योन्यस्य प्रणोदप्रलुलितवसनाकल्पमाल्याङ्गरागः... साबाधं यस्य सर्वो विचरति विपुलायामवत्यां पृथिव्याम् । अन्यस्रीगात्रयष्टिप्रणयभयवशादूरतस्त्यक्तमार्गाः श्राद्धैर्लोकैरबाधं कुवलयनयनाः केवलं संचरन्ति ॥ 80 ॥ नैर्मल्यश्रीप्रभावप्रहसितवियतां चन्द्रकान्तोत्तरङ्गप्रान्तानां संगमेन क्वचिदपि नितरामेकदा भग्नमौलिः । आकाशेऽपि प्रहारप्रतिभयतरलः कोपि yatrova'bAhuH सोष्णीषः कोपि कश्चिद्विचरति सुचिरं वामनीकृत्य नेत्रम् ॥ 81 / / अन्योन्याश्लेषिवक्षःस्थलनिबिडहतित्रुट्यदुत्कृष्टमुक्ताप्रालम्बभ्रष्टरोचिःस्फुटमणिपटलीशर्करादन्तुरायाम् । यद्भूमौ पादवेधव्यसनपरिचयादुल्लसंतो व्रजन्तः कुर्वन्तीवाङ्गभाजः प्रतिपदपतनं ताण्डवाडम्बराणि ॥ 82 ॥ Sc . . Page #79 -------------------------------------------------------------------------- ________________ मध्यं वा मण्डपो वा बहिरजिरमथो नाट्यलीलागृहं वा यत्र स्थानं न किञ्चित्प्रसभमसुमतां यन्न रुद्धं सहस्त्रैः । / तीव्रांशुग्राववेदीतलमनलकणवातसंपातदुस्थैर्दूरस्थैर्वीक्ष्यमाणं पुनरहनि जनैः शून्यपार्श्व सदैव ॥ 83 ॥ गन्धारग्रामगीतध्वनिभिरविरतं यत्र तारं स्पृशद्भिः श्रद्धाव्यस्तव्यवस्थैरहमहमिकया म्न्ग्ग्लोल्लूल्घोस्सैः॥ ध्वस्तेऽन्योन्यं विशेषे श्रुतिसदसि सुधावर्षिणि व्यर्थयन्त्यः किन्नर्यो देवताभ्यः सततगुरुरुषो देवता:किन्नरीभ्यः ॥ 84 ॥ अश्मानस्तीव्ररश्मेर्घनतुहिनभरं संहरन्तः सहस्ये कुर्वन्तो यत्र धूपज्वलनमुपरतक्लेशमुच्चैः प्रशस्याः । द्वेष्याश्च च्छिद्रयन्तः शिखिकणनिकरैश्चीनचीरावचूलान् शैलूषाणां कथंचिज्जनजनितमुदं विक्षिपन्तश्च रङ्गम् ॥ 85 ॥ गृह्णीध्वं पारिजातप्रभवसुमनसो मानसीयैः पयोभिः कुम्भानापूरयध्वं कुरुत करिपतेः कल्पनां किञ्चिदग्र्याम् । पौलोमि क्षिप्रमेही प्रचलत सबला लोकपालाः पुरस्तादित्थं यस्मिन् यियासोरभसविकसिता: स्वर्गनाथस्य वाचाः ॥ 86 ॥ हस्तोत्संगोपविष्टस्फुटमणिमुकुटज्योतिरुद्योतिताशामात्मीयां रत्नभित्तावधिरजनि तनुं बिम्बितां वीक्ष्य यस्मिन् । एतैत क्षिप्रमन्तर्भवनमभिनवः कोऽप्यदृष्टप्रविष्टः पूत्कुर्वन्नित्थमुच्चैः क्लमयति निकरं पूजको यामिकानाम् ॥ 87 ॥ शृंगस्थेभ्यो हरिभ्यः प्रतिभयवशतः कातर: स्व:करेणु- .. नश्यन् दैत्यांगनानां मुखकमलवनं नेष्यते हास्यलक्ष्मीम् । तस्मादारोढुमुच्चैःश्रवसि हयपतौ साम्प्रतं साम्प्रतं वः । पौलोमी शकमेवं निगदति चलितं यस्य यात्रोत्सवाय ॥ 88 ॥ Page #80 -------------------------------------------------------------------------- ________________ राकाभर्तुर्मयूखैरुपचयमधिकं लम्भिते यस्य चञ्चच्चन्द्राश्मस्तम्भभित्तिप्रभवनवरुचां कुट्टिमे व्योमभाजि । विश्राम्यन्तो विहङ्गा हिमगिरिशिखरोत्सङ्गवेदीभ्रमेण क्षोणीपीठे निनादैस्तुमुलितवियतो लोलपक्षाः पतन्ति ॥ 89 ॥ प्रतिरजनि निशीथे यत्र नैत्रैकलेह्यान् त्रिशपुरपुरन्ध्रीरासकान् दृष्टुकामाः । सततमधिवसंत्यो यामिकानां कुटीरे नगरहरिणनेत्राः प्रेयसः खेदयन्ति ॥ 90 ॥ लब्ध्वा साम्राज्यलक्ष्मी किमपि कलयतोऽहङ्कृति शीतरश्मेरुन्मत्तैः कान्तिकाण्डैः स्फटिकजयितयाछनतां ल्म्भित्स्य्। वक्त्राण्याशांगनानां कपिशरुचिवशात्स्स्रग्भिरुत्तंसयद्भिः कुम्भेर्दण्डैश्च हेम्नः प्रथयति जनता यस्य राकासु सत्ताम् ॥ 91 ॥ यस्मिन् नित्यं निशीथे जिनपतिचरणाम्भोजपूजाविधानश्रद्धावधिष्णुहर्षात् करमलयविमुखान् कुर्वतस्ताण्डवानि । गीर्वाणान् दृष्टकामाः सविधसहचरीसंभृतोत्तालमालान् पौराः स्वर्णोपचारैः प्रहरकमनिशं यामिकानर्थयन्ते ॥ 92 ॥ यत्रालेख्यसभासु चित्रचनासौभाग्यसंपादना-. संरम्भः फलमेति शिल्पकृतिनामेकत्र भित्तौ क्वचित् । सांमुख्यं भजतां पुनर्मणिशिलाव्यासंगरङ्गत्त्विषाम् बिम्बोल्लासवशेन चित्रघटना भित्त्यन्तराणामपि ॥ 93 ॥ भेरीभाङ्कारपूरप्रणयमुकुरितो घोरघोरैः प्रसर्पन् घण्टाटङ्कारघोषैः प्रतिनदितघनैर्लम्भितो मांसलत्वम् । उर्वीमापूर्य तूर्यध्वनिरनवरतं स्मारयन् तार्क्ष्यपक्षप्रान्ताघातांत्रिसन्ध्यं रचयति चकितं यत्र पाताललोकम् ॥ 94 ॥ Page #81 -------------------------------------------------------------------------- ________________ पर्वोन्मीलन्महिम्ना गुरुसरलवपुःप्रान्तपीताम्बरेण स्वर्णव्यासर्पिधाम्ना कृतसततपदं केतुदण्डेन मूर्ध्नि। अद्वैतं दैवतेषु प्रसभमभिदधत् पार्श्वनाथस्य दूरादूर्वीभूताङ्गुलीक: कर इव यदिह क्षोणिवध्वा विभातिः ॥ 95 ॥ पश्यंस्त्यक्तनिमेषमद्भुततमांस्तांस्तान्महीमध्यगान् भूभागानितरेतराङ्गघटनादुत्क्षिप्य देहः परैः । मर्त्यत्वेऽपि जिनप्रभाववशतः प्राप्तामरत्वः क्षितिं पद्भ्यां कश्चिदसंस्पृशंस्तत इतो यस्याङ्गणे भ्राम्यति ॥ 96 ॥ भाग्यप्रागल्भ्यलभ्यां किमपरममरैरप्यसाध्यामवाच्या अश्रद्धयामशेषत्रिजगदभिनुतां यस्य सौन्दर्यलक्ष्मीम् । निध्यायन्निनिमेषं पुलकघनवपुर्लोचनानां सहस्रम् स्पष्टं तुष्टाव सृष्टिं क्षितिमधिवसतां मानवानां च शक्रः यस्य ध्वजान् गणयितुं कनकावलीढान् ऊर्ध्वं शिरोधिमधिकं पथि कुर्वतीनाम् । कुम्भाः कुरङ्गकदृशां शिरसः पतन्तो यूनां चिरं विपणिनां जनयन्ति हास्यम् ॥ 98 ॥ यस्योत्तुङ्गविटङ्कलीढवियतः पातुं श्रियं पेशलां दूरोत्तानितकन्धरं निदधतां बद्धानुबन्धा दृशः । पौराणामनवेक्षणे मिलदुरःसंघट्टबद्धक्रुधामन्योन्यं नृपवर्त्मनि प्रतिकलं कोलाहलं जायते ॥ 99 ॥ दक्चक्रचुम्बिभिरुदंशुशशांककान्त भित्तित्विषां पिहितपीठतले प्रतानैः व्योमस्थमेतदिति बुद्धिरुदेति यत्र देशान्तरादुपयतः सततं जनस्य 100 शेषाहे: शितयः फणामणिभुवः शोणा जिनाङ्गोद्भवाः श्वेताः काञ्चनकल्पिताङ्गदरुहः पीताः प्रभाराशयः । 02 Page #82 -------------------------------------------------------------------------- ________________ नित्यान् यत्र विचित्रवर्णसुभगान् नेत्रैकगम्यस्थितीन् बाह्याभ्यन्तरमण्डपेषु तरलांश्चन्द्रोदयान् कुर्वते . ॥ 101 ॥ चञ्चनक्षत्रराशिग्रहनिकरपरिक्षिप्तपर्यङ्कभूमिदण्डेन स्वर्णधाम्ना परिकरितवपुर्मूर्द्धलब्धाम्बरेण । मुक्तादामावंचूलस्थपुटितविकटप्रान्तकोटेनिशीथे घेतच्छत्रस्य लक्ष्मी कलयति निखिलां यत्र राकाशशांकः ॥ 102 ॥ दिव्यश्रव्यावधीनां द्विषति मधुमुचां वेणुवीणारवाणां तूर्योद्गीर्णे अवांसि स्थगयति निनदे निर्दयास्फारघोरे । अन्योन्यं गात्रगाढव्यतिकरनिहताशेषपाणिक्रियाणां यात्रायां नेत्रनृत्यैर्भवति तनुभृतां यत्र कृत्योपदेशः ॥ 103 ॥ एणांकांशुनिभा प्रभां जवनिकाभ्रान्त्योत्तरङ्गोद्भवामुक्षिप्य प्रविशंति यत्र सरलस्वान्ता जनाः केच्न्। केचिद्रूप्यकपाटसंपुटपरीरोधावबोधाकुलाः द्वारोद्घाटनिमित्तमन्तिकगतं याचून्ति देवार्चकम् ॥ 104 ॥ स्वच्छेन्दुग्राववेद्यां विचकिलरुचयः स्वर्णवर्णाः सुवर्णस्तम्भाभ्यर्णेषु नीलोपलतटनिकरे बहिणस्कन्धभासः । सास्राः सूर्याश्मभाभिः करिषु च चकिता विस्मिता: पुत्रिकाभिर्यद्व्याख्यावेश्मरङ्गे दधति नटभटीपाटवं पू:पुरन्ध्यः ॥ 105 ॥ यत्र श्रद्धातुराणामजिरभुवि परिभ्राम्यतां बिम्बयोगात् व्यालोलां वीक्षमाणो हरितमणिमयीं नेत्रवल्ली स्फटासु । साक्षाद्भोगीन्द्रशङ्काप्रभवभयभवद्वेपथुव्यस्तपाणिः । पूजां पार्श्वस्य लोको विरचयति सदा पूजकानां करेण ॥ 106 ॥ मध्ये मामुपनीय दर्शय मुखाम्भोजं कथंचिन्मनाक् भ्रातर्यामिक कामिकस्य महतस्तीर्थस्य पार्श्वप्रभोः । Page #83 -------------------------------------------------------------------------- ________________ . 8ता- इत्थं यत्र महोत्सवेषु जनतासंघट्टरुद्धाध्वनां वृद्धानां वचनानि कस्य करुणां वर्षति न श्रोत्रयोः ॥ 107 ॥ भूम्ना धूनयतोः शिरः प्रतिदिनं व्यालोक्य लोकोत्तरान् तांस्तान् यत्र विचित्ररत्नसुभगान् कुम्भांस्तथा म्न्न्द्द्पान्। साश्चर्यं प्रतितोरणं प्रतिशिलं प्रत्युत्सवं तिष्ठतोर्भेदः कोऽपि न लक्ष्यते सहृदयैरागंतुवास्तव्ययोः ॥ 108 ॥ गीतोद्गारोपहूतश्रुतिभिरभिनवोत्कष्टनाट्यप्रबन्धप्रारम्भाक्रान्तनेत्रैः स्नपनपरिमलोपार्जितघ्राणमैत्र्यैः । ... नित्यनैमित्तिकैश्च प्रतिदिवसभवैरुत्सवैरेव यस्य भ्रश्यत्कामार्थकृत्यः स्पृशति पुरजनः कोपि निर्वेदमन्तः ॥ 109 / / व्यालैर्बालान्गजेन्द्रैः कपिकरभरथैआम्यसार्थांश्चरित्रैः श्रद्धालून् देवतानां नृपतिमृगदृशो वासवान्तः पुरीभिः । नानानाट्यैर्नटौघान् मरुदसुरभवैः संगरैर्वीरवर्गान् एकाकिन्येव लोकांस्तरलयंति मुहुर्यत्र चित्रस्य संसत् ॥ 110 / / शुभ्रं चन्द्राश्मकान्त्या नवयवहरितं नीलरत्नप्रभाभिमुक्तादामावचूलैः प्रचलदलिकुलं लब्धमल्लीविलासैः । सर्वैरष्टापदस्थैर्मुकुरितकुतुकैर्वीक्ष्यमाणं जिनेन्द्रैः प्रायः सर्वस्य दृष्टिः प्रविशति रतये यस्य लीलानिशान्तम् ॥ 111 ॥ औत्सुक्यं कामुकानां मनसि विदधती तात्त्विकानां विवेकं काष्टामारोपयन्ती मुहुरुपदिशती धार्मिकाणां जुगुप्साम् । पाञ्चाली यत्र काचिच्चपलकपिकराकृष्टनीवीनिवेशा व्रीडां वृद्धासु हास्यं युवतिषु तनुते कौतुकं बालिकासु ॥ 112 / / उष्णीषी लम्बकू! गुरुतरजठर: पीवरोरुस्फिगन्ध्रि निम्नग्रीवोऽल्पकायः प्रलघुमुखशिरोनासिकाकर्णनेत्रः । Page #84 -------------------------------------------------------------------------- ________________ // 113 // // 114 // श्रोणीबद्धासिधेनुर्मंगहननचलत्पुत्रिकाभ्यर्णवर्ती यस्मिन्नेकः किरातस्तटघटितवपुर्दृष्टिदोषं रुणद्धि : कर्पूरागुरुकल्पमानविविधस्नात्रं भ्रमत्कामिनी संघट्टत्रुटितार्द्धहाररभसभ्रश्यनितम्बम्बरम् । वक्षः पीडनलभ्यमानसरणि ज्येष्ठानुषंगत्रपासाम्यत्पौरकुलाङ्गनं नववधूसंप्रार्थ्यमानात्मजम् खेलन्मङ्गलगीति दीव्यदमरीसार्थंपठन्मागधं नृत्यत्पौरपुरन्ध्रि याचकशतव्यातीर्यमाणाङ्गदम् । स्नात्राम्बुग्रहणोच्छलत्पटुचटुव्याहारमुच्चैर्ध्वनन् नानानाटकमर्दलं प्रतिकलं यद्वर्त्तते सर्वतः आस्तां तावन्मनुष्यः प्रकृतिमलिनधीः शाश्वतालोकचक्षुवक्तुं वक्त्रैश्चतुर्भिर्विधिरपि किमलं तस्य सौंदर्यलक्ष्मीम् । क्षीणाशेषाभिलाषः परमलयमयं स्थानमाप्तोऽपियस्मिभास्थां श्रीपार्श्वनाथस्त्रिभुवनकुमुदारामचन्द्रश्चकार ॥ 115 ॥ ॥ 116 // = ||vairaagyshtkm // संसारम्मि असारे, नस्थि सुहं वाहिवेय्न्नापुरे। जाणतो इह जीवो, न कुणै जिणदेसियं धम्म अज्जं कल्लं परं परारिं, पुरिसा चितंति अत्थसंपत्ति । अंजलिगयं व तोयं, गलतमाउं न पिच्छंति जंकल्ले कायव्वं, तं अज्जं चिय करेह तुरमाणा । बहुविग्घो हु मुहत्तो, मा अवरण्हं पडिक्खेह ही ! संसारसहावं, चरियं नेहाणुरागरत्ता वि। जे पुव्वण्हे दिट्ठा, ते अवरण्हे न दीसंति ॥ 2 ॥ ॥ 3 ॥ . = // 4 // Page #85 -------------------------------------------------------------------------- ________________ // 7 // मा सुयह जग्गियव्वे, पलाइयव्वम्मि कीस वीसमेह ? / तिण्णि जणा अणुलग्गा, रोगो अ जरा अ मच्चू अ ॥ 5 ॥ दिवसनिसाघडिमालं, आउं सलिलं जियाण चित्तूणं । .... चंदाइच्चबैल्ला, कालरहट्टं भमाडंति सा नत्थि कला तं नत्थि, ओसहं तं नस्थि किं पि विनाणं । जेण धरिज्जइ काया, खज्जंती कालसप्पेणं दीहरफणिंदनाले, महियरकेसर-दिसामहदलिल्ले । उअ पियै कालभमरो, जणमयरंदं पुहवि पउमे ॥ 8 ॥ छायामिसेण कालो, सयलजियाणं छलं gvsNto। . पासं कह वि न मुंचइ ता धम्मे उज्जमं कुणह . ॥ 9 ॥ कालम्मि अणाईए, जीवाणं विविहकम्मवसगाणं । तं नत्थि संविहाणं, संसारे जं न संभवै ... ॥ 10 ॥ बंधवा सुहिणो सव्वे, पियमायापुत्तभारिया । पेयवणाओ नियत्तंति, दाऊणं सलिलंजलि ॥ 11 ॥ विहडंति सुआ विहडंति बंधवा वल्लहा य विहडंति । इक्को कह वि न विहडै, धम्मो रे जीव ! जिणभणिओ ॥ 12 ॥ अडकम्मपासबद्धो, जीवो संसारचारए त्थाइ। अडकम्मपासमुक्को, आया सिवमंदिरे ठाइ ॥ 13 ॥ विहवो सज्जणसंगो, विसयसुहाइं विलासललियाई । नलिणीदलग्गघोलिर-जललवपरिचंचलं सव्वं तं कत्थ बलं तं कत्थ, जुव्वणं अंगचंगिमा कत्थ ? / . सव्वमणिच्चं पिच्छह, दिटुं नटुं कयंतेण . ॥ 15 ॥ घणकम्मपासबद्धो, भवनयरचउप्पहेसु विविहाणो। . पावै विडंबणाओ, जीवो को इत्थ सरणं से? . ॥ 16 ॥ ॥ 14 // Page #86 -------------------------------------------------------------------------- ________________ // 17 // // 18 // / / 19 // // 20 // // 21 // // 22 // घोरम्मि गब्भवासे, कलमलजंबालासुइबीभच्छे । वसिओ अणंतखुत्तो, जीवो कम्माणुभावेणं चुलसीई किर लोए, जोणीणं pmuhsyshssaaii। इक्विक्कम्मि अ जीवो, अणंतखुत्तो समुप्पन्नो मायापियबंधूहि, संसारत्थेहिं पूरिओ लोओ। बहुजोणिनिवासीहिं, न य ते ताणं च सरणं च जीवो वाहिविलुत्तो, सफरो इव निजले तडप्फडै । सयलो वि जणो पिच्छइ, को सक्को वेयणाविगमे? मा जाणसि जीव! तुमं, पुत्तकलत्ताइ मज्झ सुहहेऊ । निठणं बंधणमेयं, संसारे संसरंताणं . जणणी जायै जाया, जाया माया पिया य पुत्तो y|. अणवत्था संसारे, कम्मवसा सव्वजीवाणं न सा जाई न सा जोणी, न तं ठाणं न तं कुलं । . नं जाया न मुया जत्थ, सव्वे जीवा अणंतसो . तं किं पि नत्थि ठाणं, लोए वालग्गकोडिमित्तं पि। जत्थ न जीवा बहुसो, सुहदुक्खपरंपरं पत्ता । सव्वाओ रिद्धीओ, पत्ता savve vi synnsNbNdhaa| संसारे ता विरमसु, तत्तो जै-मुणसि अप्पाणं .. एगो बंधै कम्म, एगो व्ह्ब्ण्ध्म्र्न्न्व्स्न्नाई। विसहैं भवम्मि भमडै, एगु च्चिय कम्मवेलविओ अन्नो म कुणै अहियं, हियं पि अप्पा करेइ न हु अनो। अप्पकयं सुहदुक्खं, भुंजसि ता कीस दीणमुहो ? बहुआरंभविढत्तं, वित्तं विलसंति जीव ! सयणगणा । तज्जणियपावकम्मं, अणुहवसि पुणो तुमं चेव ॥ 23 ॥ ॥ 24 // // 25 // // 26 // // 27 // // 28 // 77 Page #87 -------------------------------------------------------------------------- ________________ अह दुक्खियाई तह भुक्खियाइं जह चिंतियाई द्दिभाई। तह थोवं पि न अप्पा, विचिंतिओ जीव ! किं भणिमो? ॥ 29 ॥ खणभंगुरं सरीरं, जीवो अण्णो य सास्य्स्रूवो। कम्मवसा संबंधो, निब्बंधो इत्थ को तुज्झ? ॥ 30 ॥ कह आयं कह चलियं, तुमं पि.कह आगओ कहं ग्मिही। अन्नुन्नं पि न याणह, जीव ! कुडुंबं कओ तुज्झ? . ॥ 31 ॥ खणभंगुरे सरीरे, मणुयभवे abbhpddlsaaricche| सारं इत्तियमेत्तं, जं कीरै सोहणो धम्मो ॥ 32 ॥ जम्मदुक्खं जरादुक्खं, रोगा य मरणाणि y॥ अहो ! दुक्खो हु संसारो, जत्थ कीसंति जंतुणो जाव न इंदियहाणी, जाव न जररक्खसी परिप्फुरै । जाव न रोगवियारा, जाव न मच्चू समुल्लियै ॥ 34 ॥ जह गेहम्मि पलित्ते, कूवं खणिउं न सक्कए कोइ। तह संपत्ते मरणे, धम्मो कह कीरए ? जीव ! ॥ 35 ॥ रूवमसासयमेयं, विज्जुलयाचंचलं जए जीयं । संझाणुरागसरिसं, खणरमणीयं च तारुण्णं ॥ 36 ॥ गयकण्णचंचलाओ, लच्छीओ तिय्स्चाव्सारिच्छ्ण्। विसयसुहं जीवाणं, बुज्झसु रे जीव ! मा मुज्झ ॥ 37 ॥ जह संझाए सउणाण संगमो जह पहे अ पहियाणं । सयणाणं संजोगा, तहेव खणभंगुरा जीव ! ॥ 38 ॥ निसाविरामे परिभावयामि, गेहे पलित्ते किमहं सुयामि । डझंतमप्पाणमुविक्खयामि, जं धम्मरहिओ दिअहा गमामि ॥ 39 ॥ जा जा वच्चै रयणी, न सा प्द्दिनिय्त्ती। " अहम्मं कुणमाणस्स, अहला जंति राइओ . ॥ 40 ॥ 78 Page #88 -------------------------------------------------------------------------- ________________ // 44 // jassa'sthi मच्चुणा सक्खं, जस्स va'tthi पलायणं । जो जाणे न मरिस्सामि, सो हु कंखे सुहेसिया । ॥ 41 ॥ दंडकलियं करिता, वच्चंति हु राइओ अ दिवसा y। . आउसं संविलंता, गया वि न पुणो नियत्तंति ॥ 42 ॥ जहेह सीहो व मियं गहाय, मच्चू नरं णेइ हु अंतकाले । ण तस्स माया व पिया व भाया, कालम्मि तम्मि सहरा भ्व्ण्ति॥ 43 ॥ जीअं जलबिन्दुसमं, संपत्तीओ त्र्ण्ग्लोलाओ। सुमिणयसमं च पिम्मं, जं जाणसु तं करिज्जासु संझरागजलबुब्बुओवमे, जीविए य जलबिंदु cNcle। जुव्वणे य नैवेगसंनिभे, पावजीव ! किमियं न बुज्झसि ॥ 45 ॥ अन्नत्थ सुया अन्नत्थ, गैहिणी परियणो वि अन्नत्थ । भूयबलि व्व कुटुंब, पक्खित्तं हयकयंतेण ॥ 46 ॥ जीवेण भवे भवे मिलियाइ देहाइं जाई स्ण्सारे। .. ताणं न सागरेहिं, कीरै संखा अणंतेहिं ॥ 47 ॥ नयणोदयं पि तासिं, सागरसलिलाउ बहुयरं होइ। गलियं रूअमाणीणं, माऊणं अनमन्नाणं ॥ 48 ॥ जं नरए नेरइया, दुहाई पावंति घोर्न्न्ण्ताई। ... तत्तो अणंतगुणियं, निगोयमज्झे दुहं होइ ॥ 49 ॥ तम्मि वि निगोयमझे, वसिओ रे जीव ! vivihkmmvsaa। visahato तिक्खदुहं, अणंतपुग्गलपरावत्ते ॥ 50 ॥ नीहरिय कह वि तत्तो, पत्तो मणुयत्तणं पि रे जीव ! / तत्थ वि जिणवरधम्मो, पत्तो चिंतामणिसरिच्छो ॥ 51 ॥ पत्ते वि तम्मि रे जीव!, कुणसि पमायं तुमं तयं चेव्॥ जेणं भवंधकूवे, पुणो वि.पडिओ दुहं लहसि । / 52 ॥ Page #89 -------------------------------------------------------------------------- ________________ उवलद्धो जिणधम्मो, न य अणुचिनो पमायदोसेणं । हा ! जीव ! अप्पवेरिअ, सुबहुं पुरओ विसूरिहिसि ॥ 53 ॥ सोअंति ते वराया, पच्छा समुवट्ठियम्मि म्र्न्न्म्मि। पावपमायवसेणं, न संचियो जेहिं जिणधम्मो * ॥ 54 ॥ धी धी धी संसारे, देवो मरिऊण जं तिरी होइ । मरिऊण रायराया, परिपच्चै निरयजालाहिं ॥ 55 ॥ जाइ अणाहो जीवो, दुमस्स पुष्पं va kmmvaayho। धणधन्नाहरणाई, घरसयणकुडुंबमिल्हे वि ॥ 56 ॥ वसियं गिरिसु वसियं, दरीसु वसियं स्मुद्द्म्ज्झ्म्मि। रुक्खग्गेसु य वसियं, संसारे संसरंतेणं । ॥ 57 ॥ देवो नेरइउ त्ति य, किडपयंगु त्ति माणुसो एसो। रूवस्सी य विरूवो, सुहभागी दुक्खभागी य । ॥ 58 ॥ राउ ति य दमगु त्ति य, एस सवागुत्ति एस वेयविऊ । सामी दासो पुज्जो, खलोत्ति अधणो धणवै tti .. ॥ 59 ॥ na vi ittha koi niyamo, skmmvinnivitttthsriskycittttho| अन्नुन्नरूववेसो, नडु व्व परियत्तए जीवो ॥ 60 ॥ नरएसु वेयणाओ, अणोवमाओ असाय्भुलाओ। रे जीव ! तए पत्ता, अणंतखुत्तो बहुविहाओ __61 ॥ देवत्ते मणुअत्ते, पराभिओगत्तणं उवगएणं । भीसणदुहं बहुविहं, अणंतखुत्तो समणुभूयं ॥ 62 ॥ तिरियगई अणुपत्तो, भीममहावेयणा अणेगविहा । जम्मणमरणरहट्टे, अणंतखुत्तो परिब्भमिओ ॥ 63 ॥ जावंति के वि दुक्खा, सारीरा माणसा व स्ण्सारे। पत्तो अणंतखुत्तो, जीवो संसारकंतारे 80 ॥ 64 ॥ Page #90 -------------------------------------------------------------------------- ________________ तण्हा अणंतखुत्तो, संसारे तारिसी तुम आसी। जंपसमेउं सव्वो-दहीणमुदयं न तीरिज्जा ॥ 65 ॥ आसी अणंतखुत्तो, संसारे ते छुहा वि तारिसिया । जं पसमेउं सव्वो, पुग्गलकाओ वि न तरिज्जा ॥ 66 ॥ काऊणमणेगाइं, जम्मणमरणपरियट्टणसयाई । दुक्खेण माणुसत्तं, जै लहै जहिच्छियं जीवो ॥ 67 ॥ तं तह दुल्लहलंभं, विज्जुलयाचंचलं च मणुअत्तं । धम्मम्मि जो विसीयै, सो काउरिसो न सप्पुरिसो ॥ 68 ॥ माणुस्सजम्मे तडिलद्धयम्मि, जिणिदधम्मो न कओ य जेणं । तुट्टे गुणे जह धाणुक्कएणं, हत्था मलेयव्वा अवस्स तेणं ॥ 69 ॥ रे जीव ! निसुणि चंचलसंहाव, मिल्हेविणु सयल वि ब्ज्झ्भाव्। नवभेयपरिग्गहविविहजाल, संसारि अस्थि सहु इंदयालं ॥ 70 ॥ पियपुत्तमित्तघरघरणिजाय, इहलोइअ सव्व नियसुहसहाय । न वि अस्थि कोइ तुह सरणि मुक्ख!, इक्कल्लु सहसि तिरिनिरयदुक्ख 71 कुसग्गे जह ओसबिंदुए, थोवं चिट्ठइ लंबमाणए । एवं मणुआण जीवियं, समयं गोयम ! मा पमायए ॥ 72 ॥ संबुज्झह किं न बुज्झह ?, संबोहि खलु पिच्च दुल्लहा । न हु उवणमंति राइओ, नो सुलहं पुणरवि जीवियं ॥ 73 ॥ डहरा वुड्डा य पासह, गब्भत्था वि चयंति माणवा । सेणे जह वट्ठाय हरे, एवं आउखयम्मि तुट्टै ॥ 74 ॥ तिहुयणजणं मरंतं, दट्ठण नयंति जे न अप्पाणं । विरमंति न पावाओ, घिद्धी धिट्टत्तणं ताणं ॥ 75 ॥ मा मा जंपह बहुअं, जे बद्धा चिक्कणेहिं क्म्मेहिण्। सव्वेसि तेसिं जायै, हिओवएसो महादोसो ॥ 76 ॥ . . . 81. Page #91 -------------------------------------------------------------------------- ________________ // 80 // कुणसि ममत्तं धणसयणविहवपमुहेसु णंतदुक्खेसु । सिढिलेसि आयरं पुण, अणंतसुक्खम्मि मुक्खम्मि ॥ 77 ॥ संसारो दुहहेऊ दुक्खफलो दुसहदुक्खरूंवो y। न चयंति तं पि जीवा, ऐबद्धा नेहनिअलेहिं ॥ 78 ॥ नियकम्मपवणचलिओ, जीवो संसारकाणणे घोरे। का का विडंबणाओ, न पावए दुसहदुक्खाओ ॥ 79 ॥ सिसिरम्मि सीयलानिल-लहरिसहस्सेहि भिन्नघणदेहो । तिरियत्तणम्मि रण्णे, अणंतसो निहणमणुपत्तो गिम्हायवसंतत्तो, रण्णे छुहिओ पिवासिओ बहुसो । संपत्तो तिरियभवे, मरणदुहं बहु विसूरंतो ॥ 81 ॥ वासासु रण्णमझे, गिरिनिज्झरणोदगेहि व्ज्झ्ण्तो। सीआनिलडज्झविओ, मओसि तिरियत्तणे बहुसो ॥ 82 ॥ एवं तिरियभवेसुं, कीसंतो दुक्खसयसहस्सेहिं । वसिओ अणंतखुत्तो, जीवो भीसणभवारण्णे ॥ 83 ॥ दुट्ठट्ठकम्मपलया-निलपेरिउ भीसणम्मि भवरण्णे । हिंडंतो नरएसु वि, अणंतसो जीव ! पत्तो सि ॥ 84 ॥ सत्तसु नरयमहीसुं, व्ज्जान्ल्दाह्सीअविअन्नासुण्। वसिओ अणंतखुत्तो, विलवंतो करुणसद्देहिं ॥ 85 ॥ पियमायसयणरहिओ, दुरंतवाहीहिं पीडिओ भुसो। मणुयभवे निस्सारे, विलविओ किं न तं सरसि ? ॥ 86 ॥ पवणु व्व गयणमग्गे, अलक्खिओ भमै भववणे जीवो|... ठाणट्ठाणम्मि समुज्झिऊण धणसयणसंघाए . ॥ 87 ॥ विधिज्जंता असयं, जम्मजरामरणतिक्खकुंतेहिं . दुहमणुहवंति घोरं, संसारे संसरंत जिया ॥ 88 ॥ 82 Page #92 -------------------------------------------------------------------------- ________________ तह वि खणं पि कया वि हु, अन्नाणभुअंगडंकिआ जीवा । संसारचारगाओ, न य उव्विज्जति मूढमणा. ॥ 89 ॥ कीलसि कियंतवेलं, सरीरवावीइ जत्थ पैसमयं । कालरहट्टघडीहिं, सोसिज्जइ जीवियंभोहं ॥ 90 ॥ रे जीव ! बुज्झ मा मुज्झ मा पमायं करेसि रे पाव्!| किं परलोए गुरुदुक्खभायणं होहिसि ? अयाण ! ॥ 91 ॥ बुज्झसु रे जीव ! तुमं, मा मुज्झसु जिणमयं पि नाऊणं । जम्हा पुणरवि एसा, सामग्गी दुल्लहा जीव ! ॥ 92 ॥ दुलहो पुण जिणधम्मो, तुमं पमायायरो सुहेसी य । दुसहं च नरयदुक्खं, कह होहिसि तं न याणामो ॥ 93 ॥ अथिरेण थिरो समलेण निम्मलो परवसेण साहीन्नो। देहेण जै विढप्पइ, धम्मो ता किं न पज्जत्तं ? ॥ 94 ॥ जह चिंतामणिरयणं, सुलहं न हु होइ तुच्छविहवाणं । गुणविहववज्जियाणं, जियाण तह धम्मरयणं पि. ॥ 95 ॥ जह दिट्ठीसंजोगो, न होइ जच्चंधयाण जीवाणं । तह जिणमयसंजोगो, न होइ मिच्छंधजीवाणं ॥ 96 ॥ पच्चक्खमणंतगुणे, जिणिदधम्मे न दोसलेसो वि। तह वि हु अन्नाणंधा, न रमंति कया वि तम्मि जिया ॥ 97 ॥ मिच्छे अणंतदोसा, पयडा दीसंति न वि य गुन्न्लेसो। तह विय तं चेव जिया, ही ! मोहंधा निसेवंति ॥ 98 ॥ धिद्धी ताण नराणं, विन्नाणे तह गुणेसु कुसलत्तं । सुहसच्चधम्मरयणे, सुपरिक्खं जे न जाणंति ॥ 99 ॥ जिणधम्मो य जीवाणं, अपुव्वो कप्पपायवो । सग्गापवग्गसुक्खाणं, फलाणं दायगो इमो ॥ 100 ॥ 83 Page #93 -------------------------------------------------------------------------- ________________ . // 101 // // 102 // धम्मो बंधु सुमित्तो य, धम्मो य परमो गुरू। मुक्खमग्गपयट्टाणं, धम्मो परमसंदणो चउगइणंतदुहानल-पलित्तभवकाणणे महाभीमे । सेवसु रे जीव ! तुमं, जिणवयणं अमियकुंडसमं visame bhavamarudese, annNtduhgimhtaavsNttte| जिणधम्मकप्परुक्खं, सरसु तुमं जीव ! सिवसुहदं किं बहुणा ? जिणधम्मे, जइयव्वं जह भवोदहिं घोरं । लहु तरिउमणंतसुहं, लहै जिओ सासयं ठाणं ॥ 103 ॥ ॥ 104 // अज्ञातकर्तृकम् ॥indriypraajyshtkm // .. सुच्चिअ सूरो सो चेव, पंडिओ तं पसंसिमो निच्चं । इंदियचोरेहिं सया, न लुटिअं जस्स चरणधणं . ॥ 1 ॥ इंदियचवलतुरंगो, दुग्गइमग्गाणुधाविरे निच्चं । भाविअभवस्सरूवो, रुंभइ जिणवयणरस्सीहिं ॥ 2 ॥ इंदियधुत्ताणमहो, तिलतुसमित्तं पि देसु मा पसरं । जै दिन्नो तो नीओ, जत्थ खणो वरिसकोडिसमो अजींदिएहिं चरणं, कळं व घुणेहिं किरै असारं । तो धम्मत्थीहिं दढं, जइअव्वं इंदियजयम्मि जह कागिणीइ हेडं, कोडिं रयणाण हारए कोइ । तह तुच्छविसयगिद्धा, जीवा हारंति सिद्धिसुहं तिलमित्तं विसयसुहं, दुहं ca giriraaysiNgtuNgyrN| भवकोडिहिं न निट्टै, जं जाणंसु तं करिज्जासु ॥ 6 ॥ ॥ 4 ॥ 84 Page #94 -------------------------------------------------------------------------- ________________ // 7 // // 8 // भुंजंता महुरा, विवागविरसा किंपागतुल्ला इमे, कच्छुकंडुअणं व दुक्ख-जणया दाविति बुद्धिसुहं । मज्झण्हे मयतिण्हिअ व्व सययं मिच्छाभिसंधिप्पया, भुत्ता दिति कुजम्मजोणिगहणं, भोगा महावेरिणो सक्का अग्गी निवारेउं, वारिणा जलिओ वि हु। सव्वोदहिजलेणावि, कामग्गी दुन्निवारओ विसमिव मुहम्मि महुरा, परिणामनिकामदारुणा विस्या। कालमणंतं भुत्ता, अज्ज वि मुत्तुं न किं जुत्ता ? ॥ 9 ॥ विसयरसासवमत्तो, जुत्ताजुत्तं न जाणइ जीवो। झुरै कलुणं पच्छा, पत्तो नरयं महाघोरं । / 10 ॥ जह निबदुमुप्पन्नो, कीडो कडुअंपि मन्नए महुरं । तह सिद्धिसुहपरुक्खा, संसारदुहं सुहं बिति - ॥ 11 ॥ अथिराण चंचलाण य, खणमित्तसुहंकराण पावाणं । दुग्गइनिबंधणाणं, विरमसु एआण भोगाणं ॥ 12 ॥ पत्ता य कामभोगा, सुरेसु असुरेसु तह य मणुएसु । न य जीव तुज्झ तित्ती, जलणस्स व कट्ठनियरेण ॥ 13 ॥ जहा य किंपागफला मणोरमा, रसेण वन्नेण य भुंजमाणा । ते खुट्टए जीविय पच्चमाणा, एओवमा कामगुणा विवागे ॥ 14 ॥ सव्वं विलविअंगीअं, सव्वं नटं विद्द्ण्ब्न्ना। . सव्वे आभरणा भारा, सव्वे कामा दुहावहा ॥ 15 ॥ देविंदचक्रवट्टित्तणाई, रज्जाइं उत्तमा भोगा । पत्ता अणंतखुत्तो, न य हं तत्तिं गओ तेहिं ॥ 16 ॥ संसारचक्कवाले, सव्वे वि य पुग्गला मए भुसो। आहारिआ य परिणामिया य, न य तेसु तित्तो हं ॥ 17 ॥ . . 85 Page #95 -------------------------------------------------------------------------- ________________ उवलेवो होइ भोगेसु, अभोगी नोव्लिप्पि। . भोगी भमै संसारे, अभोगी विप्पमुच्चै. ॥ 18 ॥ अल्लो सुक्को अ दो छूढा, गोलया मट्टिआमया । दो वि आवडिआ कूडे, जो अल्लो तत्थ लग्गइ - ॥ 19 ॥ एवं लग्गंति दुम्मेहा, जे नरा कामलालसा । विरत्ता उ न लग्गति, जहा सुक्के अ गोलए ॥ 20 ॥ तणकठेहि व अग्गी, लवणसमुद्दो नईसहस्सेहिं । न इमो जीवो सक्को, तिप्पेउं कामभोगेहि ॥ 21 ॥ भुत्तूण वि भोगसुहं, सुरनरखयरेसु पुण प्माएन्न्ण्। ...... पिज्जइ नरएसु भेरव, कलकलतौतंबपाणाई ॥ 22 ॥ को लोहेण न निहओ, कस्स न रमणीहिं भोलिअं हिअयं । .. को मच्चुणा न गहिओ, को गिद्धो नेव विसएहिं ? ॥ 23 ॥ खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अनिकाम्सुक्खा। . संसारसुक्खस्स विपक्खभूआ, खाणी अणत्थाण उ काम्भोगा॥ 24 ॥ सव्वगहाणं पभओ, महागहो स्व्व्दोस्पायी। कामग्गहो दुरप्पा, जेणभिभूअं जगं सव्वं ॥ 25 ॥ जह कच्छुल्लो कच्छं, कंडुअमाणो दुहं मुणै सुक्खं । मोहाउरा मणुस्सा, तह कामदुहं सुहं बिति ॥ 26 ॥ सल्लं कामा विसं कामा, कामा आसीविसोवमा । कामे अ पत्थेमाणा, अकामा जंति दुग्गई ॥ 27 ॥ विसए अवइक्खंता पडंति संसारसायरे घोरे। विसएसु निरविक्खा, तरंति संसारकांतारे ॥ 28 ॥ छलिया अवइक्खंता, निरावइक्खा गया अविग्घेन्ने। . तम्हा पवयणसारे निरावइक्खेण होअव्वं - ॥ 29 ॥ 88 Page #96 -------------------------------------------------------------------------- ________________ // 30 // // 31 // // 32 // // 33 // / // 34 // // 35 // विषयाविक्खो निवडै, निरविक्खो तरै दुत्तरभवोहं । देवीदीवसमागय भाउअजुअलेण दिळंतो जं ऐतिक्खं दुक्खं, जं च सुहं उत्तमं तिलोअम्मि। तं जाणसु विसयाणं, वुड्ढिक्खयहेउअं सव्वं इंदियविसयपसत्ता, पडंति संसारसायरे जीवा । पक्खि व्व छिनपक्खा, सुसीलगुणपेहुणविहुणा न लहै जहा लिहतो, मुहल्लियं अट्ठिअं जहा सुन्नो। सोसइ तालुअरसिअं, विलिहंतो मन्नए सुक्खं महिलाण कायसेवी, न लहै किंचिवि सुहं तहा पुरिसो। सो मन्त्रए वराओ, सयकायपरिस्समं सुक्खं सुठु वि मग्गिज्जंतो, कत्थ वि कयलीइ नत्थि जह सारो। इंदियविसएसु तहा, नत्थि सुहं सुठ्ठ वि गविटें सिंगारतरंगाए, विलासवेलाइ जुव्व्न्न्ज्लाए। . के के जयम्मि पुरिसा, नारीनईए न बुड्डंति सोअसरी दुरिअदरी, कवडकुडी महिलिया किलेसकरी । वैरविरोयणारणी, दुक्खखणी सुक्खपडिवक्खा अमुणिअ मणपरिकम्मो, सम्मं को नाम नासिउं त्रि। वम्महसरपसरोहे, दिट्ठिच्छोहे मयच्छीणं . परिहरसु तओ तासिं, दिठिं दिह्रिविसस्स व्व अहिस्स । जे रमणिनयणबाणा, चरित्तपाणे विणासंति . सिद्धंतजलहिपारंगओ. वि, विजींदिओ वि सूरो वि॥ दढचित्तो वि छलिज्जइ, जुवैपिसाइहिं खुड्डाहिं मयणनवणीयविलओ, jaha jaayi.jlnnsNnihaannmmi| taha रमणि-संनिहाणे, विद्दवै मणो मुणीणं पि ॥ 36 / / ॥ 37 // // 38 // // 39 // // 40 // // 41 // Page #97 -------------------------------------------------------------------------- ________________ निअंगमाहिं सुपौराहिं उप्पिच्छमंथरगैहिं । . महिलाहिं निम्मगाहि व, गिरिवरगरुआ वि भिज्जंति ॥ 42 ॥ विसयजलं मोहकलं, विलासबिब्बोअजलयराइन्नं । मयमयरं उत्तिन्ना, तारुण्णमहन्नवं धीरा ॥ 43 ॥ जै वि परिचत्तसंगो, तवतणुअंगो तहा वि प्रिव्द्दि। महिलासंसग्गिए, कोसाभवणूसिय मुणि व्व ॥ 44 ॥ सव्वग्गंथविमुक्को, सीईभूओ पसंतचित्तो a। . जं पावै मुत्तिसुहं, न चक्कवट्टी वि तं लहै ॥ 45 ॥ खेलम्मि पडिअमप्पं, जह न तरै मच्छिआ वि मोएउण्। तह विसयखेलपडिअं, न तरै अप्पं पि कामंधो ॥ 46 ॥ जं लहै वीअराओ, सुक्खं तं मुंणइ सुच्चिय न अनो। नहि गत्तासूअरओ, जाणइ सुरलोइअं सुक्खं जं अज्ज वि जीवाणं, विसएसु दुहासवेसु पडिबंधो । तं नज्जइ गुरुआण वि, अलंघणिज्जो महामोहो .. जे कामंधा जीवा, रमंति visaesu te vigysNkaa| je पुण जिणवयणरया, ते भीरु तेसु विरमंति ॥ 49 ॥ असुइमुत्तमलपवाहरूवयं, वंतपित्तवसमज्जफोफसं । .... मेयमंसबहुहड्डकरंडयं, चम्ममित्तपच्छाइअं जुवइअंगयं ॥ 50 ॥ मंसं इमं मुत्तपुरिसमीसं, सिंघाणखेलाइअनिज्झरंतं । एअं अणिच्वं किमिआण वासं, पासं नराणं मैबाहिराणं ॥ 51 ॥ पासेण पंजरेण य, बझंति चउप्पया य प्क्खीइ। . इय जुवैपंजरेण य, बद्धा पुरिसा किलिस्संति ॥ 52 ॥ अहो ! मोहो महामल्लो, जेण अम्हारिसा वि हु[.. जाणंता वि अणिच्चत्तं, विरमंति न खणं पि हु . ॥ 53 ॥ ॥ 48 // 88 Page #98 -------------------------------------------------------------------------- ________________ जुवैहिं सह कुणंतो, संसग्गिं कुणै सयलदुक्खेहिं । नहि मुसगाणं संगो, होइ सुहो सह बिडालेहिं . ॥ 54 ॥ हरिहरचौराणणचंदसुर.- खंदाइणो वि जे देवा। नारीण किंकरतं, कुणंति धिद्धी विसयतिण्हा ॥ 55 ॥ सीअंच उण्हं च सहति मूढा, इत्थीसु सत्ता अविवेअव्ण्ता॥ इलाइपुत्तं व चयंति जाई, जीअंच नासंति अ रावणु व्व ॥ 56 ॥ वुत्तूण वि जीवाणं, सुदुक्कराई ति पावचरियाई । 'भयवं जा सा सा सा,' पच्चाएसो हु इणमो ते ॥ 57 ॥ जललवतरलं जीअं, अथिरा लच्छी वि भंगुरो देही। तुच्छा य कामभोगा, निबंधणं दुक्खलक्खाणं ॥ 58 ॥ नागो जहा पंकजलावसन्नो, दटुं थलं नाभिसमेइ तीरं । एवं जीआ कामगुणेसु गिद्धा, सुधम्ममग्गे न रया हंवंति ॥ 59 ॥ जह विट्ठपुंजखुत्तो, किमी.सुहं मन्नए स्याकाल्ण्। तह विसयासुइरत्तो, जीवो वि मुणै सुहं मूढो . ॥ 60 ॥ मयरहरो व जलेहि, तह वि हु दुप्पूरओ इमे आया। विसयामिसम्मि गिद्धो, भवे भवे वच्चै न तत्ति ॥ 61 ॥ विसयविसट्टा जीवा, उब्भंडरूवाइसु विविहेसु । भवसयसहस्सदुलहं, न मुणंति गयं पि निअजम्म ॥ 62 ॥ चिळंति विसयविवसा, मुत्तूण लज्जं पि के विगयसंका । न गणंति के वि मरणं, विसयंकुससल्लिआ जीवा ॥ 63 ॥ विसयविसेणं जीवा, जिणधम्मं हारिऊण हा नरयं । वच्चंति जहा चित्तयनिवारिओ बंभदत्तनिवो ॥ 64 ॥ घिद्धी ताण नराणं, जे जिणवयणामयं पि मुत्तूणं । चउगइविडंबणकरं, पीयंति विसयासवं घोरं ॥ 65 ॥ Page #99 -------------------------------------------------------------------------- ________________ मरणे वि दीणवयणं, माणधरा जे नरा न जंपंति । ते वि हु कुणंति लल्लिं, बालाणं नेहगहगहिला .. ॥ 66 ॥ सक्को वि नेव खंडइ, माहप्पमडुप्फुरं जए जेसि। ते वि नरा नारीहिं, कराविआ निअयदासत्तं .. ॥ 67 ॥ जौनंदणो महप्पा, जिणभाया वयधरो चरमदेहो । रहनेमि राईमई, रायमई कासि ही विसया ॥ 68 ॥ मयणपवणेण जै, तारिसां वि सुरसेलनिच्चला चलिया । ता पक्कपत्तसत्ताण, इअरसत्ताण का वत्ता . ॥ 69 ॥ जिप्पंति सुहेणं चिय, हरिकरिसप्पाइणो म्हाकूरा। इक्कु च्चिय दुज्जेओ, कामो कयसिवसुहविरामो ॥ 70 ॥ विसमा विसयपिवासा, अणाइ भवभावणाइ जीवाणं । ऐदुज्जेयाणि इंदिआणि, तह चंचलं चित्तं ॥ 71 ॥ कलमल- अरै- असुक्खं, वाही दाहाइ विविह्दुक्खाई। मरणं पि अ विरहाइसु, संपज्जइ कामतवियाणं ॥ 72 ॥ पंचिंदियविसयपसंग करेसि, मणवयणकाय न वि स्ण्व्रेसि। तं वाहिसि कत्तिअ गलपएसि, जं अट्ठकम्म न वि निज्ज्रेसि॥ 73 ॥ किं तुमंधो सि किं वा सि धत्तुरिओ, अहव किं सन्निवारण आऊरियो। अमयसमधम्म जं विसव अवेमन्नसे, विसमविसविसय अमियं व बहुमन्नसे ॥ 74 ॥ तुज्झ तह नाणविन्नाणगुणडंबरो जलणजालासु निवडंतु जिय निब्भ्रो। पयैवामेसु कामेसु जं रज्जसे, जेहिं पुण पुण विनिरयानले प्च्च्से॥75 दहै गोसीससिरिखंड छारक्कए, छगलगहणट्ठमेरावणं विक्के। कप्पतरुतोडिएरंड सो वावए, जुज्जि विसएहि मणुअत्तणं हारए ॥ 76 60 Page #100 -------------------------------------------------------------------------- ________________ अधुवं जीविअं नच्चा, सिद्धिमग्गं विआन्निआ। विणिअट्टिज्ज भोगेसु, आउं परिमिअमप्पणो ॥ 77 ॥ सिवमग्गसंठिआण वि; जह दुज्जेआ जीआण पण विस्या॥ तह अन्नं किंपि जए, दुज्जेअं नत्थि सयले वि ॥ 78 ॥ सविडं उब्मडरूवा, दिवा मोहेइ जा मणं इत्थी। आयहियं चिंतंता, दूरयरेणं परिहरंति ॥ 79 ॥ सच्चं सुअंपि सीलं, वित्राणं तह तवं पि वेरग्गं । वच्चै खणेण सव्वं, विसयविसेणं जईणं पि ॥ 80 ॥ रे जीव ! मैविगप्पिय निमेससुहलालसो कहं मूढ ! / सासयसुहमसमतमं, हारिसि ससिसोअरं च जसं ॥ 81 ॥ पज्जलिअविसयाग्गी, चरित्तसारं डहिज्ज कसिणं पि । सम्मत्तं पि विराहिअ, अणंतसंसारिअं कुज्जा ॥ 82 ॥ भीसणभवकंतारे, विसमा जीवाण विस्य्तिन्न्हाओ। .. जीए नडिआ चौदसपुव्वी वि रुलंति हु निग्गोए ॥ 83 ॥ हा विसमा हा विसमा, विसया जीवाण जेहि पडिबद्धा । हिंडंति भवसमुद्दे, अणंतदुक्खाइं पावंता मायिंदजालचवला, विसया जीवाण विज्जुतेअसमा । खणदिवा खणनट्ठा, ता तेसि को हु पडिबंधो ॥ 85 ॥ सत्तु विसं पिसाओ, वेआलो हुअवहो वि paz2जलिओ । तं न कुणै जं कुविआ, कुणंति रागाइणो देहे ॥ 86 ॥ जो रागाईण वसे, वसम्मि सो सयलदुक्खलक्खाणं । जस्स वसे रागाई, तस्स वसे सयलसुक्खाई ॥ 87 ॥ केवल दुहनिम्मविए, पडिओ संसारसायरे. जीवो। जं अणुहवै किलेसं, तं आसवहेउअं सव्वं ॥ 88 ॥ ॥ 84 // Page #101 -------------------------------------------------------------------------- ________________ ही संसारे विहिणा, महिलारूवेण मंडिअं jaalN॥ बझंति जत्थ मूढा, मणुआ तिरिआ सुरा असुरा ॥ 89 ॥ विसमा विसयभुअंगा, जेहिं डंसिया जिआ भ्व्व्न्न्म्मि। कीसंति दुहग्गीहिं, चुलसीईजोणिलक्खसु ॥ 9 ॥ संसारचारगिम्हे, विसयकुवाएण लुक्किआ जीवा। हिअमहिअं अमुणंता, अणुहवंति अणंतदुक्खाई ' ॥ 91 ॥ हा हा दुरंतदुट्ठा, विसयतुरंगा कुसिक्खिआ लोए । भीसणभवाडवीए, पाडंति जिआण मुद्धाणं ॥ 92 ॥ विसयपिवासातत्ता, रत्ता नारीसु प्ण्किल्स्र्म्मि। दुहिआ दीणा खीणा, रुलंति जीवा भववणम्मि ॥ 93 ॥ गुणकारिआई धणिअं, धीरज्जुनियंतिआई तुह जीव । निअयाइं इंदिआई, वल्लिनिअत्ता तुरंगु व्व' ॥ 94 ॥ मणवयणकायजोगा, सुनिअत्ता ते वि गुणकरा हुंति । अनिअत्ता पुण भंजंति, मत्तकरिणु व्व सीलवणं ... ॥ 95 ॥ जह जह दोसा विरमै, जह जह विसएहिं होइ वेरग्गं । तह तह विनायव्वं, आसन्नं से अ परमपयं ॥ 96 ॥ दुक्करमेएहिं कयं, जेहिं समत्थेहिं जुव्वणत्थेहिं । भग्गं इंदिअसिन्नं, धीपायारं विलग्गेहिं ॥ 97 ॥ ते धन्ना ताण नमो, दासो हं ताण संजमधराणं । अद्धच्छीपिच्छरिओ, जाण न हिअए खडकंति ॥ 98 ॥ . किं बहुणा जै वंछसि, जीव ! तुमं सासयं सुहं अरुअण्। . ता पीअसु विसयविमुहो, संवेगरसायणं निच्वं ॥ 99 ॥ Page #102 -------------------------------------------------------------------------- ________________ // 1 // // 2 // // 3 // // 4 // पू.श्री. जिनभद्रगणिक्षमाश्रमणविरचितम् ॥dhyaanshtkm ॥ वीरं सुक्कज्झाणग्गि - दड्ढकमिंधणं पणमिऊणं । जोईसरं सरण्णं, झाणज्झयणं पवक्खामि जं थिरमज्झवसाणं, तं झाणं, जं चलं तयं चित्तं । तं होज्ज भावणा वा, अणुपेहा वा अहव चिंता अंतोमुहत्तमेत्तं, चित्तावत्थाणमेगवत्थुम्मि । छउमत्थाणं झाणं, जोगनिरोहो जिणाणं तु अंतोमुहुत्तपरओ, चिंता झाणंतरं व होज्जाहि । सुचिरं पि होज्ज बहु-वत्थुसंकमे झाणसंताणो अट्टं रुदं धम्मं, सुकं झाणाइ, तत्थ अण्ताई। निव्वाणसाहणाई, भवकारणमट्टरुद्दाई .. अमणुण्णाणं सद्दाइ-विसयवत्थूणं dosmilss। . धणियं विओगचिंतण - मसंपओगाणुसरणं च . तह सूलसीसरोगाइ - वेयणाए विजोगपणिहणं । तदसंपओगचिंता, तप्पडिआराउलमणस्स इट्ठाण विसयाईण, वेयणाए य रागरत्तस्स । avioga'jjhavasANaM, तह संजोगाभिलासो अ देविंदचक्कवट्टित्तणाई, गुणरिद्धिपत्थणामईयं । / अहमं नियाणचिंतण - मण्णाणाणुगयमच्चंतं एवं चउव्विहं, रागद्दोसमोहंकियस्स जीवस्स । अट्टज्झाणं संसार - वद्धणं तिरियगइमूलं मज्झत्थस्स उ मुणिणो, सकम्मपरिणामजणियमेयंति । वत्थुस्सभावचिंतण - परस्स सम्मं सहंतस्स ॥ 6 ॥ ॥ 7 ॥ // 8 // // 9 // // 10 // // 11 // Page #103 -------------------------------------------------------------------------- ________________ कुणओ व पसत्थालंबणस्स paDiyArama'ppasAvajja / तवसंजमपडियारं च, सेवओ धम्ममणियाणं । ॥ 12 ॥ रागो दोसो मोहो य, जेण संसारहेयवो भ्न्निया। अट्टम्मि य ते तिण्णि वि, तो तं संसारतरुबीअं ॥ 13 ॥ कावोय-नील-काला-लेस्साओ नाइस्ण्किलित्त्त्थाओ। अट्टज्झाणोवगयस्स, कम्मपरिणामजणियाओ ॥ 14 ॥ tassa'kkaMdaNa-सोयण-परिदेवण-ताडणाई लिण्गाई। इट्ठानिट्ठविओगा-विओगवियणानिमित्ताई ॥ 15 ॥ निंदै य निजकयाइं, पसंसइ सविम्हओ विभूईओ। पत्थेइ तासु रज्जइ, तयज्जणपरायणो होइ ॥ 16 ॥ सद्दाइविसयगिद्धो, सद्धम्मपरम्मुहो प्माय्प्रो। जिणमयमणवेक्खंतो, वट्टै अट्टम्मि झाणम्मि ॥ 17 ॥ तदविरय - देसविरय - पमायपरसंजयाणुगं झाणं । सव्वप्पमायमूलं, व्रज्जेयव्वं जैजणेणं ... ॥ 18 ॥ सत्तवह-वेह-बंधण-डहणंकण-मारणाइ-पणिहाणं । ऐकोहग्गहेघत्थं, निग्धिणमणसोऽहमविवागं ॥ 19 ॥ पिसुणा सब्भासब्भूय-भूयघायाइवयणपणिहाणं । मायाविणोऽइसंधण-परस्स पच्छनपावस्स ॥ 20 ॥ तह तिव्वकोहलोहाउलस्स, भूओवघायणमणज्जं । परदव्वहरणचित्तं, परलोयावायनिरवेक्खं ॥ 21 ॥ सद्दाइविसयसाहण-धणसारक्खणपरायणमणिटुं । सव्वाभिसंकणपरो-वघायकलुसाउलं चित्तं - ॥ 22 ॥ इयकरणकारणाणुमै-विसयमणुचिंतणं चउब्भेयं । अविरयदेसासंजय-अणमणसंसेवियमहण्णं ॥ 23 ॥ 94 Page #104 -------------------------------------------------------------------------- ________________ // 24 // // 25 // परास्त ॥ 26 ॥ ॥ 27 // // 28 // // 29 // एयं चउव्विहं राग-दोस-मोहाउलस्स जीवस्स । रोद्दज्झाणं संसार-वद्धणं नरयगइमूलं कावोय-नील-काला लेस्साओ तिव्व्स्ण्किलित्त्त्थाओ। रोद्दज्झाणोवगयस्स, कम्मपरिणामजणियाओ लिंगाइ तस्स उस्सण्ण-बहुल-नाणाविहामरणदोसा । तेसिं-चिय हिंसाइसु, बाहिरकरणोवउत्तस्स परवसणे अहिनंदै, निरवेक्खो निद्दओ निर्न्नुतावो। हरिसिज्जइ कयपावो, रोद्दज्झाणोवगयचित्तो झाणस्स भावणाओ, देसं कालं तहाऽऽसणविसेसं । आलंबणं कमं, झाइयव्वयं जे य झायारो तत्तोऽणुप्पेहाओ, लेस्सा लिंगं फलं च नाऊन्न्ण्। . धम्मं झाइज्ज मुणी, तग्गयजोगो तओ सुक्कं पुवकयब्भासो, भावणाहि झाणस्स जोग्गयमुवेइ । ताओ य नाण-दसण-चरित्त-वेरग्गनियताओ . णाणे णिच्चब्भासो, कुणै मणोधारणं विसुद्धि च । णाणगुण-मुणियसारो, सो झाइ सुनिच्चलमईओ संकाइदोसरहिओ, प्स्म्थेज्जाइगुन्न्ग्न्नोवेओ। होइ असंमूढमणो, दंसणसुद्धीए झाणम्मि नवकम्माणायाणं, पोराणविणिज्जरं सुभायाणं । चारितंभावणाए, झाणमयत्तेण य समेई सुविदियजगस्सभावो, निस्संगो निभओ निरासो a। वेरग्गभावियमणो, झाणम्मि सुनिच्चलो होइ निच्चं चिय जुवै-पसु-नपुंसग-कुसीलवज्जियं जिन्नो। ठाणं वियणं भणियं, विसेसओ झाणकालम्मि 5 ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // Page #105 -------------------------------------------------------------------------- ________________ // 36 // // 37 // // 38 // // 40 // // 41 // थिरकयजोगाणं पुण, मुणीण झाणे सुनिच्चलमणाणं । गामम्मि जणाइण्णे, सुण्णे रण्णे व न विसेसो जो (तो) जत्थ समाहाणं, होज्ज मणो-वय-कायजोगाणं । भूओवरोहरहिओ, सो देसो झायमाणस्स कालो वि सो चिय, जहिं जोगसमाहाणमुत्तमं लहै । न उ दिवसनिसावेलाइ-नियमणं झाइणो भणियं .. ज च्चिय देहावत्था, जियाण झाणोवरोहिणी होइ। झाइज्जा तदवत्थो, ठिओ निसण्णो निवण्णो वा सव्वासु वट्टमाणा, मुणओ जं देसकालचेट्ठासु । वरकेवलाइलाभं, पत्ता बहुसो समियपावा तो देसकालचेट्ठानियमो, झाणस्स नत्थि स्म्य्म्मि। जोगाणं समाहाणं, जह होइ तहा जइयव्वं आलंबणाइ वायण - पुच्छ्न्न्-प्रिय्त्त्त्त्न्नाऽन्नुचिण्ताओ। सामाइयाइं सद्धम्मावस्सयाइं च . विसमम्मि समारोहै, दढदव्वालंबणो जहा पुरिसो। सुत्ताइकयालंबो, तह झाणवरं समारुहै झाणप्पडिपत्तिकमो, होइ म्न्नोजोग्निग्घोईओ। भवकाले केवलिणो, सेसाण जहासमाहीए सुनिउणमणाइनिहणं, भूयहियं भूयभावणमणग्धं । अमियमजियं महत्थं, महाणुभावं महाविसयं झाइज्जा निरवज्जं, जिणाणमाणं ज्ग्प्पीवान्न्ण्। अणिउणजणदुण्णेयं, नय-भंग-पमाणगमगहणं तत्थ य मैदोब्बलेणं, तब्विहायरिय विरहओ वा वि। . णेयगहणत्तणेण य, णाणावरणोदएण च ॥ 42 ॥ ॥ 43 // // 44 // // 45 // // 46 // // 47 // Page #106 -------------------------------------------------------------------------- ________________ // 48 // हेऊदाहरणासंभवे य, सइ सुटुं जं न बुज्झेज्जा। सव्वण्णुमयमवितहं, ता वि तं चिंतए मैमं । अणुवकयपराणुग्गहपरायणा, जं जिणा जगप्पवरा । जियरागदोसमोहा य, Na'NNahAvAdiNo तेणं ॥ 49 ॥ रागबोसकसाया 'ऽसवादिकिरियासु वट्टमाणाणं । इहपरलोयावाए, झाइज्जा वज्जपरिवज्जी * ॥ 50 ॥ पयइठीपएसाऽणुभावभिन्नं सुहासुहविहत्तं । जोगाणुभावजणियं, कम्मविवागं विचिंतेज्जा ॥ 51 ॥ जिणदेसियाइ लक्खण-संठाणा-'ऽसण-विहाण-माणाई । उप्पाय-ठी-भंगाइ-पज्जवा जे य दव्वाणं ॥ 52 ॥ पंचत्थिकायमैयं, लोगमणाइनिहणं जिणक्खायं । णामाइभेयविहियं तिविहमहोलोयभेयाई ॥ 53 ॥ खी-वलय-दीव-सागर-नरय-विमाण-भवणाइसंठाणं । दोसाइपइट्ठाणं, निययं लोगट्ठी विहाणं ॥ 54 ॥ उवओग लक्खणमणाइ-णिहणमत्थंतरं स्रीराओ। जीवमरूविं कार्र, भोयं च सयस्स कम्मस्स ॥ 55 ॥ तस्स य सकम्मजणियं जम्माइजलं कसायपायालं । वसणसयसावयमणं, मोहावत्तं महाभीमं ॥ 56 ॥ अण्णाणमारूएरिय-संजोगविजोग-वीइसंताणं । संसारसागरमणोर-पारमसुहं विचिंतिज्जा ॥ 57 ॥ तस्स य संतरणसहं, सम्मैंसणसुबंधणं अणघं । णाणमयकण्णधारं, चारित्तमयं महापोयं ॥ 58 ॥ संवरकयनिच्छिदं, तवपवणाइद्धजइणतरवेगं । वेरग्गमग्गपडिअं, विसोत्तियावीइ निक्खोभं ॥ 59 ॥ Page #107 -------------------------------------------------------------------------- ________________ // 60 // आरोढुं मुणिवणिया, महग्घसीलंगरयणपडिपुन्न । जह तं निव्वाणपुरं, सिग्घमविग्घेण पावंति तत्थ य तिरयण - विणिओगमैयमेगंतियं निराबाहं । साभावियं निरुवमं, जह सोक्खं अक्खंयमुवेंति ॥ 61 ॥ किं बहुणा सव्वं चिय, जीवाइपयत्थवित्थरोवेयं । सव्वनयसमूहमयं, झाएज्जा समयसब्भावं ॥ 62 ॥ सव्वप्पमायरहिआ, मुणी खीणोवसंतमोहा y। झायारो नाणधणा, धम्मज्झाणस्स निद्दिट्ठा ॥ 63 ॥ एए च्चिय पुव्वाणं, पुव्वधरा सुप्पसत्थसंधयणधरा । ... दोण्ह संजोगाजोगा, सुक्काण पराण केवलिणो ॥ 64 ॥ झाणोवरमे वि मुणी, णिच्चमणिच्चाइभावणापरमो । होइ सुभावियचित्तो, धम्मज्झाणेण जो पुट्वि ॥ 65 ॥ होंति कमविसुद्धाओ, लेसाओ piiy-pmh-sukkaao| धम्मज्झाणोवगयस्स, तिव्वमंदाइ-भेयाओ .. ॥ 66 ॥ आगम-उवएसा-'ऽणा-णिसग्गओ जं जिणप्पणीयाणं । भावाणं सद्दहणं, धम्मझाणस्स तं लिंग ॥ 67 ॥ जिणसाहुगुणकित्तण - psNsnnaavinnydaannsNpnno| सुअसीलसंजमरओ, धम्मज्झाणी मुणेयव्वो ॥ 68 ॥ अह खंति-मद्दव-'ज्जव-मुत्तीओ जिन्न्म्य्प्फान्नाओ। आलंबणाई जेहिं, सुक्कज्झाणं समारुहै ॥ 69 ॥ तिहुयणविसयं कमसो, संखिविउ मणो अणुम्मि छुम्त्थो। झायै सुनिप्पकंपो, झाणं अमणो जिणो होइ जह सव्वसरीरगयं, मंतेण विसं निरुभए द्द्ण्के। तत्तो पुणोऽवणिज्जइ, पहाणयरमंतजोगेणे । / 71 ॥ ॥ 70 // 98 Page #108 -------------------------------------------------------------------------- ________________ // 72 // // 73 // // 74 // // 75 // // 76 // // 77 // तह तिहुयणतणुविसयं, मणोविसं जोगमंतबलजुत्तो । परमाणुम्मि निरंभइ, अवणेइ तओ वि जिणविज्जो उस्सारियेंधणभरो, जह परिहाइ कमसो हुयासु व्व । थोविंधणावसेसो, निव्वाइ तओऽवणीओ य तह विसैंधणहीणो, मणोहुयासो कमेण तणुयम्मि । विसैंधणे निरंभइ, निव्वाइ तओऽवणीओ य तोयमिव नालियाए, तत्तायसभायणोदरत्थं वा । परिहाइ कमेण जहा, तह जोगिमणोजलं जाण एवं चिय वयजोगं, निरंभइ कमेण कायजोगं pi । to seleso vva thiro, सेलेसी केवली होइ उप्पाय-ट्ठीभंगाइ-पज्जयाणं जमेगवत्थुम्मि । नाणानयाणुसरणं, पुव्वगयसुयाणुसारेणं . सवियारमत्थवंजण - जोगंतरओ तयं पढमसुक्कं । . होइ पुहुत्तवितकं, सवियारमरागभावस्स जं पुण सुणिकंपं, निवायसरणप्पईवमिव चित्तं । उप्पाय-ट्ठी - भंगाइयाणमेगं पि पज्जाए अवियारमत्थवंजण-जोगंतरओ तयं बितियसुकं । पुव्वगयसुयालंबण-मेगत्तवितक्कमविचारं निव्वाणगमणकाले, केवलिणो द्र्निरुद्ध्जोग्स्स्। सुहुमकिरियाऽनियट्टि, तैयं तणुकायकिरियस्स तस्सेव य सेलेसीगयस्स, सेलो व्व निप्पकंपस्स । वोच्छिन्नकिरियम-प्पडिवाइ ज्झाणं परमसुकं पढम जोंगे जोगेसु वा, मयं बितियमेकजोगम्मि । तैयं च कायजोगे, सुक्कमजोगम्मि य चउत्थं मापस्स . ॥ 78 ॥ ॥ 79 // // 80 // // 81 // // 82 // // 83 // Page #109 -------------------------------------------------------------------------- ________________ जह छउमत्थस्स मणो, झाणं भण्णइ suniccalo sNto। taha केवलिणो काओ, सुनिच्चलो भण्णए झाणं - ॥ 84 ॥ पुव्वप्पओगओ चिय, कम्मविणिज्जरणहेउतो वा वि। सद्दत्थ बहुत्ताओ, तह जिणचंदागमाओ य ... ॥ 85 ॥ चित्ताभावे वि सया, सुहुमोवरयकिरियाइ भण्णंति । जीवोपओगसब्भावओ, भवत्थस्स झाणाइं ॥ 86 ॥ सुक्कज्झाणसुभाविअ-चित्तो चिंतेइ झाणविरमे वि । णिययमणुप्पेहाओ, चत्तारि चरित्तसंपन्नो ॥ 87 ॥ आसवदाराए तह, संसारासुहाणुभावं c। .. भवसंताणमणंतं, वत्थूणं विपरिणामं च ॥ 88 ॥ सुक्काए लेसाए दो, ततियं पुण प्र्म्सुक्क्लेसाए। थिरयाजियसेलेसं, लेसाइयं परमसुक्कं . ॥ 89 ॥ अवहा-संमोह-विवेग-विउस्सग्गा तस्स होंति लिण्गाई। लिंगिज्जइ जेहिं मुणी, सुक्कज्झाणोवगयचित्तो ॥ 90 ॥ चालिज्जइ बीभेइ य, धीरो न परीसहोवसग्गेहिं । सुहमेसु न संमुज्झइ, भावेसु न देवमायासु देहविवित्तं पेच्छइ, अप्पाणं taha ya svvsNjoge| देहोवहिवोस्सग्गं, निस्संगो सव्वहा कुणै ॥ 92 ॥ होंति सुहासव-संवर-विणिज्जराऽमरसुहाई विउलाई। झाणवरस्स फलाई, सुहाणुबंधीणि धम्मस्स ॥ 93 ॥ ते य विसेसेण, सुभासवादओऽणुत्तरामरसुहाइं c। . दोण्हं सुक्काण फलं, परिनिव्वाणं परिल्लाणं ॥ 94 ॥ आसवदारा संसार-हेयवो जंण ध्म्म्सुक्केसु। . संसारकारणाई, तओ धुवं धम्म-सुक्काइं . ॥ 95 ॥ 100 Page #110 -------------------------------------------------------------------------- ________________ // 96 // // 97 // // 98 // // 99 // // 100 // संवरविणिज्जराओ, मोक्खस्स पहो तवो पहो तासि । झाणं च पहाणंगं तवस्स, तो मोक्खहेऊयं । अंबर-लोह-महीणं, कमसो जह मल-कलंक-पंकाणं । सोज्झावणयणसोसे, साहेति जलाणलाइच्चा तह सोज्झाइसमत्था, जीवंबर-लोह-मेइणिगयाणं । झाण-जला-'णल-सूरा, कम्ममल-कलंक-पंकाणं तापो सोसो भेओ, जोगाणं झाणओ जहा निययं । तह ताव-सोस-भेया, कम्मस्स वि झाइणो नियमा जह रोगासयसमणं, विसोसण-विरेयणोसहविहीहि । तह कम्मामयसमणं, झाणाणसणाइजोगेहिं जह चिरसंचियमिंधण-मनलो पवनसहिओ दुयं दहै । तह कम्मेंधणममिय, खणेणा झाणाणलो डहै . जह वा घणसंघाया, खणेण पवणाहया vilijjNti। झाणपवणाबहूया, तह कम्मघणा विलिज्जंति न कसायसमुत्थेहि य, वाहिज्जइ माणसेहिं दुक्खेहि । ईसा-विसाय सोगा-इएहि झाणोवगयचित्तो सीयायवाइएहिं य, सारीरेहिं सुबहुप्पगारेहिं । झाणसुनिच्चलचित्तो, न वाहिज्जइ निज्जरापेही इय सव्वगुणाधाणं, दिट्ठादिट्ठसुहसाहणं ज्झा । सुपसत्थं सद्धेयं, नेयं झेयं च निच्चं पि. ॥ 101 ॥ ॥ 102 // // 103 // // 104 // // 105 // 101 Page #111 -------------------------------------------------------------------------- ________________ पत बाधक ॥ 1 ॥ ॥ 2 ॥ पंडितश्रीरत्नचन्द्रजीविरचितम् ॥bhaavnaashtkm| श्री वृन्दारकवृन्दवल्लभतरं कल्पद्रुतुल्यं सदा नत्वाऽऽखण्डलमण्डलार्चितपदं श्रीवद्धमानं जिनम् समृत्वा hRdya'jarAmaraM गुरुगुरुं निर्मीयते बोधकं भव्यानां भवनाशनाय शतकं सद्भावनानामिदम् वातोद्वेल्लितदीपकाङ्कुरसमां लक्ष्मी ज्ग्न्मोहिनीं। दृष्ट्वा किं हृदि मोदसे हतमते मत्वा मम श्रीरिति पुण्यानां विगमेऽथवा मृतिपथं प्राप्तेऽप्रियं तत्क्षणादस्मिन्नेव भवे भवत्युभयथा तस्या वियोगः परम् त्यक्त्वा बन्धुजनं प्रियां च पितरं मुक्त्वा च जन्मावनिमुल्ल याम्बुनिधि कठोरवचनं सोवा धनं सञ्चितम् । हा कष्टं न तथापि तिष्ठति चिरं कामं प्रयत्ने कृते दुःखं सागरतुल्यमजितमभूनो बिन्दुमात्रं सुखम् . हा मातः ! कमले ! धनी तव सदा वृद्ध्यै करोति श्रमं शीतादिव्यसनं प्रसह्य सततं त्वां पेटके न्यस्यति । चोरेभ्यः परिरक्षणाय लभते निद्रासुखं नो क्वचिद् - ध्रौव्यं नो भजसे तथापि चपले ! त्वं निर्दया कीदृशी देहे नास्ति च रोम तादृगपि यन्मूले न काचिद्रुजा लब्ध्वा ते सहकारिकारणमनु प्रादुर्भवन्ति क्स्स्न्नात्। ... आयुश्छिन्नघटाम्बुवत्प्रतिपलं सङ्घीयते प्राणिनां । तद्देहे क्षणभङ्गुरेऽशुचिमये मोहस्य किं कारणम् यस्य ग्लानिभयेन नोपशमनं नायम्बिलं सेवितं नो सामायिकमात्मशुद्धिजनकं नैकासनं शुद्धितः । ' 102 ॥ 3 ॥ // 4 // // 5 // Page #112 -------------------------------------------------------------------------- ________________ // 7 // // 8 // स्वादिष्टाशनपानयानविभवैर्नक्तं दिवं पोषितं हा नष्टं तदपि क्षणेन जरया मृत्या शरीरं रुजा. प्राज्यं राज्यसुखं विभूतिरमिता येषामतुल्यं बलं ते नष्टा भरतादयो नृपतयो भूमण्डलाखण्डलाः । रामो रावणमर्दनोपि विगतः क्वैते गताः पाण्डवा राजानोपि महाबला मृतिमगुः का पामराणां कथा रे रे मूढ जरातिजीर्णपुरुषं दृष्ट्वा नताङ्गं परं किं गर्वोद्धतहासयुक्तवचनं ब्रूषे त्वमज्ञानतः । रे जानीहि तवापि नाम निकटं प्राप्ता दशेयं द्रुतं सन्ध्याराग इवेह यौवनमपि तिष्ठेच्चिरं तत्किमु रम्यं हर्म्यतलं बलञ्च बहुलं कान्ता मनोहारिणी जात्यश्वाश्चटुला गजा गिरिनिभा आज्ञावशा आत्मजाः । एतान्येकदिनेऽखिलानि नियतं त्यक्ष्यन्ति ते सङ्गति नेत्रे मूढ निमीलिते तनुरियं ते नास्ति किं चापरम् त्यक्त्वा धर्मं परमसुखदं वीतरागैश्च चीर्णं धिक्कृत्यैवं गुरुविधिवचः शान्तिदान्ती तथैव । भ्रान्त्वा लक्ष्मी कुनयचरितैरार्जयस्त्वं तथापि मृत्यौ देहं प्रविशति कथं रक्षितुं सा समर्था मत्वा यां त्वं प्रणयपदवी वल्लभां प्राणतोपि । पुण्यं पापं न गणयसि यत्प्रीणने दत्तचित्तः । सा ते कान्ता सुखसहचरी स्वार्थसिद्धयेकसख्या मृत्युग्रस्तं परमसुहृदं त्वां परित्यज्य याति दुर्गेऽरण्ये हरिणशिशुषु क्रीडया बम्भ्रमत्सु तत्रैकस्मिन् मृगपतिमुखातिथ्यमाते प्रकामम् । 103 ॥ 9 ॥ ॥ 10 // // 11 // Page #113 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // धावन्त्यन्ये दिशिदिशि यथा स्वस्वरक्षाधुरीणाः कालेनैवं नरि कवलिते कोप्यलं रक्षितुं नो कृत्वा कामं कपटरचनां दीनदीनानिपीड्य हृत्वा तेषां धनमपि भुवं मोदसे त्वं प्रभूतम् । मत्वा स्वीयान् प्रणयवशतः पुष्यसि भ्रातृवर्गान् । कष्टेभ्यस्त्वां नरकगमने मोचयिष्यन्ति किं ते - येषामर्थे सततमहितं चिन्तयस्यात्मनोपि. कृत्याकृत्यं गणयसि पुन व पापं च पुन्न्य्म्। गाढं धूलि क्षिपसि शिरसि प्राणिनो हंसि चान्यान् किं ते पुत्रा नरककुहरे भागभाजस्त्वया स्युः यस्यागारे विपुलविभवः कोटिशो गोगजाऽश्वा रम्या रामा जनकजननीबन्धवो मित्रवर्गाः । तस्याऽभूनो व्यथनहरणे कोपि साहाय्यकारी तेनाऽनाथोऽजनि स च युवा का कथा पामराणाम् राज्यं प्राज्यं क्षितिरतिफला किङ्कराः कामचाराः सारा हारा मदनसुभगा भोगभूम्यो रमण्यः । एतत्सर्वं भवति शरणं यावदेव स्वपुण्यं मृत्यौ तु स्यान किमपि विनाऽरण्यमेकं शरण्यम् संसारेऽस्मिन् जनिमृतिजरातापतप्ता मनुष्याः सम्प्रेक्षन्ते शरणमनघं दुःखतो रक्षणार्थम् । नो तद् द्रव्यं न च नरपति पि चक्री सुरेन्द्रो किन्त्वेकोयं सकलसुखदो धर्म एवास्ति नान्यः अहो संसारेऽस्मिन् विरतिरहितो जीवनिवह- . . श्चिरं सेहे दुःखं ज्ञ्न्म्र्न्नैर्भुविध्म्सौ। ॥ 15 ॥ ॥ 17 // 104 Page #114 -------------------------------------------------------------------------- ________________ // 18 // // 19 // // 20 // परावर्तानन्त्यं प्रतिगगनदेशं विहितवांस्तथाप्यन्तं नाप्नोद्भवजलनिधे: कर्मवशतः अयं जीवः सेहे नरककुहरे क्षेत्रजनितां व्यथां शैत्यादेया~ परवशतया चैकसमये । शतैर्जिह्वानां सा गणयितुमशक्येति jagaduya'thA तादृक् तीव्रा कथमिव विसोढा चिरतरम् कदाचिज्जीवोऽभूनरपतिरथैवं सुरपतिस्तथा चाण्डालोऽभून्नटशबरकैवर्ततनुजः । कदाचिच्छेष्ठोऽभूत्किटिशुनकयोनौ समभवन संसारे प्राप क्वचिदुपरति शान्तिमथवा पिता यस्याऽभूस्त्वं तव स जनकोऽभीक्ष्णमभवत् प्रिया या सा माता सपदि वनिता सैव दुहिता । कृता चैवं भ्रान्त्वा जगति बहुसम्बन्धरचना भवेप्येकत्रासन् द्विगुणनवबन्धाः किमपरे अरण्यान्या अन्तं द्विरदतुरगैर्यान्ति मनुजा लभन्ते नौकाद्यैः कतिपयदिनैः पारमुदधेः । भुवोप्यन्तं यान्ति विविधरथयानादिनिवहैन संसारस्यान्तं विपुलतरयत्लेपि विहिते . गृहे यस्मिन् गानं पणवलयतानं प्रतिदिनं . कदाचित्तत्र स्याधुवसुतमृतौ रोद्न्म्हो। 'क्षणं दिव्यं भोज्यं मिलति च पुनस्तुच्छमपि नो न दृष्टं संसारे वचिदपि सुखं दुःखरहितम् तनोर्दुःखं भुङ्क्ते विविधगदर्ज कश्चन जनस्तदन्यः पुत्रस्त्रीविरहजनितं मानसमिदम् । 105 ॥ 21 ॥ // 22 // // 23 // Page #115 -------------------------------------------------------------------------- ________________ परो दारिद्योत्थं विषसमविपत्तिं च सहते . न संसारे कश्चित्सकलसुखभोक्तास्ति मनुजः ॥ 24 ॥ क्वचिद्राज्ञां युद्धं प्रचलति जनोच्छेदजनकं क्वचित् क्रूरा मारी बहुजनविनाशं विदधती । क्वचिद् दुर्भिक्षेन क्षुधितपशुमादिमरणं विपद्वह्निज्वालाज्वलितजगति क्वाऽस्ति शमनम् ॥ 25 ॥ मम गृहवनमाला वाजिशाला ममेयं । गजवृषभगणा मे भृत्यसार्था ममेमे । वदति सति ममेति मृत्युमापद्यसे चे- . . न हि तव किमपि स्याद्धर्ममेकं विनान्यत् ॥ 26 ॥ तव किल विलपन्ती तिष्ठति स्त्री गृहाग्रे प्रचलति विशिखान्तं स्नेहयुक्तापि माता । स्वजनसमुदयस्ते याति नूनं वनान्तं तनुरपि दहनान्तं नि:सहायस्ततस्त्वम् ॥ 27 ॥ द्विरदगमनशीला प्रेमलीला किलेयं तव हृदयविरामा केलिकामातिबामा। इह जनुषि सदाप्यास्वार्थसिद्धेः सखी ते मृतिमुपगतवन्तं साश्रयेन्नो क्षणं त्वाम् ॥ 28 ॥ विपुलविभवसारं रम्यहारोपहार-मसकृदपि च दत्त्वा तोषिता ये स्खाय्ः। अतिपरिचयवन्तस्तेप्यदूरं वसन्तो भयदमरणकाले किं भवेयुः सहायाः बहुजनमुपसेव्योपार्जितंद्रव्यजातंरचितमतिविशालं म्न्दिर्ण्सुन्द्र्ण्वा। मृतिपथमवतीर्णे वेदनानष्टभाने क्षणमपि नहिकिञ्चित्त्वत्पथंचानुगच्छेत् समजनिजनिकाले मानवोवस्त्रवित्ताऽशनजनबलहीनो बद्धमुष्टिस्तथापि वदति तव महत्त्वं पुण्यशालित्वमेतन्मृतिसमयकरोयंरिक्तभावंव्यनक्ति 100 Page #116 -------------------------------------------------------------------------- ________________ प्रतिदिवसमनेकान्प्राणिनो निःसहायान् मरणपथगतांस्तान्प्रेक्षते मानवोऽयम् । स्वगतिमपि तथा तां बुध्यते भाविनी वा तदपि न हि ममत्वं दुःखमूलं जहाति ॥ 32 ॥ दिशि दिर्शिततकीर्तिर्भोजभूपः सुनीती रिपुकुलबलदारी विक्रमो दुःखहारी अकबरनरपालो दुर्नयारातिकालो मरणमुपययुस्ते मृत्युना निःसहाया:33 कोऽहं जगत्यथ कदाप्रभृति स्थिति, माता पिता च तनुजा मम के इमे स्युः । संयोग एभिरभवन्मम किं निमित्तस्तत्त्वं विचिन्तय च पञ्चमभावनायाम् ॥ 34 ॥ गावो हया गजगणा महिषा भुजिष्या वेश्मानि वैभवचया वनवाटिकाश्च । . एभिस्तवाऽस्ति कियता समयेन योगस्तत्त्वं विचिन्तय च पञ्चमभावनायाम् ॥ 35 ॥ एतच्च पुद्गलमयं क्षणिकं shriir-maatmaacshaardshshaangksdRkssruupH| बन्धस्तयोर्भवतिकर्मविपाकजन्यो देहात्मधीजडधियामविवेकजन्या रोगादिपीडितमतीवकृशं विलोक्य किंमूढ! रोदिषिविहाय विचारकृत्यम् नाशे तनोस्तवन नश्यति कश्चिदंशोज्योतिर्मयं स्थिरमजं हितवस्वरूपम् मृत्युर्न जन्म न जरा न च रोगभोगौ हासो न वृद्धिरपि नैव तवास्ति किञ्चित् । ' एतान्नु कर्ममयपुद्गलजान् विकारान् मत्वा निजान् भजसि किं बहिरात्मभावम् ॥ 38 ॥ जन्योस्ति नो न जनकोऽस्ति भवान्कदाचित् सच्चित्सुखात्मकतया त्वमसि प्रसिद्धः । 107 Page #117 -------------------------------------------------------------------------- ________________ रागाद्यनेकमललब्धशरीरसङ्गी जातो मृतोऽयमिति च व्यपदेशमेषि ॥ 39 ॥ भार्या स्नुषा च पितरौ स्वसृपुत्रपौत्रा एते न सन्ति तव केपि न च त्वमेषाम् । संयोग एष खगवृक्षवदल्पकालएवं हि सर्वजगतोपि वियोगयोगौ ॥ 40 ॥ एकैकजन्मनि पुनर्बहुभिः परीतः प्रान्ते तथापि सहकारिविनाकृतस्त्वम् । / तस्माद्विभावय सदा ममतामपास्य किञ्चिन्न मेऽहमपि नास्मि परस्य चेति ॥ 41 ॥ दृष्ट्वा बाह्यरूपमनित्यं क्षणकान्तं है मित्रत्वंमुह्यसि kiNphlgushriire| नान्तर्दृश्य रोगसहस्राश्रितमेतद्देहं निन्धरम्पमिमंज्ञः कथयेत्कः ॥ 42 ॥ चर्माच्छन्नंस्नायुनिबद्धास्थिपरीतंकव्यव्याप्तं shonnitpuurnnmlbhaannddm| मेदोमज्जामायुवसाढ्यं कफकीर्णंको वा प्राज्ञो देहमिमं वेत्ति पवित्रम् चक्षुर्युग्मंदूषिकयाक्तं श्रुतियुग्मंकीदृग्व्याप्तं स्न्त्त्लालाकुल्मास्य्म्। नासाऽजस्रंश्लेष्ममलाढ्यांतरदेशागात्रेतत्त्वं नोच्चतरंकिञ्चन दृष्टम् बीभत्सोऽयं कीटकुलागारपिचण्डोविष्ठावासः पुक्कसकुण्डाऽप्रियगन्धः लालापात्रंमांसविकारो रसनेयं दृष्टो नांशः कोपिचकायेरमणीयः . 45 कण्डूकच्छूस्फोटकफार्शोव्रणरोगैः कुष्ठैः shophairmstkshuulairbhyshokaiH| कासश्वासच्छर्दिविरेकज्वरशूलैर्व्याप्तो देहोरम्यतरः स्यात्कथमेषः 46 यत्सङ्गात्स्याद्भोज्यमुपात्तं रमणीयंदुर्गन्धाढ्यं कृमिकुलबहुलं क्षणमात्रात् मूल्यं वस्त्रं स्वच्छमपिस्यान्मलदुष्टं सोऽयंदेहः सुन्दरइत्थंकथयेत्कः यस्य श्लाघादेवसभायां विबुधाग्रे भूयोभूयो गोत्र्ण्भिदातीव्कृतासीत्। देहो ग्रस्तः सोपि चतुर्थस्य चसार्वभौमस्याहो षोडशरोग्या समकालम् 108 Page #118 -------------------------------------------------------------------------- ________________ ज्ञात्वा गर्दा फल्गुपदार्थाचितकार्यमुक्त्वा मोहंतद्विषयं भोग्निकाय्म्। लब्धुंलाभंमानवतन्वा कुरु कामंधर्मज्ञानध्यानतपस्यामयमर्हम् 49 पटोत्पत्तिमूलंयथा तन्तुवृन्दंघटोत्पत्तिमूलंयथा मृत्स्मूह्ः। तृणोत्पत्तिमूलंयथा तस्यबीजंतथा कर्ममूलंच मिथ्यात्वमुक्तम् 50 प्रवृद्धैर्जनैरजिते द्र्व्य्जातेप्र्पौत्राय्थास्व्त्व्वाद्ण्व्द्न्ति। भवानन्त्यसंयोजिते पापकार्ये विनासुव्रतंनश्यतिस्वीयता नो ॥ 51 ॥ गवाक्षात्समीरो यथाऽऽयातिगेहंतडागंचतोयप्रवाहः प्र्न्नाल्याः। गलद्वारतो भोजनाद्यं पिचण्डंतथात्मानमाशुप्रमादैश्च कर्म ॥ 52 ॥ निशायां वने दुर्गमे निःसहायाद्धरन्ते धनंदस्यवो भीतियुक्ताः। कषायास्तु नक्तंदिवंसर्वदेशे कुकर्मास्त्रमाश्रित्यशक्तिहरन्ति ॥ 53 ॥ सुवृष्टौ यथा नो नदीपूररोधः प्रवृत्तौ यथा चित्तवृत्तेर्न रोध्ः। / तथा यावदस्ति त्रिधा योगवृत्तिर्न तावत्पुनः कर्मणां स्यानिवृत्तिः 54 प्रदेशा असंख्या मता आत्मनो जैर्निबद्धा अनन्तैश्च कर्माणुभिस्ते । न तद्बन्धने कारणं विद्यतेऽन्यद्विहायाश्रवान् पञ्च मिथ्यात्वमुख्यान्55 चतुर्थे च पूर्वे प्रकाराश्च पञ्चाऽधिका विंशतिः सूर्यभेदो द्वितीयः । तृतीयो दशार्द्धप्रकारः प्रतीतो दश स्युविधाः पञ्चमे प्न्य्च्युक्ताः॥ 56 ॥ विबुध्याश्रवीयप्रकारान् विचित्रान्विलोक्योग्रमेतद्विपाकं नितान्तम् । निरुध्याश्रवं सर्वथा हेयमेनं भज त्वं सदा मोक्षदं जैनधर्मम् ॥ 57 ॥ विनैककं शून्यगणा वृथा यथा विनाऽर्कतेजो नयने वृथा यथा । विना सुवृष्टिं च कृषिवृथा यथा विना सुदृष्टिं विपुलं त्प्स्त्था॥ 58 ॥ न तद्धनं येन न जायते सुखं न तत्सुखं येन न तोषसम्भवः । न तोषणं तन्न यतो व्रतादरो व्रतं न सम्यक्त्वयुतं भवेन्न चेत् ॥ 59 ॥ विनौषधं शाम्यति नो गदो यथा विनाशनं शाम्यति नो क्षुधा यथा । विनाम्बुपानेन तृषाव्यथा यथा विना व्रतं कर्मरुगात्रवस्तथा ॥ 60 / / . . . . . 100 Page #119 -------------------------------------------------------------------------- ________________ महाव्रताऽणुव्रतभेदतो द्विधा व्रतं मुनेः पञ्चविधं किलानिमम् । परं मतं श्रावकसंहतेस्तथा जिनोदितं द्वादशधाऽघवारभित् ॥ 61 ॥ रुजा शरीरं जरया च तद्बलं यशश्च लोभेन यथा विनश्यति । तथा प्रमादैरखिलो गुणव्रजस्ततः सुखाय श्रयताच्च पौरुषम् ॥ 62 ॥ ज्वरे निवृत्ते रुचिरेधते यथा मले गते शाम्यति जाठरी व्य्था। तथा प्रमादे विगतेऽभिवर्द्धते गुणोच्चयो दुर्बलता च नश्यति ॥ 63 ॥ कषायदोषा नरकायुरर्जका भवद्वयोद्वेगकराः सुखच्छिदः । कदा त्यजेयुर्मम सङ्गमात्मनो विभावयेत्यष्टमभावनाश्रितः ॥ 64 ॥ मनोवचोविग्रहवृत्तयोऽशुभा नाना विकारा पुनरैन्द्रियाः स्दा|.. निहन्ति धर्माभिमुखं बलं ततो निरुध्य तांस्त्वं शुभधर्ममाचर ॥ 65 ॥ केन प्रकारेण पुरात्मदर्शिनः कृत्वाऽखिलां कर्मगणस्य निर्जराम् । ज्ञानं निराबाधमलं प्रपेदिरे त्वं चिन्तयैतच्छुभभावनावशः ॥ 66 ॥ देशेन यः सञ्चितकर्मणां क्षयः सा निर्जरा प्राज्ञ्य्ज्ञैनिवेदिता। स्यात्सर्वथेयं यदि सर्वकर्मणां मुक्तिस्तदा तस्य जनस्य सम्भवेत् 67 भुक्ते विपाकेऽर्जितकर्मणां स्वतो यद् भ्रंशनं स्यात्तदकामनिर्जरा । यन्मोचनं स्यात्तपसैव कर्मणामुक्ता सकामा शुभलक्षणा च सा॥ 68 / / इच्छां विना यत्किल शीलपालनमज्ञानकष्टं नरके च ताडनम् । तिर्यक्षु तृड्क्षुद्वधबन्धवेदनमेतैरकामा भवतीह निर्जरा ॥ 69 ॥ बाह्यादिभेदेन तपोस्त्यनेकधा निष्काममेवात्र शुभं सदाशयम् । कीर्त्यादिलोभेन तु यद्विधीयते प्रोक्तं सकामं किल मध्यमं तपः 70 रजोभिसंसृष्टपटोऽभितो भृशं शुद्ध्यर्थमातन्य विधूयते य्था। कर्मावरुद्धात्मविशुद्धये समुद्घातस्तथानेकविधो विधीयते ॥ 71 / / अज्ञानकष्टाश्रिततापसादयो यत्कर्म निघ्नन्ति हि वर्षकोटिभिः । ज्ञानी क्षणेनैव निहन्ति तद् द्रुतं ज्ञानं ततो निजरणार्थमजय । / 72 ॥ 110 Page #120 -------------------------------------------------------------------------- ________________ रेऽनन्तजन्मार्जितकर्मवर्गणास्त्वं चेन्निराकर्तुमपेक्षसेतमाम् । ज्ञानेन सार्धञ्च तपस्तदाचर वह्निविनापो न हि वस्त्रशुद्धिकृत् ॥ 73 ॥ धर्माधर्मों पुद्गलः खात्मकाला एतद्र्व्याभिन्नरूपो हि लोकः । तत्राकाशं सर्वतः स्थाय्यनन्तमेतन्मध्ये विद्यते लोक एषः ॥ 74 ॥ नायं लोको निर्मित: केनचिन्नो कोप्यस्यास्ति त्रायको नाशको वा। नित्योऽनादिः सम्भृतोऽजीवजीवैर्वृद्धिहासौ पर्ययानाश्रयेते ॥ 75 / / उच्चैर्नीचैर्वेददिग्रज्जुमानस्तन्मध्यांशे मेरुमूलं ततोऽयम् । / भक्तो लोको मध्यमुख्यैस्त्रिभागैर्मध्ये तिर्यगूर्ध्व ऊर्वेऽस्त्यधोधः 76 तिर्यग्लोके सन्ति तिर्यङ्मनुष्याः प्रायो देवा ऊर्ध्वलोके व्स्न्ति। नीचैर्लोके नारकाद्याः प्रभूताः सर्वस्याग्रे मुक्तजीवाः सुखाढ्याः 77 आयामोऽधो रज्जव: सप्त मूले मध्ये चैका ब्रह्मलोके च पञ्च । प्रान्ते त्वेका सप्तरज्जुर्घनोऽस्य न्यस्तश्रोणिहस्तमाकृतिश्च ॥ 78 ॥ प्रान्ते वायुस्त्रिप्रकारः समन्तात्तस्मादग्रे सर्वतोऽलोकदेशः । यत्राकाशं द्रव्यमेकं विहाय नान्य्त्किन्य्चिद्विद्य्तेऽन्न्त्केऽस्मिन्॥ 79 ॥ उच्चैरुच्चैवर्तते सौख्यभूमिर्नीचैर्नीचैर्दुःखवृद्धिः प्रकामम् । लोकस्याग्रस्त्युत्कटं सौख्यजातं नीचैः प्रान्ते दुःखमत्यन्तमुग्रम् 80 उच्चैःस्थानं त्वात्मनश्चित्स्वभावान्नीचैर्यानं कर्मलेपाद् गुरुत्वे । तस्माद्धर्म कर्ममुक्त्यै विधेया: लोकाग्रे स्यायेन ते स्थान्म्र्ह्म्॥ 81 ॥ सूक्ष्मबादरनिगोदगोलकेऽनन्तकालमघयोगतः स्थितः । सूक्ष्मबादरधरादिके ततोऽसङ्ख्यकालमथ दुःखसकुले ॥ 82 ॥ व्यक्षमुख्यविकलेन्द्रिये कमात्सङ्ख्यकालमटितो व्यथान्वितः । नारके पशुगणे पुनः पुनर्यापितोऽतिसमयः सुखोज्झितः ॥ 83 ॥ तत्र तत्र दुरितातिभोगतः कर्मणामपनयो यदाऽभवत् । प्राप रत्नमिव दुर्लभं भृशं मानवत्वमतिपुण्ययोगतः 111 ॥ 84 ॥ Page #121 -------------------------------------------------------------------------- ________________ // 90 // मानवेऽपि न हि पुण्यमन्तरा प्राप्यते सुकुलदेशवैभवम् । रोगहीनमखिलाक्षसंयुतं कान्तगात्रमपि दीर्घजीवितम् ॥ 85 ॥ पूर्वपुण्यवशतोऽखिलं हि तल्लभ्यते यदि सुक्र्म्पाक्त्ः। .. दुर्लभस्तदपि कल्पवृक्षवद्योग्यसंयमिगुरोः समागमः ॥ 86 ॥ दुर्लभादपि सुदुर्लभं मतं वीरवाक्श्रवणमात्मशान्तिदम् । हा ततोऽपि खलु बोधिवैभवो यो न कर्मलघुतां विनाप्यते ॥ 87 ॥ . संसदग्र्यपदमाप्यते श्रमाद्राज्यसम्पदपि शत्रुनिग्रहात् । इन्द्रवैभवबलं तपोव्रतैर्बोधिरत्नमखिलेषु दुर्लभम् ॥ 8 ॥ भ्राम्यता भववनेऽघघर्षणात्काकतालवदिदं सुसाधनम् । प्राप्य मूर्ख ! किमु भोगलिप्सया रत्नमेतदवपात्यतेऽम्बुधौ ॥ 89 ॥ येन समग्रा सिद्धिर्दिव्यर्द्धिश्चापि जायते शुद्धिः । धर्मः स किं स्वरूपो जानीहि त्वं तत्त्वधिया तच्च मम सत्यं मम सत्यं वदन्ति सर्वे दुराग्रहाविष्टाः । नैतद्वचसा मुह्येत्किन्तु परीक्षा बुद्धिमता कार्या ॥ 91 ॥ यस्य न रागद्वेषौ नापि स्वार्थो ममत्वलेशो वा। तेनोक्तो यो धर्मः सत्यं पथ्यं हितं हि तं मन्ये ॥ 92 ॥ श्रुतचरणाभ्यां द्विविधः sjjnyaandrshncritbhedaataa| धर्मस्त्रेधा गदितः सोयं श्रेयःपथः समाख्यातः ॥ 93 ॥ सप्तप्रकृत्युपशमाऽऽदित उदयति गुणपदे चतुर्थेऽलम् । धर्मः केवलमाद्योऽन्यलवोपि च पञ्चमे द्वयं षष्ठे तत्फलमवाप्यते नो कामगवीतः सुद्धुमेभ्यो वा। सुरचिन्तामणितो वा धर्मोऽपूर्वं हि यत्फलं दत्ते ॥ 95 ॥ तद्वस्तु न त्रिलोके जिनधर्मात्तु भवेन यत्साध्यम् । तदुःखं नो किञ्चिद्यस्य विनाशो न जायते धर्मात् । ॥ 96 ॥ ॥ 94 // 112 Page #122 -------------------------------------------------------------------------- ________________ // 97 // // 98 // दुर्गतिकूपे पततामालम्बनमस्ति किं विना धर्मम् । तस्मात्कुरु प्रयत्नं समयेऽतीते प्रयासवैफल्यम् एतद्द्वादशभावनाभिरसुमानेकान्ततो योऽसकृत् स्वात्मानं परिभावयेत्रिकरणैः शुद्धैः सदा सादरम् । शाम्यन्त्युग्रकषायदोषनिचया नश्यन्त्युपाध्याधयोदुःखं तस्य विलीयते स्फुरति च ज्ञानप्रदीपो ध्रुवम् ख्यातो bhuvya'jarAmaro मुनिवरो लोकाख्यगच्छे मणिस्तत्पट्टे मुनिदेवराजसुकृती श्रीमौनसिंहस्ततः । तस्माद्देवजिनामको बुधवरो धर्माग्रणीशेखरस्तत्पट्टे नथुजिन्मुनिः श्रुतधरः सौजन्यसौभाग्यभूः तच्छिष्यो हि गुलाबचन्द्रविबुधः श्रीवीरचन्द्राऽग्रजस्तत्पादाम्बुजसेवनैकरसिकः श्रीरत्नचन्द्रो मुनिः। . ग्रामे थानगढाभिधे युगरसाङ्केलाब्ददीपोत्सवे तेनेदं शतकं हिताय रचितं वृत्तवरैः शोभितम् ॥ 99 ॥ ॥ 100 // श्रीविबुधविमलकृतं ॥ उपदेशशतकम् ॥ प्रथमा अनित्यभावना श्रीपञ्चासरपार्श्वनाथवदनं दन्तांशुदूरीकृत- . ध्वस्तज्ञानविलीचनश्रुतमहोमोहान्धकारव्रजम् । अभ्यस्तागमभव्यजन्तुहृदयाम्भोजप्रमोदप्रदं, चन्द्रः पापकलङ्कपङ्करहितस्त्रायाद्भयानः पुनः विद्वांसो न परोपदेशकुशलास्ते युक्तिभाषाविदो, नो कुर्वन्ति हितं निजस्य किमपि प्रात्तापराभ्यर्थनाः । 113 Page #123 -------------------------------------------------------------------------- ________________ // 4 // तस्मात्केवलमात्मनः किल कृतेऽनुष्ठानमादीयते, मत्यैर्यैः सुकृतैकलाभनिपुणैस्तेभ्यो नमः सर्वदा ॥ 2 ॥ हितं न कुर्यानिजकस्य यो हि, परोपदेशं स ददाति मूर्खः । ज्वलन्न मूलं स्वकपादयोश्च, दृश्येत मूढेन परस्य गेहम् ॥ 3 ॥ न कश्चित्संसारे भवति सुसहायश्च शरणं, विना धर्मं शुद्धं जिनवरमुखोक्तं नयभृतम् । ततस्त्यक्त्वा मिथ्यात्वमिह कुरु यत्नं शुभमते ! .. रहस्यं सिद्धान्तोदितमिदमतः किञ्चन परम् आशा परेषां विषवल्लितुल्येत्येवं प्रबुद्धाः प्रवदन्ति तन्न । तस्यां विलग्नास्तु भवेऽत्र दुःखमाशास्थिता यान्ति परत्र चात्र ॥ 5 ॥ कचवरसमः संसारोऽयं जनुर्मरणादिकाऽशुचिचिन्तमृतश्वाहिव्यालाश्वकुत्सितदेहभृत् । ' किमुत रमते तस्मिन्हंसः सुमानसमन्दिरो, भवकृमिगणे मुक्ताभ्रान्त्या रतिस्तव तत्र भोः ! धर्मः स्वर्गपुरीगतौ सुतुरगो धर्मः सभामण्डनं, धर्मः शत्रुसमागमे स्वसहजः कर्मारिदुर्गो गजः । धर्मो दुर्जनदन्दशूकदमने स्याद्वैनतेयस्तथा, धर्मः केवलमुक्तिसौख्यकरणे सद्रललाभः पुनः वयश्चत्वारिंशच्छरदनुमितं चेतन ! गतं, न ते किं मूर्खत्वं विकलमतिबालोचितमिदम् । कथं भो ! विश्वासो हृदयपवने चञ्चलगतावतो धर्मे यत्नं कुरु यदि शिवोत्कण्ठितमतिः भव्याश्चेद्भवतां मनो भवभयोद्विग्नं निमग्नं शिवे ऽप्यर्हद्भाषितभारतीश्रुतिसुधापानं विधत्ताधिकम् । / ॥ 6 ॥ ॥ 7 // // 8 // 114 Page #124 -------------------------------------------------------------------------- ________________ // 9 // // 10 // // 11 // // 12 धर्म द्वादशभावनायतिदशक्षान्त्यादिधर्मान्वितं, तीर्णागाधभवोदधिं च कुरुत त्यक्त्वा परां कल्पनाम् सिद्धान्तश्रवणं हृषीकभुजंगस्याशीविषध्वंसनं, प्रज्ञाकल्पलताङ्कुरोद्भववनं मोहाब्धिसंशोषणम् । मायावल्लिविनाशनं त्वघतरोर्मूलाग्निसंस्थापनं, सन्तापप्रतिघातनं, शुभमनःसंवृद्धिसंभावनम् परिहर मनो गच्छन्मत्स्योपमं विषकण्टकोपमितविषयेष्वात्मन्पाप्मन् कथं कथयामि भोः? / किमपि वचसा सिद्धान्तं तं विलोक्य तत्त्वतो, भवति हि कदा चित्ते चित्ते गुणः श्रुतसंश्रुतेः विधेहि दृष्टिं समये समाधि, कलेवरे दोषहरे त्व्पारे। बोधं विना को न लभेत मुक्ति, ज्ञानं प्रधानं प्रवदन्ति हेतुम् श्रुत्वा सारं प्रवचनवचो ज्ञायते कार्यजातं, दौर्जन्यं स्वं त्वपरखलता सज्जनत्वं सुधीत्वम् । / लोकाकारो दिवनरकयोराकृतिश्चित्तवृत्तिः, शुद्धा श्रद्धा गुरुविनयिता देवपूजाप्रभावः अनित्यं संसारे भवति सकलं यन्नयनगं, वपुर्वित्तं रूपं मणिकनकगोऽश्वद्विपजनम् । / पुरं रामा भ्राता जनकजननीनन्दनकुलं, बलं देहोद्भूतं वचनपटुता भाग्यभवनम् गगनधनुषा मेयं देहं पयोधितरङ्गवद्, बहु धनमिदं त्वायुर्वायुर्यथा जगतीतले । सुतनुयुवतिस्नेहो लेहो विषाक्तकृपाणजः- . अविचलसुखदो धर्मः कर्मक्षयः क्रियतामतः . . . 115 ॥ 13 // // 14 // // 15 // Page #125 -------------------------------------------------------------------------- ________________ भवति कोऽद्य न चक्रधरो हरिजिनवरः पृथिवीतलभूषणम् । रविविधू चपलौ खलु दृग्गतौ, तव भवेऽत्र भवेज्जड! किं स्थिरम् ॥ 16 ॥ दृश्यन्ते दिवसोदये जगति ये भावास्तु सायं न ते, भुक्तं भोजनमेव षङ्सयुतं तत्कालनाशं गतम् । बालत्वं बत यौवनं च गदतः क्षीणाङ्गता वृद्धता' . लेऽवस्थां हि विलोक्य सारसमताधर्मे प्रयत्नं कुरु . ॥ 17 ॥ ॥ 18 // द्वितीया अशरणभावना माता पिता च भगिनी सहजो वधूर्वा, पुत्राः सुताः करिघट रथपङ्क्तिस्वाः । भृत्या घनाः परिकरः परतः परीत- , स्तेभ्यो न ते किमपि भोः शरणं सहायः अनाथो निर्ग्रन्थो नयनभवरोगेण निहतस्तदा कश्चिन्न स्यांच्छरणसुखदस्तस्य भुव्ने। प्रसर्बीजी रामा सकलसुजनो दीनवदनस्ततो धर्मः सारो जगति भविनामेकशरणम् . त्राणं किन्तु परत्र जन्मनि भवेद्देहं गृहं गेहिनी, देशा दन्तिचया रथास्तु तुरगा गावो महिष्यो म्याः। भण्डारः कनकं मणिर्मरकतं रत्नाञ्चितालकृतिः, सर्वं स्थास्यति यत्र तत्र शरणं धर्मं विना नास्ति किम् ? दग्धा द्वारवती यदा प्रकुपितद्वैपायनेनर्षिणा, गोविन्दो बलवांस्तदैव कृतवान् रक्षां न कस्यापि c। निर्नाथा मनुजा धनञ्जयवशाः पञ्चत्वमाप्ता घनाः, श्रीमन्नेमिजिनस्तदैकशरणं जातस्तु भव्याङ्गिनाम् 116 ॥ 20 ॥ ॥ 21 // Page #126 -------------------------------------------------------------------------- ________________ तृतीया संसारभावना संसारस्य सुखं त्वयापि बहुशो भुक्तं भवे भ्राम्यता, योनिः काचन नास्ति यत्र न मृतो जातो न वा त्वं क्दा। प्रीति किं विदधासि तत्र जडधी रोगाधिशोकाकुले, बुद्धि जैनमते निधेहि नितरां संसारमोहं त्यजन् ॥ 22 ॥ कदाचिद्देवोऽभूः क्वचिदपि नरः प्राणविकलो, गतिस्तिर्यग्योनौ जनकजननीभेदरहितः । महत्कष्टं सोढं नरकभवजं वर्षशतकैरहो ! अद्यापि त्वं भवविरतिमस्मिन्न लभसे ॥ 23 ॥ क्वचिदपि हयः सिंहः सर्पो गजो वृषभः खरः, क्वचिदजगरोऽभूस्त्वं चाखुः कदापि मृगः शुनः । भुवि पयसि वा वह्नौ वायौ वनस्पतिके स्थितो, जड ! किमधुना संसारेऽस्मिन् रतिस्तव तादृशी? ॥ 24 ॥ धनेशो वराको नृपो दासवृत्तिरसुतः सपुत्रः कदा कामरूपः । कुरूपः सयोगी वियोगी नरोऽभूर्यथा चाधुना मूढ ! धर्मं भज त्वम्25 .... ॥ चतुर्थी एकत्वभावना । / उत्पन्नं परलोकतोऽत्र भवता गन्तव्यमेकाकिना, संबन्धः किल कृत्रिमो हि युवतेतुश्च पित्रोः पुनः । पुत्राणां दुहितुःपतेः श्वशुरयोः श्यालस्य मातृष्वसु स्तस्मात्स्थास्यति सर्वमत्र सहगो धर्मो भवेदेकक: एकस्त्वं गुणभृत्सदैव भुवने कस्यापि कश्चिन्न ते, सर्वः स्वार्थपरः पिता च जननी सूनुर्वधूर्बान्धवः । दायादः स्वजन: सुहृच्च भगिनी स्वामी तथा सेवको, हित्वा तत्प्रतिबन्धनं जिनपतेर्धर्मं भज त्वं मुदा ॥ 26 ॥ ॥ 27 // - 117 Page #127 -------------------------------------------------------------------------- ________________ वसति युवतिर्वेश्मान्तर्वा धनं धरणीतले, . पवनजविनो वाजिव्यूहा धनोपमिता ग्जाः। . प्रबलसुभटाःस्वस्वस्थाने रथाः पतिताः पुनः, परभवगतावेको जीवश्चलेद्गतसम्बलः .. एको धनेशो वरभोगभोजी, छेको वराको द्र्रोग्योजी। एकः सुरूपस्तु कुरूप एको, धर्मं कुरु त्वं तत एक एव ॥ 28 ॥ ॥ 29 // पञ्चमी अन्यत्वंभावना अन्यच्छरीरं धनधान्यमन्यदन्यैव रामा gRhbhaarshktaa। .. अन्ये त्वदीयाः सुतबान्धवाद्याः, सर्वं,पृथक्स्वं नखवच्च हस्तात् पाषाणात्सलिलं मणिविषधरात्तोयाच्च तैलं यथा, शर्वर्या दिवसं तमो दिनमणेश्छायातपादिग्गता । श्वेतात् कृष्णतर: कटोश्च मधुरो दुःखात्सुखं चापरं, तद्वत्सर्वमिदं हि वस्तु भवतो विद्धि त्वमन्यत्तथा ॥ 31 ॥ वहति वृषभः सारं भारं गृहे घृतभुक् सदा, यदि स च जराजीर्णोऽभून्नो लभेत तृणं त्दा। अयमिव भवे लोकः शोकाकुलः किल सर्वदा, किमु जडमतेऽन्यार्थ स्वार्थं त्यजेर्भवमर्मदाः जनन्या ययाधारि कुक्षौ सुतो यः, पयोऽपायि vinnmuutrshuddhistvkaari| युवाऽभूद्यदा तेन जाया न्यषेवि, ततोऽन्यन्मयाऽज्ञायि धर्मः सहायः ॥ 33 ॥ 118 ॥ 32 // Page #128 -------------------------------------------------------------------------- ________________ षष्ठी अशुचिभावना सपलरक्तसिराजिनकीकशे, समलमूत्रमलाविलपुद्गले । अरुचिरे नचिरे हि कलेवरे, सुयुवतेर्भवतेरितमक्षि किम् ? ॥ 34 ॥ नयनयोः कुचयोर्भुजयोर्भुवोः, श्रवणयोः करयोः कचबन्धने । किमपि चारु न चर्मनिगुम्फितं, पिशितपूरितनिन्दितभाजनम् ॥ 35 ॥ प्रथममेव विलोक्य च चिदृशा, निजतनौ विवराणि वहन्त्यरम् । नवजुगुप्सितगन्धरसानि तन्ममतया विदधासि हितं न किम्? 36 अनुदिनं द्वययुग्दशरन्ध्रभृधुवतिविग्रहकर्करमन्दिरम् ! / नगरसारणिवत्स्रवतीदृशं, त्यज मनो भज पारगतं वचः ॥ 37 ॥ ॥ 38 // सप्तमी आश्रवभावना कासारो वारिमार्गः प्रचुरजलभरः स्याद्यथा मर्त्यलोके, जीवेऽस्मिन्नाश्रवौधैरशुभशुभकरैः कर्मराशिस्तथैव । दुःखी चादुःख एको जगति रचनया कर्मणोऽयं विचित्रस्तस्माद् बध्नीहि पाली विषयरुचिमनोवाग्वपुर्योगरोधैः अनन्ता आत्मानो नरकभवने ह्याश्रववशा द्ययुर्वा यास्यन्ति प्रबलविषया यन्ति बहवः । अतस्तं मिथ्यात्वाविरतिकरणक्रोधशयन- . प्रमादं दुर्मोचं भवभयपुरं मुश्च मनसा क्रियाः कुगतिकारणं जगति विंशतिः पञ्चयुक्, प्रवृत्तिरपि दुःखदा व्रतवतां वचश्चेतसाम् । हृषीकदमनं वरं कुरु शिवे यदीच्छास्ति ते, पिधानमिदमाश्रवः श्रमणधर्मरोधाध्वनः 119 ॥ 39 ॥ ॥ 40 // Page #129 -------------------------------------------------------------------------- ________________ क्रोधो बोधविरोधकः सुविनयामानश्च मानो भवेत्, मायापायविधायिनी भववने लोभो वृषक्षोभकः । स्वर्गद्वारकपाटकस्त्वविरतिर्योगा हि रोगाश्रया स्तत्सङ्ग परिहीयतां जिनपतेः श्रुत्वाऽऽगमं सादरम् .. ॥ 41 ॥ ॥ 42 // // 43 // * अष्टमी संवरभावना घनमुनिवराः श्राद्धाः सिद्धा मनस्तनुसंवरात्, प्रभवति महालब्धिव्यूहो गदार्तिविनाशकः । त्रिदशपतयो देव्यो नार्यो नमन्ति नरेश्वरा, असुरविभवः श्रीमद्वीरं समाधिसमन्वितम् समवसरणे रत्नैः स्वर्णैः कृते रजतैर्मणीकनकरचिते स्थित्वा सिंहासने परमेष्ठिनः । नृपशुसुरवाक्संवादिन्या गिरोपदिशन्ति ते, . पिहितसकलाक्षव्यापाराच्छिवं व्रतसंवरात् धरत समितिं गुप्ति मेयां त्रिभिः किल पञ्चभि स्त्यजत हि मनोभृङ्ग सङ्गीभवन्तमहनिशम् । विरसविषये पुष्पउपम्ये परीषहवाहिनीं, जयत जगदीशोक्ते मुक्तेर्निबन्धनमीरितम् करणसदनद्वारावारं विभाननिवासदं, भजत भविनोऽवश्यं वश्यं भवेच्च shivshriyH। चरमभगवद्भक्ता सिद्धायिका वरदायिनी, .. सृजति सुखकृद्विघ्नाभावं सुसंवरिणामिह . 120 ॥ 44 ॥ // 45 // Page #130 -------------------------------------------------------------------------- ________________ // 46 // नवमी निर्जराभावना यत्कर्माहिविषामृतं जिनवरा यच्च श्रयन्ति ध्रुवं, येनानेकजनाः शिवं हिंगमिता यस्मै नमस्यन्ति वा । यस्मात्पारगचकिलब्ध्यनुभवो यस्य प्रभावाच्छुभं, यस्मिन्सन्ति गुणा घनाः कुरु तपस्तन्मुक्तिकामो मुने! विघ्नौघस्तपसः प्रणश्यति यथा ध्वान्तं रवेरम्बुदो, वायोः सिंहशिशोर्गजश्च शिखिनः सर्पो निदाघाज्जडः । बाह्याभ्यन्तररूपषड्विधमिदं सन्निर्जराकारणं, मा कार्षीस्त्वमनुद्यमं तपसि चेत्सिद्ध्यङ्गनाकामुकः खनति भवसमुत्थं कर्मकन्दं समूलं, जनननिधनपीडाध्वंसनार्थं त्रिशूलम् । . अनुपमनिजशक्तिप्राप्तिकालानुकूलं, जगति जिनवरोक्ता निर्जरा क्षेमकूलम् तस्मान्नास्ति तमो भवेद्भवतु वा लब्धिर्बभूवाभवद्भूयाद्वा भविता जिनो वसुसुखं स्वार्थो भविष्यत्यपि । छद्मानेहसि यत्त्वभूद्यतिपतेर्वीरस्य घोरं तपो, . नाधास्यद्यदि नाभविष्यदपि यद्धत्यः प्रशंसास्पदम् ॥ 47 ॥ ॥ 48 // // 49 // . दशमी लोकभावमा जम्बूद्वीपो लवणजलधिर्धातकी पुष्कराद्या, अन्ये द्वीपा वलयवलयाकाररूपा असंख्याः । पारावारा विगतगणना द्वीपतुल्याभिधानाः, सर्वस्थाने जननमरणं निर्मितं जीव ! तत्र ॥ 50 ॥ . 121 Page #131 -------------------------------------------------------------------------- ________________ लोकं भावय चेतसा स्थितकटीनिर्मुक्तहस्तद्वयीमानुष्योपममेव धर्मगगनाधर्मप्रदेशान्वितम् । जीवानन्तनिगोदवासनिलयं भूनीरतेजोवृतं, पूर्णं वायुनिकायिकक्षितिरुहैर्देवैनरैर्नारकैः ॥ 51 ॥ द्रव्यतोऽन्तसहितः खलु लोकः, क्षेत्रतः प्रकथितोऽपि त्थैव्। . कालतोऽन्तरहितोऽपि तु भावात्स्पर्शवर्णरसगन्धगुणौघैः ॥ 52 ॥ ज्ञेयो लोकोऽनन्तस्सान्तः, षड्भिर्द्रव्यैनित्यानित्यैः । / मुर्तामूतैरेकैर्जीवाजीवैः कार्याआर्यैः ॥ 53 ॥ एकादशी बोधिभावना दुर्लभमेव मनुष्यगतित्वं, दुर्ल्भ्मार्य्म्हीत्ल्ज्ञ्म्। देवगुरुक्रमपङ्कजसेवा, बोधिमणेरिह दुर्लभयोगः ॥ 54 ॥ विप्राक्षबूतधान्यं युगमणिरजनीनाथपानं तु कूर्मश्चक्रंस्तम्भः किलइभिर्दशभिरतितरां सारदृष्टान्तजातैः । मानुष्यं दुर्गमं यत्कथितमृषिवरैरागमे वीतरागैस्तद्यत्नं बोधिरत्ने कुरुत भविजना ! मोहपाशं विमुच्य ॥ 55 ॥ त्यज मोहमति भज बोधिरति, नम साधुपतिं कृतदेवनतिम् । कुरु दोषहति जहि कामगति, धर धर्मततं गतजन्ममृतिम् ॥ 56 ॥ लक्ष्मीस्तरङ्गतरला मघवद्धनुर्वदेहं च जीवितमहो ! अचिरप्रभावात् । रामाक्षिकूणितमिदं तु विषाक्तबाणस्तद्बोधिरत्नममलं हृदये निधेहि 57 द्वादशी धर्मभावना देवोऽष्टादशदोषवर्जितवपुः सिद्धस्वरूपाकृतिः, साधुः संयमसाधकः श्रुतमतिः स्वाण्चार्य्त्न्क्स्स्म्ः। धर्मो जीवदयास्वरूपमतिभृत् स्याद्वादमुद्रान्वितः, प्राप्यैतत्रितयं हि दुर्लभतरं कः स्यात्प्रमादी पुनः ? - ॥ 58 ॥ 122 Page #132 -------------------------------------------------------------------------- ________________ मुनिपतिमुखशैलादुद्गतो धर्मसूर्यो, नयवचनकरैर्यो गाढमिथ्यातमिस्रम् । विषयमतिजडत्वं नाशयन् भव्यजन्तुप्रकरकमलखण्डं शोभयंस्तं भजध्वम् ॥ 59 ॥ धर्मः प्रभूक्तो द्विविधोऽणुसर्वव्रतात्मकः कर्मनिघातकश्च । श्राद्धस्य साधोर्हदि भावनीयः, प्राणिस्त्वया दुर्लभ एव योग्ः॥ 60 ॥ धर्मं चेतसि रक्ष रक्षितजगद्रे मूढ ! कि प्रोच्यते, कालोऽनादिरभूत्तवैव न कदा कुत्रापि लब्धा त्वया । सामग्री गुरुदेवधर्ममतिकृत्संसारसंहारिणी, तद्भाव्या हि पुनः पुनस्तु विजने गत्वातिसद्भावनाः ॥ 61 ॥ . प्रथमो यतिधर्मः शिवपुरगतौ गन्त्री तन्त्रीमती मृदुभाषणे, स्वगुणरमणे रामा वामा विशारदचातुरी । भवजलनिधेरस्तेऽगस्तेर्महागलनालिका, भवति जगति शान्तिः शान्तिङ्करी व्रतिनां सदा । ॥ 62 ॥ क्षमागुणः साधुगणस्य मञ्जुलो, महाव्रतं क्रोधजयाय जाय्ते। गुणा विना तं निखिला हि निष्फला, यथैककाङ्कं लिखितास्तु बिन्दवः ॥ 63 ॥ क्रोधाग्निर्द्वन्द्वधूमो धवलशमगृहश्यामकारी प्रवृद्धः, स्वान्तध्वान्तप्रवृत्तिः प्रबलशुभमनोभाववृक्षप्रदाही । उद्गच्छत्प्रौढनिन्दाकुवचननिकराचिर्भवेद्यः क्षमाम्भोधाराभिस्तं विधेहि स्वपरहितकरं चारुनिर्वाणरूपम् यः क्षमासुयुवति रुचिराङ्गीमुद्वहेत्प्रणिपतन्ति सुरास्तम् । निर्वृति: करगता किल तस्य, स्वर्गवाससुखसम्पदयत्ना ॥ 65 ॥ ॥ 64 // Page #133 -------------------------------------------------------------------------- ________________ द्वितीय यतिधर्मः . मार्दवं भवति माननिरासाद्यस्य याति स च देवगुरूणाम् । नम्रतां श्रुतसमुद्रविगाही, पूज्य एव जगतां मुनिरेषः ॥ 66 ॥ महामानाद्रिः स्याद्वहति खलतावाधिवनिता, कुबोधः कीनाशो वसति गुरुदोषोद्धटनता । दरी ध्वान्ता यत्रावगुणचरटाः सन्ति बहवः, कदा तं मा रोहीर्भज जनहितं मार्दवगुणम् . ॥ 67 ॥ गर्वोत्कर्षी वहति वहनं व्योममुक्ताक्षियुग्मं, गच्छन् भूमि रहितवचनः पश्यति प्रोद्धतो नो । तन्मन्येऽहं नरकगमनागीतचित्तस्त्वसौ कि ?, सोऽयं धन्यो निहितयुगदृग्यो व्रजेन्मार्दवाढ्यः ॥ 68 ॥ निर्गस्त्रिजगति यः स पूजनीयो, गर्विष्ठः स्वपरकृतान्तवेदिवर्यः । तद्वश्याः सुरपतयश्च सार्वभौमाः, स्वर्हस्तेऽमृतमपि तस्य भावि लभ्यम् - तृतीयो यतिधर्मः चारित्रार्यमरोधनेऽम्रपटली सत्सङ्गसंछेदने स्फूर्जत्खगलताञ्चितां गुणमृतौ संसारवार्डो नदीम् । . मायां सिद्धिनिषेधिनीं त्यज मुने ! व्याघ्रीमिवाध्वस्थितां, मुक्तौ गन्तुमना भवान्यदि तदा निर्व्याजता भज्यताम् ॥ 70 ॥ नरकपूर्गमने बत गोपुरं, त्रिदिवमार्गविघातभुजङ्गमम् । सकलदोषमतङ्गजविन्ध्यभूः, परिहर त्वमतः किल कइत्व्म्॥ 71 ॥ माया मण्डनमेव मोहनृपतेः संसारवृक्षाम्बुदो, रात्रिः सत्यरवेविनाशकरणे मिथ्यात्वकेलिगृहम् । विश्वासेन्दुविनिग्रहेऽपि तमसस्तुण्डद्युतिः खानिकां, दोषाणां वरसाधुभिः परिहता यैस्तैः प्रलब्धं शिवम् . ॥ 72 / / 124 Page #134 -------------------------------------------------------------------------- ________________ पूजन्ति देवांस्तु वपन्ति वित्तं, सत्सु व्रतं चाददते त्प्न्ति। तपस्त्यजन्ति प्रमदाविवर्ग, मायां न मुञ्चन्ति वृथेति सर्वम् ॥ 73 ॥ चतुर्थो यतिधर्मः धर्मस्तु दुर्लभतरो दिवि मुक्तिनामा, सर्वेषु वस्तुषु निरीहतया मुनीनाम्। सम्पद्यते तनुमनोवचसां समाधिकृज्जन्मजातिमरणान्तक एव सेव्यः 74 निमग्ना लोभाब्धौ प्रचुरधनतृष्णाघनशिलाः प्रविष्टा ये मा बहुदुरितवार्याधिमकरे । स वाधिस्तीर्येतैव कथमपि मुक्तिप्रवहणं, समारुह्येताशु व्रतधरवरैर्यैर्मतिधनैः लुब्धो नरः प्राणधरः परासुश्चिन्ताचितायां शयितस्सदा तत् । यो मुक्तिधर्मं च दधाति चित्ते, मुक्ति विना मुक्तक एव जीवन् ॥ 76 ॥ प्रौद्यत्प्रौढप्रतापः प्रणतगजघटाकुम्भमुक्तक्रमाब्जश्चञ्चज्ज्योत्स्नेन्दुकी[ज्ज्वलितसुरनदीतारमुक्तासमूहः । स्वर्गस्त्रीप्राणनाथेश्वरमुकुटमणिकान्तदीप्तिप्रकर्षस्तेजस्वी निःस्पृहोऽयं विचरति जगति द्वादशात्मप्रभाजित् ॥ 77 ॥ ॥ 75 // पञ्चमो यतिधर्मः शुष्कं वनं पल्लवितं तु शत्रुः, सुहृत्कृशानुः सलिलं भुजङ्गः । स्रगर्णवो निर्जलभूमिदेशस्तपःप्रभावाच्च भवेज्जगत्याम् ॥ 78 ॥ तपोनामा धर्मः समुचितफलं यच्छति यतेगुणाकर्षी वर्षी प्रशमपयसां कर्मदहनः । क्षमायुक्तो मुक्ते रथ इव पथः शीघ्रगमनः, प्रयत्न रत्ने सन्महसि तपसीतः सृजतराम् ॥ 79 ॥ 105 Page #135 -------------------------------------------------------------------------- ________________ // 8 // बाह्याभ्यन्तरषट्करूपतपसो विज्ञात्प्रणश्येन्मनेर्दारियं भवकाननभ्रमण प्रादुर्भ्वेत्स्न्निधिः। शीलं संयममन्दिरं च युवतिर्नीरागता सम्भवेत्, पुत्रः केवलसंज्ञको भुवि ततो भाग्याद्भुतो जायते कुसुमविशिखो यस्माद्भस्मावशेषतनुर्भवे, दिव विधुभृतः पद्मा सद्मागतैव ह्रेर्य्था। वसति च मुखे वाणी पाणीकृतेव गृहेऽर्थता, करणकरिणां घाते तप्तं तपो हरिसन्निभम् ॥ 81 ॥ षष्ठो यतिधर्मः क्षोणीपानीयतेजोमरुदगविकलाऽजीवपञ्चेन्द्रियेषु, प्रेक्षोपेक्षामनोवाकरणगृहरजोमार्जनोत्सर्जनेषु । यः कर्मानाश्रवश्चेद्वरविरतिमतां संयमो मोक्षमार्गस्तद्धर्मे सोद्यमस्त्वं भव च जिगमिषुर्निर्वृतौ शर्मभाजि ॥ 82 ॥ प्राणातिपातानृतचौर्यरामा-परिग्रहाक्षस्य कषायकस्य । योगत्रिकस्यैव निरोधरूपो, यः संयमः सङ्गमकृत्स सिद्धेः । / 83 ॥ दास्यं लास्यति तस्य वासववधूश्चक्री चकारार्चनां, हास्यं मुञ्चति सङ्गतिं सुभगता कण्ठं समालिङ्गति । कीर्तिश्रीः प्रददाति दक्षिणकरं चास्ते मुखे भारती, यस्मिन्संयमभूपतिर्निविशते प्रोन्मूलितारिखजः संयमः समतयाञ्चितदेहो, लेह एव सुकृतान्त्सुधायाः। शीलधामहतकामतमिस्रो, भूतले विजयते परचंन्द्रः . ॥ 85 ॥ ॥ 84 // 1es. Page #136 -------------------------------------------------------------------------- ________________ saptamo यतिधर्मः सत्यादित्यो नयांशुर्जिनप्रतिवदनादुद्गतस्तूदयाद्रेमिथ्यात्वध्वान्तपङ्क्तिं प्रतिदिशमतिहशोभयन् नव्यपद्मम् । मायारात्रिं. निरस्यंशुभरुचिदिवसं दर्शयंश्छोटयन्यस्तिर्यक्कण्ठप्रबन्धं विरचय मनसा सेवनां तस्य नित्यम् ॥ 86 ॥ नीवृत्स्वाकृतिनामरूपमुपमा योगः प्रतीत्यर्जुता, भावश्च व्यवहारसम्मतमिति प्रज्ञापनायां दश । भेदा ये कथिता हि सत्यवचसो ज्ञात्वैव तान् ब्रूयतां, भव्यैः सत्यविचक्षणैर्भगवतो निर्देशकारैर्जनैः ॥ 87 ॥ क्रोधादिनिःसृतवचो भवपातहेतुः, पाषाणखण्डमिव वारिनिधेरधस्तात् । सत्यं शमप्रभवमूर्ध्वगतेनिमित्तं, तुम्बीफलं पयसि शुष्कतरं यथैव । 88 एकं सत्यं भवाम्भोधितरणवहनं मोहपाशापहारि, प्राणित्राणं तनुत्रं सुभ्त्त्क्र्ग्तास्युत्थ्भीतेरिवाजौ|. साधुः संविग्नपक्षी व्रजति शिवपुरं सत्यवाहेन शीघ्रं, भ्राम्येत्संसारकक्षे निखिलनियमभृत्तद्विना व्यर्थमत्र ॥ 89 ॥ - अष्टमो यतिधर्मः शौचं चेन्द्रियनिग्रहः परधनत्यागो रतोत्सर्जनं, मायामोहविवर्जनं त्वखलता निष्पृष्ठिमांसादनम् । शौचं सर्वशरीरिरक्षणमपां स्नानेन शुद्धिर्नवा, किं मत्स्या जलचारिणोऽपि सुगतिं गच्छेयुरस्तांहसः? ॥ 90 ॥ उपशमरसैमिश्रे शुभ्रे शुभाशयशोणगे, सरुचिपयसि ज्ञानाम्भोजे सशीलसुगन्धिते । चरणशिशिरे बोधागाधे दयालहरीचिते,. कुरु कलिमलं दूरे शौचं विधेहि विवेकतः ॥ 91 ॥ 120 Page #137 -------------------------------------------------------------------------- ________________ नय मनः स्ववशं हर दुर्मति, जिनमते सनये.तनु धीषणाम् । भज जिनेश्वरपादसरोरुहं, भुवि न चेतन ! शौचमतः परम् ॥ 92 / / अनन्तभवचक्रजभ्रमणतो बहुद्रव्यजा, व्यधायि शुचिता म्योद्धिस्रित्स्रोऽम्भोऽन्त्रे। विनेन्द्रियदमं मनोनियमनं च नाभूत्कदा, स्वभावशुचिता ततः प्रयततां तु तत्राधिकम् ॥ .93 ॥ ॥ 94 // // 95 // नवमो यतिधर्मः धनरजतसुवर्णक्षेत्रकुप्यालयाननृपशुनवविधोऽयं संग्रहो दुर्गतिं यत् । नयति निखिलजीवांस्तद्भजस्वानगार!, निजतनुममतायास्त्यागंतोऽकिञ्चनत्वम् । अकिञ्चनतया यतेर्नवमधर्म एष एव श्रुतः, क्षितौ क्षपितकर्मकः परमयोगदीपाम्बरम् । सुचित्तजलसंवरः कमनमेघचण्डाशुगः प्रमाददहनाम्बुदो मनसि धीयतां सं त्वया मातापित्रोश्च सेवां न गणयति वशां प्रीतिरीति सुतानां, मित्राणां नैवं मैत्री स्वचरणवशिना सेवकानां च मूल्यम् । भक्ति साधर्मिकाणां सुगुरुभगवतामर्चनां कर्महीं , जन्तुश्चेत्काञ्चनार्थी परिहर हृदयं काञ्चनेऽकिञ्चनातः महानर्थो यस्माज्जगति जगतीलङ्घनमयः, पयोधौ संपाते मृतिभृति च धावन्ति पुरुषाः । त्यजन्ति स्वं धर्म परमगुणहेतुं च यतयो, .. जहीहि स्वर्णं त्वं नवममुनिधर्म कुरु करे . 128 ॥ 96 ॥ // 97 // Page #138 -------------------------------------------------------------------------- ________________ // 98 // दशमो यतिधर्मः शीलं रत्नं हरति धनवच्छोकदारिद्रयवह्नि, शीलं मन्त्रं स्मरफणिविषं चौषधीवद्भिनत्ति । शीलं वजं खनति नगवन्मोहशत्रु समर्थं, शीलं चक्रं चरणनगरं रक्षति शुद्रभीतेः शीलं सौभाग्यधाम प्रबलशुचियशोदिक्पथोल्लङ्घनाश्वः, स्वाहाभुक्कल्पवृक्षोपचयततिकरं सिद्धिसोपानरूपम् । सच्चारित्रद्रुबीजं भवभयतटिनीभत्रगस्त्यास्यभूतं, प्रोत्सृज्योन्मादकंन्थां मणिचितवसनं स्वीकुरु ब्रह्मचर्यम् शिवगृहशिरोगेहारोहे वरा त्वधिरोहिणी । त्रिभुवनकृतस्थानासूनां वशीकरणं ध्रुवम् समवसरणश्रीवासाम्भोजमात्मसर:स्थलं । दशमसुशमिश्रेयोधर्मोऽस्त्यमैथुननामकः नुदति मदगदौघ राति शौर्यं त्वमोघं; गमयति च दिगन्तं स्वैरिणी कीर्तिकान्ताम् । रमयति निजलक्ष्मी स्वाङ्गणे रागिणीं वः, प्रथयति गुणराशि शीलमानं जनानाम् ॥ 99 ॥ ॥ 100 // // 101 // ग्रन्थप्रशस्तिः श्री आनन्दाभिधाना विमलपदभृतः सत्तपागच्छसूर्या स्तेषां चन्द्रः पदेऽभूद्विजयपदधरो दानसूरीश्वरश्च । श्रीमद्धीराभिधानः पुनरपि सविता चोद्गतो ध्वान्तलोपी, साहिश्रीअक्बरेण प्रकटितमहिमा दुर्जनाम्भःप्रणाशात् ॥ 102 ॥ . 120 Page #139 -------------------------------------------------------------------------- ________________ श्रीसेनश्वेतवाजी धृतविजयपदो देवसूरिदिनेशः, सूरास्ते श्रीप्रभाख्यो मृगभृदभिनवोऽभूत्तमोध्वंसकारी । जातः श्रीज्ञानसूरिविमलपदरवि?तितार्हत्पथाग्रः, श्रीमत्सौभाग्यवार्डी रुचिरगुणधरः सूरिमुख्यो बभूव । ॥ 103 ॥ प्रोद्भूतः पट्टसूर्य सुमतिजलनिधिः सूरिराजस्तपस्वी, याव्ज्जीवोज्झिताज्येत्र्विकृतित्पोव्र्ध्मानाख्य्धारी। संविग्नो भिक्षुकोऽभूदिह च कलियुगे धन्य एवापरोऽयं, श्रीसिद्धाद्रौ प्रतिष्ठाकृदपि बहुगुणः सङ्घभाग्येन जातः ॥ 104 ॥ गीतार्थो ग्रन्थकर्ता विजयपदपरः श्रीयशोवाचकेशो, यः सत्संविग्नपक्षीतिबिरुदविबुधस्तर्कसंपर्कबुद्धिः । न्यायाचार्यस्तु काश्यां द्विजकृतमहिमो लब्धविद्याप्रतिष्ठ स्तत्साहाय्यप्रदानान्मुदितजनपदोऽभून्मुनिः सिंहशूरः ॥ 105 ॥ संवेगी साधुसिंहद्धिविमलसुगुरुर्बोधिबीजं वपन्यो, ग्रामे ग्रामे व्यहार्षीत्सुविहितनिकरो देशनाभिर्जगत्याम् । मिथ्यात्वस्तम्भमर्दी मदनतरुजडोन्मूलने हस्तिवीर्यो, गाम्भीर्यक्षोभिताब्युद्धतसलिलभरो निःस्पृहः शुद्धभोजी ॥ 106 ॥ विमलकीर्तिधरो भुवि tcchishurvimlkiirtigururgunnsaagrH| विमलशिष्यजनैः परगौतमो, विमलशासनशोभितदेशनः ॥ 107 ॥ विबुधविमलसूरिस्तच्छिशुः सङ्घसेवी, सुमतिजलधिसूरेलब्धसूरित्वसंज्ञः निजपरहितहेतोस्तत्त्वसारोपदेशं, शतकमितसूकाव्यैर्ग्रन्थरूपं व्यधत्त 108 कृशानुनन्दमुनिचन्द्र-मितेऽब्दे श्रावणासितपञ्चम्याम् । . उपदेशशतकाख्यग्रन्थः समाप्तोऽभूत्पत्तने ॥ 109 ॥ 130 Page #140 -------------------------------------------------------------------------- ________________ // 3 // // 4 // अज्ञातकर्तृकम् ॥deshnaashtkm // संसारे नत्थि सुहं, जम्मजरामरणरोगसोगेहिं । तह वि हु मिच्छंधजिआ, न कुणंति जिणिंदवरधम्म ॥ 1 ॥ माइंदजालसरिसं, विज्जुचमक्कारसत्थहं सव्वं । सामण्णं खणदिटुं, खणनटुं कोत्थ पडिबंधो ॥ 2 ॥ को कस्स इत्थ सयणो, को व परो भवसमुद्दभमणम्मि । मच्छु व्व भमंति जिआ, मिलंति पुण जंति ऐदूरं जम्मे जम्मे सयणा - वलीउ मुक्काउ जाउ जीवेण । ताओ सव्वागासे, संगहियाओ न मायंति जीवेण भवे भवे, मिल्हिआइं देहाइं जाइं संसारे । ताणं न सागरेहिं, कीरै संखा अणंतेहिं ॥ 5 ॥ तेलुक्कं पि असरणं, आहिंडइ विविहजोणिपविसंतं । लुक्कतं पि न छुट्टै, जम्मजरामरणरोगाणं . ॥ 6 ॥ छंडे वि सयणवग्गं, घरसारपवित्थरं पि सयलं पि। संसारापारवहे, अणाहपहिअ व्व जाइ जिओ वायहयपंडुपत्ताणं, संचयं जाइ दसदिसि जेम्। i8 पि तह कुडुंब, सकम्मवायाहयं जाइ.. हा माया हा बप्पो, हा बंधू हा पणइणी सुओ इट्ठो । पिक्खंतस्स वि सव्वं, मरै कुटुंबं सकरुणस्स ॥ 9 ॥ अहवा कुडुंबमझे, अइदइओ वाहिवेय्न्नाभिहो। सलसलै वाहिमुम्मुरं-मज्झगओ वडहपोअ व्व ॥ 10 ॥ सयणा न लिंति विअणं, न विज्ज ताणं कुणंति oshinnaa। मच्चूवग्घेण जिओ, निज्जइ जा हरिणपोअ व्व ॥ 11 ॥ . 131 // 7 // // 8 // Page #141 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 16 // // 17 // जह तरुअरम्मि सउणा, वियालए दसदिसागया व्सिउण्। जंति पहाए नवरं, न विज्जए के वि किंचि दिसि । घरतरुअरम्मि सयणा, चुगिस्ण्सार्भुदिसाग्ण्तुण्। वसिऊण पंच दिअहे, न नज्जए कत्थ वच्चंति ? अत्थो घरे निअत्तै, बंधवसत्थो म्सान्न्भूमीए। एगो अ जाइ जीवो, न किंचि अत्थेण सयणेण मच्चुकरहेण खज्जइ, जिअलोअवणं अपत्तफलकुसुमं । अनिवारिअपसरोधो, सदेवमणुआसुरलोए गब्भत्थं जोणिगयं, नीहरमाणं च तहय नीहरियं । बालं परिवडतं, डहरं तरुणं पि मज्झवयं तसरं पंडुरं थेरं, मच्चुविवाए वि पिच्छए सव्वं । पायाले वि पविटुं, गिरिगुहकंतारमज्झम्मि थलौअहिसिलसिंगे, आगासे वा भमंतयं जीवं । सुहिअं दुहिअं सरणं, रोरं मुक्खं विउं विरूअं रूवं वाहिअं निरूअं, दुब्बलं बलियं पि नेव परिहरै । वणगयदवु व्व जलिङ, सयरायरपाणिसंघातं अत्थेण न छुट्टिज्जइ, बाहुबलेण न मंततंतेहिं । . ओसहमणिविज्जाहिअ, न धरा मच्चुस्स घडीआ वि जम्मजरामरणहया, सत्ता बहुरोगसोगसंतत्ता । हिंडंति भवसमुद्दे, दुक्खसहस्साइं च पावंता जम्मजरामरणत्ता, सत्ता पिअविप्पओगदुक्खत्ता । असरणा मरंति जंति a, संसारे संसरंति सया असरणा मरंति इंदा, बलदेवा वासुदेव्च्क्ख्रा। ता एअं नाऊणं, करेह धम्मुज्जमं तुरिअं __ 132 ॥ 18 ॥ // 19 // // 20 // // 21 // // 22 // // 23 // Page #142 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // भीसणभवाडवीए, एगो जीवो सया वि ashaao। कम्महओ अ भवालि, आहिंडइ विविहरूवेहि जह आगै त्ति एगो, कडिदोरेणावि विरहिओ जीवो। गच्छिस्सइ तह वि a, एगो छंडे वि सव्वं पि जाइ अणाहो जीवो, दुमस्स पुष्पं va kmmvaayho। धणधन्नाहरणाई, पिअपुत्तकलत्तमिल्हे वि अन्नस्स पेट्टसूले, अन्नस्स न वेअणा जहा होइ । तह अनेण कयाई, कम्माई न भुंजए अन्नो छंडेयव्वं देहं, अवस्स कइआ वि नत्थि संदेहो । ता छड्डणजोएणं, उवज्जिअव्वं सासयं सुक्खं तुच्छत्थिखंडसरिसा, विसया महानिहिसमं च मणुअत्तं । लद्धेण जेण मुक्खो, लहै धम्मे निउत्तेण जह सव्ववाहिहरगं, गोसीसं चंदणं महग्धं पि। . दहिऊण कुणै छारं, भायणनिम्मज्जणट्ठाए तह दुलहमहग्घेअं, मणुयत्तं दहै छास्यान्नेइ। विसयाइट्ठीकज्जे, जो धम्मे तं न लाएइ सव्वट्ठसिद्धिवासी, देवा निवडंति आउए जिण्णे । तेत्तीससागराऊ, का गणणा इयरजीवेसु जं वोलीणं सुक्खं, तं वीसरिअं न तेण त्त्तिगो। संपइ समए सुक्खं, जं भुंजइ तं मुणै एव तिलतुसवालग्गं पि हु, चौदसरज्जुम्मि इत्थ संसारे । जं असिऊण न मुक्कं, तं दव्वं नत्थि अणुअंपि सो नत्थित्थ पएसो, लोए तिविहे वि जत्थ न हु जाओ। न मओ अ वाहिगहिओ, जीवो भवभमणकंतारे ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // 133 Page #143 -------------------------------------------------------------------------- ________________ // 40 // सव्वे जीवा जणिआ, जणिओ सव्वेहिं एस पुण ग्सिओ। सव्वे अणेण गसिआ, अणाइसंसारभमणम्मि ॥ 36 ॥ सव्वे देवा आसी, सव्वे मणुतिरिय आसि स्ण्सारे। सव्वे अणंतवारं, परिक्कमा नरयजालाहिं - ॥ 37 ॥ धी धी धी संसारं, देवो मरिऊण जं तिरी होइ। . मरिऊण रायराया, परिपक्कर्3a नरयजालाहिं ॥ 38 ॥ हा विसमो संसारो, तरुणो निअरूवगविओ म्रिउण्। जाई ससरीरे वि a, किमीकुलमज्झम्मि होइ किमी ॥ 39 ॥ हा हा हा ऐकट्ठो, संसारो कम्मसंतई बलिया । जेण विअक्खणमणुओ, एगिदिय होइ मरिऊणं अंधो बहिरो मूओ, रसणिदिअवज्जिओ जिओ दुहिओ। " हिंडइ अणंतकालं, बेइंदियत्तं पि अलहंतो ॥ 41 ॥ सामी जायै दासो, दासो सामित्तणेण जायै । मित्तो जायै सत्तू,. सत्तू वि अहोइ.पुण मित्तो .. ॥ 42 ॥ बंधू वि होइ परो, परो वि बंधुत्तणेण संघडै । सयणो वि अ होइ परो, परो वि सयणत्तमुवजाइ ॥ 43 ॥ माया जायै पत्ती, पत्ती मरिऊण होइ पुण. माया। बहिणी वि होइ धूआ, धूआ बहिणी वि पत्ती वि पुरिसो वि होइ इत्थी, नपुंसगत्तेण सो वि स्ण्जायि। कुंथू वि होइ हत्थी, हत्थी कुंथूणत्तणमुवेइ नत्थि हु कोइ अपुव्वो, जम्मो देहो वि जं न जीवेन्न्। . गहिऊणं पुण मुक्को, भवपरिवाडीभमंतेणं ॥ 46 ॥ कत्थइ महुरं गीअं, पिअयणसहिएण उववणे र्म्मै। कत्थइ गुरुअविलावा, पियविरहविसंथुलेण कया । 134 ॥ 44 ॥ // 45 // // 47 // Page #144 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // // 51 // // 52 // // 53 // बहुसो नरयगयेणं, विअणानिवहेहिं पूरिओ कालो। कंदंतकरतेणं, सागरमाणो महाघोरो निरउव्वट्टो वि पुणो, संसरमाणो तिरियजोणीसु । खुहतिण्हवेयणहओ, भमिओ संसारकंतारे तिरियत्तणा उवट्टो, संसरमाणो मणुस्सजाईसु । विविहं दुक्खं दुग्गं, सारीरं माणसं पत्तो तुडिचडणेण भमंतो, सुरालयं कह वि पाविउं जीवो। पाहुणौ व्व रमित्ता, कै वि दिणेन्नत्थ पुण एइ जम्मजरमच्चुरोगा, सोगा बाहंति svvlogmmi। मुत्तूण सिद्धिखित्तं, संसाराइअभावं ति एसो चौगैगुहिरो, संसारमहोअही दुरुत्तारो । मच्छु व्व जहा जीवा, अणोरपारम्मि भमणंति इअ संसारे असारे, अणोरपारम्मि ताव हिंडंति । जाव न दयाइधम्मं, जीवा काऊण सिझंति अन्नाणं खलु कटुं, अन्नाणाओ न किंचि कट्ठयरं । भवसायरं अपारं, जेणावरिआ भमंति जिआ इगबितिचौरिदियए, संमुच्छिमजीवरासिपडिआणं । दुलहाइ धम्मबोही, अबोहिलाभासु जोणीसु को नारयाणं, धम्मं, कहेइ ताणं पि बोही दूरेणं । तिरिआ वि किसनत्ता, तेणं ऐदुलहो बोहिपहो ऽमणुआ वि जवणसयबब्बराइ, बहुविहाणारिया कत्तो । बोहि लहंति मूढा, दयाइपरिणामपरिमुक्का अंधा बहिरा मूगा, पंगू रोगेहिं पीडिया विविहा । न लहंति बोहिलाभं, पडिया पावाडवीमज्झे - 135 ॥ 54 ॥ // 55 // / / 56 // // 57 // // 58 // // 59 // Page #145 -------------------------------------------------------------------------- ________________ अन्ने अकम्मभूमी, संभूआ न हु लहंति ते बोहिण्॥ छप्पन्नंतरदीवा, बोही तेसि पि दुल्लंभो ॥ 60 ॥ अन्ने धम्माभिमुहा, धम्मस्स विसेसयं अयाणंता । न लहंति बोहिलाभं, हिंडंति कुधम्मिधम्मिहुआ : ॥ 61 ॥ कुच्छियदेवाराहग, कुलिंगधारी कुतित्थरै निच्च्ण्। कुच्छियआगमभाविअ, सुधम्मबोंही न पावंति ॥ 62 ॥ दुट्ठत्तणेण जडत्तणेण, दुविअड्ढपंडिअत्तेणं । संसारसूअरत्तेण, केइ बोहिं न पावंति - ॥ 63 ॥ आलस्सोवहया अन्ने, अन्ने मोहेण मोहिआ पावा। ... रागाइहया अन्ने, बोही तेसि पि दूरेण ॥ 64 ॥ अन्ने माणोवहया, अवनवाएण अत्त्त्थ्म्य्धित्त्त्था। बोहिबाहिरा ते वि, हुंति संसारखुड्किरो ॥ 65 ॥ कोहणसीला अन्ने, सप्पा इव मिसिमिसिति पडिणीया । ताणं कत्तो बोही, अबोहीलाभेण पडिबद्धा ॥ 66 ॥ अन्ने वि मत्तबाला, अन्ने प्ण्च्ण्ग्विस्य्त्ल्लिच्छा। अन्ने कसायपरिगया, अन्ने निद्दालसोवहया ॥ 67 ॥ एगे भत्तकहाए, चोरकहाए अ ज्ञ्न्व्य्खाए। अच्छंति विगहबद्धा, ऐदुलहा बोहि तेसि पि ॥ 68 ॥ किवणत्तणेण अन्ने, भएण नाणाविहेण पडिबद्धा । न लहंति बोहिलाभं, सोगेण य सल्लिआ अन्ने ॥ 69 ॥ अन्नाणोवहया अन्ने, सेअं किसणं पि जाण smsrisN। . te vi na लहंति बोहिं, संसारबैल्ल ते दुपया अन्ने वि कुऊहलिणो, दिसिदेसुजान्न्प्व्व्य्व्न्नेसुण्। . पिच्छणयगीअवाइअ, ऐहासरसिक्कपडिबद्धा . ॥ 71 ॥ ॥ 70 // 135 Page #146 -------------------------------------------------------------------------- ________________ // 77 // बहुमंततंतचवणा, कुगहकुहेडयकुदंसणविलग्गा । कुमैकुदिटुंतेहि a, बोहिं न लहंति इअमाई । / 72 ॥ जह कप्परुक्खतरूणं, सरिसनामेण अंतरं ग्रुअण्। तह जणजिणधम्मेसु वि, समनामे अंतरं गरुअं ॥ 73 ॥ जहघरघट्टचिंता - मणीण पाहान्न्स्रिस्नामेहि। कंचणलुट्ठाणं तह, जाणिज्जा अंतरं गरुअं ॥ 74 ॥ एवं च नामसामण्णयाइ, विउसो न लग्गए ध्म्मे। सुपरिक्खिउ त्ति काउं, नाउं परमत्थओ लेइ ॥ 75 ॥ जो रीरीति काऊण, कंचणं लेइ वण्णनडिअंगं । सो विक्कयम्मि घट्टो, बहु झुरै अणायपरमत्थो । / 76 ॥ कणयं पि जो कलित्ता, कसच्छेउं ताविऊण तं लेइ॥ छिज्जइ न परिक्खन्नू, एवं धम्मे वि जो कुसलो दीसंति दाणी सुहडा, ऐविउसा के वि के वि रूवी वि॥ परमत्थवत्थुगहणिक्क- लालसा के वि दीसंति. बावत्तरिकलाकुसला, कसणाए कणयरययरयणाणं । चुकंति धम्मकसणा, तेसिं वि धम्मु त्ति दुन्नेउ ॥ 79 ॥ ते धन्ना कयपुण्णा, जीवा तेलुक्भ्व्स्मुद्द्म्मि। जे धम्मबोहिरयणं, लहंति सिवसंपयनिहाणं ॥ 80 ॥ धम्मेण होइ राया, चक्कहरो नवनिहीसरो ग्रुओं। चौदसरयणाहिवई, भारहछक्खंडभत्तारो ॥ 81 ॥ बलदेव-वासुदेवत्तणाइ, खयरत्तणाई पावंति । काऊण तवविसेसं, हुंति सुरिंदा वि धम्मेणं ॥ 82 ॥ धम्मेण असुरवंतर - जोइसवेमाणिअत्तणाई पि । लब्भंति इच्छिआई, सुक्खाई जाई तेलुक्के ॥ 83 ॥ 137 ॥ 78 // Page #147 -------------------------------------------------------------------------- ________________ // 84 // // 85 // / / 86 // // 87 // // 88 // // 89 // मणिमंतोसहिविज्जाउ, जाउ सिझंति ताउ धम्मेणं । देवा कुणंति आणं, अपरिहओ होइ धम्मेणं अरोग-रूव-धण-सयण, संपया-देहमाउ-सोहग्गं । सग्गापवग्गगमणं, होइ सुविनेण धम्मेण जत्थ न जरा न मच्चू, न वाहिणो. नेव स्व्व्दुक्खाई। सय सुत्थमेव जीवो, वसइ तर्हि सव्वकालम्मि सम्मत्तसाररहिया, जाणंता बहुविहाइ सत्थाइ । अरय व्व तुंबलग्गा, भमंति संसारकंतारे सम्मत्तपत्तजीवा, नारयतिरिया न हुंति कइआ वि। सुहमाणसदेवेहि, उप्पज्जित्ता सिवं जंति चिंतय रे जीव तए, अन्नाणवसेण विवेग्र्हिएन्न्। विअणाउ अमाणाउ, नरएसु अणंतसो पत्ता अच्छिनिमीलणमित्तं, नत्थि सुहं दुक्खमेव पडिबद्धं । narae neraiANaM, अहोनिसं पच्चमाणाणं जं नरए नेरइया, दुक्खं पावंति गोयमा ! तिक्खं । तं पुण निगोअमझे, अणंतगुणिअं मुणेअव्वं सूइहिं अग्गिवण्णाहिं संभिन्नस्स निर्ण्त्र्ण्। जावैयं गोयमा ! दुक्खं, गब्भे अट्ठगुणं तओ जायमाणस्स जं दुक्खं, मरमाणस्स जंतुणो । तेण दुक्खेण संतत्तो, न सरई पुव्वजाइयं ता धीर मा विसीअसु, इमासु अइअप्पवेअणासु तुम्ण्। . को उत्तरिउं जलहिं, निबुड्डए गुप्पईनीरे ? / न परो करेइ दुःखं, नेव सुहं कोइ कस्सई देई। जं पुण सुचरिअदुचरिअं, परिणमै पुराणयं कम्मं । 138 ॥ 90 ॥ // 91 // // 92 // // 93 // // 94 // // 95 // Page #148 -------------------------------------------------------------------------- ________________ न हु होइ सोइअव्वो, जो कालगओ दढं स्माहीए। सो होइ सोइअव्वो, तवसंजमदुब्बलो जो उ . तित्थयरा गणहारी, सुस्वइणो चक्किकेसवा रामा। संहरिया हयविहिणा, सेसजिएसुं च का गणना ? ॥ 97 ॥ जं चिअ विहिणा लिहिअं, तं चिअ परिणमै sylloyss। ia जाणिऊण धीरा, विहुरे वि न कायरा हुंति ॥ 98 ॥ अन्नन्नदेसजाया, अननकुलेसु वड्डिअसरीरा । जिणसासणं पवन्ना, सव्वे ते बंधवा भणिआ ॥ 99 ॥ आजम्मेणं तु जं.पावं, बंधिज्जा म्च्छ्ब्ण्धो। वयभंग काउमाणो, तं चेव य पुणो अट्ठगुणं ॥ 100 ॥ ॥ 2 // pU.A.zrI विजयसिंहसूरिविरचितम् ॥saamyshtkm ॥ अहङ्कारादिरहितं, निश्छद्मसमताऽऽस्पदम् । आद्यमप्युत्तमं कञ्चित्, पुरुषं प्रणिदध्महे उन्मनीभूयमास्थाय, निर्मायंसमतावशात् । जयन्ति योगिनः शश्व-दङ्गीकृतशिवश्रियः .. औदासीन्य क्रमस्थेन, भोगिनां योगिनामयं । / आनन्दः कोऽपि जयतात्, कैवल्यप्रतिहस्तकः साम्यपीयूषपाथोधि-स्नाननिर्वाणचेतसाम् । योगिनामात्मसंवेद्य-महिमा जयताल्लयः आस्तामयं लयः श्रेयान्, कलासु सकलास्वपि । निष्कले किल योगेऽपि, स एव ब्रह्मसंविदे ॥ 3 ॥ ॥ 4 ॥ 139 Page #149 -------------------------------------------------------------------------- ________________ // 6 // // 7 // // 8 // // 9 // // 10 // // 11 // nityaanndsudhaarshme-rmnskklaa'mlaa| . अमृतस्यादिमं बीज-मनपाया जयत्यसौ यः कश्चित्तु लयः साम्ये, मनागाविरभून्मम । तमाशु वचसां पात्रं, विधातुं यतते मतिः अष्टाङ्गस्यापि योगस्य, रहस्यमिदमुच्यते । यदङ्ग-विषयासङ्गत्यामान्माध्यस्थ्यसेवनम् रागद्वेषपरित्यागा-द्विषयेष्वेषु वर्तनम् । औदासीन्यमिति प्राहु-रमृताय रसाञ्जनम् तस्यानघमहो बीजं, निर्ममत्वं स्मरन्ति यत् । तद्योगी विदधीताशु, तत्रादरपरं मनः विहाय विषयग्राम-मात्माराममना भवन् । निर्ममत्वसुखास्वा-दान्मोदते योगिपुङ्गवः येऽनिशं समतामुद्रां, विषयेषु नियुञ्जते । करणैश्वर्यधुर्यास्ते, योगिनो हि नियोगिनः ममत्ववासना नित्य-सुखनिर्वासनानकः । निर्ममत्वं तु कैवल्य-दर्शनप्रतिभूः परम् भुव्यभिष्वंग एवायं, तृष्णाज्वरभरावहः । निर्ममत्वौषधं तत्र, विनियुञ्जीत योगवित् पर्यवस्यति सर्वस्य, तारतम्यमहो ! क्वचित् । निर्ममत्वमतः साधु, कैवल्योपरि निष्ठितम् ममत्वविषमूर्छल-मान्तरं तत्त्वमुच्चकैः । तद्वैराग्यसुधासेका-च्चेतयन्ते हि योगिनः विरागो विषयेष्वेषु परशुर्भवकानने । समूलकाषंकषित-ममतावल्लिरुल्बणः 140 ॥ 12 ॥ ॥ 13 // // 14 // // 15 // // 17 // Page #150 -------------------------------------------------------------------------- ________________ // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // शरीरकेऽपि दुःखाय मोहमाधाय तत्परा । क्लिश्यन्ते जन्तवो हन्त ! दुस्तरा भववासना अहो ! मोहस्य माहात्म्यं, विद्वत्स्वपि विजृम्भते । अहङ्कारभवात्तेषां यदन्धङ्करणं श्रुतम् श्रुतस्य व्यपदेशेन, विवर्तस्तमसामसौ । अन्तः सन्तमसः स्फाति-र्यस्मिन्नुदयमियुषि केषाञ्चित्कल्पते मोहाद्, व्यावभाषीकृते श्रुतम् । पयोऽपि खलु मन्दानां, सन्निपाताय जायते ममत्वपङ्कं निःशवं, परिमाष्टुं समन्ततः । वैराग्यवारिलहरी-परीरम्भपरो भव रागोरगविषज्वाला-वलीढदग्धचेतनः । न किञ्चिच्चेतति स्पष्टं, विवेकविकलः पुमान् तद्विवेकसुधाम्भोधौ, स्नायं स्नायमनामयः । विनयस्व स्वयं राग-भुजङ्गममहाविषम् . बहिरन्तर्वस्तुतत्त्वं, प्रथयन्तमनश्वरम् । विवेकमेकं कलये-त्तार्तीयीकं विलोचनम् उद्दामक्रममाबिभ्रद्, द्वेषदन्तावलो बलात् । धर्माराममयं भिन्द-नियम्यो जितकर्मभिः सैष द्वेषशिखी ज्वाला-जटालस्तापयन्मनः । / निर्वाप्यः प्रशमोद्दाम-पुष्करावर्तसेकतः वश्या वेश्येव कस्य स्या-द्वासना भवसंभवा । विद्वांसोऽपि वशे यस्याः, कृत्रिमैः किल किञ्चितैः यावज्जागर्ति सम्मोह-हेतुः स्ण्सार्वास्ना। निर्ममत्वकृते तावत्, कुतस्त्या जन्मिनां रुचिः . . 141 ॥ 24 ॥ // 25 // // 26 // // 27 // // 28 // // 29 // Page #151 -------------------------------------------------------------------------- ________________ दोषत्रयमयः सैषः, संस्कारो विस्स्म्ज्व्र्ः। . मेदुरीभूयते येन, कषायक्वाथयोगतः ॥ 30 ॥ तत्कषायानिमांश्छेत्तु-मीश्वरीमविनश्वरीम् । पावनां वासनामेना-मात्मसात्कुरुत द्रुतम् ॥ 31 ॥ स्पष्टं दुष्टज्वर: क्रोध-श्चैतन्यं दलयनयम् । सुनिग्राह्यः प्रयुज्याशु, सिद्धौषधिमिमां क्षमाम् ॥ 32 ॥ आत्मनः सततस्मेर-संदानन्दमयं व्पुः। . स्फुरल्लकानिलस्फातिः, (स्फुरदुल्कानलस्फातिः) कोपोऽयं ग्लपयत्यहो व्यवस्थाप्य समुन्मील-दहिंसावल्लिमण्डपे । निर्वापय तदात्मानं, क्षमाश्रीचंदनद्रवैः ॥ 34 ॥ क्रोधयोधः कथङ्कार-महङ्कारं करोत्ययम् । लीलयैव पराजिग्ये, क्षमया रामयापि च (यः) ॥ 35 ॥ भर्तुः शमस्य ललितै-बिभ्रती प्रीतिसम्पदम् । नित्यं पतिव्रतावृत्तं, क्षान्तिरेषा निषेवते ॥ 36 ॥ कारणानुगतं कार्य-मिति निश्चिनु मानस ! / निरायासा सुखं सूते, यनिःक्लेशमसौ क्षमा ॥ 37 ॥ अखर्वगर्वशैलान-श्रृङ्गादुद्धरकन्धरः । पश्यन्नहंयुराश्चर्य, गुरूनपि न पश्यति ॥ 38 ॥ उच्चस्तरमहङ्कार-नगोत्सङ्गमसौ श्रितः । युक्तमेव गुरून्मानी, मन्यते यल्लघीयसः ॥ 39 ॥ तिरयन्नुज्ज्वलालोक-मभ्युन्नतशिराः पुर्ः। निरूणद्धि सुखाधानं, मानो विषमपर्वतः ॥ 40 ॥ 141 Page #152 -------------------------------------------------------------------------- ________________ // 41 // // 42 // // 43 // // 44 // // 45 // // 46 // मृदुत्वभिदुरोद्योगा-देनं मानमहीधरम् । भित्त्वा विधेहि हे स्वान्त ! प्रगुणां सुखवर्तिनीम् चित्रमम्भोजिनी(दल)-कोमलं किल मार्दवम् । वज्रसारमहङ्कार-पर्वतं सर्वतः स्यति अस्मिन् संसारकान्तारे, स्मेर्मायाल्तागृहे। अश्रान्तं शेरते हन्त !, पुमांसो हृतचेतसः मायावल्लीवितानोऽयं, रुद्धब्रह्माण्डमण्डपः । विधत्ते कामपिच्छायां, पुंसां सन्तापदीपनीम् सूत्रयन्ती गति जिह्मां, मार्दवं बिभ्रती बहिः । अजस्रं सर्पिणीवेयं, माया दन्दश्यते जगत् प्रणिधाय ttshcet-स्त्निरोध्विधित्स्या। ऋजुतां जाङ्गुलीमेतां, शीतांशुमहसं स्मरेत् लोभद्रुममवष्टभ्य, तृस्स्न्नाव्ल्लिरुदित्व्री। आयासकुसुमस्फीता, दुःखैरेषा फलेग्रहिः . आशाः कवलयन्नुच्च-स्तमो मांसलयनयम् । .. लोभः पुमर्थहंसानां, प्रावृषेण्यघनाघनः क्षमाभृदप्रियः साधु-वृत्तलक्ष्मीविनाकृतः । मर्यादामदयं लुम्पन्, लोभोऽम्बुधिरयं नवः .. लवणोदन्वतो यः स्याद-गाधबोधने विभुः । अलम्भविष्णुः सोऽप्यस्य, नैव वैभवसंविदे समन्तात्तस्य शोषाय, स्वस्थीकृतजलाशयम् । इमं मानससन्तोष-मगस्तिं श्रय सत्वरम् यस्मै समीहसे स्वान्त !, वैभवं भवसम्भवम् । अनीहयैव तद्वश्य-मवश्यं श्रय तं (तत्) सुखम् 143 ॥ 47 ॥ ॥ 48 // // 49 // // 50 // // 51 // // 52 // Page #153 -------------------------------------------------------------------------- ________________ . // 53 // * || 54 // - // 55 // // 56 // // 57 // // -58 // अजितैरिन्द्रियैरेष, कषायविजयः कुत्ः। . तदेतानि जयेद्योगी वैराग्यस्थेमकर्मभिः एतानि सौमनस्यस्य, द्विषन्ति महतामपि । स्वार्थसम्पत्तिनिष्ठानि, स्पर्धन्ते हन्त ! दुर्जनैः यद्वामी पिशुनाः कुर्युरनार्य(रनर्थ)मिह जन्मनि । इन्द्रियाणि तु दुर्वृत्तान्यमुत्रापि प्रकुर्वते भोगिनो दृग्विषाः स्पष्टं, दृशा स्पृष्टं दहन्त्यहो ! / स्मृत्यापि विषयाः पापा, दन्दह्यन्ते च देहिनः विष्येष्विन्द्रियग्राम-श्चेष्टमानोऽसमञ्जसम् । . नेतव्यो वश्यतां प्राप्य, साम्यमुद्रां महीयसीम् यदामनन्ति विषयान्, विषसब्रह्मचारिणः । तदलीकममी यस्मा-दिहामुत्रापि दुःखदा: यदात्मन्येव नि:क्लेशं, नेदीयोऽकृत्रिमं सुखम् । अमीभिः स्वार्थलाम्पट्या-दिन्द्रियैस्तद्विबाध्यते अन्तरङ्गद्विषत्सैन्य-नासीरैर्वीरकुञ्जरैः । क्षणादक्षैः श्रुतबलं, लीलयैव विलुप्यते स्वैरचारीन्द्रियाश्वीय-विशृङ्खलपदक्रमैः । विसृत्वरेण रजसा, तत्त्वदृष्टिविलीयते इन्द्रियाण्येव पञ्चेषु-विधाय किल सायकान् । जगत्त्रयजयी दत्ते, पदं वक्षसि विद्विषाम् वीरपञ्चतयीमेता-मुरीकृत्य मनोभवः । उपैति सुभटश्रेणी-संख्यारेखां न पूरणीम् अहो ! सङ्कल्पजन्मायं, विधाता नूतनः किल । क्लेशजं दुःखमप्येत-द्धत्ते यस्तु सुखाख्यया 144 ॥ 59 ॥ ॥ 60 // // 61 // // 62 // - // 63 // // 64 // Page #154 -------------------------------------------------------------------------- ________________ // 65 // // 66 // // 67 // // 68 // = = // 69 // // 70 // = विषमेषुरयं धूर्तचक्रशक्रत्वमर्हति । दुःखं सुखतयाऽदर्शि, येन विश्वप्रतारिणा . यस्य साम्राज्यचिन्तायां, प्रधानं हन्त ! योषितः । सोऽपि सङ्कल्पभूः स्वस्य, कथं स्थेमानमीहते ? दर्शयन्ति रवलवै-रतथ्यमपि तात्त्विकम् । या इन्द्रजालिकप्रष्ठास्ताः किं विश्रम्भभाजनम् ? निजलालाविलं लीढे, यथा श्वा शुष्ककीकसम् । स्ववासनारसाज्जन्तु-वस्तुभिः प्रीयते तथा विधाय कायसंस्कार-मुदारघुसृणादिभिः । आत्मानमात्मनैवाहो !, वञ्चयन्ते जडाशयाः स्वान्तं विजित्य दुर्दान्त-मिन्द्रियाणि सुखं जयेत् । तत्तु तत्त्वविचारेण, जेतव्यमिति मे मतिः सञ्चरिष्णुरसौ स्वैरं, विषयग्रामसीमसु । स्वान्तदन्ती वशं याति, वीतकर्मानुशासनात् . मनःपवनयोरैक्यं, मिथ्या योगविदो विदुः। . बम्भ्रमीति यतः स्वैर-मतीत्य पवनं मनः चक्षुष्यद्वेष्यतां भावे-ष्विन्द्रियैः स्वार्थतः कृताम् । आत्मन् ! स्वस्याभिमन्वानः; कथं नु मतिमान् भवान् ? अवधत्से यथा मूढ !, ललनाललिते मनः । / मैत्र्यादिषु तथा धेहि, विधेहि हितमात्मनः आत्मन्येव हि नेदिष्ठे, निरायासे सुखे सति । किं ताम्यसि बहिर्मूढ, सतृष्णायामिवैणकः प्रियाप्रियव्यवहृति-वस्तुनो वासनावशात् । अङ्गजत्वे सुतः प्रेयान्, यूकालिक्षमसम्मतम् ॥ 71 ॥ ॥ 72 // = // 73 // = // 74 // . = // 76 // = 5 Page #155 -------------------------------------------------------------------------- ________________ // 77 // // 78 // // 79 // // 80 // // 81 // // 82 // इदं कृत्रिमकर्पूर-कल्पं सङ्कल्पजं सुखम् । . रञ्जयत्यञ्जसा मुग्धा-नान्तरज्ञानदुःस्थितान् ममत्वं माम ! भावेषु, वासनातो न वस्तुतः । औरसादपरत्रापि, पुत्रवात्सल्यमीक्ष्यते वासनावेशवशतो, ममता न तु वास्त्वी। गवाश्वादिनि विक्रीते, विलीनेयं कुतोऽन्यथा विश्वं विश्वमिदं यत्र, मायामयमुदाहृतम् । अवकाशोऽपि शोकस्य, कुतस्तत्र विवेकिनाम् धिगविद्यामिमां मोह-मयीं विश्वविसृत्वरीम् । यस्याः सङ्कल्पितेऽप्यर्थे, तत्त्वबुद्धिर्विजृम्भते अनादिवासनाजाल-माशातन्तुभिरुम्भितम् । निशातसाम्यशस्त्रेण, निकृन्तति महामतिः अनादिमायारजनी, जननीं तमसां बलात् । स्वज्ञानभास्वदालोका-दन्तं नयति योगवित् अध्यात्मोपनिषद्बीज-मौदासीन्यममन्दयन् । न किञ्चिदपि यः पश्येत्, स पश्येत्तत्वमात्मनः । निःसङ्गतां पुरस्कृत्य, यः साम्यमवलम्बते । परमानन्दजीवातौ, योगेऽस्य क्रमते मतिः दम्भजादपि निःसङ्गा-द्भवेयुरिह सम्पदः । निश्छद्मनः पुनस्तस्मात्, किं दवीयः ? परं पदम् सङ्गावेशान्निवृत्तानां, माभून्मोक्षो वशंवदः । यत्किञ्चन पुनः सौख्यं, निर्वक्तुं तन्न शक्यते स्फुर्त्तृस्स्न्नाल्ताग्र्न्थि-विस्स्याव्र्त्त्दुस्त्र्ः। - क्लेशकल्लोलहेलाभि-भैरवो भवसागरः 146 ॥ 83 ॥ ॥ 84 // // 85 // // 86 // // 87 // // 88 // Page #156 -------------------------------------------------------------------------- ________________ // 89 // / / 90 // // 91 // // 92 // / / 93 // // 94 // विदलद्बन्धकर्माण-मद्भुतां समतातरीम् । आरुह्य तरसा योगिन् !, तस्य पारीणतां श्रय शीर्णपर्णाशनप्रायै-ya'nmunistapyate तपः । औदासीन्यं विना विद्धि, तद् भस्मनि हुतोपमम् येनैव तपसा प्राणी, मुच्यते भवसन्ततेः । तदेव कस्यचिन्मोहाद्, भवेद् भवनिबन्धनम् सन्तोषः सम्भवत्येष, विषयोपप्लवं विना । तेन निर्विषयं कञ्चि-दानन्दं जनयत्ययम् वशीभवन्ति सुन्दर्यः, पुंसां व्यक्तमनीहया । यत्परब्रह्मसंवित्ति-निरीहं श्लिष्यति स्वयम् सूते सुमनसां कञ्चिदा-मोदं समता ल्ता। यद्वशादाप्नुयुः सख्य-सौरभं नित्यवैरिणः साम्यब्रह्मास्त्रमादाय, विजयन्तां मुमुक्षवः । मायाविनीमिमां मोह-रक्षोराजपताकिनीम् मा मुहः क्विस्न्ग्क्ल्प्-क्ल्पितामृत्लिप्स्या। .. निरामयपदप्राप्त्यै, सेवस्व समतासुधाम् योगग्रन्थमहाम्भोधि-मवमथ्य म्नोम्था। साम्यामृतं समासाद्य, सद्यः प्राप्नुहि निर्वृत्तिम् मैत्र्यादिवासनामोद-सुरभीकृतदिङ्मुखम् । , पुमांसं ध्रुवमायान्ति, सिद्धिभृङ्गाङ्गनाः स्वयम् औदासीन्योल्लसन्मैत्री-पवित्रं वीतसम्भ्रमम् । कोपादिव विमुञ्चन्ति, स्वयं कर्माणि पुरुषम् योगश्रद्धालवो ये तु, नित्यकर्मण्युदासते । प्रथमे मुग्धबुद्धीना-मुभयभ्रंशिनो हि ते ॥ 95 ॥ ॥ 96 // // 97 // // 98 // // 99 // // 100 // 140 Page #157 -------------------------------------------------------------------------- ________________ प्रातिहार्यमियं धत्ते, निवृत्तिनिर्वृतिश्रियः । य एव रोचतेऽमुष्यै, तां स एव हि पश्यति ॥ 101 ॥ अहो ! वणिक्कला कापि, मनसोऽस्य म्हीय्सी। निवृत्तितुलया येन, तुलितं दीयते सुखम् साम्यदिव्यौषधिस्थेम-महिम्ना निहतक्रियम् । कल्याणमयतां धत्ते, मनो हि बहु पारदम् ॥ 103 ॥ भूयांसि यानि शास्त्राणि यानि सन्ति महात्मनाम् । इदं साम्यशतं किञ्चित्, तेषामञ्चलमञ्चतु ॥ 104 ॥ क्लेशावेशमपास्य निर्भरतरं ध्यातोऽपि यश्चेतसा, सत्कल्याणमयत्वमाशु तनुते योगीन्द्रमुद्राभृताम् । सोऽयं सिद्धरसः स्फुटं समरसो भावो मया व्याकृतः, . श्रीमानद्भुतवैभवः सुमनसामानन्दजीवातवे ॥ 105 ॥ श्रीमच्चन्द्रकुलाम्बुजैकतरणेः सत्तर्कविद्याटवी, सिंहस्याभयदेवसूरिसुगुरोरध्यात्मसंविज्जुषः । शिष्यांशेन किमंप्यकारि विजयप्राज्येन सिंहेन यद्नव्यं साम्यशतं तदस्तु सुहदामुज्जागरुकं हृदि ॥ 106 ॥ 148 Page #158 -------------------------------------------------------------------------- ________________ ||smaadhishtkm // येनात्माबुध्यतात्मैव, परत्वेनेव चापरम् । अक्षयानन्तबोधाय, तस्मै सिद्धात्मने नमः ॥ 1 ॥ जयन्ति यस्यावदतोऽपि भारतीविभूतयस्तीर्थकृतोऽप्यनीहितुः । शिवाय धात्रे सुगताय विष्णवे, जिनाय तस्मै सकलात्मने न्म्ः॥ 2 ॥ श्रुतेन लिङ्गेन यथात्मशक्ति, समाहितान्तःकरणेन सम्यक् । समीक्ष्य कैवल्यसुखस्पृहाणां, विविक्तमात्मानमथाभिधास्ये ॥ 3 ॥ बहिरन्तःपरश्चेति, त्रिधात्मा सर्वदेहिषु । उपेयात्तत्र परमं, मंध्योपायाद् बहिस्त्यजेत् ॥ 4 ॥ बहिरात्मा शरीरादौ, जातात्मभ्रान्तिरान्तरः । चित्तदोषात्मविभ्रान्तिः परमात्मातिनिर्मल: ॥ 5 ॥ निर्मल: केवलः शुद्धो, विविक्तः प्रभुरव्यः । परमेष्टी परात्मेति, परमात्मेश्वरो जिनः बहिरात्मेन्द्रियद्वारै-रात्मज्ञानपराङ्मुखः । स्फुरितस्वात्मनो देहमात्मत्वेनाध्यवस्यति नरदेहस्थमात्मानमविद्वान्मन्यते नरम् । तिर्यञ्चं तिर्यमङ्गस्थं, सुराङ्गस्थं सुरं तथा ॥ 8 ॥ नारकं नारकाङ्गस्थं, न स्वयं त्त्व्त्स्त्था। .. अनन्तानन्तधीशक्तिः, स्वसंवेद्योऽचलस्थितिः ॥ 9 ॥ स्वदेहसदृशं दृष्ट्वा, परदेहमचेतनम् । परमात्माधिष्टितं मूढः, परत्वेनाध्यवस्यति ॥ 10 ॥ स्वपराध्यवसायेन, देहेष्वविदितात्मनाम् । वर्तते विभ्रमः पुसां, पुत्रभार्यादिगोचरः ॥ 11 ॥ ॥ 7 ॥ 149 Page #159 -------------------------------------------------------------------------- ________________ // 12 // : // 13 // // 14 // // 15 // // 16 // - // 17 // अविद्यासंज्ञितस्तस्मात्संस्कारो जायते दृढः । येन लोकोङ्गमेव स्वं, पुनरप्यभिमन्यते । देहेस्वबुद्धिरात्मानं, युनक्त्येतेन निश्चयात् । स्वात्मन्येवात्मधीस्तस्माद्वियोजयति देहिनम् देहेष्वात्मधिया जाताः, पुत्र्भार्यादिक्ल्प्नाः। संपत्तिमात्मनस्ताभिर्मन्यते हा हतं जगत् मूलं संसारदुःखस्य; देह एवात्मधीस्ततः । त्यक्त्वैनां प्रविशेदन्तर्बहिरव्यावृतेन्द्रियः मत्तश्चयुत्वेन्द्रियद्वारैः पतितो विषयेष्वहम् । तान्प्रपद्याहमिति मां, पुरा वेद न तत्त्वतः एवं त्यक्त्वा बहिर्वाचं, त्यजेदन्तरशेषतः । एष योगः समासेन, प्रदीपः परमात्मनः यन्मया दृश्यते रूपं, तन्न जानाति स्र्व्था। जानन दृश्यते रूपं, ततः केन ब्रवीम्यहम् यत्परैः प्रतिपाद्योऽहं, यत्परान् प्र्तिपाद्ये। . उन्मत्तचेष्टितं तन्मे, यदहं निर्विकल्पक: यदग्राह्यं न गृह्णाति, गृहीतं नापि मुञ्चति । जानाति सर्वथा सर्वं, तत्स्वसंवेद्यमस्म्यहम् उत्पन्नपुरुषभ्रान्तेः, स्थाणौ यद्वद्विचेष्टितम् । तद्वन्मे चेष्टितं पूर्वं देहादिष्वात्मविभ्रमात् यथासौ वेष्टते स्थाणी, निवृत्ते purussgrhe। तथा चेष्टोऽस्मि देहादौ, विनिवृत्तात्मविभ्रमः येनात्म्नानुभूयेऽह्मात्म्नैवात्म्नाऽत्म्नि। .. सोऽहं न तन्न सा नासौ, नैको न द्वौ न वा बहुः । 15o. ॥ 18 ॥ // 19 // // 20 // // 22 // // 23 // Page #160 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // . // 28 // // 29 // यदभावे सुषुप्तोऽहं, यद्भावे व्युत्थितः पुनः । अतीन्द्रियमनिर्देश्य, तत्स्वसंवेद्यमस्म्यहम् क्षीयन्तेऽत्रैव रागाद्यास्तत्वतो मां प्रपश्यतः । बोधात्मानं ततःकश्चिन्न मे शत्रुर्न च प्रियः मामपश्यन्नयं लोको, न मे शत्रुर्न च प्रियः । मां प्रपश्यन्नयं लोको, न मे शत्रुर्न च प्रियः त्यक्वैवं बहिरात्मानमन्तरात्मव्यवस्थितः । भावयेत्परमात्मानं, सर्वसंकल्पवर्जितः सोऽहमित्यात्तसंस्कारस्तस्मिन्भावनया पुनः । तत्रैव दृढसंस्काराल्लभते ह्यात्मनःस्थितिम् मूढात्मा यत्र विश्वस्तस्ततो नान्यद्भयास्पदम् । यतो भीतस्ततो नान्यदभयस्थानमात्मनः सर्वन्द्रियाणि संयम्य, स्तिमितेनान्त्रात्म्ना। यत्क्षणं पश्यतो भाति, तत्तत्वं, परमात्मनः यः परात्मा स एवाहं, योऽहं स परमस्ततः । अहमेव मयोपास्यो, नान्यः कश्चिदिति स्थितिः प्राच्याव्य विषयेभ्योऽहं, मा मयैव मयि स्थितम् । बोधात्मानं प्रपन्नोऽस्मि, परमानन्दनिर्वृत्तम् यो न वेत्ति परं देहादेव्मात्मान्म्व्य्य्म्। . लभते न स निर्वाणं, तत्त्वापि परमं तपः ' आत्मदेहान्तरज्ञानजनिताह्वादनिर्वृतः । तपसा दुष्कृतं घोरं, भुञ्जानोऽपि न खिद्यते रागद्वेषादिकल्लोलैरलोलं, यन्मनोजलम् । स पश्यात्यात्मनस्तत्त्वं, स तत्त्वं नेतरो जनः 151 ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // Page #161 -------------------------------------------------------------------------- ________________ // 36 // -- // 37 // // 38 // // 39 // // 40 // - // 41 // अविक्षिप्तं मनस्तत्त्वं विक्षिप्तं भ्रातिरात्मनः । धारयेतदविक्षितं, विक्षिप्तं नाश्रयेत्ततः अविद्याभ्याससंस्कारैरवशं, क्षिप्यते मनः । तदेव ज्ञानसंस्कारैः, स्वतस्तत्त्वेऽवतिष्टते अपमानादयस्तस्य, विक्षेपो यस्य चेतसः । नापमानादयस्तस्य, न क्षेपो यस्य चेतसः यदा मोहात्प्रजायते, रागद्वेषौ तपस्विनः । तदैव भावयेत् स्वस्थमात्मानं शाम्यतः क्षणात् यत्र काये मुनेः प्रेम, ततः प्राच्यव्य देहिनम् । बुद्धया तदुत्तमे काये, योजयेत्प्रेम नश्यति आत्मविभ्रमजं दुःखमात्मज्ञानात्प्रशाम्यति । नायतास्तत्र निर्वान्ति, कृत्वापि परमं तपः शुभं शरीरं दिव्यांश्च, विषयानभिवाञ्छति । उत्पन्नात्ममतिर्देहे, तत्त्वज्ञानी ततश्च्युतिम् परत्राहमतिः स्वास्माच्च्युतो, बध्नात्यसंशयम् । स्वस्मिन्नहमतिच्च्युत्वा, परस्मान्मुच्यते बुधः दृश्यमानमिदं मूढस्त्रिलिङ्गमवबुध्यते । इदमित्यवबुद्धस्तु, निष्पत्रं शब्दवजितम् जाननप्यात्मनस्तत्त्वं, विविक्तं भावयन्नपि । पूर्वविभ्रमसंस्कारागान्तिं भूयोऽपि गच्छति अचेतनमिदं दृश्य-मदृश्यं चेतनं त्त्ः। क्व रुष्यामि व तुष्यामि, मध्यस्थोऽहं भवाम्यतः त्यागादाने बहिर्मूढः, करोत्यध्यात्ममात्मवित् । नान्तर्बहिरुपादानं, न त्यागो निष्ठितात्मनः 152 ॥ 42 ॥ ॥ 43 // // 44 // // 45 // // 46 // // 47 // Page #162 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // // 51 // // 52 // // 53 // युञ्जीत मनसात्मानं, वाक्कायाभ्यां वियोजयेत् । मनसा व्यवहारं तु, त्यजेद्वाक्काययोजितम् जगद्देहात्मदृष्टीनां, विश्वास्यं रम्यमेव च । स्वात्मन्येवात्मदृष्टीनां क्व विश्वासः क्व वा रतिः आत्मज्ञानात्परं कार्यं, न बुद्धौ धारयेच्चिरम् । कुर्यादर्थवशात्किंविद्वाक्कायाभ्यामतत्परः यत्पश्यामीन्द्रियैस्तन्मे, नास्ति यनियतेन्द्रियः । अन्तः पश्यामि सानन्दं, तदस्य जयोतिरुत्तमम् सुखमारब्धयोगस्य, बहिर्दु:खमथात्मनि । बहिरेवासुखं सौख्य-मध्यात्म भावितात्मनः तब्रूयात्तत्परान्पृच्छे-तदिच्छेत्तत्परो भवेत् । येनाविद्यामयं रूपं, त्यक्त्वा विद्याभयं व्रजेत् शरीरे वाचि चात्मानं, संधत्ते वाक्शरीरयोः । भ्रान्तोऽभ्रान्तः पुनस्तत्त्वं, पृथगेषां निबुध्यते न तदस्तीन्द्रियार्थेषु, यत्क्षेमङ्करमात्मनः । तथापि रमते बाल-स्तत्रैवाज्ञानभावनात् चिरं प्रसुप्तास्तमसि, मूढात्मानः कुयोनिषु । अनात्मीयात्मभूतेषु, ममाहमिति जाग्रति पश्येन्निरन्तरं देह्मात्म्नोऽनात्म्चेत्सा। .. अपरात्मधियाऽन्येषामात्मतत्वे व्यवस्थितः । अज्ञापितं न जानन्ति, यथा मां ज्ञापितं तथा । मूढात्मानस्ततस्तेषां, वृथा मे ज्ञापनाश्रमः यद्बोधयितुमिच्छामि तन्नाहं यदहं पुनः । , ग्राह्यं तदपि नान्यस्य, तत्किमन्यस्य बोधये ॥ 54 ॥ ॥ 55 // // 56 // // 57 // // 58 // // 59 // 153 Page #163 -------------------------------------------------------------------------- ________________ // 60 // // 61 // // 62 // // 63 // ... // 64 // // 65 // बहिस्तुष्यति मूढात्मा, पिहित्ज्योतिर्न्त्रे। तुष्यत्यन्तः प्रबुद्धात्मा, बहिआवृत्तकौतुकः न जानन्ति शरीराणि, सुखदुःखान्यबुद्धयः । निग्रहानुग्रहधियं, तथाप्यत्रैव कुर्वते __ स्वबुद्धया यावद् गृह्णीयात्, कायवाक्चेतसां त्रयम् । संसारस्तावदेतेषां, भेदाभ्यासे तु निवृत्तिः घने वस्त्रे यथात्मानं, न घनं मन्यते त्था। घने स्वदेहेप्यात्मानं न घनं मन्यते बुधः जीर्णे वस्त्रे यथात्मानं, न जीर्ण मन्यते त्था। . जीर्णे स्वदेहेप्यात्मानं, न जीर्ण मन्यते बुधः नष्टे वस्त्रे यथात्मानं, न नष्टं मन्यते त्था। नष्टे स्वदेहेऽप्यात्मानं, न नष्टं मन्यते बुधः रक्ते वस्त्रे यथात्मानं, न रक्तं मन्यते तथा । रक्ते स्वदेहेऽप्यात्मानं, न रक्तं मन्यते बुधः यस्य सस्पन्दमाभाति, निस्पन्देन समं जगत् । अप्रज्ञमक्रियाभोगं, स कामं याति नेतरः शरीरकञ्चुकेनात्मा, संवृतज्ञानविग्रहः । नात्मानं बुध्यते, तस्माद् भ्रमत्यतिचिरं भवे प्रविशद् गलतां व्यूहे, देहेऽणूनां समाकृतौ । स्थितिभ्रान्त्या प्रपद्यते, तमात्मानमबुद्धयः गौर: स्थूलः कृशा वाहमित्यङ्गेनाविशेषयन् । आत्मानं धारयेन्नित्यं, केवलज्ञप्तिविग्रहम् . मुक्तिरेकान्तिकी तस्य, चित्ते यस्याचला धृतिः। तस्य नैकान्तिकी मुक्तिर्यस्य नास्त्यचला धृतिः । ॥ 67 ॥ ॥ 68 // // 69 // // 70 // // 71 // 154 Page #164 -------------------------------------------------------------------------- ________________ // 72 // // 73 // // 74 // // 75 // // 76 // // 77 // जनेभ्यो वाक्कृतः स्पन्दो, मनसश्चित्रविभ्रमाः । भवन्ति तस्मात्संसर्ग, जनैर्योगी ततस्त्यजेत् ग्रामोऽरण्यमिति द्वेधा, निवासोऽनात्मदर्शिनाम् । दृष्टात्मनां निवासस्तु, विविक्तात्मैव निश्चलः देहान्तरगते/जं, देहेऽस्मिन्नात्म्भाव्ना। बीजं विदेहनिष्पतेरात्मन्येवात्मभावना नयत्यात्मानमात्मैव, जन्मनिर्वाणमेव वा। गुरुरात्मात्मनस्तस्मानान्योऽस्ति परमार्थतः दृढात्मबुद्धिर्देहादावुत्पश्यन्नाशमात्मनः । मित्रादिभिर्वियोगं च, बिभेति मरणाद् भृशम् आत्मन्येवात्मधीरन्यां, शरीरगतिमात्मनः । मन्यते निर्भयं त्यक्त्वा, वस्त्रं वस्त्रान्तरग्रहम् व्यवहारे सुषुप्तो यः स जागांत्मगोचरे । जागति व्यवहारेऽस्मिन्सुषुप्तश्चात्मगोचरे आत्मानमन्तरे दृष्ट्वा, दृष्ट्वा देहादिकं बहिः । / तयोरन्तरविज्ञानादभ्यासादच्युतो भवेत् पूर्वं दृष्टात्मतत्त्वस्य, विभात्युन्मत्तवज्जगत् । स्वभ्यस्तात्मधियः पश्चात्काष्ठपाषाणरूपवत् . शृण्वन्नप्यन्यतः कामं, वदन्नपि कलेवरात् । नात्मानं भावयेद्भिनं, यावत्तावन मोक्षभाक् तथैव भावयेद्देहाद्, व्यावृत्त्यात्मानमात्मनि । यथा न पुनरात्मानं, देहे स्वप्नेऽपि योजयेत् अपुण्यमव्रतैः पुण्यं, व्रतैर्मोक्षस्तयोर्व्ययः । अव्रतानीव मोक्षार्थी, व्रतान्यपि ततस्त्यजेत् 155 ॥ 78 ॥ ॥ 79 // // 80 // // 81 // // 82 // // 83 // Page #165 -------------------------------------------------------------------------- ________________ // 84 // // 85 // // 86 // // 87 // // 88 // // 89 // अव्रतानि परित्यज्य, व्रतेषु प्रिनिस्स्त्थित्ः। . त्यजेत्तान्यपि संप्राप्य, परमं पदमात्मनः यदन्तरर्जल्पसंपृक्तमुत्प्रेक्षाजालमात्मनः । मूलं दुःखस्य तन्नाशे, शिष्टमिष्टं परं पदम् अव्रती व्रतमादाय, व्रती ज्ञानपरायणः । परात्मज्ञानसंपन्नः, स्वयमेव परो भवेत् लिङ्गं देहाश्रितं दृष्ट, देह एवात्मनो भवः । न मुच्यन्ते भवात्तस्मात्ते ये लिङ्गकृताग्रहाः जातिदेहाश्रिता दृष्टा, देह एवात्मनो भवः । न मुच्यन्ते भवात्तस्मात्ते, ते जातिकृताग्रहाः जातिलिङ्गविकल्पेन, येषां च समयाग्रहः । तेऽपि न प्राप्नुवन्त्येव, परमं पदमात्मनः यत्त्यागाय निवर्तन्ते, भोगेभ्यो यदवाप्तये । प्रीतिं तत्रैव कुर्वन्ति, द्वेषमन्यत्र मोहिनः अनन्तरज्ञः संधत्ते, दृष्टिं pnggorythaandhke| . संयोगादृष्टिभङ्गेऽपि, संधत्ते तद्वदात्मनः दृष्टभेदो यथा दृष्टि, पङ्गोरन्धे न योजयेत् । तथा न योजयेद्देहे, दृष्टात्मा दृष्टिमात्मनः सुप्तोन्मत्ताद्यवस्थेव, विभ्रमोऽनात्मदर्शिनाम् । विभ्रमाऽक्षीणदोषस्य, सर्वावस्थात्मदर्शिनः विदिताशेषशास्त्रोऽपि, न जाग्रदपि मुच्यते । देहात्मदृष्टिञ्जतात्मा, सुप्तोन्मत्तोऽपि मुच्यते यत्रैवाहितधीः पुंसः, श्रद्धा तत्रैव जायते । यत्रैव जायते श्रद्धा, चित्तं तत्रैव लीयते 156 ॥ 90 ॥ ॥ 91 // // 92 // // 93 // // 94 // // 95 // Page #166 -------------------------------------------------------------------------- ________________ यत्रैवाहितधीः पुंसः, श्रद्धा तस्मान्निवर्त्तते । यस्मानिवर्तते श्रद्धा, कुतश्चित्तस्य तल्लयः । ॥ 96 ॥ भिन्नात्मानमुपास्यात्मा, परो भवति तादृशः । वर्तिईपं यथोपास्य, भिन्ना भवति तादृशी ॥ 97 ॥ उपास्यात्मानमेवात्मा, जायते परमोऽथवा । मथित्वात्मानमात्मैव, जायतेऽग्निर्यथा तरुः ॥ 98 ॥ इतीदं भावयेन्नित्य-मवाचागोचरं पदम् । स्वत एव तदाप्नोति यतो नावर्तते पुनः ॥ 99 ॥ अयत्नसाध्यं निवार्णं चित्तत्वं भूतजं यदि । अन्यथा योगतस्तस्मान्नदुःखं योगिनां क्वचित् ॥ 100 ॥ स्वप्ने दृष्टे विनष्टेऽपि, न नाशोऽस्ति य्थात्म्न्ः॥ तथा जागरदृष्टोऽपि, विपर्यासो विशेषतः ॥ 101 ॥ अदुःखभावितज्ञानं, क्षीयते दुःखसंनिधौ । तस्माद्यथाबलं दुःखै-रात्मानं भावयेन्मुनिः ॥ 102 ॥ प्रयत्नादात्मनो वायुरिच्छाद्वेषप्रवर्तितात् । वायोः शरीरयन्त्राणि, वर्तन्ते स्वेषु कर्मसु . ॥ 103 ॥ तान्यात्मनि समारोप्य साक्षाण्यास्ते सुखं जडः । त्यक्त्वारोपं पुनर्विद्वान्, प्राप्नोति परमं पदम् ॥ 104 ॥ मुक्त्वा परत्र परबुद्धिमहंधियं च, संसारदुःखजननी ज्ञ्नाद्विमुक्त्ः। ज्योतिर्मयंसुखमुपैति प्रात्म्निस्स्त्त्स्त्न्मार्ग्मेत्द्धिग्म्य्स्माधित्न्त्र्म्॥105॥ 1pa0 Page #167 -------------------------------------------------------------------------- ________________ // 1 // // 2 // // 3 // . // 4 // महोपाध्यायश्रीयशोविजयजीविरचितम् ॥smtaashtk॥ समता गंगा मगनता, उदासीनता जात । चिदानंद जयवंत हो, केवलभानु प्रभात सकल कलामें सार लय, रहो दूर थिति ओः। . अकल योगमें सकल, लय देर ब्रह्म विदेह चिदानंद विधुकी कला, अमृतबीज अनपाय । जाने केवल अनुभवी, किनही कही न जाय तो भी आश्रव तापके, उपशम करन निदान । बरषतहुं ताके वचन, अमृतबिंदु अनुमान उदासीनता परिनयन, ग्यां(ग्या)न ध्या(ध्या)न रंगरोल । अष्ट अंग मुनि ! योगको, ओही अमृत निचोल अनासंगमति विषयमें, रागद्वेषको छेद्। सहजभावमें लीनता, उदासीनता भेद ताको कारन अममता, तामे मन विस्राम्। . करे साधु आनंदघन, होवत आतमराम ममता थिर सुख शाकिनी, निरममता सुख मूल्। . ममता शिव प्रतिकूल है, निरममता अनुकूल ममता विष मूर्छित भये, अंतरंग गुन वृंद । जागे भावि विरागता, लगन अमृतके बुंद पर (रि)नति विषय विरागता, भवतरु मूल्कुत्थार्। ता आगे कयुं करि रहे, ममता वेलि प्रचार हहा ! मोहकी वासना, बुधकु भी प्रतिकूल । * या केवल श्रुतांधता, अहंकारको मूल ॥ 6 ॥ ॥ 7 ॥ // 8 // // 9 // // 10 // // 11 // 158 Page #168 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // मोह तिमिर मनमें जगिं (गे), याके उदय अछेह । अंधकार परिनाम है, श्रुतके नामे तेह करे मूढमति पुरुषकुं; श्रुत भी मद भय रोष । ज्यु रोगीकुं खीर घृत, संनिपातको पोष टले दाह तृषा हरे, गाले ममता प्ण्क्। लहरी भाव विरागकी, ताको भजो निसंक कागभुजंगम विष हरन, धारो मंत्र विवेक । भववन मूल उछेदकुं, विलसे याकी टेक रवि दूजो तीजो. नयन, अंतर भाव प्रकास । करो धंध सवि परिहरी, एक विवेक अभ्यास प्रशम पुष्करावर्तके, वरसत हरष विशाल । द्वेष हुताश बुझाइ, चिंता जाल जयल . किनके वश भववासना, होवै वेशा धूत । मुनि भी जिनके बश भये, हावि भावि अवधूत जबलुं भवकी वासना, जागे मोह निदान । तबलुं रुचे न लोककुं, निरमम भाव प्रधान विषम ताप भववासना, त्रिविध दोषको जोरं । प्रगटे याकी प्रबलता, क्वाथ कषाए घोर तातें दुष्ट कषाय के, छेद हेत निज चित्त । .. धरो अह शुभवासना, सहज भावमें मित्त सिद्ध औषधि इक खिमा, ताको करो प्रयोग । ज्यु मिटि जाये मोह घर, विषम क्रोध ज्वर रोग चेतन को कोमल ललित, चिदानंदमय देह । सूक भूक जुर जात है, क्रोध लकति तेह 1pa9 ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // // 23 // Page #169 -------------------------------------------------------------------------- ________________ // 24 // .. // 25 // // 26 // // 27 // // 28 // - // 29 // क्षमासार चंदन रसे सींचो चित्त प्वित्त्। .. दयावेल मंडप तले, रहो लहो सुख मित्त . याको भाजे शम वधू, खिमा सहजमें जोर्। क्रोध जोध किउं करि करि, सो अपनो बल सोर देत खेद वरजित खिमा, खेद रहित सुखराज । इनमें नहि संदेह कछु, कारन सरिखो काज परबत गरव शिकर चड्यो, गुरुकुं भी लघु रूप । कहि तिहां अचरज किश्यो? कथन ग्यांन अनुरूप आठ शिखर गिरिराज के, ठामे विमलालोक । तो प्रकाश सुख क्युं लहे ? विषम मानवश लोक मान महीधर छेद तुं, कर(रि) मृदुता पविघात । ज्युं सुख मारग सरलता, होवि चित्त विख्यात मृदुता कोमल कमलथे, वज्रसार अहंकार । छेदत हे इक पलकमें, अचरज एह अपार विकसित माया बेलि घर, भव अटवी के बीच्॥ सोवत हे नित मूढ नर, नयन ग्यान के मीच कोमलता बाहिर धरत, करत वक्रगति चार्। माया सापिणि जग डसे, ग्रसे सकल गुनसार ताके निग्रह करनकुं, करो जु चित्त विचार । समरो ऋजुता जंगुली, पाठसिद्ध निरधार लोभ महातरु सिर चढी, बढी जु तिसना वेलि। खेद कुसुम विकसित भई, फले दुःख रिउ मेलि लोभ मेघ उन्नत भये, पाप पंक बहु होत्। धरम हंस रति नहु लहै, रहे न ग्यांन उद्योत . ॥ 30 ॥ ॥ 32 // // 33 // . // 34 // // 35 // 160 Page #170 -------------------------------------------------------------------------- ________________ / / 36 // // 37 // // 38 // // 39 // // 40 // // 41 // आगर सबही दोषको, गुन धनको बडचोर । व्यसन बेलिको कंद है, लोभ पास चिहुं ओर कौ सयंभूरमनको, ने नर पावै पार । सो भी लोभसमुद्दको, लहे न मध्यप्रचार मनसंतोष अगस्तिकुं, ताके शोष निमित्त । नितु सेवो जिनि सो कियो, निज जल अंजलि मित्त याकी लालचि तुं फिरे, चित ! इत उत डमडोल । ता लालचि मिटि जात घट, प्रकटि सुख रंगरोल धन मानत गिरिमृत्तिका, फिरत मूढ दूरध्यान । अखय खजानो ग्यांनको, लख न सुख निदान होत न विजय कषायको, बिनु इन्द्रिय वशि कीन । तातै इन्द्री वश करै, साधु सहज गुणलीन आपि काजि परसुख हरे, धरे न कोस्युं प्रीति । इन्द्रिय दुरजन परि दहै, वहै न धर्म न नीति अथवा दुरजन थें बुरे, इह परभव दुःख्कार्। . इन्द्रिय दुरजन देतु है, इह भवि दुःख इकवार नयन फरज जनु तनु लगें, दहि द्रष्टिविष साप । तिनसुं भी पापी विषे, सुमरे करि, संताप इच्छाचारी विषयमें, फिरतें इन्द्रिय ग्राम्। ... बश कीजै पगमें धरी, यंत्र ग्यान परिणाम उनमारगगामी असब, इन्द्रिय चपल तुरंग । खेंची नरग अरण्यमें, lii जाइ निज संग जे नजीक है श्रमरहित, आपही (हि) में सुख राज । बाधत है ताकुं करन, आप अरथ के काज 171 ॥ 42 ॥ ॥ 43 // // 44 // // 45 // // 46 // // 47 // Page #171 -------------------------------------------------------------------------- ________________ अंतरंग रिपु कटक भट, सेनानी blvNt। . indriya khinumai harata hai, zrutabala atula अनंत . ॥ 48 ॥ अनियत चंचल करण हय, पदप्रवाहरजपूर । आशाछादक करतु हे, तत्त्वदृष्टि बल दूर । .: ॥ 49 ॥ पंच बाण इन्द्रिय करी, काम सुभट जग जीति । सबके सिरि पग देतु हे, गणे न कोसुं भीति ॥ 50 ॥ वीर पंच इन्द्रिय लही; काम नृपति बलवंत । करे न संख्या पूरणी, सुभट श्रेणिकी तंत । / 51 ॥ दुःख सबहि सुख विषयको, करम व्याधि प्र्तिकार्। . ताकुं मनमथ सुख कहे, धूरत जग दुःखकार ॥ 52 ॥ ठगे कामके सुख गिर्ने, पाइ विषयके भीख । सहज राज पावन नहीं, लगी न सद्गुरु सीख ॥ 53 ॥ अप्रमाद पवि दंडर्थि, करी मोह च्क्चूर्। ज्ञानी आतमपद लहै, चिदानंद भरपूर ॥ 54 ॥ याके राज विचारमै, अबला एक प्र्धान्। . सो चाहत है ज्ञानजय, कैसे काम अयान ॥ 55 ॥ उरभ्रान्ति मिटि जात है, प्रगटत (ग्यां)न उद्योत्। ग्यानीकुंभि विषयभ्रम, दिसा मोह सम होत ॥ 56 ॥ दाखे आप विलास करि, जूठेकुं भी साच । इन्द्रजाल परि कामिनी, तासु तू मत राच ॥ 57 ॥ हसित फूल पल्लव अधर, कुच फल कठिन vishaal॥ प्रिया देखी मति राचि तूं, या विषवेलि रसाल ॥ 58 ॥ चरम मढित है कामिनी, भाजन मूत्र पुरीष । . . काम कीट आकुल सदा, परिहर सुनि गुरु सीख ॥ 59 ॥ 162 Page #172 -------------------------------------------------------------------------- ________________ // 60 // // 61 // // 62 // // 63 // // 64 // // 65 // विषै त्यजि सौ सब त्यजि, पातक दोष वितान । जलधि तरत नकि क्युं तरेइ, तटिनी गंग समान चाटे निज लालामिलित, शुष्क अस्थि ज्युं श्वान । तेसें राचे विषयमें, जड निज रुचि अनुमान भूषन बहुत बनावतै, चंदन चरचत देह । वंचत आप ही आपकुं, जड धरि पुद्गल नेह दुरदम मनके जय किये, इन्द्रिय जय सुख होत । तातें मनजय करणकुं, करो विचार उद्योत विषयग्रामकी सीममें, इच्छाचारि चरंत । जिनआना अंकुश करी, मन गज बस करु संत एक भाव मन पौनको, जुठ कहे ग्रंथकार । यातें पवनहितें अधिक, होत चित्तको चार जामें राचे ताहिमें, बिरचै (ते) करि चित चार्। इष्ट अनिष्ट न विषयको, युं निहयें निरधार केवल तामें करमको, राग द्वेष ते ब्ण्ध्। परमें निज अभिमान धरि, काहि फिरतु है अंध जईसइ ललना ललितमें भाव धरतु (त) है सार्। तैस मैत्री प्रमुखमें, चित धरि करि सुविचार बाहिर बहुरि कहा फिरै, आपहिमें हित देखि। मृगतृष्णासम विषयको, सुख सब जानि उवेखि प्रिय अप्रिय व्यवहार निज, रुचि रस साचो नाहि । अंगज वल्लभ सुत भयो, यूकादिक नहि काहि होवत सुख नृप रंककुं, नोबत.सुनत समान । इक भोगे इक नाहि सो, बढ्यो चित अभिमान 163 ॥ 66 ॥ ॥ 67 // / / 68 // // 69 // // 70 // // 71 // Page #173 -------------------------------------------------------------------------- ________________ // 72 // // 73 // // 75 // // 76 // // 77 // भवको सुख संकल्पभव, कृत्रिम जिस्यो (जिसो) कपूर । रंजत है जन मुगधकुं, वरजित ग्यांन अंकुर गुन ममकारन बस्तुको, सो वासना निमित्त । मांने सुतमें सुत अधिक, दोरत हैं हित चित्त मन कृत ममता जूठ हे, नहीं वस्तु प्र्जाय्। नहि तो बस्तु बिकाईथै, क्युं ममता मिटि जाय ? . जन जनकी रुचि भिन्न है, भोजन कूर क्पूर्। भागवंतकुं जो रुचै, करभ करे सो दूर । करभ हसे नृप भोगकुं, हसइ करभकुं भूप । . उदासीनता बिनु नहीं, दौकुं रति रूप परमे राचे पररुचि, निजरुचि निज्ण्गुन्माहि। खेले प्रभु आनंदघन, धरि (री) समता गल बाहि मायामय जगको कह्यो, जिहां सबकी विस्तार । ग्यानीकुं होबत कहां, तहां शोक को चार सोचत नांहि अनित्यमति, होवत माल मलान । भांडे भी सोचत भगइ, धरत नित्य अभिमान कूट वासना गठित है, आसा (शा) तंतु वितान । छेदे ताकुं शुभमती, कर धरि बोध कृपांन जननी मोह अंधारकि, माया रजनी कूर्। ग्यांन भांन आलोकति, ताकुं कीजे दूर उदासीनता मगन हुई, अध्यातम रस कूप । देखे नहि कबु और जब, तब देखे निज स्वरूप आगे करी निस्संगता, समता सेवत जेहु। .. रमै परम आनंदरस, सत्ययोगमै तेहु ॥ 78 ॥ ॥ 79 // // 80 // // 81 // // 82 // // 83 // 164 Page #174 -------------------------------------------------------------------------- ________________ - || 84 // / / 85 // // 86 // // 87 // // 88 // // 89 // दंभही जनित असंगता, इहभवके सुख दे। दंभरहित निस्संगता, कौन दूर सुख दे मत हो संगनिवृत्तकुं, प्रेम परमगति पाई। ताको समता रंग पुनि, किनही कह्यौ न जाई तिसना विद्रुम वल्लिघन, विषय घुमर बहु जोर्। भीम भयंकर खेद जल, भवसायर चिहु ओर चाहे ताको पार तो, सज करि समता नाउ। शील अंग दृढ पाटिए सहस अढार बनाउ कूआथंभ शुभ योग परि, बैठि मालिम ग्यान । अध्यातम sar3हि बलि चलै, संयम पवन प्रमान योगी जे बहु तप करे, खाइ झुरे तरुपात । उदासीनता विनु भसम, हुतिमै सो भी जात छूटि भवके जालथै, जिम नहि तप करे लोक्। . सो भी मोहे काहुकुं, देत जनमको शोक विषय उपद्रव सब मिटे, होवत सुख संतोष । ताते विषयातीत है, देत शान्तरस पोष बिनु लालचि बश होत है, वशा बात एह साच । याते करै निरीह कें, आगे-सम रती नाच . दिई परिमल समता लता, वचन अगोचर सार्। नित्त बीर भी जिहां वसे, लहि प्रेम म(स)हकार सेना राखस मोहकी, जीपि सुखि प्रबुद्ध । ब्रह्मबानीक (ब्रह्मबान इक) लेइकि, समता अंतर शुद्ध कवि मुखं कलपित अमृतके, रसमें मूझत काहि । भजो एक समतासुधा, रति धरि शिवपद माहि ॥ 90 ॥ ॥ 91 // // 92 // // 93 // // 94 // // 95 // Page #175 -------------------------------------------------------------------------- ________________ योगग्रंथ जलनिधि मथो, मन करी मेरु मथान । समता अमरत पाइके, हो अनुभौ रसु जान ॥ 96 ॥ उदासीन मति पुरुष जो, समतानिधि शुभ वेष । छोरत ताकुं क्रोध किधु, आपही कर्म अशेष ॥ 97 ॥ शुद्ध योग श्रद्धान धरी, नित्य करमको त्याग । प्रथम करि जो मूढ सो, उभय भ्रष्ट निरभाग ॥ 98 ॥ क्रिया मूढ जूठी क्रियां, कर न थापे ग्यान्। / क्रिया भ्रष्ट ईक ग्यान मत, छेदे क्रिया अजान .. ॥ 99 ॥ ते दोनूं थे दूरि शव, जो निज बल अनुसार्। मारग रुचि मारग रहि, सो शिव साधणहार ॥ 10 ॥ निवृत्ति ललनाको सहज, अचरजकारी कोई । जो नर याकुं रुचत है, याकुं देखे सोइ ॥ 101 ॥ मन पारद मुरछित भयो, समता औषधि आई। सहिज (सहस्र) वेधि रस परमगुन, सोवन सिद्धि कमाइ ॥ 102 ॥ बहुत ग्रंथ नय देखिके, महापुरुष कृत सार्। विजयसिंहसूरि किओ, समताशतको हार । ॥ 103 ॥ भावत याको तत्त्व मन, हो समता रस लीन । ज्युं प्रकटे तुझ सहज सुख, अनुभौ गम्य अहीन ॥ 104 ॥ कवि जसविजय सुसीख e, आप आपकुं देत । साम्यशतक उद्धार करि हेमविजय मुनि हेत । / 105 ॥ 18C Page #176 -------------------------------------------------------------------------- ________________ // 1 // // 2 // // 3 // // 4 // महोपाध्यायश्रीयशोविजयजीविरचितम् * ॥smaadhishtk|| समरी भगवती भारती, प्रणमी जिन जग बंधु । केवल आतम बोधको, करशुं सरस प्रबंध केवल आतम-बोध हे, परमारथ शिव-पंथ । तामे जिनकुं मगनता, सोई-भाव निग्रंथ भोग ज्ञान ज्युं बालको, बाह्य ज्ञानकी दोर्। तरुण भोग अनुभव जिस्यो, मगन-भाव कछु ओर आतम-ज्ञाने मगन जो, सो सब पुद्गल खेल । इंद्रजाल करि लेखवे, मिले न तिहा मन-मेल ज्ञान बिना व्यवहार को, कहा बनावत नाच्?| रत्न कहो कौ काचकुं, अंत काच सो काच राचे साचे ध्यनमें, याचे विषय न कोई॥ नाचे माचे मुगति - रस, 'आतम-ज्ञानी' सोइ. बहिर अंतर परम e, आतम-परिणति तीन । देहादिक आतम-भरम, बहिरातम बहु दीन चित्तदोष आतम-भरम, अंतर आतम खेल । अतिनिर्मल परमात्मा, नहि कर्म को भेल . नरदेहादिक देख के, आतम-ज्ञाने हीन । . . इंद्रिय बल बहिरातमा, अहंकार मन लीन अलख निरंजन अकल गति; व्यापि रह्यो शरीर । लख सुज्ञाने आतमा, खीर लीन ज्युं नीर अरि मित्रादिक कल्पना, देहातम अभिमान । निज पर तनु संबंध मति, ताको होत निदान 10 ॥ 7 ॥ ॥ 8 // // 9 // // 10 // // 11 // Page #177 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 17 // देहादिक आतम-भ्रमें, कल्पे निज पर भाव्। आतम-ज्ञानी जग लहे, केवल शुद्ध स्वभाव स्व-पर विकल्पे वासना, होत अविद्यारुप्। ताते बहुरी विकल्पमय, भरम-जाल अंधकूप । पुत्रादिककी कल्पना, देहातम-भ्रम भूल । ताकुं जड संपत्ति कहे, हहा मोह प्रतिकूल या भ्रम-मति अब छांडि दो, देखो अंतर-दृष्टि । मोह-दृष्टि जो छोडिओ, प्रगटे निज-गुण-सृष्टि रुपादिकको देखवो, कहन कहावन कूत्त्। इंद्रिय योगादिक बले, ए सब लूटलूट परपद आतम द्रव्यकुं, कहन सुनन कछु नाहि । चिदानंद-घन खेल ही, निजपद तो निजमाहि ग्रहण अयोग्य आहे नहि, ग्रह्यो न छोडे जेः। जाणे सर्व स्वभावतें, स्वपर-प्रकाशक तेह । रूपेके भ्रम सीपमें, ज्युं जड करे प्र्यास्। . देहातम-भ्रमतें भयो, त्युं तुज कूट अभ्यास मिटे रजत भ्रम सीपमें, जन-प्रवृत्ति जिम नाहि । न रमे आतम-भ्रम मिटे, त्युं देहादिकमांहि फिरे अबोधे कंठगत, चामीकरके न्याय । ज्ञान-प्रकाशे मुगति तुज, सहज सिद्धि निरुपाय या बिन तु सूतो सदा, योगे भोगे जेण । रूप अतींद्रिय तुझ ते, कही शके कहो केण? देखे भाखे ओर करे, ज्ञानी सबहि अच्ण्भ्। व्यवहारे व्यवहारस्युं, निश्चयमें थिर थंभ 168 ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // // 23 // Page #178 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // जग जाणे उन्मत्त o, ओ जाणे जग अंध । ज्ञानीकुं जगमें रह्यो, यु नहि कोई संबंध . या पर छांहिं ज्ञानकी व्यवहारे ज्युं खाई। निर्विकल्प तुज रूपमें, द्विधा भाव न सुहाइ युं बहिरातम छांडिके, अंतर-आतम होई । परमातम मति भाविओ, जिहां विकल्प न कोइ . सो में या द्रढ वासना, परमातम पद हेत । इलिका भ्रमरी ध्यान गति, जिनमति जिनपद देत भारे भय पद सोई हे, जिहां जडको विश्वास । जिनसुं ओ डरतो फिरे, सोई अभयपद तास इंद्रिय-वृत्ति निरोध करी, जो खिनु गलित विभाव्। देखे अंतर आतमा, सो परमातमभाव देहादिकतें भिन्न में, मोथें न्यारे तेहु । परमातम-पथ दीपिका, शुद्ध भावना एहु . क्रिया कष्ट भी नहु लहे, भेद-ज्ञान-सुखवंत । या बिन बहुविध तप करे, तो भी नहि भव अंत अभिनिवेश पुद्गल विषय, ज्ञानीकुं कहां होत ? / गुणको भी मद मिट गयो, प्रकटत सहज उद्योत धर्म क्षमादिक भी मिटै, प्रगटत dhrmsNnyaas। te kalpita bhava-भावमें, क्युं नहि होत उदास? रज्जु अविद्या-जनित अहि, मिटे रज्जु के ज्ञान । आतमज्ञाने त्युं मिटे, भाव-अबोध निदान धर्म अरूपी द्रव्यके, नहि रूपी परहेत । अपरम गुन राचे नहि, युं ज्ञानी मति देत ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // 169 Page #179 -------------------------------------------------------------------------- ________________ // 36 // // 37 // // 38 // // 39 // // 40 // // 41 // नैगमनयकी कल्पना, अपरम-भाव विशेष । परम-भावमें मगनता, अति विशुद्ध नयरेख रागादिक जब परिहरी करे सहज गुण खोज । घटमें भी प्रगटे तदा, चिदानंदकी मोज रागादिक परिणाम-युत, मनहि अनंत संसार । तेहिज रागादिक रहित, जाने परमपद सार । भव-प्रपंच मन-जालकी, बाजी जूठी मूल्। चार पांच दिन खुश लगे, अंत धूलकी धूल मोह बागुरी जाल मन, तामें मृग मत हौं। यामें जे मुनि नहि परे, ताकु असुख न कौं जब निजमन सन्मुख हुआ, चितै न पर गुण doss। taba बहुराई लगाईए, ज्ञान ध्यान रस पोष अहंकार परमें धरत, न लहे निज गुण गंध । अहंज्ञान निज गुण लगे, छुटे परहि संबंध अर्थ त्रिलिंगी पद लहे, सो नहि आत्म्रूप्। तो पद करी क्युं पाइओ? अनुभवगम्य स्वरूप दिसि दाखी नवि डग भरे, नय प्रमाण पद कोद्दि। संग चले शिवपुर लगें, अनुभव आतम जोडी आतम-गुण अनुभवत भी, देहादिकतें भिन्न । भूले विभ्रम-वासना, जोरें फिरे न खिन्न देखे सो चेतन नाहि, चेतन नाहि दिखाय । रोष तोष किनसु करे ? आप हि आप बुझाय त्याग ग्रहण बाहिर करे, मूढ kuzala aNtrNg। बाहिर अंतर सिद्धकुं, नहि त्याग अरू संग ॥ 42 ॥ ॥ 43 // // 44 // // 45 // // 46 // // 47 // 170 Page #180 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // // 51 // // 52 // // 53 // आतमज्ञाने मन धरे, वचन-काय-रति छोद्द्। तो प्रकटे शुभ वासना, गुण अनुभवकी जोड योगारंभीकुं असुख, अंतर बाहिर सुख । सिद्धयोगकुं सुख हे, अंतर बाहिर दुःख सो कहीले सो पूछीओ, तामें धरीये रंग । यातें मिटे अबोधता, बोधरूप हुइ चंग नहि कछु इंद्रिय विषयमें चेतनकुं हित्कार्। तो भी जन तामें रमें, अंधो मोह अंधार मूढातमशुं ते प्रबल, मोहे छांडि शुद्ध । जागते हे ममता भरे, पुद्गलमें निज बुद्धि ताकुं बोधन-श्रम अफल, जाकुं नहि शुभ योग । आप आपकुं बूझवे निश्चय अनुभव भोग परको किस्यो बुझावनो, तुं पर-ग्रहण न लाग्। चाहे जेमें बुझनो, सो नहि तुझ गुण भाग. जबलों प्रानी निजमते, ग्रहे वचन मन काय । तबलों हि संसार थिर, भेद-ज्ञान मिटी जाय सूक्ष्म धन जीरन नवे, ज्युं कपरे त्युं देह । तातें बुध मानें नहि, आपनी परिणति तेह हानि वृद्धि उज्ज्वल मलिन, ज्युं कपरे त्युंदेह । तातें बुध माने नहि; अपनी परिणति तेह जैसे नाश न आपको, होत वस्त्रको नाश । तैसे तनुके नाशतें, चेतन अचल अनाश जंगम जग थावर परे, जाकुं भासे नित्त । सो चाखे समता-सुधा, अवर नहि जड-चित्त ॥ 54 ॥ ॥ 55 // // 56 // // 57 // // 58 // // 59 // 171. Page #181 -------------------------------------------------------------------------- ________________ मुगति दूर ताकुं नहि, जाकुं sthira sNtoss। दूर मुगति ताकुं सदा, जाकु अविरति पोष । ॥ 60 ॥ होत वंचन मन चपलता, जनके संग निमित्त । जन-संगी होवे नहि, तातें मुनि जग-मित्त : ॥ 61 ॥ वास नगर वन के विषे; माने दुविध अबुद्ध्। आतम-दर्शीकुं वसति, केवल आतम शुद्ध ॥ 62 ॥ आप भावना देहमें, देहांतर गति हेत्। आप-बुद्धि जो आपमें, सो 'विदेह' पदं देत ॥ 63 ॥ भवि शिवपद दी आपकुं, आपही सन्मुख होई। ... ताते गुरु हे आतमा, अपनो और न कोई ॥ 64 ॥ सोवत हे निज भावमें, जागे ते व्य्व्हार्। सुतो आतम-भावमें, सदा स्वरूपाधारे - ॥ 65 ॥ अंतर चेतन देखके, बाहिर देह स्वभाव । ताके अंतर ज्ञानतें, होइ अचंल द्रढभाव ॥ 66 ॥ भासे आतमज्ञान धुरि, जग उन्मत्त समान । आगे दृढ अभ्यासतें, पथ्थर तृण अनुमान ॥ 67 ॥ भिन्न देहा भाविये, त्युं आपहीमें आप्। ज्युं स्वप्नहीमें नहि हुआ, देहातम भ्रमताप ॥ 68 ॥ पुण्य पाप व्रत अव्रत, युगति दौके त्याग । अव्रत परे व्रत भी त्यजे, तातें धरि शिवराग ॥ 69 ॥ परमभाव प्राप्ति लगे, व्रत धरि अव्रत छोडि । परमभाव रति पाय के, व्रत भी इन में जोडि दहन समें ज्युं तृण दहे, त्युं व्रत अव्रत छेदि। क्रिया शक्ति इनमें नहि, या गति निश्चय भेद . ॥ 71 ॥ 100 // 70 // Page #182 -------------------------------------------------------------------------- ________________ // 72 // // 73 // // 74 // // 75 // // 76 // // 77 // व्रत गुण धारत अवति, व्रतिज्ञान गुण होई। परमातमके ज्ञानतें, परम-आतमा होई लिंग देह आश्रित रहे, भवको कारण देह । तातें भाव छेदे नहि, लिंग-पक्ष-रत जेह जाति देह आश्रित रहे, भवको कारण देह । तातें भव छेदे नहि, जाति-पक्ष-रत जेह जाति-लिंग के पक्षमें, जिनकुं है द्रढराग । मोह-जालमें सो परें, न लहे शिवसुख भाग लिंग द्रव्य गुन आदरे, निश्चय सुख व्यवहार । बाह्य लिंग हठ नय मति, करे मूढ अविचार भाव लिंग जातें भये, सिद्ध पनरस भेद । तातें आतमकुं नहि, लिंग न जाति न वेद पंगु दृष्टि ज्युं अंधमे, द्रष्टि-भेद नहु देत । आतमदृष्टि शरीरमें त्युं न धरे गुन हेत स्वप्न विकलतादिक दशा, भ्रम माने व्यवहार । निश्चयनयमें दोषक्षय, विना सदा भ्रमचार छूटे नहि बहिरातमा, जागतभी पढि ग्रंथ । .. छूटे भवथें अनुभवी, सुपन-विकल निग्रंथ पढि.पार कहां पावनो? मिट्यो न मनको चार्ण्। ज्यु कोल्हुके बेलकुं, घरही कोस हजार तिहां बुद्धि थिर पुरुषकी, जिहां रुचि तिहां मनलीन । आतम-मति-आतम-रुचि, काहु कोन आधीन ? सेवत परम परमात्मा, लहे भविक तस रूप । बतियां सेवत ज्योतिकुं, होवत ज्योति-सरूप ॥ 78 ॥ ॥ 79 // // 80 // // 81 // // 82 // // 83 // 173 Page #183 -------------------------------------------------------------------------- ________________ // 84 // // 85 // // 86 // // 87 // // 88 // // 89 // आप आपमें स्थित हुए, तरुथे अग्नि-उद्योत्। सेवत आपहि आपकुं, त्युं परमातम होत याहि परमपद भाविये, वचन अगोचर सार्। सहज ज्योति तो पाइये, फिर नहि भव-अवतार ज्ञानीकुं दुःख कछु नहि, सहज सिद्ध निर्वाण । सुख प्रकाश अनुभव भए, सबहि ठोर कल्याण सुपन-दृष्टि सुख नाशंतें, ज्युं दुःख न लहे लोक्। जागर-दृष्टि विनष्टमें, त्युं बुधकुं नहि शोक . सुख-भावित दुःख पाय के, क्षय पावे जगज्ञान । न रहे सो बहु तापमें, कोमल फूल समान दुःख - परितापे नवि गले, दुःख-भावित मुनि ज्ञान । वज्रगले नवि दहनमें, कंचनके अनुमान तातें दुःखसुं भाविए, आप शक्ति अनुसार्। तो दृढतर हुइ उल्लसे, ज्ञान-चरण-आचार रनमें लरते सुभट ज्यु, गिने न बान्-प्र्हार्। प्रभु-रंजन के हेत त्युं, ज्ञानी असुख-प्रचार व्यापारी व्यापारमें, सुख करि माने दुःख । क्रिया कष्ट सुखमें गिने, त्युं वांछित मुनि-मुख्य क्रिया योग अभ्यास हे, फल हे ज्ञान अबंध । दोनुंकुं ज्ञानी भजे, ओक-मति मति - अंध इच्छा शास्त्र समर्थता, त्रिविध योग हे सार । इच्छा निज शकते करी, विकल योग व्यवहार शास्त्र-योग गुनठाणको, पुरन विधि आचार्। पद अतीत अनुभव कह्यो, योग तृतीय विचार । 104 ॥ 90 ॥ 'म प्रचार ॥ 91 ॥ ॥ 92 // // 93 // // 94 // // 95 // Page #184 -------------------------------------------------------------------------- ________________ // 96 // // 97 // // 98 // // 99 // रहे यथा बल योग में, ग्रहे सकल नय सार । भावजैनता सो लहे, वहे न मिथ्याचार मारग-अनुसारी क्रिया, छेदे सो मतिहीन । कपट-क्रिया-बल जग ठगे, सो भी भवजल मीन निज निज मतमें लरि परे, नयवादी बहु रंग । उदासीनता परिणमे, ज्ञानीकुं सरवंग दौ लरे तिहां इक परे, देखनमें दुःख नाहि । उदासीनता सुखसदन, पर प्रवृत्ति दुःख छांहि उदासीनता सुरलता, समतारस फल चाख । परपेखनमें मत परे, निजगुण निजमें राख उदासीनता ज्ञानफल, पर-प्रवृत्ति है मोह । शुभ जानो सो आदरो, उदित विवेकप्ररोह दोधक शतके उद्धर्यु, तंत्र समाधि विचार्। धरो एह बुध ! कंठमें भावरलनको हार ज्ञान विमान चारित्र पवि, नंदन सहज समाधि । मुनि सुरपति समता शची, रंगे रमे अगाधि कवि जशविजये रच्यो, दोधक शतक-प्रमाण । * अह भाव जो मन धरे, सो पावे कल्याण ॥ 100 ॥ ॥ 101 // // 102 // // 103 // // 104 // 15 Page #185 -------------------------------------------------------------------------- ________________ pU.A.zrIjinavallabhasUriviracitam ||prshnshtkm // क्रमनखदशकोटीदीप्रदीप्तिप्रतानैदशविधतनुभाजामुज्ज्वलं मोक्षमार्गम् । पृथगिव विदिशन्तं पार्श्वमानम्य सम्यक्, कतिचिदबुधबुद्ध्यै वच्यहं प्रश्नभेदान् कीदृग्वपुस्तनृभृताम्?अथशिल्पिशिक्य देहानुदाहरतिकाध्वनिरत्रकीहक् काश्चारुचन् समवसृत्यवनौ भवाम्बु मध्यप्रपातिजनतोद्धृतिरज्जुरूपाः? सश्रीकं यः कुरुते स कीदृगित्याह जलचरविशेषः ? / .. अप्सु ब्रुडन् किमिच्छति कीहक्कामी च किं वाञ्छेत् ? ॥ 3 ॥ कीहक् पुष्पमलिव्रजो न भजते ? वर्षासु केषां गतिन स्यादध्वनि ? कं श्रितश्च कुरुते कोंकं सशोकं रविः ? / . .... लकेशस्य किल स्वसारमकरोद्रामानुजःकीदृशीं ?, केषां वा न मनो मुदे मृगदृशः श्रृङ्गारलीलास्पृशः? ॥ 4 ॥ प्रभविष्णुविष्णुजिष्णुनि, युद्धे कर्णस्य कीदृगभिसन्धिः ? / . नकुलकुलसंकुलभुवि, प्रायः स्यात्कीदृगहिनिवहः ? ॥ 5 ॥ ब्रूतो ब्रह्मस्मरौ के रणशिरसि जिताः ? केन जेत्राह विद्वा-? नुद्यानं स्यान्न कीदृग्जलधिजलमहो कीदृशं स्यान्न गम्यम् ? / को मां वक्त्याह कृष्णः ? व सति पटु वचः ? स्यादुतः केन वृद्धिस्त्याज्यं कीहक् तडागं नतिमति लघुका किं करोत्युत्कटं किम् ? 6 दृष्ट्वा राहुमुखग्रस्य-मानमिन्दुं किमाह तद्दयिता? / असुमेतिपदं कीह-क्कामं लक्ष्मी च बोधयति ? कमभिसरति लक्ष्मी: ? किं सरागैरजय्यं ?, .. . सकलमलविमुक्तं कीदृशं ज्ञानमुक्तम् ? / / ॥ 7 ॥ 17 Page #186 -------------------------------------------------------------------------- ________________ // 8 // सततरतविमर्दे निर्दये बद्धबुद्धिः, किमभिलषति कान्ता ? किं च चक्रे हनूमान् ? भूरापृच्छति किल चक्रवाकमेषोऽपि भूमिमप्राक्षीत् । पीतांशुकं किमकरोत्कुत्र? क्व नु मादृशां वासः? हरिरतिरमा यूयं कान् किं कुरुध्वमदोऽक्षरं ?, किमपि वदति भेजे गीतश्रियापि च कीदृशा? / जिनमतजुषां का स्यादस्मिन् कियच्चिरमङ्गिनां?, गतशुभधियां का स्यात् कुत्राभियोगविधायिनाम् ? ॥ 10 ॥ प्रतिवादिद्विरदभिडे गुरुणेह किमक्रियन्त के कस्य ? / उरशब्दः कल्याणदबलहिमशृङ्गान् वदति कीहक् ? ॥ 11 ॥ हरति क इह कीहक् कामिनीनां मनांसि ?, व्यरचि सचिवभावः केन धूमध्वजस्य ? / क्षयमुपगमिता रुक् कीदृशेनातुरेण ?, प्रसरति च विबाधा कीदृशीहार्शसानाम् ? ॥ 12 ॥ वाजिबलिवर्दविनाशसुष्टुनिष्ठुरमुरद्विषो यमिह । . प्रश्नं विदधुर्वपुषस्तस्मिन्नेवोत्तरमवापुः ॥ 13 ॥ क्रव्यादां केन तुष्टिर्जगदनभिमता का रिपुः ? कीदृगुग्रः ?, कं नेच्छन्तीह लोकाः ? प्रणिगदति गिरिर्वृश्चिकानां विषं क्व । कुत्र कीडन्ति मत्स्याः प्रवदति मुरजित्कापिले भोगभाकः ?, कीहक्का कीदृशेन प्रणयभृदपि चालिङग्यते न प्रियेण ? - ॥ 14 ॥ कीदृश्यो नाव इष्यन्ते, तरीतुं वारि वारिधेः? / अशिवध्वनिराख्याति, तिर्यग्भेदं च कीदृशः ? ॥ 15 ॥ पीनकुचकुम्भलुभ्यन्, किमाह भगिनीं स्मरातुरः कौलः ? / / हरनिकरपथस्वः-सृष्टिवाचि नर्नगपदं कीदृग् ? ॥ 16 ॥ 177 Page #187 -------------------------------------------------------------------------- ________________ नाभ्यम्भोजभुवः स्मरस्य च रुचो विस्तारयेति श्रियः, पत्युः पत्युपदेशनं कथमथो पत्नीष्यते कीदृशी ? / इत्याख्यत् कमला तथाकलियुगे कीहक्कुराज्यस्थितिः, : कीदृश्याऽहनि चण्डभास्करकरेनक्षत्रराज्याऽजनि? . ॥ 17 ॥ प्रभुमाश्रित्य श्रीदं, किमकुर्वन् के कया समं लक्ष्मि ! ? / कह केरिसया के मरण-मुवगया लुद्धयनिरुद्धा? ॥ 18 ॥ वसुदेवेन muraripuryaihi~sAhetutAM श्रियां पृष्टः । तेणं तेहिं चिय अक्खरेहि~ से उत्तरं सिटुं ॥ 19 ॥ किं प्राहुः परमार्थतः कमृषयः ? किं दुर्गमं वारिधे विद्या:कं न भजन्ति ? रागिमिथुनं कीदृक्किमर्थं स्मृतम् ? / रक्षांसि स्पृहयन्ति किं ?, तनुमतां कीहक् सुखार्थादिकं ?, कीदृक्कएकलोकहर्षजनकं न व्योम वर्षास्वपि? ॥ 20 ॥ अभिसारिकाह कांश्चित्तरुणा:किं कुर्वतेऽत्र कं कस्याः ? / रतिसागरे मृगदृशः, किं किमकार्षीत्कथं कामी ? ॥ 21 ॥ कामाः प्राहुरुमापते ! तव रुषः प्रागत्र कीदृग् सती, का केषां किमकारि वारितनुदे रत्या स्वचेतो मुदे । पश्चादुद्भवजानुसंभवनरान् दैत्यान्त्यदंष्ट्राङ्गजान्, ' मन्दं च क्रमशो मुजध्वनिरगात् कीहक् क्वकस्मिन्सति ॥ 22 ॥ जलस्य जारजातस्य, हरितालस्य च प्रभुः । मुनिय~ प्रश्नमाचष्टे, तत्रैव प्रापदुत्तरम् ॥ 23 ॥ ब्रूते पुमांस्तन्वि! तवाधरं कः ?, क्षिणोति को वा मनुजवजच्छित् ? / प्रिये ! स्वसान्निध्यमनभ्युपेते, किमुत्तरं यच्छति पृच्छतः श्री: ? 24 किमिष्टं चक्राणां वदति बलमर्क: किमतनोत् ?, जिनैः को दध्वंसे ? विरहिषु सदा कः प्रसरति ? / 108 Page #188 -------------------------------------------------------------------------- ________________ भरं धौरेयाणां निरुपहतमूर्तिर्वहति कः?, सुरेन्द्राणां कीदृग् भवति जिनकल्याणकमहः ? ॥ 25 ॥ प्राह द्विजो गजपतेरुपनीयते का?, पात्री प्रभुश्च जिनपतिवाचि कीहक् ? / कीदृग्विधेह वनिता नृपतेरदृश्या ?, प्रस्थास्तुविष्णुतनुरेक्षत कीदृशी च? ॥ 26 ॥ वदति विहगहन्ता क: प्रियो निर्धनानां ?, भणति नभसि भूतः कीदृशः स्याद्विसर्गः ? / वदति जविनशब्दः कीदृशः सत्कवीन्द्राः ?, कथयत जनशून्यं कज्जलं भर्त्सनं च? ॥ 27 ॥ वीतस्मरः पृच्छति कुत्र चापलं स्वभावजं ? कः सुरते श्रियः प्रियः ? सदोन्मुदो विन्ध्यवसुन्धरासु क्रीडन्ति काः कोमलकन्दलासु ? ॥ 28 ॥ मूषकनिकरः कीदृक्, ख्ल्धान्यादिधाम्सु?| . भीरुः संभ्रमकारी च, कीदृगम्भोनिधिर्भवेत् ? . ॥ 29 ॥ किं लोहाकरकारिणामभिमतं ? सोत्कर्षतर्षातुराः, किं वाञ्छन्ति हरन्ति के च हृदयं दारिद्र्यमुद्राभृताम् ? / स्पर्धावद्भिरथाहवेषु सुभटैः कोऽन्योऽन्यमन्विष्यते ? जैनाज्ञारतशान्तदान्तमनसः स्युःकीदृशा साधवः ? ॥ 30 ॥ पापं पृच्छति विरतौ, को धातुः ? कीदृशः कृतकंपक्षी ? / उत्कण्ठंयन्ति के वा, विलसन्तो विरहिणीहृदयम् ? ॥ 31 ॥ केनोद्वहन्ति दयितं विरहे तरुण्यः ?, . प्राणैः श्रिया च सहितः परिपृच्छतीदम् । तार्थ्यस्य का नतिपदं ? सुखमत्र कीहक् ?, किं कुर्वताऽन्यवनितां किमकारि कान्ता ? ॥ 32 ॥ - 179 Page #189 -------------------------------------------------------------------------- ________________ भवति चतुर्वर्गस्य, प्रसाधने क इह पटुतरः प्रकटः? / पृच्छत्यङ्गावयवः कः, पूज्यतमस्त्रिजगतोऽपि ? . ॥ 33 ॥ वैदिकविधिविशस्तबस्तामिषमदतां स्वर्गदं द्विजं, जैनादिः किमाह साक्षेपं सासूयं सकाकु च? कीहक् । पूतवातपरितापम्लेच्छोपास्तिनुतिगृहक्रीडाहोमविश्ववेगवतो जल्पति पवदनदंपदम् ? . ॥ 34 ॥ औषधं प्राह रोगाणां, मया कः प्र्विधीय्ते। जामातरं समाख्याति, कीदृशो बठरध्वमिः ? ॥ 35 ॥ अग्रे गम्येत केन ? प्रविरलमसृणं किं प्रशंसन्ति सन्तः ?, . पाणिब्रूते जटी कं प्रणमति ? विधवा स्त्री न कीहक् प्रशस्या? / वक्ति स्तेनः क्व वेगो? रणभुवि कुरुतः किं मिथः शत्रुपक्षावुद्वेगावेगजातारतिरथ वदति स्त्री सखीं कि सुषुप्सुः? ॥ 36 ॥ व्यथितः किमाह सदयः, क्षितकं क्षुत्क्षामकुक्षिमुवीक्ष्य ? / दारुणधन्वनि समरे, कीहक्कातरनरश्रेणिः ? .. ॥ 37 ॥ चन्द्रः प्राह वियोगवानकरवं किं रोहिणी प्रत्यहं ?, शम्भोः केन जवाददाहि सरुषा कस्याङ्गयष्टिः किल ? / शीघ्रं कैः पथि गम्यते?'थ कमला ब्रूते मुहुर्वल्लभं, ध्यानावेशवशादलाभि पुरतः कैर्वैश्वरूपं मम? ॥ 38 ॥ गुरुरहमिह सर्वस्याग्रजन्मेति भट्ट, समदममदयिष्यन् कोऽपि कुप्यन् किमाह ? / त्वमलदयपदं वा आश्रयाभावमूर्छाकटकनगविशेषान् कीदृगामन्त्रयेत ? ॥ 39 ॥ कीदृग्मया सह रणे, दैत्यचमूरभवदिति हरिः प्राह ? / . लोको वदति किमर्थं ?, का विदिता दशमुखादीनाम् ? ॥ 40 ॥ 180 Page #190 -------------------------------------------------------------------------- ________________ // 41 // दृष्ट्वाग्रतः किल कमप्यवसादवन्तं, स्वामी पुरः स्थितनरं किमभाषतैकम् ? / कश्चिद् ब्रवीत्ययि जिगीषुनृपा अकार्षीत्, किं कीदृशो वदत राजगणोऽत्र केषाम् ? सीरी पाणि क्व धत्ते ? कतुरथ मुदगात्स्यात्कया देहिनां भीबूंतेऽश्वः क्वारि विष्णुळधृत सविधगं हन्तुकामः किमाह ? / शम्भुं घ्नन्तं गजं द्राक् सदय ऋषिरगात् किं तु काक्वा तथास्मिन्, हारं किं नापिधत्से ? विरहिणि नभसीत्यूचुषी सा वदेत् किम् ? 42 मधुरिपुणा निहते सति, दनुजविशेषे तदनुगता: किमगुः? / अभिदधते च विदग्धाः, सत्कवयः कीदृशीर्वाचः? ॥ 43 ॥ ब्रूते पुमान् मुरजिता रतिकेलिकोपे, सप्रश्रयं प्रणमता किमकारि का कम् ? / दुःखी सुखाय पतिमीप्सति कीदृशं वा ?, कामी कमिच्छति सदा रतये प्रयोगम् ? ॥ 44 ॥ यूयं किं कुरुत जनाः, स्वपूज्यमिति शिल्पिसुतखगौ ब्रूत्ः॥ स्मरविमुखचित्तजैनः, कथमाशास्ते जनविशेषम् ॥ 45 ॥ सुभटोऽहं वच्मि रणे, रिपुगलनालानि केन किमकार्षम् ? / चेटीप्रियो ब्रुवेऽहं, किमकरवं काः स्वगुणपाशैः ? ॥ 46 ॥ भूषा कस्मिन् सति ? स्यात्कुचभुवि मदिरा वक्ति ? कुत्रेष्टिकाः स्युः?, कस्मिन् योधे जयश्रीयुधि ? सरति रतिः प्रांजने कुत्र नोक्ष्णः ? / कामद्वेषी तथोडुर्वदति दधि भवेत् कुत्र ? किं वा वियोगे, दीर्घाक्ष्याः ? कोऽपि पीनस्तनघनघटितप्रीतिरन्यं ब्रवीति ॥ 47 ॥ किं कुर्याः ? कीदृक्षौ, रागद्वेषौ समाधिना त्व्मृस्से!| कीदृक्षः कक्षे स्यात्, किल भीष्मग्रीष्मदवदहनः ॥ 44 ॥ ॥ 48 // Page #191 -------------------------------------------------------------------------- ________________ शुभगोरसभूमीरभि, किमाह तज्ज्ञः स्मरश्रीपृष्टः ? / विरहोद्विग्नः कामी, निन्दन् दयितां किमभिधत्ते ? - ॥ 49 ॥ इह के मृषाप्रसक्ता, नरनिकराः ? इति कृते सति प्रश्ने । यत्समवर्णं तूर्णं, तदुत्तरं त्वं वद विभाव्य ॥ 50 बभ्रुः प्रभूततुरगान् स्वजनास्तवेति, राज्ञोदितः कृपणकोऽपलपन् किमाह ? / पीत्वा छलेन दशनच्छदमुग्रमानां, भर्ता किमाह दयितां किमपि ब्रुवाणाम् ? ॥ 51 ॥ श्रीराख्यदहं प्रियमभि, किमकरवं? का.च कस्य ज्ञ्यित्री?| .:. अदिवारीशब्दो वा, कैस्त्यक्तः प्राह गृहदेशम् . ॥ 52 ॥ कीहक् सरः प्रसरदम्भसि भाति काले ?, भुक्त्यर्थतेह विहिता कतमस्य धातोः'? / उत्कण्ठयेद्विरहिणं (NI) क इह प्रसर्पन, ब्रूते शिफाध्वनिरथ श्रियमत्र कीदृक् ? वदति मुरजित् कुत्राता च प्रिया वरुणस्य का ?, स च भणति यः क्रुद्धो नैव द्विषः परिरक्षति । / दशमुखचमूः काकुत्स्थेन व्यधीयत कीदृशी?, - रवरवकवर्णाली कीदृग्ब्रवीति गतारतिः? ॥ 54 ॥ निःस्व:प्राह लसद्विवेककुलजैःसम्यग्विधीयेत को ?, मुग्धे ! स्निग्धदृशं प्रिये किमकरोः ? किं वातदोष्ठं व्यधाः ? / लोकै:कोऽत्र निगद्यते बलिवधूवैधव्यदीक्षागुरुः ?, . कीदृग्भूमिशुभासशब्द इह भो विश्रम्भवाची भवेत् ? ॥ 55 ॥ शशिना प्रमदपरवशः, पृच्छति कः स्वर्गवासमधिवसति ? / च्युतसत्पथा:किमाहुलौकिकसन्तो विषादपराः । ॥ 56 ॥ 182 Page #192 -------------------------------------------------------------------------- ________________ उष्ट्रः पृच्छति किं चकार महते कस्मिन् शमीवृक्षक: ?, कीहक् सन्नधिकं स्वभक्ष्यविरहे दुःखी किलाहं ब्रुवे ? / यूनः प्राह सरोजचारुनयना सम्भोगभङ्गि(गी)कमे, प्रारब्धेऽधरचुम्बने मम मुखं यूयं कुरुध्वे किमु ? ॥ 57 ॥ चक्री चक्रं क्व धत्ते ? क्व सजति कुलटा ? प्रीतिरोतोः क्व? कस्मै, कूपः खन्येत राज्ञां ? क्वच नयनिपुणैर्नेत्रकृत्यं निरुक्तम् ? / कन्दापत्यमूचे रणशिरसि रुषा ताम्रवर्णः क्व कर्ण- . श्चक्षुश्चिक्षेप? विष्णुर्वदति वसु पुरस्तेन कि त्वं करोषि? ॥ 58 ॥ युज्यन्ते कुत्र मुक्ताः ? क्व च गिरिसुतयाऽसञ्जि ? कस्मिन्महान्तो, यत्नं कुर्वन्ति ? चौर्यं निगदति विदिता क्वैकदिक् तिग्मधारा ? / कस्मिन्दृष्टे रटन्ति क्व च सति करभाः ? पक्ष्मलाक्ष्या किलोक्तः, कश्चित्किं वा ब्रवीति स्मरशरनिकराकीर्णकाय: सदेश्यान् ? ॥ 59 ॥ जलनिधिमध्ये गिरिमभिवीक्ष्य, क्षितिरिति वदन् किमाह विवादे ? / स्निग्धस्मितमधुरं पश्यन्ती, हरति मनांसि मुनीनामपि का ? ॥ 60 ॥ धर्मेण किं कुरुत काः क्व नु यूयमार्थाः ?, कीदृश्यहिंसनफलेन तनुः सदा स्यात् ? / पुंसां कलौ प्रतिकलं किल केन हानिः ?, कीदृग्व्यधायि युधि कार्जुनचापनादैः? ॥ 61 ॥ कीदृशः स्यादविश्वास्यः ?, स्निग्धबन्धुरपीह सन् । न स्थातव्यं चशब्दोऽयं, प्रदोषं प्राह कीदृशः ? . ॥ 62 ॥ नृणां का कीगिष्टा वद ? सरसि बभुः के ? स्मरक्रीडितोष्ट्राः, साधुः श्रीशश्च सर्वे पृथगभिदधतो बोधनीयाः क्रमेण । कुर्वेऽहं ब्रह्मणे किं ? वदति मुनिविशेषोऽथ कीहक् समग्रः ?, स्यात्किंवा पङ्कजाक्षीसुखविमुखमना भुक्तभोगोऽभिदध्यात् ॥ 63 ॥ 183 Page #193 -------------------------------------------------------------------------- ________________ स्वजनः पृच्छति जैनैरघस्य कः कुत्र कीदृशे कथितः ? / कथयत वैयाकरणाः, सूत्रं कात्यायनीयं किम् ? . ॥ 64 ॥ ब्रवीत्यविद्वान् गुरुरागतः कौ ?, सावित्र्युमे किं कुरुतः सदैव? / आशैशवात् कीदृगुरभ्रपोतः ?, पुष्टिं च तुष्टिं च किलाप्नुवीत्॥ 65 ॥ तन्वि! त्वं नेत्रतूणोद्गतमदनशराकारचञ्चत्कटा:लक्ष्यीकृत्य स्मरार्तान् सपदि किमकरोः सुभ्र ! तीक्ष्णैरभीक्ष्णम् ? / किं कुर्वाते भवाब्धिं सुमुनिवितरणादायकश्रावकौ द्राक् ? / श्रद्धालुः प्राप्तमन्त्राधुचितविधिपरः प्रायशः कीदृशः स्यात् ? ॥ 66 ॥ कीदृगनिष्टमदृष्टं नुः, स्यादित्यक्षकीलिका ब्रूते। भणइ पिया ते पिययम, कए कहिं अभिरमै दिट्ठी ॥ 67 ॥ कीदृग्जलधरसमयजरजनी?, पथिकमनांसि किमकरोत्कस्मिन् ? / मधुरस्निग्धविदग्धालोकं, स्त्रैणं कीदृग् भ्रमयति लोकम् ? ॥ 68 ॥ ॥ 70 // पद्मस्तोमो वदति.कपिसैन्येन भोः कीदृशा प्राक् ?, सिन्धौ सेतुळरचि? रुचिरा का सतां वृत्तजातिः ? / को वा दिक्षु प्रसरति सदा कण्ठकाण्डात् पुरारेः ?, किं कुर्याः कं रह इति सखीं पृच्छती स्त्री किमाह - ॥ 69 / / पथि विषमे महति भरे, धुर्याः किं स्म कुरुथ कां कस्य ? / अत्यम्लतामुपगतं, किं वा के नाभिकाङ्क्षन्ति ? भानोः केष्येत पौरुडु वदति पदं ? पप्रथे कि सहार्थे ?, कामो वक्ति व्यवायोऽपि च पदनिपुणैः पञ्चमी केन वाच्या ? | सप्राणः प्राह पुंसि व सजति जनता? भाषतेऽथाभावः, कुर्वेऽहं क्लेदनं किं ? क्व च न खलु मुखं राजति व्यङ्गतायाम् ? / सत्यासक्तं च सेआः किमथ मुररिपुं रुक्मिणीसख्य आख्यन् ?. 71 184 Page #194 -------------------------------------------------------------------------- ________________ तरुणेषु कीदृशं स्यात्, किं कुर्वत्कीदृगक्षि तरलाक्ष्याः ? / सा जोव्वणं भयंती, भण मयणं केरिसं कुणै ? ॥ 72 ॥ सत्यक्षमातिहर आह जयद्रथाजौ, पार्थ ! त्वदीयरथवाजिषु का किमाधात् ? / अप्पोवमाइ किर मच्छरिणो मुणंति, किंरूवमिच्छ(त्थ)सुअणं भण केरिसंति ? ॥ 73 ॥ कीदृक्षः कथयत दौषिकापणः स्यान् ?, ना केन व्यरचि च पट्टसूत्ररागः ? | क्षुद्रारिर्वदति किमुत्कटं जिगीषोः ?, किं जघ्ने शकरिपुणेति वक्ति रङ्कः ? ॥ 74 ॥ ब्रह्मास्त्रगर्वितमरिं रणसीम्नि शत्रुखङ्गाक्षम हरवितीर्णवरः किमाह ? / कामी प्रियां भणति किं त्वरितं रतार्थी ? वस्त्रं परास्यसहसादयितेभवाधः प्रत्याहारविशेषा वदन्ति नन्दी निगद्यते कीहक् ? / आपृच्छे गणकोऽहं, किमकाएं ग्रहगणान् वदत? ॥ 76 ॥ कीदृक्षे कुत्र कान्ता रतिमनुभवति ? ब्रूत वल्ली व मे मुत् ?, प्राहर्षिः कोऽत्र कस्याः स्मरति गतधनः श्रीतया पृच्छ्यतेऽदः ? / क्वस्यात्प्रीतिस्तृतीयं वदति युगमिह ? क्वोद्यमी कामशत्रुः ?, कामी रज्येत् प्रियायाः क्व च? नयविनयी कुत्र पुत्रः प्रतुष्येत् ? 77 स्पृहयति जनः कस्मै नास्मिन् सुखे वद कीदृशे?, प्रसजति सुधीः स्यात्कीदृक्षे व वा वपुरव्यथम् ? / सुदृशमभितः पश्यन् कामी किमाह सुखी युवा ?, तरलनयना मामत्रेयं स्मितास्यमितीक्षते ॥ 78 ॥ राजन् ! कः समरभरे, किमकारयदाशु किं रिपुभटानाम् ? / ' कुच्छिअविलास पभणइ, केरिसं पिसुणजणहिययं? ॥ 79 ॥ 185 ... . 185 Page #195 -------------------------------------------------------------------------- ________________ अयि सुमुखि ! सुनेत्रे ! सुभ्र ! सुश्रोणि ! मुग्धे !, वरतनु ! कलकण्ठि ! स्वोष्ठि ! पीनस्तनि ! त्वम् । वद निजगुणपाशैः किं करोषीह केषां?, सुगुरुरपि च दद्यात्कीदृशां मन्त्रविद्याम् ? . : ॥ 8 ॥ पृच्छामि जलनिधिरहं, किमकरवं सपदि शशधराभ्युदये ? / अलमुद्यमैः सुकृतिना-mRityukte कीदृशः कः स्यात् ? ' ॥ 81 ॥ वदति हरिरम्भोधि पाणिं श्रियः करवाणि कि?, किमकुरुत भो यूयं लोकाः सदा निशि निद्रया ? / मुनिरिह सतां वन्द्यः कीदृक् तथास्मि गुरुर्बुवे?, तव जडमते ! तत्त्वं भूयोऽप्यहं किमचीकरम् ? ॥ 82 ॥ रतये किमकुर्वातां, परस्परं दम्पती चिरामिलितौ। मोक्षपथप्रस्थितमतिः परिहरति च कीदृशी जनताम् ? ॥ 83 ॥ हे नार्यः ! किमकार्षुरुद्गतमुदो युष्मद्वराः काः किल ?, क्रुद्धः कामरिपुः स्मरं किमकरोदित्याह कामप्रिया ? / इच्छुर्लाभमहं मनोगृहगतं रक्षामि शम्भुं सदाऽपीति स्वं मतमूचुषे किल मुनिः कामाशिषं यच्छति ? ॥ 4 ॥ सरभसमभिपश्यन्ती, किमकार्षीः कं मम त्वमिन्दुमुखि ! ? / नयनगतिपदं कीहक्, पूजयतीत्यर्थमभिधत्ते? ॥ 85 ॥ विधुन्तुदः प्राह रविं ग्रहीतुं, कीहक्षमाहुः स्मृतिवादिनो माम् ? / का वा न दैवज्ञवरै स्तुतेह, प्रायेण कार्येषु शुभावहेषु? ॥ 86 ॥ अग्निज्वालादिसाम्याय, यं प्रश्नं श्रीरुदीरयेत् । तेनैव समवर्णेन, प्रापदुत्तममुत्तरम् । ॥ 87 ॥ कीहक्षोऽहमिति ब्रवीति वरुणः ? काप्याह देवाङ्गना, हंहो लुब्धक ! को निहन्ति हरिणश्रेणी वनान्याश्रिताम् ? / 187 Page #196 -------------------------------------------------------------------------- ________________ कान्तन्यस्तपदं स्तने रमयति स्त्री किं विधिर्वक्त्यदः, कि अन्नोन्नविरोहवारणकए जंपंति धम्मत्थिणो ॥ 88 ॥ खड्गश्रियोर्यमब्रवीत्, प्रश्न मुनिः किल स्वकम् । उत्तरं प्राप तत्रैव, कामेसिसेविषायते ॥ 89 ॥ कीडग्भवेत्करजकर्तनकारि शस्त्रं?, क्वाकारि किं रहसि केलिकलौ भवान्या? / कश्चित्तरुः प्रवणयश्च पृथग्विबोध्यौ, किं वा मुनिर्वदति बुद्धभवस्वभावः ? ॥ 90 ॥ कुमुदैः श्रीमान् कश्चि-द्गदपात्रं प्रश्नमाह यं भूमेः। तत्रैवोत्तरमलभत्, कैरवनिवहैरमामत्र ॥ 91 ॥ सदाहिताग्नेः क्व विभाव्यते का?, प्रावृष्युपास्ते शयितं क्व का कम् ? / दीर्वक्षणा वक्ति पुरःस्थिताऽप्यहमवीक्ष्यमाणा प्रिय ! किं करोमि कम्? लक्ष्मीर्वदति बलिजितं, त्वमीश ! किं पीतमंशुकं कुरुषे ? / अपरं पृच्छामि प्रिय !, किं कुर्वेऽहं भवच्चरणौ.? ॥ 93 ॥ प्रवीरवरशू(सूओदकं किल जगुर्जनाः कीदृशं?, पयो वदति कीदृशीं नृपतति श्रयन्त्यर्थिनः ? / चकार किमगं हरिर्वदत विस्मये किं पदं ?, निनीषुरमृतास्पदं कथमिहाह जैनो जनान् ? .. ॥ 94 ॥ का दुरितासढूषण-सान्त्वक्षतिभूमिरिति कृते.prshne। यत्तत्संमानवर्णं त-दुत्तरं कथयत विभाव्य ॥ 95 ॥ हंहो शरीर कुर्याः, किमनुकलं त्वं वयोबलविभाद्यैः ? / मदनरिपोईक्कीह-ग्जैनः कथमुपदिशति धर्मम् ? ॥ 96 ॥ विधत्से कि शत्रून् युधि नरपते ! वक्ति कमला?, वराश्वीयं कीहक् ? क्व च सति नृपाः स्युः सुमनसः ? / - 180 Page #197 -------------------------------------------------------------------------- ________________ विहङ्गः स्यात्कीहक् ? क्व रजति रमा पृच्छति हरप्रतीहारी ? भीरो किमिह कुरुषे ब्रूत मदनम् ? ॥ 97 ॥ कीदृग्भाति नभो ? न के च सरुजां भक्ष्या? नृपः पाति कं ?, वादी पाशुपतो विवाद उदयदुःखः शिवं वक्ति किम् ? / निर्दम्भेति यदर्थतः प्रणिगदेद्रूपं विपूर्वाच्च तत्, मीनातेः कमपेक्ष्य जायत इति क्त्वाप्रत्ययः पृच्छति ? ॥ 98 ॥ स्मृत्वा पक्षिविशेषेण जग्धं कमपि पक्षिणम् । वृष्णिवंशोद्भवो लक्ष्मी-मप्राक्षीत् किं समोत्तरम् ? ॥ 99 ॥ प्रपञ्चवञ्चनचणं, ध्यात्वा कमपि देहिनम् । विश्वम्भरा यदप्राक्षी-त्ततः प्राप तदुत्तरम् ॥ 10 ॥ जात्यतुरगाहितमतिर्लक्ष्मीपतिमप्सरो विशेषपतिः । यैर्वर्णैर्यदपृच्छत्तैरेव तदुत्तरं प्रापत् ॥ 101 ॥ केन केष प्रमोदः स्या-दिति पृच्छन्ति केकिनः । संगीतके च कीदृक्षाः, प्राह शम्भुर्न भान्ति के ... ॥ 102 ॥ कश्चिदैत्यो वदति दनुजान् घ्नन् हरे! किं किमाधाः ?, शक्रात्प्राहुः पृथगुदधिजाकान्तवैवस्वतान्ताः । / क्षिप्तः कश्चित् किल ललनया मन्मथोन्माथदुःस्थः, सख्या चख्ये कथमथ मन:खेदविच्छेदहेतोः ॥ 103 ॥ जननीरहितनरोद्भवलक्ष्मीः सितकुसुमभेदगतबुद्धिः । सध्रीची यदपृच्छत्तदुत्तरं प्राप तत एव ॥104 ॥ देवीं कमलासीना-मन्तकचिरनगररक्षकः स्मृत्वा। . यदपृच्छत्तत्रोत्तर-मवाप कालीयमानवपुरत्र ॥ 105 ॥ सैन्याधिभूरभिषिषेणयिषुस्त्वदीयः, किं किं करोति विजयी नृपते ! हठेन ? / 188 Page #198 -------------------------------------------------------------------------- ________________ कीहक् च मन्मथवतः प्रतिभाति कान्ता, पत्नीहितो वदति चेतसि कस्य पुंसः ? ॥ 106 ॥ कीहक्षा किं कुरुते, रतिसमये कुत्र गोत्रभिदि भामा ? / कस्मै च न रोचन्ते, रामा यौवनमदोद्दामाः ? ॥ 107 ॥ सिन्धुः काचिद्वदति विदधे किं त्वया कर्म जन्तो?, यज्वा कस्मिन् सजति ? हरिणाः क्वोल्लसत्युद्विजन्ति ? / / ब्रूते वज्रं पदमुपमितौ कि रविः पृच्छतीदं ?, देहिन् ! बाधाभरविधुरितः कुत्र त्वं किं करोषि ? ॥ 108 ॥ सन्तो कम्मि परम्मुहा ? घरमुहे सोहा कहिं कीरए ?, रूढे कम्मि रसंति दुट्टकरहा ? कम्मिं बहुत्तं ठियं ? / दिढे कत्थ य दूरओ नियमणे कत्थुल्लसंते दुअं, के मुंचंति धणुद्धर त्ति भणिरं मज्जायमामंतसु ॥ 109 ॥ मिथ्याज्ञानग्रहग्रस्तैः, किं चक्रे क्व किलाङ्गिभिः ? / क्वाभीष्टे का भवेत्कीह-गिति जैन ! वद क्षिते: ॥ 110 ॥ भाद्रपदवारिबद्धं, सितशकुनिविराजितं वियद्वीक्ष्य । कं प्रश्नं सदृशोत्तर-मकष्टमाचष्ट विस्पष्टम् ॥ 111 ॥ भूरभिदधाति शरदिन्दुदीधिति: केह भाति पुष्पभिदा? / प्रथमप्रावृषि वर्षति जलदे कः कुत्र संभवति ? ॥ 112 ॥ कीदृक्षः सन्निहपरभवे कीदृशः स्याद्धितैषी ?, . कीहक्का स्याद्वद गदवतामत्र दोषत्रयच्छित् ? / का कीदृक्षा पुरि न भवतीत्याहतुर्वारिभृङ्गौ ?, कीदृश्यो वा कुवलयदृशः कामिनः कीदृश स्युः? ॥ 113 ॥ मुदा यति कं ब्रूते, वर्णः कोऽपि सदैव का?| / ध्वान्तेऽन्ययाऽन्वितं वीक्ष्य, प्राहोमा कि हरं रुषा? ॥ 114 ॥ . . 189 Page #199 -------------------------------------------------------------------------- ________________ भूमी कत्थ ठिया भणेइ गणिया ? स्नो पहुत्तं कहिं ?, केली कत्थ करेसि किं हरिणहे दिटे ? कहिं तक्खणं ? / आमंतेसु करेणुअं पभणए नक्खत्तलच्छी कहिं ?, .... लोआ बिति कयत्तणं ? भण कहि मुद्धे धरेमो मणं . ॥ 115 ॥ किं कुरुषे को जन्तो ?, विष्णुः प्राह क्व कर्मविवशस्त्वम् ? / का क्रियमाणा कीहक्.?, कुत्र भवेद्वक्ति करवाल: ? ॥ 116 ॥ कपटपटुदेवतार्चा, बुद्धिप्रभुतोद्भवो नरःस्मृत्वा । समवर्णवितीर्णोत्तर-मकष्टमाचष्ट कं प्रश्नम् ? ॥ 117 ॥ भृङ्गः प्राह नृपः क्व रज्यति बत ? स्थैर्य न कस्मिन् जने ?, युद्धं वक्ति दुरोदरख्यसनिता कुत्र ? व भूम्ना गुणाः ? / कस्मिन् वातविधूनिते तरलता' ब्रूते सखी कापि मे ?, क्वोद्गच्छत्यभि वल्लभं विलसतोऽसङ्कोचने लोचने ? ॥ 118 ॥ कीदृक्षमन्तरिक्षं स्या-नवग्रहविराजितम् ? / हनूमता दह्यमानं, लङ्कायाः कीदृशं वनम् ? श्रुतिसुखगीतगतमनाः, shriisutbndhnvitrknnaikruciH|| प्रश्नं चकार यं किल, तदुत्तरं प्राप तत एव . ॥ 120 ॥ स्मरगुहराधेयान् किल, दृष्ट्वाऽग्रेऽङ्गारशकटिकाऽपृच्छत् । किं शत्रुश्रुतिमूलं, प्रश्नाक्षरदत्तनिर्वचनम् ॥ 121 ॥ जन्तुः कश्चन वक्तिका व रमते ? प्रोचुः कचान् कीदृशान्, ब्रह्मादित्रयमत्र कः कृशयति ? क्वेडागमः स्याज्जनेः ? / किं वाऽनुक्तसमुच्चये पदमथो धातुश्च को भर्त्सने ?, किं सूत्रं सुधियोऽध्यगीषत बुधा विश्रान्तविद्याधराः ? ॥ 122 ॥ याञ्चार्थविततपाणि, द्रमकं स्मृत्वा sdrthlobhem। . यैर्वर्णैर्यदपृच्छत्तैरेव तदुत्तरं लेभे . . . ॥ 123 ॥ 190 Page #200 -------------------------------------------------------------------------- ________________ मानं कुत्र ? क्व भाण्डे नयति ? लघु(सु)धामाप्तिराहानुकम्पा ?, शैत्यं कुत्र? व लोको न सजति ? तुरगः क्वार्च्यते ? क्व व्यवस्था ? / श्रीब्रूते मुत् क्व पुंसां? क्व च कमलतुला? मूलतः क्वाशुचित्वं, कस्मै सर्वोऽपि लोकः स्पृहयति पथिकैः सत्पथे कि प्रचक्रे ? 124 किं चक्रे रेणुभिः खे? व सति निगदति स्त्री रतिः क्वानुरक्ता ?, काक्रोधः ? क्रूरताऽत्र क्व च वदति ? जिनः कोऽपि लक्ष्मीश्च भूश्च । विष्णुस्थाण्वोः प्रिये के ? परिरमति मतिः कुत्र नित्यं मुनीनां ?, . किं चक्रे ज्ञानदृष्ट्या ? त्रिजगदपि मयेत्याह kshcijjinendrH॥ 125 / / किमकृत कुतोऽचलकमविक्रमनृप आह सुभगतामानी कश्चिदलं स्व्म्। कस्मै स्त्रीणां किं चक्रे का कस्मात्कस्य वद मत्कुण मम त्वम् ? पाता वः कृतवानहं किमु ? मृगत्रासाय कः स्याद्वने ?, .. कोऽध्यास्ते पितृवेश्म? कः प्रमदवान् ? कः प्रीतये योषिताम् ? / हृद्यः कः किल कोकिलासु ? करणेषूक्तः स्थिरार्थश्च को ?, दृष्टे व प्रतिभाति को लिपिवशाद्वर्णः ? पुराणश्च कः ? 127 लकेश्वरवैरिवैष्णवाः केऽप्याहुः प्रीतिरकारि केन केषाम् ? / किमकृत कं विक्रमासिकालः ? क्ष्माधरवारुणबीजगाव आख्यन्128 प्राहरविर्मद्विरहे, कैस्तेजःश्रीः क्रमेण किं चके ? / .. कीशि च नदीतीर्थे, नावतितीर्षन्ति हितकामाः? ॥ 129 ॥ स्थिरसुरभितया ग्रीष्मे, ये रागिष्ठा विचिन्त्य तान्प्रश्नम् । यं चके करिपुरुष-स्तदुत्तरं प्राप तत्रैव । ॥ 130 ॥ प्रणतजनितरक्षं कीदृगर्हत्पदाब्जं ?, वदति विगलितश्रीः कीदृशं कामिवृन्दम् ? / प्रणिगदति निषेधार्थं पदं तन्त्रयुक्त्या, कृतिभिरभिनियुक्तं किं किलाहं करोमि ? ॥ 131 ॥ 16 Page #201 -------------------------------------------------------------------------- ________________ दम्पत्योः का कीहक्के कं भेजुरिति सुनृपते ! ब्रूहि ? / मुक्ताः कयाद्रियन्ते, वदत्यापाच्यश्च मदनध्रुक् कीदृक् ? ॥ 132 ॥ ते (के) कीदृशाः क्व कृतिनो ? व्यञ्जनमाह रिपवोऽनमन् कस्मै ? | कां पातीन्द्रः पट्टो ब्रवीति ? कीहक् क्व भूः प्रायः ? ॥ 133 ॥ वर्षाः शिखण्डिकलनादवतीविचिन्त्य, शैलाश्ववक्नदहनाक्षरवावदूकान् लक्ष्मीश्च नष्टमदनश्च समानवर्णदत्तोत्तरं कथय किं पृथगुक्तवन्तौ ?134 संबोधयार्धमहिमांशुकरैः स्वभावं, कुर्वे कि(क)मित्यभिदधाति किलार्द्रभावः ? / क्षान्तिं वद प्रहरमाह्वय पृच्छ पुच्छं, ब्रूयास्तनूरुहमुदाहर मातुलं च . ॥ 135 ॥ किं कुर्यां हरिभक्तिमाह कमला कुत्र च्युते चाटुभिः ?, कीहक्षे किल शुक्लशुक्लवचसी कञ्चित्खगं प्राहतुः ? / ज्ञानं कीदृशि मोहभूरुहि भवेदिभ्यैः क्व चारुह्यते ?, वक्त्यार्किः क्व चुरा चकास्ति विमले कस्मिन्सरोजावली ? ॥ 136 ॥ किं कुरुथ: के कीदृशको, वांमलसौ पृच्छति तनूरुहरोगः । छेत्तुमवाञ्छन् वरभारामं, केनाप्युक्तः कोऽपि किमाह ॥ 137 / / का कीदृक्षा जगति भविनां वक्ति मृत्यूनरोगः ?, शोचत्यन्तः किल विधिवशात्कीगित्युत्तमा स्त्री ? / गम्भीराम्भ:सविधजनता कीदृशी स्याद्भयार्ता ?, ब्रूते कोऽपि स्मरपरिगतोऽरक्षि का भूरिभूपैः ? ॥ 138 सान्त्वं निषेधयितुमाह किमुग्रदण्ड: ?, स्वामश्रियं वदति किं रिपुसाच्चिकीर्षन् ? / नम्रःस्थिरो गुरुरिहेति वदन् किमाह ?, ये द्यन्ति शत्रुकमलां किल ते किमूचुः? ॥ 139 ॥ 190 Page #202 -------------------------------------------------------------------------- ________________ का स्त्री ताम्यति कीदृशा स्वपतिना? विद्या सदा किंविधा ?, सिध्येद्भक्तिमतोऽथ लोकविदिता का कीदृगम्बा च का|? किम्भूतेन भवेद्धनेन धनवान् सांख्येन पुंसेष्यते ?, कीदृक्षा प्रकृतिर्वसन्तमरुतोत्कण्ठा भवेत् कीदृशा ? . ॥ 140 ॥ केष्टा विष्णोनिगदति गदः प्राह सव्येतरोऽथ, श्रीरुद्राण्योः कथयत समाहारसंबोधनं किम् ? / प्राहर्जुः किं जिगमिषुमिनं वक्ति कान्ताऽनुरक्ता, सान्त्वं धूम्र प्रहरमपि संबोधयानुक्रमेण ॥ 141 ॥ भण केन किं प्रचक्रे, नयेन भुवि कीदृशेन का नृपते ? / काः पृच्छति तरलतरः, के यूयं किं कुरुत सततम् ? ॥ 142 ॥ लोके केन किलाऽऽपि कान्तकविता? कीदृग्महावंशजा, श्रेणिः ? श्रीसुरयाज्ञिकेन्द्रियजया बोध्याः समाहारतः । हे दुष्प्रवजितप्रदानक कुतः का पात्रदात्रोर्भवेत् ?, कीर्तिर्यस्य किलोत्तरं तमखिलं प्रश्नं सुरायै वद ॥ 143 ॥ तमालव्यालमलिने, कः क्व प्रावृषि सम्भवी ? / आख्याति मूढः क्वारूर्3ह-निस्तीर्णस्तूर्णमर्णवः ? ॥ 144 ॥ ध्वान्तं ब्रूतेऽर्हता का ? तृणमणिषु खगः कश्चिदाख्याति केन?, प्रीतिर्मेऽथाह कर्म प्रसभकृतमहो दुर्बलः केन पुष्येत् ? / कामध्रुग्वक्ति कात्र प्रजनयति शुनो युद्धहृत्पूर्वलक्ष्मी: ?, .. सत्तासन्दिग्धबुद्धिः कथमथ कृतिभिः शश्वदाश्वासनीयः ॥ 145 ॥ किमभिदधौ करभोरे, सततगति किल पतिः स्थिरीकर्तुम् ? / जननी पृच्छति विकचे, कस्मिन् सन्तुष्यते भ्रमरः ? ॥ 146 ॥ प्राधान्यं धान्यभेदे क्व ? कथयति वयः कीदृशी वायुपत्नी?; नक्षत्रं वक्ति कुर्वे किमहमिनमिति प्राह शस्त्रोपजीवी? / 183 Page #203 -------------------------------------------------------------------------- ________________ ब्रूहि ब्रह्मस्वरं च क्षितकमभिगद प्रोल्लसल्लीलमञ्जूलापामामन्त्रय स्त्री, व सजति न जनः प्राह कोऽप्य्म्बुप्क्स्सी॥ 147 ॥ कीदृक्ष लक्ष्मीपतिहृदयं ? कीदृग्युगं र्तिप्रीत्योः?॥.. कः स्तूयतेऽत्र शैवैर्गुणवृद्धी वाऽज्झलौ कस्य ? ॥ 148 ॥ कुत्र प्रेम ममेति पृच्छति हरिः ? श्रीराह कुर्यां प्रियं, किं प्रेम्णाहमहो गुणाः कुरुत किं यूयं गुणिन्याश्रये?] किं kurve'ya'mahaM ? प्रगायति किमुद्गाताह सीरायुधः ?, किं प्रेयः प्रणयास्पदं स्मरभवः पर्यन्वयुङामयम् ? ॥ 149 ॥ विकरुण ! भण केन किमाधेया ?, का रज्यते च केन जनोऽयम् ? / कार्या च का वाणिज्या?, का धर्मे नेष्यते ? कयाऽरञ्जि हरिः ?150 काः कीदृशी:कुरुध्वे किं ?, तोषाग्निनर्षयो यूयम् । किमहं करवै मदनभयविधुरितः कान् कया कथय ? ॥ 151 ॥ कृषीवलः पृच्छति कीगार्हतः ?, क्व केन विद्वानुपयाति हास्यताम् ? / सुरालयकीडनचञ्चुरुच्चकैश्च्युतिक्षणे शोचति निर्जरः कथम्? ॥ 152 कं कीदृक्षं स्पृहयति जनः शीतवाताभिभूतः ?; कश्चिद्वृक्षो वदति पलभुग्मांससत्के क्व रज्येत् ? / hetui~te परिवहति का स्थूलमुक्ताफलाभां ?, यव्यक्षेत्रक्षितिरिह भवेत्कीदृगित्याह काकः? ॥ 153 ॥ श्रीचित्ते प्रियविप्रयोगदहनोऽहं कीदृशे किं दधे ? प्रेम्णा किं करवाण्यहं हरिपदो: पप्रच्छ लक्ष्मीरिति ? / कस्मै चिक्लिशुरङ्गदादिकपयः ? क्वानोकहे नम्रता ?, कस्मै किं विदधीत भक्तविषयत्यागादिकर्माऽर्हतः ? . ॥ 154 ॥ हिमवत्पत्नी परिपृच्छति कः, कीहक् कीदृशिः कस्याः कस्मिन् ? / केन न लभ्या नृसुरशिवश्रीरित्याख्यत्किल कोऽपि जिनेन्द्रः ? 155 114 Page #204 -------------------------------------------------------------------------- ________________ तणजलतरुपुत्रं वाहसुन्नं पि स्नं, भण हरिणकुलाणं केरिसं केरिसं नो? प्रलयपवनवेगप्रेरणात् कीदृशेऽब्धौ, सतततदधिवासं व्यूढमैक्षं तकं वा? को धर्मः स्मृतिवादिनां? दधति के द्विःसप्तसंख्यामिह ?, प्रार्थ्यन्ते च जनेन के भवभवाः? पुंसां श्रियः कीदृशः ? / के वाऽभ्रङ्कषकोटयः शिखरिणां रेजुस्तथा कांश्चन, श्रीरस्मानजनिष्ट नाङ्गजमिति प्रोक्तान् वदेत्किं स्मरः? ॥ 157 ॥ . पाके धातुरवाचि कः ? क्व भवतो भीरो ! मनः प्रीतये ?, सालङ्कारविदग्धया वद कया रज्यन्ति विद्वज्जनाः ? / पाणौ किं मुरजिबिभर्ति ? भुवि तं ध्यायन्ति वा के सदा?, के वा सद्गुरवोऽत्र चारुचरणश्रीसुश्रुता विश्रुताः ? ॥ 158 ॥ कः स्यादम्भसि वारिवायसवति ? क्व द्वीपिनं हन्त्ययं ?, लोकः (क) ? प्राह हयः प्रयोगनिपुणैः कः शब्दधातुः स्मृतः ? / ब्रूते पालयिताऽत्र ? दुर्धरतरः कः क्षुभ्यतोऽम्भोनिधे-? ब्रूहि श्रीजिनवल्लभस्तुतिपदं कीदृग्विधाः के सताम् ? ॥ 159 ॥ प्रत्येकं हरिधान्यभेदशशिनः पृच्छन्ति किं लुब्धक?, त्वं प्राप्तं कुरुषे मृगव्रजमथो खादद्गृहीताऽवदत् । कीदृग्भाति सरोऽर्हतश्च सदन ? किं चाल्पधी प्नुवन्, पृष्टः प्राह ? तथा च केन मुनिना प्रश्नावलीयं कृता? ॥ 160 ॥ किमपि यदिहाश्लिष्टं क्लिष्टं तथा विरसं क्वचित, प्रकटितमथाऽनिष्टं शिष्टं मया मतिदोषतः । तदमलधिया बोध्यं शोध्यं सुबुद्धिधनैर्मनः, प्रणयविशदं कृत्वा धृत्वा प्रसादलवं मयि ॥ 161 ॥ 15 Page #205 -------------------------------------------------------------------------- ________________ // 2 // // 4 // अज्ञातकर्तृकम् ॥ दृष्टान्तशतकम् -1 ॥ तेजोऽत्युग्रमपि द्रव्या-भावे पुंसां प्रणश्यति । वह्निश्चण्डप्रतापोऽपि भस्म स्यादिन्धनक्षये वृद्धानामथावज्ञा स्यादत्यासन्नापदामिह । पूर्णोऽथारात्कलपा(पे)तो राकेन्दुः केन वन्द्यते सापवादः समृद्धोऽपि प्रायोऽवज्ञायते जने । पूर्णेन्दुः किं तथा वन्यो निकलङ्को यथा कृशः सत्कृत्यस्तोकमस्तोकं प्रार्थ्यतेऽतिनवः प्रभुः । नवेन्दुः पोतभक्तानि तन्तुनाभ्यर्च्य याच्यते . सर्वस्य मुष्यतेऽवश्यं परपीडाकृतोऽजितम् । मन्थान्म्रक्षणमुघृष्य गृह्यते दधिमन्थकात् श्रीमतां दम्पतीधर्मे नेआ कापि परस्परम् । श्रीपतिर्यो पिकासक्तो मूर्षासक्ता हरिप्रिया .. श्रीमतादृतमश्रेष्ठमपि श्रेष्ठं न दुःस्थितैः । शङ्खोर्व्यः श्रीपतेः पाणौ कपालं न कपालिनः छद्मात्तं महतां वित्तं याति प्राणैः समन्वितम् । विदार्योदरमाकृष्टा वेदाः शङ्खस्य विष्णुना केचित्पिबन्ति पानीयमपि नारीनिरूपितम् । दशामुखापितं पश्य प्रदीपः स्नेहमश्नुते कस्याप्यशर(सदृ)शोऽपि स्याद्रामासौभाग्यमद्भुतम् । स्वाङ्गे निवेश्यते स्त्रीभिरातन्यतेऽन्यकञ्चकः वीरस्यापि वणिक्सार्थे क्षुद्रात् भवति गञ्जना । / शूरोऽपि सोमपार्श्वस्थो राहुणा गिलितो न किम् 16 ॥ 7 ॥ ॥ 8 // // 9 // // 10 // Page #206 -------------------------------------------------------------------------- ________________ // 12 // = // 13 // = // 14 // // 15 // // 16 // // 17 // = अशस्त्रोऽपि वणिग्विप्रौ विद्रवेत् क्षत्रियः क्षमः । अबाहुरपि राहुः स्यात् चन्द्रार्कग्रसनप्रभुः वीरे शस्त्रं न वा मूर्तिः स्फूतिरेव समीक्ष्यते । पश्य पुष्पैरनङ्गेन निजिता जगतां त्रयी निष्फलं बलमङ्गानां प्रायेण क्रूरसङ्गरे । न नाशाय न युद्धाय बाहो:(?) पादाः करा रवेः गीयन्ते वीर्यवन्तस्ते ये रणे न पराङ्मुखाः । भुजा एव बलख्याताः पतद्वतो(द्वन्तो)'भिसम्मुखाः अद्भुताभ्युदयं दधुर्वृत्तवन्तः पुरस्कृताः । बिन्दुरग्रे कृतोऽङ्कानां दत्ते दशगुणोन्नतिम् अन्तःशून्यानुगैः स्वामी जीवन्नपि मृतायते । सकलोऽथ प्रमाणाङ्को बिन्दुना पृष्ठगामिना उद्वेजितोऽपि सद्वृत्तः कालमुख्यं बिभर्ति न । . वर्णोज्ज्वलधरो नित्यं भुज्यमानोऽपि पर्पटः सवृत्तो दण्ड्यतेऽथाऽऽरात् छिद्रीप्राप्तोऽपि मुच्यते । वारिहारिघटीं त्यक्त्वा ताड्यते तटझल्लरी कृतेऽपि दोषे सवृत्तः सारमादाय मुच्यते । रिक्तीकृत्य घटी वारिहारिणी स्थाप्यते पुनः . छिने मूर्धनि वीराणां धावत्यारभटं धटम् । . रुद्रनेत्राग्निदग्धाङ्गोऽथ(था)नङ्गोऽद्यापि जृम्भते आसक्तिं कुरुते नीचेऽलं पाकमिलितः प्रभुः । रसमिश्रं लगत्याशु किं न स्वर्णमुदम्बरे दद्यान्मानं प्रभु त्ये व्यापारभारमर्पयन् । . सूर्यः कुर्यात्कलान्यासं तमोनाशकृतेऽनले = ॥ 18 ॥ ॥ 19 // = // 20 // // 21 // // 22 // // 23 // = 197 Page #207 -------------------------------------------------------------------------- ________________ // 24 // // 25 // राजसंसदि न द्वेष आजन्मद्वेषिणामपि । एकवासो भवेत् राजमुद्रायामक्षर-श्रियोः परस्वाम्ये(म्य)पि तेजस्वी क्षुद्रात् रक्षत्युपद्रवात् । ब्रनो विध्वंसते ध्वान्तमन्यवारदिनेन किम् अलीकोक्त्या महान्तोऽपि विमुच्यन्ते प्रतिष्ठया । मिथ्योक्ते स शिरःस्पर्शादपूज्यो भुवि पद्मभूः . महतां नामतोऽपि स्यात् क्षुद्रोपद्रवविद्रवः । किमगस्तिस्मृतेरेव नाहारार्तिः प्रणश्यति ॥ 26 ॥ ॥ 28 // // 29 / // 30 // लक्ष्मीः पीडासहिष्णूनाम् .............. मानम्लानमपीच्छन्ति केचन स्वार्थपूरिताः । सहेतास्यरजःक्षेपं कुतपो रससंभृतः रिणमत्यर्थमप्यङ्गीकुर्यात्सर्वोऽपि दुर्बलः । क्षीणेन्दुरीहते पोतभक्तवृद्ध्या दशाञ्जनात् महतामप्यवज्ञा स्यात् वेषस्याडम्बरं विना । अब्धिमन्थेऽर्धचन्द्रोऽभूदीशेऽपि कृत्तिवाससि स्फूर्जयन्त्युद्भूतस्फूर्ति विना मृत्युं न केचन । / कोटिवेधी भवेत् सर्व-धातूनां पारदोऽमृतः परप्राणपरित्राणं स्वप्राणैः केऽपि कुर्वते । लवणं क्षिप्यते वह्नौ परदोषोपशान्तये । दुष्टसंचेष्टिते शिष्टे शिष्टः स्यादतिदुःखितः । सविषाणीक्ष्य भक्ष्याणि चकोरः किं न रोदिति स्त्रीणामपि सशास्त्राणां परचर्चाकृतौ रतिः । / साक्षरा सर्ववस्तूनां मानमुन्मानयेत्तुला 198 ॥ 33 ॥ ॥ 34 // // 35 // Page #208 -------------------------------------------------------------------------- ________________ // 40 // स्वार्थसंसिद्धये या महत्ताऽतिलघोरपि । तृणाय पाणी युज्येते भक्तान्ते दन्तशुद्धये ॥ 36 ॥ कुटिलस्य श्रियः प्रायो जायन्ते कष्टवेष्टिताः । विना वेधव्यथां कर्णैः स्वर्णाशोऽपि न लभ्यते ॥ 37 ॥ उद्वेगकारिणः क्रूराः सह संवासिनामपि । एकास्यस्थाः समीहन्ते दशना रसनाग्रहम् ॥ 38 ॥ मलिनान्निर्मले नाशो निर्मलात् मलिने गुणः । पूणिकागुणकृत्तर्कोस्तर्कुस्तस्याः क्षयङ्करी . ॥ 39 ॥ अकर्मण्यपि मर्मज्ञे विफलो विक्रमश्रमः । लब्धच्छिद्राणि सिक्थानि चर्व्यन्ते न रदैरपि नीचोऽपि स्फूर्तिविख्यातः सेव्यः श्रेष्ठोऽपि नापरः । तोषरोषक्षमाः ख्याताः पादा वन्द्यास्तु नो शिरः ॥ 41 ॥ दुष्टपुत्राचरणतः पितुः स्यान्मानमर्दना । कस्य न क्षालयत्यंहीन् पङ्कविच्छुरितान् पयः ॥ 42 ॥ समारचयति प्रायो पिता पुत्रविनाशितम् । . जलेन क्षाल्यते सर्व पङ्कन मलिनीकृतम् ॥ 43 ॥ दुष्टः प्रविष्टमात्रोऽपि विपाटयति शिष्टहत् । सौवीरान्तर्गते क्षीरे विशीर्यंत सहस्रधा ... ॥ 44 ॥ परि(र)वित्तव्ययं वीक्ष्य खिद्यन्ते नीचजातिकाः । न शुष्यति यवासः किं वारि व्ययति वारिदे ॥ 45 ॥ महान्तो ये महान्तस्ते परैश्चेदपमानिताः । अहो मुखे मिखी(सी)दानादपि दृष्टिः प्रसीदति ॥ 46 ॥ आस्तां सचेतने रागो दुःखं निश्चेतनेऽपि तत् । खण्डनक्षारनिक्षेपपदक्षोदैः कुसुम्भवत् ॥ 47 ॥ 199 Page #209 -------------------------------------------------------------------------- ________________ गुणी श्लाघ्यः सरागोऽपि पर्यन्ते यदि. रागमुक् । श्वेताञ्चलं हि कौसुम्भोत्तरीयवसनं श्रिये ॥ 48 ॥ विना पुंसः स्त्रिया कर्म साध्यते साधु न कचित् । रसना दशनाभावे किं जल्पति किमत्ति च ॥ 49 ॥ कार्याकार्याय कस्मैचिद्वकता. सरलैरपि । जहृतां वस्तुनो वेत्ति किं चक्रुः कोणनां विना ॥ 50 ॥ वरं सा निर्गुणावस्था यस्यां कोऽपि न मत्सरः । गुणयोगेऽपि वैमुख्यं विश्वस्यापि प्रसूनवत् हृदयान्तर्गुणान् धत्ते कोऽपि केसरपुष्पवत् । .... बहिः कृतगुणो भूयान् दृश्यतेऽथ प्रसूनवत् . ॥ 52 ॥ सन्ततौ लक्षसङ्ख्यायामेक एव विराजते । तद्विहीनस्थितैरङ्गैः शून्यता प्राप्यतें ध्रुवम् लब्धे सहायमात्रेऽपि विक्रामन्ति महौजसः । विघ्नाली दलयत्याखुवाहनोऽप्याखुवाहनः .. ॥ 54 ॥ गुणी लघुरपि स्तुत्यः सुमहानपि नागुणी । यथेआपर्वणः श्लाघा लघोः स्यान्नालघोस्तथा स्थानं सर्वस्य दातव्यमेक .......... ॥ 56 // घटमप्यङ्गवगृहन्ति रङ्गतस्त्यागिनः(?) स्त्रियः । अमूर्धापि न किं श्रीदः(द-) कञ्चकः स्त्रीहृदा धृतः ॥ 57 ॥ यावन्न स्वार्थसंसिद्धिस्तावदेव सुहृज्जनः । फलमारामिकः प्राप्य पश्य रम्भा निशुम्भति ॥ 58 ॥ सुवृत्तः सुगुणः सोढा परार्थेऽनर्थमात्मनि । . अन्तर्भूय पुयः स्फारघातादवति देहिनम् ॥ 59 ॥ 200 Page #210 -------------------------------------------------------------------------- ________________ // 60 // // 61 // // 62 // // 63 // // 64 // // 65 // गुणिनोऽपि गुणाधानं कदापि स्यादवस्तुतः । विनाम्लतकनिक्षेपान दुग्धं दधि जायते दृश्यते महतां पङ्क्तौ जनैस्तुच्छोऽपि कार्यतः । किं न विन्यस्यते दक्षैर्नाणकान्तः कपर्दिका षण्ढेऽप्यर्थप्रदे पुंसि ध्रुवं रज्यन्ति योषितः । नपुंसकमिदं श्रीदं दृष्ट्या कज्जलमादृतम् समं भ; कुलीनस्त्री सुखदुःखे विगाहते । वृद्धि वित्प(प)दमप्येति नदेन सह पद्मिनी दुर्जनैर्दूषिता राजत्यधिकं काव्यपद्धतिः । लूकाझलकितं चूतं युज्यते पाकसम्पदा प्रथमं स एव साध्यो यद्बलतो रिपुरुपद्रवं कुरुते । दशवदननिधनमतिना रघुपतिना जलनिधिरबन्धि ईषल्लघुप्रवेशोऽपि स्नेहविच्छ(च्छि)त्ति पण्डितः । कृतक्षोभो नरीनति खलो मन्थानदण्डवत् ........रसायनं यस्याः प्रयोगे पूर्वपुरुषाः । मृता जीवन्ति जीवन्तः पुनः स्युः कीर्तिपीवराः महानाय महतामप्यसाधुसमागमः । पश्य रावणसंसर्गात् बन्धमाप पयोनिधिः स्वान्ययोरुपकारी स्याद् ध्रुवं नीचः सदाश्रयः । वर्णाश्रया सखी स्वं च पत्रं च कुरुतेऽर्चितम् लक्ष्मीरसायनाभावे ये मृताः खलु ते मृताः । ये जीवन्ति पुनस्ते स्युर्जीवन्मृतसहोदरा: सदलाभे कलौ काले श्री: खेलति खलेषु यत् । ततो मन्ये निराधारा न नारी वर्तितुं क्षमा . 201 ॥ 67 ॥ // 68 // // 69 // // 70 // // 71 // Page #211 -------------------------------------------------------------------------- ________________ // 72 // // 73 // कठोरमपि सौख्याय प्रस्तावोच्चरितं वचः । याने वामखरारावः शिवायारतिकार्यपि सदा सौख्यकरं क्वापि माधुर्यमपि vaya'te । अरतिं कुरुते वीणा रणरङ्गाङ्गणे न किम् विना भाग्यं वरं वस्तु वृद्धत्वे नोपलभ्यते । अब्धिमन्थोत्थरत्नेषु भिक्षैवासीत् पितामहे .. प्रायः श्रिया वृतं वस्तु लभते भुवि गौरवम् । श्रीवृक्षपर्णमालेव तोरणे मङ्गलप्रदा .. प्रायः पुसां धनोन्मानात् हृदयोष्मा प्रवर्तते । / धूमरेखाप्रस्तर: स्यात् वरिन्धनमानतः साकारोऽपि सुवृत्तोऽपि निर्द्रव्यः कापि नार्घति । व्यक्ताक्षरः सुवृत्तोऽपि द्रम्मः कूट विवर्यते इन्दिरानादृते यान्ति विदा एव कलङ्कताम् । अश्रीदृष्टो भवेद् द्रम्मः साक्षरो बाह्यटङ्कितः ॥ 75 ॥ ॥ 76 // // 77 // // 78 // समाश्रयन्ति सर्वेऽपि ................. // 79 // अत्यासक्तस्य मूर्धानमधि ....... ॥ 80 ॥ // 81 // // 82 // सदोषपत्यसंयोगे मोदते .......... सदा सर्वस्वदा शक्ता स्थानस्थेऽपि प्रिये प्रिया । . किं न प्रावृषि वृक्षस्थं बकी भोजयते बकम् बाह्यानुरागिणां रागो नाम चापदि नश्यति । मुशलो(ले) खण्डनाच्छालिरामशालित्वमुज्झति 202 ॥ 83 ॥ Page #212 -------------------------------------------------------------------------- ________________ अनुरक्तं स्त्रियामाग्र्यं सदा देयं शिवार्थिनाम् । भानुरभ्युदयाकाङ्क्षी कुर्यादग्रेसरी प्रभाम् ॥ 84 ॥ पुरुषेण न मोक्तव्या निराशीकृत्य योषितः । त्यजेत्प्रकृतिमात्मापि क्षिप्त्वास्ये रत्नपञ्चकम् ॥ 85 ॥ तेजस्विनोऽपि नारीभ्यः क्षतिः पुंस्त्वस्य जायते । कणिक्काश्रितदीपस्य दीपिकेति किल श्रुतिः ॥ 86 ॥ आत्मानं प्रकाशयेत् विद्वान् मा निष्पन्नप्रयोजनः । राहुर्गृहीतचन्द्रार्को दृश्यते दिवि नान्यदा ॥ 87 ॥ भ्रष्टप्रतिष्ठः किल साधुलोकः प्राप्तप्रतिष्ठस्तु कलौ खलौघः । ततः खलौघैः खलु खेलति श्रीः कालोचितं केऽपि विचारयन्ति 88 गुरुः सुवृत्तः पूर्णोऽपि स्याददानादधो घटः । लघुः काणोऽपि कुब्जोऽपि दानादुपरि कर्करी ॥ 89 ॥ महोत्सवोऽथ पुण्यानां विपदे न मुदे भवेत् । सर्वानन्दददीपाल्यां सूर्पकं ताडयेज्जनः . ॥ 90 ॥ मार्यमाणः सुवृत्तोऽपि परमर्माणि भाषते । वारिहारिघटीदोषताडिताऽऽख्याति झल्लरी ॥ 91 ॥ आपद्गतोऽपि संदृष्टः कुलीनः परसौरव्यदः । मृन्मङ्गलाय मार्गे स्यात् खरारूढापि सम्मुखी ॥ 92 ॥ अकार्यकार्यपि त्यागी महामहिमभूर्भवेत् । स्तुत्यो भागेऽपि कन्याया वर्षन् हस्तेन भानुमान् ॥ 93 ॥ मिर्लक्षणः क्षणालक्ष्मीमाश्रयस्यापि लुम्पति । पतन्कपोतः कुरुते शाखाशेषं हि शाखिनम् ॥ 94 ॥ लक्ष्मीभवानि तेजांसि ॥ 95 ॥ 203 Page #213 -------------------------------------------------------------------------- ________________ विशीर्यन्ते कदर्यस्य श्रियः पातालपत्रिमाः । अगाधमन्धकूपस्य पश्य शैवलितं पयः ॥ 96 ॥ ॥ 97 // // 98 // परे पाण्डुरितं हन्तुम् ......... मूर्खस्य मुखमीक्षन्ते क्वापि कार्ये विचक्षणाः । विना निकषपाषाणं को वेत्ति स्वर्णवणिकाम् विभवे विभवभ्रंशे सैव मुद्रा महात्मनाम् । अब्धौ सुरात्तसारेऽपि न मर्यादाविपर्ययः सेवितोऽपि चिरं स्वामी विना भाग्यं न तुष्यति । भानोराजन्मभक्तोऽपि पश्य निश्चरणोऽरुणः ॥ 99 ॥ .. ॥ 100 // 204 Page #214 -------------------------------------------------------------------------- ________________ // 2 // // // // 5 // // दृष्टान्तशतकम्-2 ॥ देवा भाग्यवतां पक्षे प्रायो धार्मिकलोकतः । चक्रे कोणिकसान्निध्यं चेटकस्य न कौशिक: रक्षकेष्वपि देवेषु क्रूरकर्म विजृम्भते । श्रुत्योः कीलव्यथाः वीर: सेहे किं न सुरार्चितः स्पर्द्धया धर्मकृत्यानि महान्तोऽपि प्रकुर्वते । दृष्ट्वा दशार्णभद्रद्धिमिन्द्रोऽप्यागात् तथा जिनम् व्यापत्तापे कृपास्नेही महतामपि नश्यतः । कान्तां तथा हि कान्तारे राज्यभ्रंशे नलोऽत्यजत् महतामप्यहो राज्यतृष्णा मुष्णाति सन्मतिम् । स्वभ्रातुर्भरतोऽप्युच्चैश्चकं चिक्षेप सन्मुखम् वैराग्यं जनयत्याशु बन्धुजा विक्रिया सताम् । बुद्धो बाहुबलिर्बुद्ध्वा भ्रातरं भ्रान्तसन्मतिम् दृष्ट्वा बलवती पृष्टिमल्पोऽप्यारभते महत् । ययौ किं चमरो नेन्द्रसभां श्रीवीरनिश्रया कोपाटोपात्कृतेऽप्यार्थे विमृशन्ति महाधियः । संजहार पवि शको सुरं ज्ञात्वा जिनाद् दृढम् अदत्तेऽपि फलं भावाद्विफलं भाववर्जितम् । ' नवश्रेष्ठि(ष्ठी) ददौ दानं जीर्णस्तु फलभागभूत् क्षान्त्या तुष्यन्ति तत्त्वज्ञास्तपसापि न तां विना । हित्वा सेआन् मुनीन् देव्या नेमे क्षान्तिधनो मुनिः गिरां दूरेऽस्तु चित्तस्याप्यत्याज्यो निश्चयः सताम् । व्युत्सर्ग नामुचत् दीप्रे दीपे चन्द्रावतंसकः . . . 205 ॥ 6 // // 7 // // 8 // // 9 // // 10 // Page #215 -------------------------------------------------------------------------- ________________ दृढशीलसमृद्धीनां स्वयं तुष्यति देव्ता। पश्य जम्बूगुणैर्देव्याः प्रभावः प्रा(प्र)भवो हृतः ॥ 12 ॥ त्यजन्त्यनार्यकर्म द्राक् कुलीनाः प्रेक्ष्य बोधिदम् । / बुद्धो जम्बूप्रभोर्वाचा प्रभवः किं न चौरराट् ॥ 13 ॥ विना यत्नं महापुण्यप्राप्तिः कस्याप्यहो भवेत् । पायसं संगमः काप संगमः क्व मुनेरभूत् . ॥ 14 ॥ सत्कृतं सुकृतं कुर्यादल्पस्यापि महत्फलम् । किं नातं(प्तः) शालिभद्रेण शालिभद्रेण वैभवम्(व:) ॥ 15 ॥ दानं देवैरपि श्लाघ्यं वेलादत्तं विशेषतः । / स्मृत्वा दानं ददौ राज्यं मूलदेवाय देवता न त्यजन्ति दुरात्मानः स्वभावं भाषिता अपि । कालसूकरिकः कूपे क्षिप्तोऽप्यौज्झत्कथं वधम् ॥ 17 ॥ स्वयं(स्वं) कष्टे पातयित्वापि प्राज्ञः पापानिवर्तते । कुठारेणांहिमाजघ्ने कि नोज्झन् सुलसो वधम् ॥ 18 ॥ स्फुरन्ति मोहराजस्य मुनीन्द्रेष्वपि केलयः । मुञ्चत्यश्रूणि दिष्ट्यान्ते सूनोः शय्यम्भवोऽपि यत् ॥ 19 ॥ दूषयन्ति निजां सन्धां कलयापि न सात्त्विकाः । मोदकान् कृष्णलब्ध्याऽऽप्तान् पर्यस्थापयदाच्युतिः ॥ 20 ॥ सर्वस्यापि समो धर्मो नान्वयं सन्तमीक्ष्यते । तत्कुलं नन्दिषेणस्य पुण्योत्कर्षश्च तादृशः ॥ 21 ॥ कुलीना व्रतभङ्गेऽपि हितमेवाचरन्त्यहो । दश बोधितवान्नित्यं नन्दिषेणोऽवकीर्ण्यपि ॥ 22 ॥ सुचिरं परिपाल्यापि विफलं व्रतमुज्झितम् । पश्याधः कण्डरीकोऽगात्ततो दीर्घतपा अपि . ॥ 23 ॥ 206 Page #216 -------------------------------------------------------------------------- ________________ महद्भिस्तुलनामिच्छन्ननात्मज्ञो विनश्यति । स्पर्द्धया स्थूलभद्रस्य पश्य यन्मुनिरन्वभूत् .. वृथा वाग्विहितो यत्नः कर्म भुक्तं विलीयते । भेजे तथात्तदीक्षोऽपि भामिनी मुनिराईकः ॥ 25 ॥ बलिष्ठैरपि दुर्लध्या तुच्छापि स्नेहशृङ्खला । तस्थौ किं नार्द्रको नद्धः श(शिशुना तर्कुतन्तुभिः ॥ 26 ॥ निःसङ्गैरपि नोपेक्ष्या शासनस्य तिरस्क्रिया । वज्रस्वाम्यपि पुष्पौघमानिनायाऽन्यथा कथम् ॥ 27 ॥ यन्न बुद्ध्यापि सम्भाव्यं धर्मात्तदपि जायते । प्रोद्धृतं पश्य चालिन्या कूपादम्भः सुभद्रया ॥ 28 ॥ किं पुत्रैरर्थितैरेकैः श्रिये साध्व्यः सुता अपि । सतीमतल्लिकाः पुत्र्यः पुपुवुश्चेटकान्वयम् ॥ 29 ॥ अयत्नात्तत् कदापि स्यात् यत्कष्टैरपि नो भवेत् । गौतमानुगमादेव दिन्नाद्यैः प्राप्ति केवलम् . ॥ 30 ॥ दर्शनादपि पूज्यानां जायते पुण्यसन्ततिः । / हालिको गौतमालोकादभवत् बोधिबीजभाक् ॥ 31 ॥ यत्र कुत्राप्यसम्भूतं दैवात्तदपि जायते । क्षिप्ता स्रक् कृष्णया जिष्णौ ववे पञ्चाऽपि पाण्डवान् ॥ 32 ॥ प्रायः पापैर्न लिप्यन्ते सदाचाराः कृतैरपि । / तद्भवेऽपि स्म सिध्यन्ति बन्धुघातेऽपि पाण्डवाः न लवन्ते सदाचाराः स्वाम्यर्थेऽपि स्वकं वचः । कृत्वा कौरवसाद्राज्यं प्रावात्सुः पाण्डवाः स्युः (वने) ॥ 34 ॥ अवाक्प्रतिष्ठाशीलानां ध्रुवं नाशो धनायुषोः । काले राज्यममुञ्चन्तो विलीनाः किं न कौरवाः ॥ 35 ॥ 200 Page #217 -------------------------------------------------------------------------- ________________ // 36 // // 37 // // 38 // // 39 // . // 40 // .. // 41 // को बलस्यावकाशोऽस्ति दैवे प्रत्यर्थितां गते । तटस्थस्यैव दैत्यारेर्दग्धा द्वारवती पुरा पितृन् बाल्येऽनुवर्तन्ते शि(श)लाकापुरुषा अपि । जरासिन्धुभये नष्टौ हरिनीलाम्बरावपि दुस्त्यजो विषयासङ्गस्तपस्यपि चिरं स्थितैः । दृष्ट्वा राजीमतीरूपं विचक्रे रथनेम्यपि कुरुध्वं किमकृत्यानि प्रभुत्वश्रीबलोद्धताः । हृत्वा सीतां दशास्योऽपि ययौ नाशं न किं श्रुतम् भेकी यत्स्याच्छिरस्ता(तो)'हेस्तन्मान्त्रिकविजृम्भितम् । यन्मुनेर्बोधकृत्कोशा स्थूलभद्रप्रभैव सा यद्यस्मादत्यसम्भाव्यं कदापि स्यात्ततोऽपि तत् । पश्य पण्याङ्गना कोशा मुनि मार्गे न्यवेशयत् घोरमप्यघमुग्रेण तपसा श्वेव नश्यति । प्राप्तं चिलातीपुत्रेण स्त्रीवधेऽपि त्रिविष्टपम् अपि बुद्धिमतां धुर्धर्मदम्भो न भिद्यते । . नीतोऽभयकुमारोऽपि श्रावकीभूय वेश्यया भवेत् दुश्चारिणां यत्नः सुमहानपि निष्फलः । प्रद्योतोऽकारयद्वप्रं न तु प्राप मृगावतीम् पश्चात्तापे सति प्रायो हिते प्रज्ञा प्रवर्तते । श्रीवीरप्रतिमां कृत्वाऽपूजयत्स्वर्णकृत्सुरः विवेकिनां परद्रव्यं तृणादपि न किञ्चन । दृष्ट्वाऽऽगात् कुण्डलं भ्रष्टं नागदत्तोऽन्यवर्त्मना जीवा दुःखेन मोच्यन्ते विषयाद् विबुधैरपि । गन्धर्वनागदत्तस्य कियद् बोधे सुरोऽक्लिशत् 208 ॥ 42 ॥ ॥ 43 // // 44 // // 45 // // 47 // Page #218 -------------------------------------------------------------------------- ________________ सुराः कुर्वन्ति सान्निध्यं सङ्कटे शीलशालिनाम् । जाता सुदर्शनस्याहो शूलिकापि सुखासनम् । ॥ 48 ॥ इष्टप्राप्तौ महेच्छानां चेदिच्छैव विलम्बते । अवन्तीसुकुमालस्य को लग्नः स्वर्गतौ क्षणः ॥ 49 ॥ सर्वासामपि शक्तीनां तपःशक्तिविशिष्यते । लङ्केन्द्रस्यास्खलद् यानमूर्ध्वं वालिमुनेर्गतम् ॥ 50 ॥ यस्तारुण्येऽपि दुःसाध्यः सोऽर्थो बाल्येऽतिचित्रकृत् । अन्त्यस्य देवकीसूनोः सत्त्वे को नाधुनच्छिरः ॥ 51 ॥ अप्रकम्प्या sthitiqhatatattvAmA(नां) त्रिदशैरपि । यक्ष एव विलक्षोऽभूत् न विलक्षस्त्रिविक्रमः ॥ 52 ॥ गुणिनां गौरवं कार्यं वयोपेक्षा न युज्यते । वज्रं किं वाचनाचार्यं न बाल्येऽप्यकरोद् गुरुः ॥ 53 ॥ गौरवाय गुणा एव वयस्तत्र न कारणम् । वज्रः शावोऽपि पूज्योऽभूत् नैव वृद्धोऽपि तत्पिता ॥ 54 ॥ श्रेयः सर्वस्वहा क्रोधः कृतः प्रान्ते. विशेषतः । निरार्यापि(निर्याम्यापि) परान् दुष्टं जन्माप स्कन्दकः स्वयम् 55 पूर्वं किं न कृतं पुण्यं मा रोदीर्दुर्गतौ गतः । दुःखान्मोक्षः शुचा चेत् स्यात् ही शुशोच शशी न किम्॥ 56 / / दुष्कृतानुपदं श्रेयः कृतं सद्योऽघमर्षणम् । ' जगामानशनात् स्वर्गं वीरं दृष्ट्वापि कौशिकः ॥ 57 ॥ स्वाङ्गकष्टं विषह्यापि विधत्तेऽथ हितं महान् । अहिदंशव्यथां सेहे वीरस्तद्बोधनोद्यतः ॥ 58 ॥ वल्लभाविप्रलम्भेण धीरोऽपि विधुरो भवेत् । / श्रीरामः किं न बभ्राम शंसन् सीतां लता अपि ॥ 59 ॥ 209 Page #219 -------------------------------------------------------------------------- ________________ शस्त्रघातव्यथाभ्योऽपि मानस्यो दुस्सहा रुजः । रामस्तथा न चक्लाम युद्धेर्यद्वत् हृतप्रियः ॥ 60 ॥ शनैः स्यात् सम्पदां वृद्धिः क्षणादपि पुनः क्षयः । सगरस्याङ्गजातानां का वेला विलयेऽलगत् ॥ 61 ॥ सर्वपापाण्यधः कुर्युः शुद्धधी:. क्षणमप्यहो । निन्दित्वा प्रान्तकाले स्वं गोशालोऽपि दिवं ययौ ॥ 62 ॥ यद्विधेरपि चित्राय रचयन्ति तदङ्गनाः । प्रत्युत श्वसुरं चौरं चक्रे नूप(पु)रपण्डिता ॥ 63 ॥ तिष्ठन्तु प्रचुरा दूरे श्रोतव्या कापि वाक् सताम् । ... गाथां श्रुत्वार्हतीमेकां रौहिणेयोऽपि सुख्यभूत् ॥ 64 ॥ प्राणेभ्योऽपि प्रियं धर्म गणयन्ति यतीश्वराः । नाऽऽचरव्यौ कालिकाचार्यो दत्तभीत्याऽनृता गिरः ॥ 65 ॥ अहो मन्ये विडम्ब्येत महर्षिरपि मायिभिः । कूटाच्चिटकयोः कीदृग् जमदग्निरजायत । ॥ 66 ॥ शक्यते महिमा केन परिच्छेत्तुं महात्मनाम् । वृद्धिं विष्णुकुमारस्य वीक्ष्य शक्रोऽपि विस्मितः ॥ 67 ॥ वाग्देहे सुदमे स्वान्तं दुर्दमं महतामपि । गतः प्रसन्नचन्द्रोऽपि दुर्ध्यानं दुर्मुखोदितैः ॥ 68 ॥ कारणेऽपि कृतः क्रोधो दीर्घदुःखकृते भवेत् । निदानात्पारणाभङ्गेऽग्निशर्माऽभूच्चिरं भवी ॥ 69 ॥ अपराध्यपि शुद्धात्मा स्वं निन्दन् स्यादनिन्दितः । . असिध्यद् गुणसेनात्मा मुनर्हेतुरपि क्रुधः ॥ 70 ॥ दाक्षिण्यादपि नालीकं ब्रूयादण्वपि बुद्धिमान् । कूटसाक्षिकमात्रेण न्यपतन्नरकं वसुः ॥ 71 ॥ 210 Page #220 -------------------------------------------------------------------------- ________________ // 72 // // 73 // / / 74 // // 75 // // 76 // // 77 // कदर्याणां धनं प्रायो नान्येषामपि शर्मणे । गतो नन्दनिधीन् दृष्ट्वा कल्की कल्कपरः क्षयम् गुणैर्नायो(र्यो')प्यसामान्यैः पूज्याः स्युर्महतामपि । श्रीवीराभिग्रहे पूर्णे स्तुतेन्द्रेणापि चन्दना ऋद्धावपि विचारेण प्रवर्तन्ते विचक्षणाः । राज्ञीत्वेऽपि गतोत्सेकं न चित्रकरदारिका सम्प्राप्तामपि पापात्मा भोक्तुं न लभते श्रियम् । स्वर्गमत्याजयच्छक्रः सङ्गमं वीरवैरिणम् हिता(त)बुद्धया कृता पीडाऽप्यहो पुण्यप्रदा भवेत् । वैद्यौ स्वर्गं गतौ कृष्ट्वा वीरस्य श्रुतिकीलको यादृक् तादृगवस्थोऽपि गुरुर्गौरवमर्हति । / शयालु शेलकाचार्यं पन्थकोऽक्षामयन्न किम् परं कोटिगतं सत्त्वं निपुणानां मुदे भवेत् । स्तुतो देवैर्हरिश्चन्द्रश्चीराकर्षी मृताङ्गजात् प्राणान् दत्त्वापि रक्षन्ति सात्त्विकाः शरणागतम् । वज्रायुधस्तुलां श्रित्वा श्येनात् पारापतं पपौ सुबह्वपि तपस्तुच्छफलमज्ञानतः कृतम् । अन्येषां मोक्षदात्कष्टादीशाने तामलिर्ययौ । निष्कलङ्कः कृतो धर्मः स्यादल्पोऽपि महर्द्धये । इन्द्रोऽभूत् कार्तिकश्रेष्ठी सम्यक् श्रद्धानशुद्धितः दुष्कराण्यपि कुर्वन्ति कामिनः कान्तयाऽथिताः । एकस्तम्भं व्यधात्सौधं श्रेणिकश्चेल्लणाकृते नर्ते प्राप्यं महत्पुण्यं लोभः स्यात्सहसा महान् । यज्जिनो बोद्धमेत्यश्वं जिनार्चाफलमेव तत् ॥ 78 ॥ .. ॥ 79 // // 80 // // 81 // // 82 // // 83 // 211 Page #221 -------------------------------------------------------------------------- ________________ // 84 // // 85 // // 86 // // 87 // // 88 // ||.89 // अप्राज्ञेनापि मोक्तव्यः श्रुताभ्यास: कदापि न । पश्य माषतुषोऽऽप्यासीदनिर्वेदाद् गुणोत्तरः पशोरपि पदस्पर्श विशुद्धस्य पूयते । जातमश्वावबोधाख्यं जातमश्वान किं वद सामान्यस्यापि सत्कर्म श्लाघ्यमेवोत्तमैरपि । प्रशशंस न किं वीरः कामदेवं दृढव्रतम् स्मरेन्मन्त्रं न कः पञ्चपरमेष्ठिनमादरात् । शकुन्तिकापि यं श्रुत्वा पश्य जाता सुदर्शना ऋतमप्यप्रियं प्रोक्तं शुद्धानामपि दोषकृत् । श्रीवीरः शतकस्यापि प्रायश्चित्तमदापयत् आर्जवं नाम मानां ध्रुवं सर्वोत्तमो गुणः । यत्करीन्द्राधिरूढापि मरुदेव्याप केवलम् आत्मशुद्धौ गुणा हेतुर्न दीक्षा नैव काननम् । प्रापाऽऽदर्शगृहस्थोऽपि केवलं भरतेश्वरः साधूनां दर्शनेनापि स्यात् सरागोऽपि निर्मलः । नाभूदिलातीपुत्रः किं वंशाग्रस्थोऽपि केवली कृतातिशायि केषाञ्चित् सच्चरित्रं कलावपि । वेश्यावासे रसानश्नन् स्थूलभद्रो जयेत्स्मरम् महद्भिश्चरितं वर्त्म गौरव्यं स्यात् श्रुतादपि । कालिकाद् वार्षिकं पर्व चतुर्थ्यां कस्य नो मतम् असाध्यं साधयन्त्यर्थमुपायेन विचक्षणाः । बोधितोऽनार्यलोकोऽपि धर्मं संप्रतिभूभुजा पुंसां कालौचितीज्ञानं प्रकर्षाय विशेषतः । विजिग्ये रासकान् दत्त्वा विवादी वृद्धवादिना . ॥ 90 ॥ ॥ 91 // // 92 // // 93 // // 94 // // 95 // 212 Page #222 -------------------------------------------------------------------------- ________________ // 96 // // 97 // यथातथापि स्वावर्णं व्यस्यन्त्येव विपश्चितः । मृत्युदम्भादृतं वेश्या पादलिप्तेन भाणिता बहुश्रुतत्वं केषाञ्चित्तत्त्वविघ्नाय प्रत्युतः(त) / बोधितोऽतिचिरात् क्लेशैरामराड् बप्पभट्टिना सद्बुद्ध्या पश्यतां बोधः स्यादल्पादपि हेतुतः । धनपालेऽभवद् बोधो दनि निध्याय देहिनः सन्तस्तत्प्रेक्ष्य कुर्वन्ति शुभं सर्वातिशायि यत् । ऋते कुमारपालात् को रुदत्याः स्वं पुराऽत्यजत् प्रमाणमुदयः पुंसां कालाकालधिया कृतम् । एकच्छवं कृतं जैनं श्रीहेमेन कलावपि ॥ 98 ॥ ॥ 99 // // 100 // 213 Page #223 -------------------------------------------------------------------------- ________________ // 1 // // 2 // // 3 // . // 4 // श्रीमद्धनविजयगणिविरचितम् ॥aabhaannshtkm // प्रणम्य गुरुपादाब्जं, स्मृत्वा च श्रुतदेवताम् । आभाणकानि वक्ष्यन्ते, पुण्यहेतूनि हेतुभिः सर्वजनपूजनीयो, जिनधर्मतो जनः सुकुल्जात्ः। . स्वर्णं सहजसुगन्धं, नादेयं कस्य लोके स्यात् ? चराचराणां सर्वेषां प्राणिनां प्रीतिकारणम् । तुष्टिपुष्टिकर: श्रेष्ठो, जिनधर्मो गुडो यथा' . विधिनाऽऽराधितो जैनधर्मः शर्मकरो य्था। शङ्खः प्रदक्षिणावर्त्तः, पयसा भूयसा भृतः जिनधर्मफलाकाङ्क्षा, पूर्यते नान्यशासनैः । सहकारफलाकाङ्क्षा, सा यथा नाम्लिकाफलैः ज्ञानदर्शनचारित्रसम्यग्भावितमानसः । क्षीरखण्डाघृतास्वादादधिकं लभते सुखम् धर्म विना मन्त्रतन्त्रयन्त्रौषधनिषेवणम् । सुधीभिर्मनसा ध्येयं, सर्वं जलविलोडनम् धर्मोपदेशसमये, धर्मं न शृणोति यश्च निद्राति । स्वर्णनिधिलब्धिसमये, चक्षुर्विकलत्वमाप्नोति जिनधर्मं सुधास्वादं, परित्यज्य सुखावहम् । गृह्णन्ति ते विषं मिथ्यावादं निर्भाग्यशेखराः जैनं मतं परित्यज्य, गृहीतं परशासनम् । अन्धकारं कृतं तेन निमील्य नयने निजे धर्मोपदेशे दाने च, श्रमो वित्तव्ययोऽपि c। निन्द्यो न केनचिद्दन्तपात: कर्पूरभक्षणे 214 ॥ 7 ॥ ॥ 8 // // 9 // // 10 // // 11 // Page #224 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // श्रीजैनशासने सम्यग्गुणगौरवसज्जिते । तत्र यहूषणाख्यानं, दुग्धे पूरककर्षणम् प्रमत्तस्यातिमत्तस्य, चित्ते नो धर्मवासना । निर्भाग्यस्य यथा प्रायो, गृहे तिष्ठति नो निधिः जीवितान्ते च संप्राप्ते, धर्मकर्ममनोरथः । सरसीव विशाले स्यात्सेतुबन्धो गतोदके पुण्याधिकैः सह स्पर्धा, पुण्यहीनस्य किं भवेत् ? / इक्षवो भक्षणीयाः स्युरिभैः सह यथा नरैः रन्ध्रेण सहिते कुम्भे, यथा नीरं न तिष्ठति । पापेन मलिने पुंसि, तथा सद्धर्मवासना पृथिव्यां रत्नबाहुल्ये, प्राप्तिः पुन्न्यानुसारिन्नी। जलधौ जलबाहुल्ये, प्राप्तिः पात्रानुसारिणी देवगुर्वादिसामग्र्यां यः प्रमादपरायणः । नीरेण भरितेऽभ्यर्णे तटाके तृषितः स्थितः तीर्थयात्राकरः सङ्घपतिर्भवति भूतले । ततः सत्यमिदं जज्ञे, यतो धर्मस्ततो जयः दया सर्वजनाभीष्टोपदिष्टा च जिनैर्यथा । इष्टं वैद्योपदिष्टं च, पयःपानं सशर्करम् गता तिथिर्यथा पूर्व, ब्राह्मणैर्न च वाच्य्ते। . तथा पुराकृतं पापं, धर्मिभिर्नानुमन्यते यथा पानीयमार्गेण, पानीयं याति सत्वरम् । तथा स्वभावतो धीरा, उत्तमा उत्तमाध्वना पानीयस्य गतिर्नीचैरुच्चैर्गतिरुपायतः । . तथा पापस्वभावस्योपदेशात्सद्गतिर्भवेत् - 215 ॥ 18 ॥ // 19 // // 20 // // 21 // // 22 // // 23 // Page #225 -------------------------------------------------------------------------- ________________ // 24 // // 25 // : // 26 // // 27 // // 28 // || 29 // दयादानादिकं धर्म, जिनोक्तमपरे तथा । . दूरतो वृष्टिवार्ता हि, वदन्ति पथिका यथा परम्परागतं धर्मं, विना सर्वं न शोभते । कलाकलापकलितं, केकिनृत्यं कृतं यथा क्रमागतं गणं मुक्त्वा , मूढा यान्ति गणान्तरम् । पल्वलं दर्दुरा यद्वद्विहाय सरितां पतिम् । स्वकीयाशुद्धधर्मस्य, मिथ्यात्वं वक्ति को जनः ? / दुष्टायाः को निजाम्बायाः, शाकिनीत्वं प्रकाशयेत् ? बहुरक्षितबहुशिक्षितनीचजनो भजति नैव सन्मार्गम् । पुच्छमिव शुनो नलिकाधृतमपि सरलं यथा न स्यात् ज्ञानदर्शनचारित्राशातना बहुधा कृतौ । मिथ्यादुष्कृतदानं तत्समुद्रे सक्तुमुष्टिंवत् परस्त्रीरमणासक्तः, परद्रव्यापहारकः । संयाति निधनं प्रायो, यतः पापस्ततः क्षयः . स याति वचनीयत्वं, पापी पापेन पच्यते । मुख्यमार्ग परित्यज्य, स्वमार्गं कुरुते यकः स्वयं पापी परं निन्दन्, कथं शुद्धो भविष्यति ? / यथा काकः स्वयं कृष्णो, नीलीकुण्डे वसन् सदा यत्र तत्र गतो जन्तुः, पीडामाप्नोति पापवान् । कर्पास इव सर्वत्र, मध्यग्रन्थिकदर्थितः दुग्धधौतोऽपि किं काको, राजहंसत्वमाप्नुयात् ? / . तप:कृशस्तथा मिथ्यादृग् नो सुगतिभाग् भवेत् मेधाविवर्जितः पूर्वं, मानेन च कदर्थितः । / अतीव चपलो यद्वद्वानरो वृश्चिकाशितः 216 ॥ 30 ॥ ॥ 32 // // 33 // // 34 // // 35 // Page #226 -------------------------------------------------------------------------- ________________ // 36 // // 37 // // 38 // // 39 // // 40 // // 41 // पूर्वं जातिविहीनस्तदनु क्रोधान्धतां च संप्राप्तः । उष्ट्र इवावकरस्थो नीचो नालोकित: केन? ये वदन्ति दयाधर्म, हिंसाधर्म स्वशास्त्रतः । तेषां स्वमातृवन्ध्यात्ववाक्यवद् वचनं वृथा भूपतिः कुरुतेऽनीति, प्रजायाः का गतिस्तदा ? / आचार्यः कुरुतेऽकार्य, तदा शिष्यस्य का गतिः ? आराधितः शिवाय स्यात्, भवाय च विराधितः । श्रीजिनस्तेन सत्योक्ती, राजा मित्रं न कस्यचित् तपोभरे कृते नैव, सिद्धिरज्ञानिनां भवेत् । नवनीतस्य संप्राप्तिरन्धेन दधिघोलने औषधेन विना व्याधिर्गतो भाग्यानुभाव्त्ः। . कुपुत्रस्तु विनाऽऽयासं, यथा यातो गृहाद् बहिः सूर्यं प्रति रजः क्षिप्तं, स्वचक्षुषि प्तिस्स्य्ति। . गुरुं प्रति कृताऽवज्ञा, सा तथा तस्य भाविनी. सद्गुरुं ये परित्यज्य, भजन्ते कुगिरं गुरुम् । / चिन्तामणि परित्यज्य, काचमाददते जडाः यद्वचो धर्मनाशाय, तद्वचो वक्ति कः सुधीः ? / यत्स्वर्णं कर्णनाशाय, यथा तत्को निषेधते ? लोकहास्यभयात् किं स्यात्, स्वकीयाचारमोचनम् ? / षट्पदीभयतो यद्वच्चीवरस्य विमोचनम् सम्यग्दृशां गता शङ्का, परेषां वदतां मिथ्ः। शृङ्गेण शृङ्खलोत्तारोऽपरेषां युध्यतां मिथः मिथ्यादृशां क्रिया नैव, श्लाघ्या सम्यक्त्वधारिणाम् । गृहयोग्या न यात्रा सा, यथा सन्मार्गगामिनाम् ॥ 42 ॥ ॥ 43 // // 44 // // 45 // // 46 // // 47 // 21 Page #227 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // . // 51 // __ // 52 // // 53 // मर्दयित्वोदरं तेन, शूलमुत्पादितं स्व्त्ः। . विधाय संगति मूढैः, सम्यक्त्वं मलिनीकृतम् क्षायिकसम्यग्दृष्टेर्निर्मलवृत्तेश्च मनसि न कदापि । संदेहो जिनवचने भवति श्यामत्वमिव हेम्नि कुग्रहान्मार्गमुत्सृज्योन्मार्गगामिनिबोधनम् । मृत्तिकाया घटे पक्वे, भाने कण्ठाधिरोपणम् यथा नृपसुताः क्रीडायोग्याः कार्या न दुःखिताः । जैनवेषधरा वन्द्या नैव निन्द्या बुधैस्तथा औत्सुक्येन यथा नाम्रफलपाकः क्वचिद्भवेत् । चारित्राराधनेनाशु, मोक्षः साक्षात्तथैव च संयतासंयतानां च, संयोगो गुणवर्जितः । वेश्यादिक्पटयोः सार्थ इव शोभावहः कथम् ? संयमेन वियुक्तस्य, यद्वत्साधोः क्रियाविधिः । अधो नग्नस्य मर्त्यस्य, मस्तके मौलिबन्धनम् . थूत्कृतेन यथाऽपूपकरणं न हि स्ण्म्त्म्। विना भावेन वेषस्य, धरणं तद्वदेव हि सूपपूपे यथाऽऽरब्धे, तैलपानस्पृहा पुरा । दीक्षायां गृह्यमाणायां, विशिष्या विषयस्पृहा भावहीने क्रिया पुंसि, पुण्यहीने सुखस्पृहा । चन्द्रज्योत्स्ना दिने यद्वच्चूडा मुण्डितमस्तके कषायविषयैर्येन, संयमः शिथिलीकृतः । तेन मुक्ताफलं विद्धं, स्थूलेन मुशलेन किम् ? ऐहिकं समतासौख्यं, त्यक्त्वा कः पारलौकिकम् । कटिस्थं तनुजं यद्वदुदरस्थं समीहते 218 ॥ 54 ॥ ॥ 56 // // 57 // // 58 // Page #228 -------------------------------------------------------------------------- ________________ // 60 // // 61 // // 62 // // 63 // // 64 // // 65 // साधुत्वं येन संप्राप्य, निन्द्याचारः कृतः स्वयम् । धूलिक्षेप: स्वहस्तेन, हस्तिनेव स्वमस्तके यत्र पद्मं तत्र हंसा वसंन्ति मुदिताशयाः । तथैव यत्र कल्याणं, तत्र तिष्ठन्ति साधवः कर्मवैरिविनाशाय, यतते यतिपुङ्गवः । ज्ञानवान् तपसा शूरः, सिंहः सन्नाहसंयुतः कामं शरीरसत्कारो, न्यत्कार: शिववर्त्मनाम् । विहितो यतिना तेन, सुप्तः सिंहः प्रबोधित: स्वयं पठनशीलानां, शिष्याणां प्रेरणं तथा । यथा स्वयं सुजात्यानां, भारमुद्वहतां गवाम् मुमुक्षूणां हिरण्यादिरक्षणं विषभक्षणम् । न शोभते यथाऽतीवजीर्णगोर्गलघण्टिका सम्यग्गृहीते चारित्रे, लज्जायाः करणं त्था। नृत्त्ये नट्याः प्रवृत्ताया, वदनाच्छादनं यथा मुनयो यदि कुर्वन्ति, मार्गलोपं यथा तथा । वृत्तिश्चिर्भटिकानत्ति, पुरतः कस्य कथ्यते ? चारित्रं पृष्ठतः कृत्वा, लज्जया मोक्षकामना । पात्रं तु पृष्ठतः कृत्वा, तक्रार्थं गमनं तथा । मरौ सुरतरुप्राप्तिरिये निधिदर्शनम् । . कलौ च बोधिबीश्2आप्तिर्दुभिक्षे पायसाशनम् सिद्धान्तवाचनं पूर्व, व्याख्याता यत्र पण्डितः । तस्योपमानमास्थेयं, शर्करा दुग्धमिश्रिता सिद्धान्तवाचनं टीका, विना चारुतरं न हि । तस्योपमानं जानीहिं, बालकाङ्गुष्ठधावनम् 19 . ॥ 66 ॥ ॥ 67 // // 68 // // 69 // // 70 // // 71 // Page #229 -------------------------------------------------------------------------- ________________ // 72 // // 73 // // 74 // // 75 // // 76 // // 77 // कुग्रहग्रहदुष्टस्य, सिद्धान्तश्रावणं तथा । अन्धस्य पुरतो दीप्रप्रदीपकरणं यथा अङ्गोपाङ्गादयो ग्रन्था, द्वादशाङ्ग्यां प्रतिष्ठिताः । गवादीनां यथा पादा, हस्तिपादे महत्तरे यत्र नीरं तत्र पङ्को, यथाऽस्ति कमलाकरे । अपवादोऽपि तत्रास्ति, यत्रोत्सर्गः, प्रवर्तते स्वयं यः सुमतिः पूर्वं, परं सिद्धान्तपारगः । नर्तकः किङ्किणीयुक्तचरणः शोभते यथा उत्सूत्रभाषकः सूत्रभाषकं बाधते त्था॥ विपरीतपथः प्रायस्तस्करः पुररक्षकम् छेदग्रन्थार्थविस्तारो, न तिष्ठति हृद्न्त्रे|, तुच्छसत्त्ववतां यद्वत्पायसं कुर्कुरोदरे अभव्यदूरभव्यानां, चेतः स्पृशति नागमः । स्निग्धं घटं यथा तोयपूरस्तोयदसंभवः करण्डिकावृतो भानुश्छादितः किं क्वचिद्भवेत् । तथा परोक्तयुक्त्या किं, छादितः स्याज्जिनागमः ? . पानीयं को निबध्नीयात्, ग्रन्थौ वस्त्रेण कोविदः । तथा शास्त्रेषु सर्वेषु, संपूर्ण जिनभाषितम् यथा कुठारघातेन, धौतं वस्त्रं न चार्थकृत् । तथा स्वहठवादेन, दूषितं जिनभाषितम् कुधियां बधिराणां च, सभासु भगवद्वचः । व्याख्यातं निष्फलं ज्ञेयमरण्ये गीतगानवत् बालास्तु तक्रपानं जानन्ति विलोडनं न दध्नश्च । .. तद्वन्मूढाः सूत्रं जानन्ति न सूत्रपरमार्थम् 220 ॥ 78 ॥ ॥ 79 // // 8 // / / 81 // // 82 // / / 83 // Page #230 -------------------------------------------------------------------------- ________________ // 84 // // 85 // // 86 // // 87 // // 88 // // 89 // युगेऽस्मिन् केवलज्ञानवजिते वरमल्पवित् । राणक: काणको यद्वच्चक्षुर्विकलपर्षदि करणे कथने भिन्ना, आदेशाः परवादिनाम् । दर्शने भक्षणे यद्वदन्तिदन्ताः पृथक् पृथग् उत्सूत्रभाषणं पूर्वं, पुनः क्रोधेन मिश्रितम् । सर्वथा परिहर्त्तव्यं, लशुनं हिङ्गुसंस्कृतम् तृणैराच्छादितो वह्निरवश्यं प्रकटीभवेत् । माययाऽऽच्छादितं तद्वदुत्सूत्रं मनसि स्थितम् मधुरवचनेन युक्तं सर्वं हितमेव वेत्ति न त्वहितम् । सकलं धवलं दुग्धं पश्यति बालस्तु नो तक्रम् सहसा विहिते कार्ये, पृच्छया किं विवेकिनाम् ? / विवाहे विहिते लग्नपृच्छया किं प्रयोजनम् ? यथोप्तमूषरे क्षेत्रे, धान्यं धान्यधनेच्छया । धर्मबुद्ध्या तथा दानं, कुपात्रे निष्प्रयोजनम् दातुर्दानं यथा स्वल्पमनल्पं न विचार्यते । धर्मधनोस्तथा दन्ता न विलोक्या हि धीधनैः भवितव्यं भवत्येव, परं सततमुद्यमः । कर्तव्योऽपरथा सर्वेऽलसाः स्युः सर्वकर्मसु वशा सुशीला सुकुला, शीलं धरति दुर्धरम् । / दृढपाढा यथा भित्तिर्भार वहति सद्मनः पयः पश्यति मार्जारचण्डं दण्डं न पश्यति । तथा पराङ्गनारङ्गं, मूढः पश्यति नायतिम् न याति सद्गतौ जन्तुः, कुतो विषयसंयुतः ? / उन्दुरुर्न बिले माति, कुतः सन्मार्जिनीयुतः? ॥ 90 ॥ ॥ 91 // // 92 // // 93 // // 94 // // 95 // . 221 Page #231 -------------------------------------------------------------------------- ________________ उप्यते यादृशं धान्यं, लूयते तादृशं ज्ञैः। . यादृशं दीयते दानं, तादृशं प्राप्यते फलैः . ॥96 ॥ एकः संसारतो भीतो, द्वितीयो वक्ति मां भज । तदिदं कूर्चदाहेन, प्रदीपकरणोपमम् ॥ 97 ॥ अमेध्यं वनितासङ्गस्त्याज्यो दुर्गतिदुःखदः । कण्टकाश्रितविष्ठायाः, प्रकटास्वादसोदरः ॥ 98 ॥ क्षणिकैकसुखायात्मन् !, मोक्षमार्गविमोचनम् । एकपूपकृते कूपजलयन्त्रस्य विक्रयः । ॥ 99 ॥ विना दानादिकं धर्म, मनुष्यायुरतिक्रमः । . शून्ये ग्रामेऽज्ञनारीणां शाटकस्फाटनोपमः ॥ 10 ॥ भवस्वरूपे विज्ञाते, विदुषां कि बहूभिक्तिः ? / करस्थकङ्कणालोके, दर्पणग्रहणेन किम् ? ॥ 101 ॥ स्पृहा हि तावती कार्या, सत्ता भाग्यस्य यावती । पादप्रसारणं कार्य, यावत्प्रच्छादनांशुकम् ॥ 102 ॥ यथेहोदूखले रिक्ते, मुशलद्वयमोचनम् । मोक्षमार्गक्रियाहीने,, मोक्षैहिकसुखस्पृहा ॥ 103 ॥ अधमाधमजन्तूनां, गिरिरेखेव shaashvtii। . सतां पानीयरेखेव, क्वचिदीर्ध्या भवेत्पुनः - ॥ 104 ॥ धर्मोपदेशलेशाख्यां, सभ्यामाभाणमालिकाम् । कण्ठपीठे करिष्यन्ति, ते ये श्रेयस्विनः जना ॥ 105 ॥ निधिनिधिरसशशि 1699 वर्षे पौषे मासे च पुष्यनक्षत्रे । . राजनगरोपकण्ठे ऊष्मापुरनाम्नि वरनगरे ॥ 106 ॥ shriitpgnnggnaanggnndinmnnikirnnopmaanprikrite| . श्रीविजयदेवसूरीश्वरराज्ये प्राज्यपुण्यभरे ॥ 107 ॥ 222 Page #232 -------------------------------------------------------------------------- ________________ चातुर्विद्यविशारदवाचककल्याणविजयशिष्येण । एतच्छतकं निबद्धं पाचकधनविजयवरगणिना . ॥ 108 ॥ ॥ 1 // // 2 // कविवरश्रीपद्मानन्दप्रणीतम् ॥ पद्मानन्दशतकम् ॥ त्रैलोक्यं युगपत्कराम्बुजलुठन्मुक्तावदालोकते, जन्तूनां निजया गिरा परिणमद्यः सूक्त्माभास्स्ते। स श्रीमान् भगवान् विचित्रविधिभिर्देवासुरैरचितो, वीतत्रासविलासहासरभसः पायाज्जिनानां पतिः यैः क्षुण्णाः प्रसरद्विवेकपविना कोपादिभूमिभृतो, योगाभ्यासपरश्वधेन कषितो यैर्मोहधात्रीरुहः । बद्धः संयमसिद्धमन्त्रविधिना यैः प्रौढकामज्वरस्तान्मोक्षैकसुखानुषङ्गरसिकान्वन्दामहे योगिनः । यैस्त्यक्ता किल शाकिनीवदसमप्रेमाञ्चिता प्रेयसी, लक्ष्मीः प्राणसमाऽपि पन्नगवधूवत्प्रोज्झिता दूरतः । मुक्तं चित्रगवाक्षराजिरुचिरं वल्मीकवन्मन्दिरं, निस्सङ्गत्वविराजिताः क्षितितले नन्दन्तु ते साधवः यः परवादे मूकः, परनारीवक्त्रीक्षणेऽप्यन्धः । पगुः परधनहरणे, स जयति लोके महापुरुषः आक्रोशेन न दूयते न च चटुप्रोक्त्या समानन्द्यते, दुर्गन्धेन न बाध्यते न च सदामोदेन सम्प्रीयते । स्त्रीरूपेण न रज्यते न च मृतश्वानेन विद्वेष्यते, माध्यस्थ्येन विराजितो विजयते कोऽप्येष योगीश्वरः . 23 ॥ 3 ॥ ॥ 4 // // 5 // Page #233 -------------------------------------------------------------------------- ________________ // 6 // // 7 // // 8 // मित्रे नन्दति नैव नैव पिशुने वैरातुरो जायते, भोगे लुभ्यति नैव नैव तपसि क्लेशं समालम्बते । रत्ने रज्यति नैव नैव दृषदि प्रद्वेषमापद्यते, येषां शुद्धहृदां सदैव हृदयं ते योगिनो योगिनः सौन्दर्यैकनिधेः कलाकुलविधेआवण्यपाथोनिधेः, पीनोत्तुङ्गपयोधरालसगतेः पाताल्क्न्याकृतेः। . कान्ताया नवयौवनाञ्चिततनोर्यैरुज्झितः सङ्गमः, सम्यङ्मानसगोचरे चरति ? किं तेषां हताशः स्मरः शृङ्गारामृतसेकशाड्वलरुचिर्वक्रोक्तिपत्रान्विता, प्रोद्गच्छत्सुमनोऽभिषङ्गसुभगा स्त्रीणां कथावल्लरी । यैर्ब्रह्मव्रतपावकेन परितो भस्मावशेषीकृता, किं तेषां विषमायुधः प्रकुरुते ? रोषप्रकर्षेऽपि रे! आताम्रायतलोचनाभिरनिशं सन्तय' सन्तं च, क्षिप्तस्तीक्ष्णकटाक्षमार्गणगणो मत्ताङ्गनाभिर्भृशम् । तेषां किं नु विधास्यति ? प्रशमितप्रद्युम्नलीलात्मनां, येषां शुद्धविवेकवज्रफलकं पार्श्वे परिभ्राम्यति अग्रे सा गजगामिनी प्रियतमा पृष्ठेऽपि सा दृश्यते, धात्र्यां सा गगनेऽपि सा किमपरं सर्वत्र सा सर्वदा । आसीद्यावदनङ्गसङ्गतिरसस्तावत्तवेयं स्थितिः, सम्प्रत्यास्यपुरस्सरामपि न तां द्रष्टाऽसि कोऽयं लयः ? योगे पीनपयोधराञ्चिततनोविच्छेदने बिभ्यतां, मानस्यावसरे चटूक्तिविधुरं दीनं मुखं बिभ्रताम् । . विश्लेषे स्मरवह्निनाऽनुसमयं दन्दह्यमानात्मनां, भ्रातः ! सर्वदशासु दुःखगहनं धिक्कामिनां जीवितम् 224 ॥ 9 ॥ ॥ 10 // // 11 // Page #234 -------------------------------------------------------------------------- ________________ मध्येऽस्याः कृशतां कुरङ्गकदृशो भ्रूनेत्रयोर्वक्रतां, कौटिल्यं चिकुरेषु रागमधरे मान्द्यं ग्तिप्र्क्र्मे। . काठिन्यं कुचमण्डले तरलतामक्ष्णोनिरीक्ष्य स्फुटं, वैराग्यं न भजन्ति मन्दमतयः कामातुरा ही !! नराः ॥ 12 ॥ पाण्डुत्वं गर्मितान्कचान्प्रतिहतां तारुण्यपुण्यश्रियं, चक्षुः क्षीणबलं कृतं श्रवणयोर्बाधिर्यमुत्पादितम् । स्थानभ्रंशमवापिताश्च जरया दन्तास्थिमांसत्वचः, पश्यन्तोऽपि जडा हहा !! हृदि सदा ध्यायन्ति तां प्रेयसीम् ॥ 13 ॥ अन्यायाजितवित्तवत्क्वचिदपि भ्रष्टं समस्तै रदैस्तापक्लान्ततमालपत्रवदभूदङ्गं वलीभङ्गुरम् । केशेषु क्षणचन्द्रवद्धवलिमा व्यक्तं श्रितो यद्यपि, स्वैरं धावति मे तथापि हृदयं भोगेषु मुग्धं हहा !! . ॥ 14 ॥ उद्गुणन्ति प्रपञ्चेन, योषितो गद्गदां गिरम् । तामामनन्ति प्रेमोक्तिं, कामग्रहिलचेतसः । / ॥ 15 ॥ यावद्दुष्टरसक्षयाय नितरां नाहारलौल्यं जितं, सिद्धान्तार्थमहौषधेर्निरुपमञ्चूर्णो न जीर्णो हृदि । पीतं ज्ञानलघूदकं न विधिना तावत्स्मरोत्थो ज्वरः, शान्तिं याति न तात्त्विकी हृदय ! हे शेषैरलं भेषजैः ॥ 16 ॥ शृङ्गारदुमनीरदे प्रसृमरक्रीडारसस्रोतसि, .. प्रद्युम्नप्रियबान्धवे चतुरवाङ्मुक्ताफलोदन्वति । / तन्वीनेत्रचकोरपार्वणविधौ सौभाग्यलक्ष्मीनिधौ, धन्यः कोऽपि.न विक्रियां कलयति प्राप्ते नवे यौवने ॥ 17 ॥ सम्यक्परिहता येन, कामिनी ग्ज्गामिनी। किं करिष्यति ? रुष्टोऽपि, तस्य वीरवरः स्मरः ॥ 18 ॥ 25 Page #235 -------------------------------------------------------------------------- ________________ .... नश्यति,. सा लज्जेयं प्रलयं प्रयाति झटिति ब्रह्मव्रतं भ्रश्यति, ज्ञानं सङ्कुचति स्मरज्वरवशात्पश्यामि यावत्प्रियाम् । यावत्तु स्मृतिमेति नारकगतेः पाकक्रमो भीषणस्तावत्तत्त्वनिरीक्षणात्प्रियतमाऽप्येषा विषौघायते ॥ 19 ॥ कारुण्येन हता वधव्यसनिता सत्येन दुर्वाच्यता, सन्तोषेण परार्थचौर्यपटुता शीलेन रागान्धता । नैर्ग्रन्थ्येन परिग्रहग्रहिलता यइअउवनेऽपि स्फुटं, पृथ्वीयं सकलाऽपि तैः सुकृतिभिर्मन्ये पवित्रीकृता यत्राम्रोऽपि विचित्रमञ्जरिभरव्याजेन रोमाञ्चितो, दोलारूढविलासिनीविलसितं चैत्रे विलोक्याद्भुतम् । सिद्धान्तोपनिषनिषण्णमनसां येषां मनस्सर्वथा, तस्मिन्मन्मथबाधया न मथितं धन्यास्त एव ध्रुवम् ॥ 21 ॥ स्वाध्यायोत्तमगीतिसङ्गतिजुषः सन्तोषपुष्पाञ्चिताः, सम्यग्ज्ञानविलासमण्डपगताः सद्ध्यानशय्यां shritaaH। तत्त्वार्थप्रतिबोधदीपकलिकाक्षान्त्यङ्गनासङ्गिनो, निर्वाणैकसुखाभिलाषिमनसो धन्या नयन्ते निशाम् ॥ 22 ॥ किं ? लोलाक्षि ! कटाक्षलम्पटतया किं ? स्तम्भजृम्भादिभिः, किं ? प्रत्यङ्गनिदर्शनोत्सुकतया किं ? प्रोल्ल्स्च्चात्तुभिः। . . आत्मानं प्रतिबाधसे त्वमधुना व्यर्थं मदर्थं यतः, शुद्धध्यानमहारसायनरसे लीनं मदीयं मनः ॥ 23 ॥ सज्ज्ञानमूलशाली, दर्शनशाखश्च येन वृत्त्त्रुः। . श्रद्धाजलेन सिक्तो, मुक्तिफलं तस्य स ददाति क्रोधाधुग्रचतुष्कषायचरणो व्यामोहहस्तस्सखै!, . रागद्वेषनिशातदीर्घदशनो दुरिमारोद्ध्र्ः। . - 7 226 Page #236 -------------------------------------------------------------------------- ________________ // 28 // सज्ज्ञानाङ्कुशकौशलेन स महामिथ्यात्वदुष्टद्विपो, नीतो येन वशं वशीकृतमिदं तेनैव विश्वत्रयम् । ॥ 25 ॥ दृश्यन्ते बहवः कलासु कुशलास्ते च स्फुरत्कीर्तये, सर्वस्वं वितरन्ति ये तृणमिव क्षुद्रैरपि प्रार्थिताः । धीरास्तेऽपि च ये त्यजन्ति झटिति प्राणान्कृते स्वामिनो, द्वित्रास्ते तु नरा मनस्समरसं येषां सुहृद्वैरिणः ॥ 26 ॥ हृदयं सदयं यस्य, भाषितं सत्यभूषितम् । कायः परहितोपायः, कलिः कुर्वीत तस्य किम् ? ॥ 27 ॥ नास्त्यसद्भाषितं यस्य, नास्ति भङ्गो रणाङ्गणात् । नास्तीति याचके नास्ति, तेन रत्नवती क्षितिः आनन्दाय न कस्य मन्मथकथा? कस्य प्रिया न प्रिया ?, लक्ष्मीः कस्य न वल्लभा ? मनसि नो कस्याङ्गजः क्रीडति ? / ताम्बूलं न सुखाय कस्य ? न मतं कस्यानशीतोदकम्, सर्वाशाद्रुमकर्त्तनैकपरशुभृत्युर्न चेत्स्याज्जनाः ! ॥ 29 ॥ भार्येयं मधुराकृतिर्मम मम प्रीत्यन्वितोऽयं सुतः, . स्वर्णस्यैष महानिधिर्मम ममासौ बन्धुरो बान्धवः । रम्यं हर्म्यमिदं ममेत्थमनया व्यामोहितो मायया, मृत्युं पश्यति नैव दैवहतकः क्रुद्धं पुरश्चारिणम् ॥ 30 ॥ कष्टोपार्जितमत्र वित्तमखिलं द्यूते मया योजितं,. विद्या कष्टंतरं गुरोरधिगता व्यापारिता कुस्तुतौ । पारम्पर्यसमागतश्च विनयो वामेक्षणायां कृतः, सत्पात्रे किमहं करोमि ? विवश: कालेऽद्य नेदीयसि ॥ 31 ॥ आत्मा यद्विनियोजितो न विनये नोग्रं तपः प्रापितो, न क्षान्त्या समलङ्कृतः प्रतिकलं सत्येन न प्रीणितः । 27 Page #237 -------------------------------------------------------------------------- ________________ तत्त्वं निन्दसि नैव कर्महतकं प्राप्ते कृतान्तक्षणे, .. दैवायैव ददासि जीव ! नितरां शापं विमूढोऽसि रे! ॥ 32 ॥ बालो यौवनसम्पदापरिगतः क्षिप्रं क्षितौ लक्ष्यते, वृद्धत्वेन युवा जरापरिणतो व्यक्तं समालोक्यते । सोऽपि क्वापि गतःकृतान्तवशतो न ज्ञायते सर्वथा, पश्यैतद्यदि कौतुकं किमपरैस्तैरिन्द्रजालैः सखे ! ॥ 33 ॥ द्वारं दन्तिमदप्रवाहनिवहैर्येषामभूत्पङ्किलं, ग्रासाभाववशान्न सञ्चरति यद्रकोऽपि तेषां पुनः । येऽभूवन्विमुखाः स्वकुक्षिभरणे तेषामकस्मादहो !!, यच्च श्रीरिह दृश्यतेऽतिविपुला तत्कर्मलीलायितम् ॥ 34 ॥ नापत्यानि न वित्तानि, न सौधानि भवन्त्यहो !! / . मृत्युना नीयमानस्य, पुण्यपापे परं पुरः ॥ 35 ॥ ब्रूतेऽहङ्कृतिनिग्रहं मृदुतया पश्चात्करिष्याम्यहं, प्रोद्यन्मारविकारकन्दकदनं पञ्चेन्द्रियाणां जयात् । व्यामोहप्रसरावरोधनविधि सद्ध्यानतो लीलया, नो जानाति हरिष्यतीह हतक: कालोऽन्तराले किल बद्धा येन दशाननेन नितरां खट्वैकदेशे जरा, द्रोणाद्रिश्च समुद्धृतो हनुमता येन स्वदोर्लीलया । श्रीरामेण च येन राक्षसपतिस्त्रैलोक्यवीरो हतः, सर्वे तेऽपि गताः क्षयं विधिवशात्काऽन्येषु तद्भोः ! कथा ? ॥ 37 ॥ सर्वभक्षी कृतान्तोऽयं, सत्यं लोके निगद्यते । रामदेवादयो धीराः, सर्वे क्वाप्यन्यथा गताः ॥ 38 ॥ मिथ्यात्वानुचरैर्विचित्रगतिभिः सञ्चारितस्योद्भटै- . रत्युग्रभ्रममुद्गराहतिवशात्सम्मूर्च्छितस्यानिशम् । . 228 Page #238 -------------------------------------------------------------------------- ________________ // 39 // // 40 // // 41 // संसारेऽत्र नियन्त्रितस्य निगडैर्मायामयैश्चौरवत्, मुक्तिः स्यान्मम सत्वरं कथमतः सवृत्तवित्तं विना दुष्प्रापं मकराकरे करतलाद्रत्नं निमग्नं यथा, संसारेऽत्र तथा नरत्वमथ तत्प्राप्तं मया निर्मलम् । भ्रातः! पश्य विमूढतां मम हहा !! नीतं यदेतन्मुधा, कामक्रोधकुबोधमत्सरकुधीमायामहामोहतः येनेह क्षणभङ्गुरेण वपुषा क्लिन्नेन सर्वात्मना, सद्व्यापारवियोजितेन परमं निर्वाणमप्याप्यते । प्रीतिस्तेन हहा !! सखे ! प्रियतमावक्वेन्दुरागोद्भवा, क्रीता स्वल्पसुखाय मूढमनसा कोट्या मया काकिणी क्रीडाकारि परोपहासवचनं तुष्टयै परव्यंसनं, कान्ता काञ्चनसुन्दराङ्गलतिका कान्तैव पृथ्वीतले । भव्यो द्रव्यसमर्जने किल महारम्भोद्यमः किन्तु रे !; भेदच्छेदनताडनादिविधिना रौद्रो महारौरवः । कन्दर्पप्रसरप्रशान्तिविधये शीलं न संशीलितं, लोभोन्मूलनहेतवे स्वविभवो दत्तो न पात्रे मुदा । व्यामोहोन्मथनाय सद्गुरुगिरां तत्त्वं न चाङ्गीकृतं, दुष्प्रापो नृभवो मया हतधिया हा ! हारितो हारितः सौख्यं मित्रकलत्रपुत्रविभवभ्रंशादिभिर्भङ्गुरं । कासवासभगन्दरादिभिरिदं व्याप्तं वपुर्व्याधिभिः । भ्रातस्तूर्णमुपैति सन्निधिमसौ कालः करालाननः, कष्टं किं करवाण्यहं तदपि यच्चित्तस्य पापे रतिः संसारे गहनेऽत्र चित्रगतिषु भ्रान्त्याऽनया सर्वथा, रे रे जीव ! न सोऽस्ति कश्चन जगन्मध्ये प्रदेशो ध्रुवम् । ॥ 42 ॥ ॥ 43 // // 44 // 229 Page #239 -------------------------------------------------------------------------- ________________ // 45 // . // 46 // 47 // यो नाप्तस्तव भूरिजन्ममरणैस्तत्किं न तेऽद्यापि ही !, निर्वेदो हृदि विद्यते ? यदनिशं पापक्रियायां रतिः नो स्कन्धेन समुन्नतेन धरसे चारित्रगन्त्र्या धुरं, पृष्ठेनोपचितेन नैव वहसे प्रोच्चैरहिंसाभरम् । . . मिथ्यात्वान्नचयं पदाहतिवशाभो ! गाहसे त्वं यतश्चेतस्तद्गतशङ्क ! सावृषवन्निन्द्यं परिभ्राम्यसि . प्राप्ते सत्कुलजन्ममानवभवे निर्दोषरत्नोपमे, नीरोगादिसमस्तवस्तुनिचये पुण्येन लब्धे सति । नोपात्तं किमपि प्रमादवशतस्तत्त्वं त्वया मुक्तये, रे! जीवात्र ततोऽतिदुःखविषमे संसारचक्रे भ्रमः क्रोधो न्यक्कृतिभाजनं न विहितो नीतो न मानः क्षयं, माया नैव हता हताश ! नितरां लोभो न सोभितः । रे ! तीव्रोत्कटकूटचित्तवशगस्वान्त ! त्वया हारितं, हस्ताप्तं फलमांशु मानवभवश्रीकल्पवृक्षोद्भवम् बाल्ये मोहमहान्धकारगहने मग्नेन मूढात्मना, तारुण्ये तरुणीसमाहृतहृदा भोगैक्स्न्ग्गेच्छुना। . वृद्धत्वेऽपि जराऽभिभूतकरणग्रामेण निःशक्तिना, मानुष्यं किल दैवतः कथमपि प्राप्तं हतं हा ! मया यस्मै त्वं लघु लङ्घसे जलनिधि दुष्टाटवीं गाहसे, मित्रं वञ्चयसे विलुम्पसि निजं वाक्यक्रमं मुञ्चसि । तद्वित्तं यदि दृश्यते स्थिरतया कस्यापि पृथ्वीतले, रे रे !! चञ्चलचित्त ! वित्तहतक ! व्यावर्त्ततां मे तदा अज्ञानाद्रितटे क्वचित्क्वचिदपि प्रद्युम्नगर्तान्तरे, मायागुल्मतले क्वचित्क्वचिदहो !! निन्दान्दीस्न्ग्क्त्ते। 230 ॥ 48 ॥ ॥ 49 // . // 50 // Page #240 -------------------------------------------------------------------------- ________________ मोहव्याघ्रभयातुरं हरिणवत्संसारघोराटवीमध्ये धावति पश्य सत्वरतरं कष्टं मदीयं मनः ॥ 51 ॥ सच्चारित्रपवित्रदारुरचितं शीलध्वजालङ्कृतं, गुर्बाज्ञागुणगुम्फनाद् दृढतरं सद्बोधपोतं श्रितः । मोहग्राहभयङ्करं तर महासंसारवारांनिधि, यांकन प्रतिभिद्यते स्तनतटाघातैः कुरङ्गीदृशाम् ॥ 52 ॥ कि भस्मप्रतिलेपनेन? वपुषो धूमस्य पानेन ? किं, वस्त्रत्यागजुगुप्सया किमनया ? किं ? वा त्रिदण्ड्याऽप्यहो !! / किं स्कन्धेन नतेन ? कम्बलभराज्जापस्य किं ? मालया, वामाक्षीमभिधावमानमनिशं चेतो न चेद्रक्षितम् ॥ 53 ॥ रोखं बालमृणालतन्तुभिरसौ मत्तेभमुज्जृम्भते, भेत्तुं वज्रमयं शिरीषकुसुमप्रान्तेन सनह्यति । माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते, नेतुं वाञ्छति यः सतां पथि खलान्सूक्तैस्सुधास्यन्दिभिः ॥ 54 ॥ मुक्त्वा दुर्मतिमेदिनी गुरुगिरा संशील्य शीलाचलं, बवा क्रोधपयोनिधि कुटिलतालङ्कां क्षपित्वा क्षणात् । . नीत्वा मोहदशाननं निधनतामाराध्य वीरव्रतं, श्रीमद्राम इव व मुक्तिवनितायुक्तो भविष्याम्यहम् ? ॥ 55 ॥ आहारैर्मधुरैर्मनोहरतरैहारैविहारैवरैः, . केयूरैर्मणिरत्नचारुशिखरैदारैरुदारैश्च किम् ? / प्राणान्यद्यदलानवारितरलाञात्वा जवाज्जीव ! रे, दानं देहि विधेहि शीलतपसी निर्वेदमास्वादय ॥ 56 ॥ ज्ञात्वा बुबुदभङ्गुरं धनमिदं दीपप्रकम्पं वपुस्तारुण्यं तरलेक्षणाक्षितरलं विद्युच्चलं dorbalam । 231 Page #241 -------------------------------------------------------------------------- ________________ re re जीव ! गुरुप्रसादवशतः किञ्चिद्विधेहि द्रुतं, दानध्यानतपोविधानविषयं पुण्यं पवित्रोचितम् ॥ 57 ॥ श्रीखण्डपादपेनेव, कृतं स्वं जन्म निष्फलम् । जिह्मगानां द्विजिह्वानां, सम्बन्धमनुरुन्धता .. . ॥ 58 ॥ किं ? तर्केण वितर्कितेन शतशो ज्ञातेन किं ? छन्दसा, किं ? पीतेन सुधारसेन बहुधा स्वाध्यायपाठेन किम् ? / अभ्यस्तेन च लक्षणेन किमहो !! ध्यानं न चेत्सर्वथा, लोकालोकविलोकनैककुशलं ज्ञानं हृदि ब्रह्मणः _ ॥ 59 मां बाल्यादपि निनिमित्तनिबिडप्रोद्भूतसख्यश्रियं, दम्भारम्भ ! विहाय सत्वरतरं दूरान्तरं गम्यताम् । पश्योन्मीलति मेऽधुना शुभवशाज्ज्ञानोष्णरश्मिप्रभा, प्रालेयोत्करवद्भवन्तमनया द्रक्ष्याम्यहं त्वां कथम् ? ॥ 60 ॥ कारुण्यान्न सुधारसोऽस्ति हृदयद्रोहान हालाहलं, वृत्तादस्ति न कल्पपादप इह क्रोधान दावानलः । सन्तोषादपरोऽस्ति न प्रियसुहल्लोभान चान्यो रिपुर्युक्तायुक्तमिदं मया निगदितं यद्रोचते तत्त्यज । ॥ 61 ॥ औचित्यांशुकशालिनी हृदय ! हे शीलाङ्गरागोज्ज्वलां, श्रद्धाज्ञानविवेकमण्डनवतीं कारुण्यहाराङ्किताम् । सद्बोधाञ्जनरञ्जिनीं परिलसच्चारित्रपत्राङ्कुरां, निर्वाणं यदि वाञ्छसीह परमक्षान्तिप्रियां तद्भज ॥ 6 ॥ यत्रातिर्न मतिभ्रमो न न रतिः ख्यातिर्न नैवोन्नतिः, .. न व्याधिन विधिनिधिर्न न वधो ध्यानं न नाध्येषणा । नो दास्यं न विलासवाससदनं हास्यं न लास्यं च नो, तत्सांसारिकपुण्यपापरहितं ध्येयं पदं धीधनाः ! 232 ॥ 63 ॥ Page #242 -------------------------------------------------------------------------- ________________ // 64 // // 65 // // 66 // तावद्भानुकराः प्रकाशनपरा यक्षेश्वरोऽप्यर्थवान, सम्पूर्णेन्दुमुखी प्रिया प्रियमयी माधुर्यहृद्या सुधा । मुक्तादामगुणावलीपरिचितश्चैत्रस्य चित्रोत्सवो, यावनैव विशन्ति हन्त !! हृदये सिद्धान्तवाक्योत्कराः क्षणमपि न यस्य तिष्ठति, गुरूपदेशो नरेन्द्र इव हृद्ये। मन्त्ररहस्योद्गारी, मन्त्रीव स दूरतस्त्याज्यः धर्मो यैनिहतः प्रमादवशतः प्राप्तेऽपि मानुष्यके, कार्पण्येन विडम्बितौ सति धने पैरर्थकामावपि । अत्यन्तं चलचित्तनिग्रहपरैरप्याप्यते वा न वा, मोक्षः शाश्वतिकः प्रसादसदनं तेषां दवीयान्पुनः आकाशेऽपि चिराय तिष्ठति शिला मन्त्रेण तन्त्रेण वा, बाहुभ्यामपि तीर्यते जलनिधिर्वेधाः प्रसन्नो यदा । दृश्यन्ते ग्रहयोगतः सुरपथे प्राणेऽपि ताराः स्फुटं, हिंसायां पुनराविरस्ति नियतं g2अन्धोऽपि न श्रेयसः निशानां च दिनानां च, यथा ज्योतिर्विभूषणम् । सतीनां च यतीनां च, तथा शीलमखण्डितम् मायया राजते वेश्या, शीलेन कुल्बालिका। न्यायेन मेदिनीनाथः, सदाचारतया यतिः यावद्व्याधिविबाधया विधुरतामङ्गं न संसेवते, यावच्चेन्द्रियपाटवं न हरति क्रूरा z2अराराक्षसी । तावन्निष्कलनिश्चलामलपदं कर्मक्षयायाधुना, ध्येयं ध्यानविचक्षणैः स्फुटतरं हृत्पद्मसद्मोदरे अज्ञानावृतचेतसो मम महाव्यामूढतां मोहतां, कृत्वा धर्मधनं हृतं यदनिशं वाराणसीधूर्तवत् । 233 ॥ 67 ॥ // 68 // // 69 // / / 70 // Page #243 -------------------------------------------------------------------------- ________________ // 71 // // 72 // // 73 // युक्तं तद्विहितं त्वयेदमपि ते युक्तं भवेद्धि व्रतं, मां पुण्याप्तगुरुप्रसादमधुना सन्त्यज्य निर्गच्छ रे! तन्नो नागपतेर्भुजङ्गवनिताभोगोपचारैः परैस्तन्नो श्रीसविलाससङ्गमशतैः सारैर्मुरारेः किल । तन्नो वज्रधरस्य देववनिताक्रीडारसैनिभरैर्यत्सौख्यं बत वीतकाममनसां तत्त्वार्थतो योगिनाम् 5 मध्यक्षामतया योषित्तपःक्षामतया यतिः । मुखक्षामतया चाश्वो, राजते न तु भूषणैः ... तन्व्या श्रोत्ररसायनेन वचसा सप्रेमसम्भाषितः, सर्पत्कोपविपाकपाटलरुचा संवीक्षितश्चक्षुषा । सद्योगान तिलाग्रमात्रमपि यः सोभितुं शक्यते, रागद्वेषविवर्जितो.विजयते कोऽप्येष योगीश्वरः आताम्रायतलोचनातुरमिदं म्यक्कारवानिन्दितं, बद्धभ्रू कुटिभालभीममधरप्रस्पन्ददुर्दर्शनम् । व्यालोलालकसङ्कुलं कृशतनोः कोपेऽपि कान्तं मुखं, पश्यन्ति स्मरविह्वलीकृतहृदो ही ! कामिनां मूढता कौशल्यं प्रविलीयते विकलता सर्वाङ्गमाश्लिष्यते, ज्ञानश्रीः प्रलयं प्रयाति कुमतिः प्रागल्भ्यमभ्यस्यति । धर्मोऽपि प्रपलायते कलयति स्थेमानमंहः परं, यस्माच्छोकवशात्कथं स विदुषां संसेवितुं युज्यते? क्व? कफार्तं मुखं नार्याः, क्व? पीयुषनिधिः shshii। आमनन्ति तयोरैक्यं, कामिनो मन्दबुद्धयः पाशे कुरङ्गनिवहो न पतत्यविद्वान्, दाहात्मतामकलयञ्छलभः प्रदीपे । ॥ 74 ॥ ॥ 75 // // 76 // // 77 // 234 Page #244 -------------------------------------------------------------------------- ________________ // 80 // जानन्नहं पुनरमून् करीकर्णलोलान्, bhogA~styajAmi न तथापि क एष मोहः? ॥ 78 ॥ 'ज्ञानमेव परं मित्रं, काम एव परः परः । अहिंसैव परो धर्मो, योषिदेव परा जरा ॥ 79 ॥ धिक्कन्दर्प ! जगत्त्रयीविजयिनो दो:स्थामविस्फूर्जितं, विद्वान्कः किल तावकीनमधुना व्यालोकतामाननम् । दृष्ट्वा यौवनमित्रमत्रपभवान्सर्पज्जराराक्षसीवक्त्रान्त:पतितं विमुञ्चति न यः कोदण्डकेलिकमम् तृष्णावारितरङ्गभङ्गविलसत्कौटिल्यवल्लीरुहस्तिर्यक्प्रेक्षितवाक्प्रपञ्चकबरीपाशभ्रवः पल्लवाः । / यस्या मान्ति न तुच्छके हृदि ततः स्थानं बहिः कुर्वते, कस्ताश्चञ्चलचक्षुषः कुशलधीः संसेवितुं वाञ्छति ? ॥ 81 ॥ रे रे मोह ! हताश ! तावकमिदं धिक्पौरुषोज्जृम्भितं, विस्रब्धं भवसागरे किल भवान्संयम्य मां क्षिप्तवान् । सम्प्रत्याप्तगुरूपदेशफलक: पारं प्रयातोऽस्म्यहं, शौण्डीर्यं तव विद्यते यदधुना दोष्णोस्तदा दर्शय ॥ 82 ॥ रे कन्दर्प ! किमाततज्यमधुना धत्से ? धनुस्त्वं मुधा, कि भ्रूलास्यकलासु पक्ष्मलदृशः प्रागल्भ्यमभ्यस्यथ? / वैराग्याम्बुजिनीप्रबोधनपटुः प्रध्वस्तदोषाकरः, . खेलत्येष विवेकचण्डकिरणः कस्त्वादृशामुत्सवः ? ॥ 83 ॥ 'अन्यं प्रियालापपथं नयन्ते, किञ्चित्कटाक्षैरपरं spRshnti। अन्यं हृदा कञ्चन मन्त्रयन्ते, धिग्योषितां चञ्चलचित्तवृत्तिम् ॥ 84 ॥ याञ्चायै वचनक्रमं रचयतः पादौ परिभ्रान्तये, नेत्रे रोषकषायितानि वदनान्यालोकितुं स्वामिनाम् । 235 Page #245 -------------------------------------------------------------------------- ________________ धातश्चेन्न दयालुता तव हृदि स्थानं बबन्ध क्षणं, तत्किं हन्त ! परिश्रमोऽपि निकटीभूयं न सम्पन्नवान् ? ॥ 5 ॥ रक्षाकृते धनलवस्य विमूढचेता, लोकः परं किमपि सन्तनुते प्रयत्नम् । तल्लक्षकोटिभिरनाप्यमपीदमायुः, कालो निकृन्तति न तन्ननु शङ्कतेऽपि ॥ 86 ॥ बन्धो ! क्रोध ! विधेहि किञ्चिदपरं स्वस्याधिवासास्पदं, भ्रातर्मान ! भवानपि प्रचलतु त्वं देवि माये ! व्रज । हंहो लोभसखे ! यथाऽभिलषितं गच्छ द्रुतं वश्यतां, नीतः शान्तरसस्य सम्प्रति लसद्वाचा गुरूणामहम् ॥ 87 ॥ मनो न वैराग्यतरङ्गितं चे-वृथा तदा daantpHpryaasH। लावण्यमङ्गे यदि नाङ्गनानां, मुधा तदा विभ्रमवल्गितानि ॥ 88 ॥ विश्वाः कलाः परिचिता यदि तास्ततः किं ?, तप्तं तपो यदि तदुग्रतरं ततः किम् ? / कीर्तिः कलङ्कविकला यदि सा ततः कि- . मन्तविवेककलिका यदि नोल्ललास ॥ 89 ॥ स्फूर्जल्लोभकरालवक्त्रकुहरो हुङ्कारगुञ्जारवः, कामक्रोधविलोललोचनयुगो मायानखश्रेणिभाक् । स्वैरं यत्र स बम्भ्रमीति सततं मोहाह्वयः केसरी, तां संसारमहाऽटवीं प्रतिवसन्को नाम जन्तुः सुखी? ॥ 90 ॥ एक: स वैवस्वत एव देवः, शौण्डीर्यशाली च महाव्रती च । पशौ च गीर्वाणपतौ च यस्या-विभिन्नमुद्रस्य दृशः पतन्ति ॥ 91 ॥ एतानि तानि मदनज्वलनेन्धनानि, दूरीकुरुष्व मयि वक्रविलोकितानि । 235 Page #246 -------------------------------------------------------------------------- ________________ // 92 // // 93 // // 94 // // 95 // उन्मीलति स्म ललिताङ्ग्यधुना स एव, मन्मानसे शुचिविवेककलाविलासः प्रत्यक्षो नरकः स एष वसुधापीठे परायत्ततेत्येवं पूत्कुरुते जनः प्रतिकलं सर्वोऽपि विद्वानिह । तन्नारीवशवत्तिनोऽपि विषयान्कण्डूतिकल्पानयं, रोमाञ्चाङ्कुरचर्चिताङ्गलतिकः किं नाम नैवोज्झति ? ता एवैताः कुवलयदृशः सैष कालो वसन्तस्ता एवान्तःशुचिवनभुवस्ते वयं ते वयस्याः । किन्तूद्भूतः स खलु हृदये तत्त्वदीपप्रकाशो, येनेदानी हसति हृदयं यौवनोन्मादलीला को देवो? वीततमाः, कः सुगुरुः shuddhmaargsmbhaassii| किं परमं विज्ञानं ?, स्वकीयगुणदोषविज्ञानम् यत्कारुण्यहिरण्यजं न न च यत्सन्मार्गताम्रोद्भवं, . नो यत्संयमलोहजन्म न च यत्संतोषमृत्स्नामयम् । यद्योग्यं न तपोविधानदहनज्वालावलीतेजसां, . सिद्धिं याति ? कथं नृधान्यनिकरस्तस्मिन् कुपात्रे श्रितः हे मोहाहतजीव ! हुं शृणु वचः श्रद्धाऽस्ति चेत्कथ्यतां, प्राप्तं किञ्चन सत्फलं भवमहाउंटव्यां त्वया भ्राम्य्ता। भ्रातर्नैव तथाविधं किमपि तन्निर्वाणदं तर्हि किं, शून्यं पश्यसि ? पङ्गुवननु गतं नोपक्रमे तिष्ठति शौक्ल्ये हंसबकोटयोः सति समे यद्वद्गतावन्तरं, कार्ये कोकिलकाकयोः किल यथा भेदो भृशं भाषिते । पैत्ये हेमहरिद्रयोरपि यथा मूल्ये विभिन्नार्धता, मानुष्ये सदृशे तथाऽऽर्यखलयोर्दूर विभेदो गुणैः 237 ॥ 96 / / ॥ 97 // // 98 // Page #247 -------------------------------------------------------------------------- ________________ त्वदृष्टिपातनिहताः खलु तेऽन्य एव, धैर्यव्रतं सुतनु ! ये प्रिमार्ज्य्न्ति। अन्ये त्वमी शुचिविवेकपवित्रचित्तास्तत्किं विडम्बयसि ? मन्मथविभ्रमैः स्वम् . ॥ 99 ॥ सम्पत्स्यते ? मम कदाचन तद्दिनं किं, सद्ध्यानरूढमनसः सततं भवेयुः । आनन्दबिन्दुविशदानि सुधामयानि, यत्रेक्षितानि मयि मुक्तिमृगेक्षणायाः । ॥ 100 ॥ ललितं सत्यसंयुक्तं, सुव्यक्तं सततं मितम् । ये वदन्ति सदा तेषां, स्वयं सिद्धैव भारती ॥ 101 ॥ सिक्तः श्रीजिनवल्लभस्य सुगुरोः शान्तोपदेशामृतैः, श्रीमन्नागपुरे चकार सदनं श्रीनेमिनाथस्य यः । श्रेष्ठी श्रीधनदेव इत्यभिधया ख्यातश्च तस्याङ्गजः, पद्मानन्दशतं व्यधत्त सुधियामानन्दसम्पत्तये सम्पूर्णेन्दुमुखीमुखे न च न च श्वेतांशुबिम्बोदये, श्रीखण्डद्रवलेपने न च न च द्राक्स्सार्सास्वाद्ने। आनन्दः स सखे ! न च क्वचिदसौ किं भूरिभिर्भाषितैः ?, पद्मानन्दशते श्रुते किल मया य: स्वादितः स्वेच्छया ॥ 103 ॥ 234 Page #248 -------------------------------------------------------------------------- ________________ // 2 // गणिश्रीदर्शनविजयविरचितम् ॥anyoktishtkm // वाग्देवीस्फुरदैङ्कृतिश्रितनमोमन्त्रापनिद्रस्मृतिप्रोद्भूतप्रबलप्रभावपटलप्रौढीभवत्सत्सखः । कुर्वेऽन्योक्तिलसत्कवित्वशतकं विद्वत्सभारञ्जनं, नत्वा सत्त्वशिवङ्करं विनयतः श्रीपार्वतीर्थङ्करम् रत्नाकरोऽसि कमलाजनकोऽस्यमानमानोऽसि निर्मलसुधारसपेशलोऽसि । दत्सेम्बुबिन्दुमपि नो तृषितस्य तत्किं, सन्दर्शयन् वदनमर्णव ! लज्जसे न संवर्धमानकमलोदयशालिनस्ते व्रीडापि किं जलनिधे ! हृदि नाभ्युदेति । धत्से पुरो यदवलोककलोकपङ्क्तेडिण्डीरदारुतृणकाणवराटकानि सितच्छदं विकस्वरस्फुरदनेकपङ्केहं सरोवरमनाविलोज्ज्वलजलं विलासोचितम् । अहारि विधिना परं सलिलदुग्धयोर्व्यक्तिकद्गुणस्तु तव सुस्थितस्तदिह सम्पदः पुष्कला: विश्वं लोकमहर्मणे स्वकिरणैरुद्योतयस्यन्वहं बिभ्राणः सकलग्रहाधिपतितां तेजस्विनामग्रणीः । त्वं चेत्कोमलकेलिकाननमथो बब्बूलवृक्षादिकान् कामं तुल्यतयैव तापयसि ते कामौचिती ब्रूमहे श्रीचन्दनद्रुम ! शिवानि भवन्तु तुभ्यं निम्बोऽपि यनिजसमो विहितोन्तिकस्थः । ॥ 3 ॥ ॥ 4 // ... . .236 Page #249 -------------------------------------------------------------------------- ________________ // 6 // ये प्रोन्नता गुणभृतः किल निन्दनीयं . ते कुर्वते निजसमं ह्यविलम्बितेन अपसर भ्रमर ! त्वमितो यदा-यतिशुभाय न ते सुर्भिग्र्ह्ः। कुटिलकण्टककोटिभिरावृता मृतिमियं खलु केतकी दास्यति ॥ 7 ॥ तारस्वरेण परभृत निगदसि मध्वेव कारणं तत्र । अथ तर्हि तव महिमा विना,वसन्तं यदि ब्रूयाः . ॥ 8 ॥ परिमलनिलय समुज्ज्वल गुणाढ्य घनसार का प्रकृतिरेषा । बाह्याभ्यन्तरमलिनं यत्तिष्ठसि नो विनेङ्गालम् . ॥ 9 ॥ तनोति तव विभ्रमं मणिमनोहरा मुद्रिका । त्यजंस्त्वमपि तां कथं करं न लज्जसें साम्प्रतम् । इयं तु गुणसुन्दरी यदुपसङ्गिनी भाविनी तमेव खलु भूषयिष्यति विचारय स्वात्मना ॥ 10 ॥ आकारेण सहाभिवधिततया वर्णेन रूपेण च फुल्लच्छालिरसालशालशिखरस्थानासनेनापि च । रे काकोल दधासि साम्यमधुना पुंस्कोकिलेन स्मयादानेयो मधुरध्वनिः परमहो कस्यैषणाभिस्त्वया ॥ 11 ॥ मृगनाभिसौरभभरै-मुदितो न हि मारयति मां ह्रिः। हरिणेति विश्वसितहद्गतेविरमैष येन न भवद्गुणवित् ॥ 12 ॥ किं खिद्यसे कोकिल ! वीक्ष्य काकं रसालशाखां परिशीलयन्तम् । तथा सृजैनं कलया कयाचिद्-यथा तया मन्यत एव नैषः ॥ 13 ॥ खिद्यस्व मा चम्पक ! मामुपैति सौरभ्यवन्तं मधुपो न यस्मात् । क्षुद्रः कियानेष यतो नरेन्द्र-स्त्वं मौलिमाल्यं क्रियसे गुणज्ञैः ॥ 14 ॥ यैः शोभां समवापितोऽध्वगजनानन्दी च येभ्योऽभवः । सच्छायश्च विहङ्गयुग्मपटलीलीलानिवासास्पदम् । . 240 Page #250 -------------------------------------------------------------------------- ________________ दूरं तान्यपि यद्दलानि विटपिन् ! विक्षेपयस्येष्यतां पत्राणां स्पृहया दुराशय ! ततो धिक् तेऽधमं चेष्टितम् ॥ 15 ॥ स्च्च्क्र्वाक्क्ल्ह्ण्स्क्पोत्केकि-द्व्न्द्वोप्भोग्य्विम्लोद्क्पूर्पूर्न्ने। लोकंपुनात्यपितृषामपिसंहरन्तीधिक्त्वांनदिव्रजसिवक्रपथेन यत्त्वम् क्ल्लोलिनीर्म्न्न्य्न्निज्म्न्ग्ग्जात्मुत्स्न्ग्ग्व्र्धित्मुदार्गुन्नाभिराम्म्। निर्दोषशङ्खमपकर्षसिनैवकिञ्चिद्दत्सेचतेनमहतस्तवनैवयुक्तम् ॥ 17 सार्न्ग्ग्!raagrsikonijkiiyshiirssNdhunvnnmsysitraaNcddhaasiraagm| सर्ववृथैवतव भक्तिमिमांनवेत्ति यल्लुब्धकोऽयमदयश्चगुणानभिज्ञः ॥ 18 श्रीचन्दनस्तुविफलोऽपिजगज्जनानांनिष्कारणंस्ववपुषैवभिनत्तितापम् . भिल्लात्क्त्व्म्थ्य्त्पित्त्काविध्त्सेस्म्प्र्क्तोपिध्सेविप्रीत्रीतिः|19 रक्षापीक्षुरसेन संश्रितवती स्वं स्वस्वरूपीकृता . मिष्टख्यातिमवापिता गुड इति श्रेयान् कनिष्ठोऽप्ययम् । निम्ब ! त्वं कटुकं फलं लघु पुरस्कुर्वन् श्रितानां द्विजश्रेणीनां तदतोऽधमाधम हि ते धिग्पर्युपास्तेः फलम् ॥ 20 ॥ इयत्कालं त्वासीत्सरसकलिकापेशलफलैः । परिक्षीणस्तस्मात्त्वदुचित इति त्वञ्च वसतिम् । चकर्षाथान्यत्र द्विक विचर नैष सफलो रसालः सञ्जातस्तदिह पिकराजो विलसताम् ॥ 21 ॥ AH क्षुद्रावकराकरातिकठिनोच्चत्वप्रवृद्धस्मयो । निर्मास्युच्चतयातितुङ्गगिरिणा साकं तुलामुद्धतः । बीभत्सः क्व. भवान् क्व एष बहुलच्छेकालिलीलागृहं स्फूर्जत्तालतमालसालबकुलादिद्रूल्लसद्विभ्रमः ॥ 22 ॥ उत्तुङ्गशैल! भवतः प्रणितापआस्तांनन्दन्तु पेशलरसालमुखाश्च वृक्स्साः। आसादितैवसकलाभिमतार्थसिद्धिर्नोपद्रुतंममयतः किल हिण्स्र्जीवैः|23 241 Page #251 -------------------------------------------------------------------------- ________________ अभ्रंसमीक्ष्यशरदभ्रमनोहरश्रियाचस्वमा चतुरचातक! चात्तुवाचा। अस्माद्बथोन्नतिमतस्तवनास्तिसिद्धिर्निस्सारएषभवतोविफलः प्र्यास्ः|24 ज्ञात्वा भवन्तममलंपरिशीलनाय प्राप्ताः सरोवर!वयंखलु राझ्ण्साः। प्रादुष्कृतं च कलुषं प्रथमंत्वयाम्बु सेव्यं सर: सहजनिर्मलमानसं न्ः|25 येषामङ्कतले चिराय विलुठन् बालोऽपि वृद्धोऽभवः स्वादस्वादमुदारपल्लवदलश्रेणीरियद्वासरान् । / यस्याः स्वादुपयःप्रवाहपटलैः क्रीडामकार्षीः करिन् मनस्तानथ पादपांश्च सरितः कूलं न किं लञ्जसे ॥ 26 ॥ रे रे बलाहक ! मनोज्ञमण्लमालामध्याधिवासकतया बुबुधे जनस्त्वाम् । हंसं ततः स्मयभरं ननु मा कृथास्त्वं शोभानिदानमिदमीयगुणानुभावः निश्शेषेषु सरस्सु शैवलमिलज्जम्बालजालं जलं पर्जन्यैः सुकुमारपङ्कजवनं निर्मूलमुन्मूलितं । आधारस्त्वमथैव मानससर: संसेव्यमस्मादृशामेकं पङ्कजपेशलं. न हि ततो धार्यं त्वया शैवलम् ॥ 28 ॥ बाह्यामम्बरधारिणः परिमलभ्रष्टान् प्रफुल्लानिमानुद्दीक्ष्य प्रसवांश्च शाल्मलितरोः श्रीराजहंसोत्तम ! / नीरक्षीरविवेचकोऽपि निपुणप्रष्टोऽपि पद्माशया भ्रान्तस्त्वं तमभिव्रजन्नसि तदा शिक्षाथ केषामिह अस्मिन् जीवहितावहे जलधरे दानैकनिष्ठे पयःपूरैः पूर्णमिलातलं रचयितुं बद्धादरे सत्यपि । रे चण्डानिल ! यदिशोदिशमयं दूरं त्वया क्षिप्यते प्राणिप्रौढमनोरथैः सह तदा क्षुद्र ! क्षयं प्राप्नुहि . ॥ 30 ॥ तापयसि जगदशेषं तत्ते चरितं न सुन्दरं शूर!i . भुवनप्रकाशको य-मित्रमसि त्वं जगच्चक्षुः । ॥ 31 ॥ __ ॥ 29 // 242 Page #252 -------------------------------------------------------------------------- ________________ अम्भोधर ! त्वमधुनाम्बु जनाय नो यद्दत्से तदेष भवतावसरो न लभ्यः । काले प्रचण्डपवनप्रहतस्य यस्मान त्वं न चाम्बुकणिकाप्युपकारकृत्ते श्रीपुष्करावर्तमुखा विदध्यु-स्त्वत्पूर्वजाः सत्वरमम्बुवृष्टिम् । तद्वंशजन्माप्यधुना विलम्ब्य दत्सेऽम्बु धाराधर ! तन्न युक्तम् ॥ 33 ॥ अयि सितच्छदसुन्दर ! मा कृथाः खलबलाहकपडिक्तगतः स्खे। निजगुणान् प्रकटान् यदयं गणो न गुणविद्विगुणो गुणमत्सरी ॥ 34 ॥ नो वारिवाह ! पयसः स्पृहयालुतास्यत्वत्तत्स्तु तुष्यति परं मधुरोक्तिभिर्यः कस्ते त्वदेकशरणं शिखिनं वयस्यं यद्गर्जितैरपि विनोदयितुं विलम्बः रे रे कुरङ्गवर ! निर्झरनीरधारामाकण्ठमापिब सखे ! खलु सम्प्रति त्वम् । एषापि दुर्लभतरा पुरतः प्रसर्पत्युष्णे खले मरुति यत् व पयोलवोऽपि पश्यन् वक्रदशां परस्य चरितं धूर्तावलीग्रामणी: काकस्त्वं कपटी पशून् वृणवतश्चञ्चुप्रहारैस्तुदन् । अक्षुद्रप्रकृतील्लघूनपि khgaanudvaasyNshchdmnaa| . तस्मात्कौशिक एक एव भवतः शिक्षाप्रदानक्षमः . ॥ 37 ॥ रेचञ्चरीक!तुदतींकटुकण्टकौधैर्यत्केतकी भजसिरक्तमनस्कधिक्त्वाम् प्र्ख्याप्य्न्प्रिम्लैक्गुन्न्ण्ज्ञेस्सुस्न्त्ण्घ्नास्व्पिज्पादिक्गुल्मिनीस्सु|38 किं प्रतारयसि चातकं भवत्कल्पितैकशरणं शरद्घन ! / ऊर्जितैरतनुगजितैश्च किं बिन्दुमात्रमपि नो ददासि चेत् ॥ 39 ॥ विन्ध्योर्वीधरसलकीकवलनं तां शर्मदां नर्मदा स्वच्छस्वादुपयःप्रभूतलहरीलीलावती च स्मरन् । AH किं भद्र ! गजेन्द्र ! दुर्बलतनुस्त्वं चिन्तया जायसे यदैवात्समुपस्थितं तदखिलं धैर्यात्क्षमस्वाधुना प्रीणयस्यमृतदीधिते द्युता निर्विशेषमखिलं जनं पुनः । किं विनाशितमनेन तत्र-यच्चकवाककुलमर्दयस्यदः ॥ 41 ॥ 243 ॥ 40 // Page #253 -------------------------------------------------------------------------- ________________ विदुरैस्तुलितोऽसि वल्ल चेद्-घनसारेण समं स्वकार्यतः । युवयोः परमन्तरं मिथो बहुलं मदं तेन प्रयाहि मा ॥ 42 ॥ किंहस्तिनि द्विरदमङ्गजमात्मनीनं prkhyaapysynudinNblinNcshuurm| यद्यस्त्ययं बहुबली बहुतस्तथापिकिंषोडशीमपिकलां ल्भ्तामिभारेः|43 रेचक्रवाक! भवतोन वियोगदुःखंसूर्येण भिन्न्म्थ्त्स्य्किमुक्तिर्त्र्। किंनिष्फलांस्मृतिमहर्निशमेतदीयांनिर्मासि निस्त्रप!तथापिविचारमूढ । 44 क्षीरोदकव्यक्तिकरोऽसिहंसमा भूर्ह्न्ग्कार्म्नास्त्थापि। तद्व्यक्तिकी भुविमक्षिकापिकापिसमस्तिखलुसम्प्रति दुग्धलुब्धा । 45 धिग्विधे ! तव विधानकौशलं pngktibhedbhvpaatkaashuceH| . श्रीयुतो विहित एकको नरो निर्धनो बत विलोक्यते परः ॥ 46 ॥ लोकैर्यष्टिप्रभृतिभिरपि व्याहता न त्यजन्ति स्वस्थानं ये कदशनलयाः कुर्कुराद्याः परे ते। ये तिष्ठन्ति व्यपगतभयं सानुमत्कन्दरासु । न्यक्कारेऽपि धितमनसस्ते वयं पञ्चवक्त्राः .. ॥ 47 ॥ चतुरहृदयहारिणी गतिस्ते वपुषि बलं च महत्त्वमप्रमाणम् । गजवर ! दलमण्डनं तथापि क्षिपसि रजः शिरसीति किं चरित्रम् 48 परिशीलयसीह किं सरो बहुसेवालमलं सितच्छद ! / यदि दास्यति शैवलादि तद् भविता प्रत्युत ते त्रपाकरम् ॥ 49 ॥ म्लानाम्बुजानि कलुषोदकशैवलानि चक्रे सरांस्यथ मरिष्यति hNsvrgH। mA cintayeti ghana! यत्कनकाब्जवन्ति भूयांसि मानससर:प्रमुखान्यमुष्य आजन्मावधिनिर्मितातिबहला शाखाप्रशाखादतैश्छाया यैः परिशीलितं जलधिगे तीरं पुनस्तावकम् । तानुन्मूलयसि प्रवर्धितपयोलक्ष्म्याभिवृद्धस्मया यद्दानावसरेऽपि तेन बत ते धन्या गुणज्ञातृता 244 ॥ 51 ॥ Page #254 -------------------------------------------------------------------------- ________________ मृगतृष्णिकेव च मुधा निजरागं दर्शयनिह पलाश ! कथं त्वम् । विप्रतारयसि पान्थजनानां नासि किञ्चिदपि दातुमलं वै ॥ 52 ॥ अधःसञ्चितानन्तनीरोऽपि कूप ! प्रदत्सेम्बु रज्ज्वादियन्त्रप्रयासात् । स्ववारेऽपि नीचैत्रजन् किं यदेतत् प्रभूतं जलं नीर्वाह्प्र्सादात्॥ 53 ॥ कोकिल ! त्वमपरत्र विहारं साम्प्रतं वितनु येन रसालः । फाल्गुनाधमसमीरणसङ्गो मञ्जरीप्रभृति दास्यति नैव ॥ 54 ॥ कण्ठीरव ! प्रौढपराक्रमोऽपि ख्यातिं दधानो मृगराजनाम्नीम् । वार्तास्तु दूरे मृगपोषणस्य कियद् बलं ते हननेऽपि तेषाम् ॥ 55 ॥ हरिचन्दन ! मा कृथा वृथा ननु चिन्तां मलयाचलोज्झित ! / भवितादरणीयता यतो भवतस्तापभिदः पदे पदे ॥ 56 ॥ अनिशं सहकारमञ्जरी कलकण्ठ ! स्मरसीह किं वृथा। समयं परिहाय नो यतो भवतः संस्मृतितः समेति सा ॥ 57 ॥ परिशीलयितुं समुत्सुकः सरसं चूततरं विहाय किम्। . शुक! कुष्ठफलं यतस्त्यजे-त्र कठोरत्वमिदं कदाचन ॥ 58 ॥ चाटूनि किंगदसि चातकपोत! मिथ्या द्वित्राम्बुबिन्दुकृतयेम्बुधरस्य भाग्यम् चेदस्त्यवन्ध्यमिह ते तटिनीव तर्हि भूयस्तरं जलमवाप्स्यसि वारिवाहात् अपरत्र मराल ! साम्प्रतं विचरैतन्त्र सरोवरं सखे ! / बहुलाटिबकोटटिट्टिभै-र्यत्स्वाधीनमिदं विनिर्मितम् ॥ 60 ॥ नानाप्रकारैः परिशीलय त्वं मधुव्रतामुं मुकुलं नलिन्याः । / परं कदाचित्समये विरूपे प्राप्ते यदस्या भवितैव बन्धः ॥ 61 ॥ मुह्यसे भ्रमर ! किं हृदि स्मरन् कोमलां कमलिनीमिमां यतः । त्वं गमिष्यसि वयस्य ! तत्र सा-वश्यमस्त्यनुसरोऽनुकाननम् ॥ 62 ॥ बालान् विश्वसितान् यथेष्टसलिलैः सिक्तान् तनुभूरुहान् संवर्ध्य प्रथमं त्वदेकशरणानात्मीयतीरोद्गतान् । . 245 Page #255 -------------------------------------------------------------------------- ________________ उन्मूल्य क्षिपसि क्षणेन बहुलैदूरे जलप्लावनैगर्विष्टेम्बुदवृष्टिवर्धितजला धिक् त्वां ततो निम्नगे. ॥ 63 ॥ अम्भोऽर्पणव्यसनतस्तु पिपासितानां ग्रीष्मेऽप्यसज्जलधिगे खनितापि दत्से पानीयबिन्दुमपि पेयमयं भक्त्या दत्ते परं न रमणः कृपणः समुद्रः 64 अयि कीरकुञ्जर कथं न हि ते भवति त्रपा फलितचूततरुम् । शुभगोस्तनी च कदली सरसां परिहाय निम्बफलमत्सि यतः ॥ 65 ॥ द्विरदाः प्रचुरा इमे ममे-ति धिया विन्ध्यगिरे जहासि किण्। दलमण्डनतां भजन्त्यमी पुनरेभिर्भविता तवैव हानिः ॥ 66 ॥ : आननमभितो यदसि trydhiktriNshtsuprvkottiinaam| . अद्यास्तच्च ततोऽनल ! युक्तं यत्त्वं सर्वतोभक्षी ॥ 67 ॥ विन्ध्याचलेन गजराज ! यथा प्रसूतस्त्वं कर्षितस्तव तथापि न कापि हानिः । यद्यस्ति ते परचमूदलनाय शक्तिः, कल्याणिनी खलु नृपादरणीयता च. ॥ 68 ॥ स्वकपोलमदैः प्रलोभित-श्चिरमेष प्रथमं मधुव्रतः तमथो गजराज ! निघ्नतो न हि लज्जापि समभ्युपैति ते ॥ 69 ॥ दविष्टसन्दर्शितरम्यरूपं तुझं महान्तं बत सानुमन्तम् । मावापिथाः पान्थ ! समीक्ष्य मोहं दृषन्मयोऽयं कठिनो य्द्स्ति॥ 70 ॥ श्रीखण्डरक्षणकृते परितो भुजङ्गैर्वृत्तिं करोषि मलयाचल मत्सरी सन् । मिथ्यैव सा हि गुणिनो यदि वा निरुद्धास्तत्किं निरुद्ध इदमीयगुणज्ञलोकः किं खिद्यसे भ्रमर ! कण्टकिपङ्कजिन्या मुद्राणकोशकुहरे पतितः प्रसह्य । . यच्छाह्यहार्दमनया बहु दर्शयित्वा त्वद्भातरः किल वयस्य ! न पातिताः के ॥ 72 ॥ 246 Page #256 -------------------------------------------------------------------------- ________________ नलिनि त्वमर्तिमथ मैव कृथा नवरङ्गभाजि कनकद्रुसुमे । मनुते रतिं मधुकरः किल यन्न हि कः कलाविह नवाभिमुखः 73 नक्रासन्नीकृतोऽपि स्वकरसरसिजद्वन्द्वमास्थापितः सन् भूयोभूयोऽथितोऽपि त्वमथ न हि कदाप्यत्र सौरभ्यलेशम् । दत्से हे काकंतुण्ड ! प्रकृतिखरतरस्तेन जाज्वल्यमानज्वालाजिह्वे न दग्धः सकलमपि हहा हारयिष्यस्यवश्यम् ॥ 74 ॥ त्रयस्त्रिंशत्कोटित्रिदशमुखमग्ने पुनरपि प्रतीतिं बिभ्राणस्त्रिदशपरपर्यायजनिताम् । प्रकुर्वन्तं सेवामपि दहसि होतारमधमः क्षणं स्पृष्टो युक्तं न हि भवति तेजस्विन इदम् ॥ 75 ॥ ददन् जलं त्वं स्मयतोऽस्घट्ट ! किं चाकचिक्यं कुरुषेऽल्पदायिन् । यदेनमालोकय वारिवाहं जलस्थलैकीकरणं क्षणेन . ॥ 76 ॥ रेवान्दीस्लिल्विन्ध्य्म्हीध्र्जात्स्त्स्ल्ल्कीविपिन्केलिर्नेक्प्स्य्। आत्ता त्वया द्रुहिण! किं त्विदमीयमेव क्षिप्रप्रभञ्जनबलं त्वयका हियेत फलाशया मालिक! आलवाल उपत्वा भवन्तं प्य्साभिस्सिन्य्च्न्। कृत्वा वृति प्रागवति स्म यत्नात् फलेन वन्ध्यः किमभूरथाम्र ॥ 78 ॥ कण्ठीरवाकुण्ठकठोरवीर्य! भवान् समर्थोऽपि किम्र्थ्कारी। त्वत्तोऽल्पशौर्या अपि सैरभेयाः परोपकारंरचयन्ति लोके ॥ 79 ॥ बालेय शाड्वलयवानधिगम्य पृष्ठे गण्डोलयन् किमधुना वहसेऽभिमानम् यत्सर्वदैतदशनाः कुलजास्तुरङ्गास्त्वं तूज्झितावकरशुष्कतृणैकभोजी80 सरसं शुभवर्णमुत्तमं फलमासाद्य मदो विधीयते । किम्पाकद्रुम किं त्वया सदा विषमिश्रितमन्तर्दुरात्मना ॥ 81 / / समानलक्ष्मीण्यपि चैकपङ्क्ति-गतानि पद्मानि च कैरवाणि । ' स्मेराणि मुद्राणि सृजन् सहस्र-भानो ! न युक्तं तव पङ्क्तिभेदिन् ! 82 247 Page #257 -------------------------------------------------------------------------- ________________ ___.. // 83 // एकारण्यनिवासिनः सहचरीभूतस्य दुष्टात्मनो भल्लूकस्य विमुग्धरञ्जनवचोलालित्यमातन्वतः । हे सारङ्ग ! न विश्वसे ऋजुमते ! येनैष मित्राण्यपि, द्रुह्यत्यतिकैतवो न हि कृते भद्रेऽपि भद्रङ्करः यदि समयवशादयं द्विरेफो विलसति कासकरीरकिंशुकेषु । न हि मुदमदसीयमानसं तु स्पृशति विना मृदुमालतीप्रसूनम् । / 84 / / पुरा नर्मदानिम्नगाकेलिभाजो द्विपास्तर्जनामात्रकेऽप्यक्षमा ये । क्षमन्तेऽधुना तेऽप्यहो दैवयोगा-ज्जरानर्जराः kaakcnycuprhaarm|| 85 / यद्वासरान् गमयति भ्रमरः करीर-पुष्पेषु तत्र मधुपस्य न म्ल्लिकायाः। मन्तुः परं त्वतिकठोरतुषारराशेर्यत्प्लोषितानि सकलानि सुमान्यनेन 86 वृद्धिभावमुदधे न दधासि यत्पुनव्रजसि दूरतरं c। दृष्ट्वेर्ण्ययेव जलदं जलदानैः प्रीणयन्तमवनीमिति मन्ये ॥ 87 ॥ माकन्दमेनमपकारभयादनिघ्नन् पान्थाश्मभिः कथमिह स्थितिमातनोषि तेषां यदेष फलदो दृषदादिभिर्यैरहन्यते च कपिवत्परिमद्यते वा 88 यदर्कपुष्पेषु मधुव्रतोऽसौ तुच्छेष्वभव्येष्वपि रंरमीति । तदस्य किं वाच्यमनेन यन्न जपादिपुष्पं भ्रमतापि लब्धम् ॥ 89 ॥ मत्तद्विपेन्द्र करिणीरसलोलुपः सत्रुद्यौवनत्ववहमानमदप्रवाहः । क्षुद्रा अमी इति धिया तुदसि द्विपेन्द्रांस्तद् दृक्ष्यसि स्वसमये यदि मे सृजन्ति ॥ 9 ॥ यदि कण्टककोटिकोटिभि-भ्रमर ! त्वां तुदतीह केत्की। तदिमां त्यज येन मालती-प्रमुखाः सन्ति लता न किं तव ॥ 91 ॥ आत्मीयवर्गोन्नतिलेशमात्रं मृगाधिराज ! क्षमसे न येन्। तदर्शनात्प्रत्युत कोपनस्त-त्यक्ते शरण्ये भ्रमसि त्वमेकः ॥ 92 ॥ 248 Page #258 -------------------------------------------------------------------------- ________________ किं मदं वहसि सागर ! गर्जन् मत्पुरो यदितरे खलु तुच्छाः । किं महानपि भवान्न हि पीतो-'गस्तिना हि मुनिना कुतुकेन ॥ 93 ॥ पावक यदस्त्रमन्य-त्तदेकधारं द्विधा त्रिधा धारम् । 'अधमः परो न भवतो निहंसि यत्सर्वतोधारः ॥ 94 ॥ बप्पीह हे किमनया घनयातिदीनवाग्याञ्चया च निभृतोन्मुखवीक्षणेन । स्वं खेदयस्यनुदिनं यदयं तडित्वान् द्वित्रान् प्रदास्यति न वा सलिलस्य बिन्दून् ॥ 95 ॥ हे चम्पकद्रुम ! सुवर्णसवर्णवर्णपुष्पाणि विभ्रमकराणि जहासि दूरम् । सम्प्रेरितः खलवदुल्बणमारुतेन स्थास्यन्ति भूपतिशिरस्सु परं त्वमूनि . ॥ 96 ॥ अव्यापृतं च कलुषं च सशैवलाम्बु वर्धिष्णुनीरविभवः किमु कूप ! धत्से । यत्कोऽपि काङ्क्षति न मामधुनाम्बुधारैवर्षन्तमम्बुदममुं मनुजः स्तवीति ॥ 97 ॥ माकन्दद्रुम ! मञ्जरीशुभफलश्रेणीगृहस्याध्वगान् श्रान्तान् प्रीणयितुं फलैः शुभवतस्ते वासराः साम्प्रतम् । किंवा कर्कशकण्टकोत्कटवपुर्बब्बूलवृत्त्यन्तरा- . स्थायी प्रत्युत दापयस्यतितरां तेषां भयं भूभृतः ॥ 98 ॥ किं चातकं जलद ! जल्पयसीह दीनवाचा विदन् यदयमर्पितनीरजीवी । देयं ममेत्यथ च तत् प्रणयोक्तिभिश्च लज्जा तवैव खलु देहि रसेन नीरम् ॥ 99 ॥ 249 Page #259 -------------------------------------------------------------------------- ________________ बहिर्मधुरिमोज्ज्वलैर्घनकषायपीनोदरैः प्रतारयसि यज्जनं कनककान्तिभिस्त्वं फ्लैः। . समागतमनुत्तरोत्तररसोपलम्भाशया . चरित्रमधमं ततस्तव रसालकारस्कर ! . ॥ 10 ॥ सति घनेऽप्यशनेऽथ यथाक्षुधं यदपरेषु कुटुम्बिषु कुर्कुर्। अधृतिमातनुषे भवतस्तदा बुधजनैः करटोऽप्यथ वर्ण्यते ॥ 101 ॥ स्पर्धयन् महिष ! दन्तिना समं स्वेच्छया विचरणोच्छलबलः । स्वामिशीतलदृशैव जीवसि दुःसहस्तवं यतः कराहतिः . ॥ 102 ॥ रङ्गत्तरङ्गनिकरैर्विपुलोच्छलद्भिः किं भापयन् जलनिधे ! ननु गर्जसि त्वम् । अद्यापि कोऽपि पथिकः किल यत्पिपासुः कि तोषितोऽस्ति भवता जलबिन्दुनापि ॥ 103 ॥ न दत्तं ग्रीष्मावपि च तव शीतर्तुसमये पयस्तृष्णाभोगाकुलितमनसश्चापि निभृत्म्। . कृतं तद्याञ्चाभिर्बहुभिरथ बप्पीह जलदो- . 'धुनायं तद्दाताखिलजगति तत्तेऽपि सुलभम् ॥ 104 ॥ यन्नाम्ना च हितोपदेशवचनं ते तावदिच्छङ्कराः किं स्युः क्वाप्यथ चेद्भवन्ति च तथा शिक्षासहास्ते कुतः । स्वार्थव्यग्रधिया परन्तु सुधिया तत्संज्ञया ज्ञापनम् तेनाप्रीतिकरं क्षमन्तु सुजनाः सर्वंसहाख्यातिनः ॥ 105 ॥ 250 Page #260 -------------------------------------------------------------------------- ________________ // 1 // प्रशस्तिः साहिश्रीमदकब्वर-सभासमक्षं प्रणीतजयवादाः । चातुर्विद्यसमुद्राः विजयादिमसेनसूरीन्द्राः तेषां सुशिष्यमुख्या विबुधाः श्रीसङ्घविजयनामानः । अनवद्यहृद्यविद्या विद्याधरनन्दिनीरमणाः तच्चरणपद्मयामल-मकरन्दास्वादनैकषट्चरणः । व्यदधद्दर्शनविजयो-'न्योक्तिशतं चतुरचित्रकरम् श्रीतपागच्छराज्ये जयिनि श्रीविजयदेवसूरीन्द्रे । सप्तदशशतत्रिसंव-द्गुम्फितमेतच्चिरं जयतु ॥ 2 ॥ ॥ 3 ॥ // 4 // 2pa1 Page #261 -------------------------------------------------------------------------- ________________ // 1 // // 2 // महोपाध्यायश्रीधर्मसागरगणिविरचितम् ॥vyaakhyaanvidhishtkm // णमिऊण महावीरं, जिणवयणं अत्थवायगं गहिउं । सुत्तरयणाइ रइयं, जह णायं तह पवक्खामि अत्थं भासइ अरहा, सुत्तं गंथंति गणहरा निउणं । . सासणस्स हिअट्ठाए, तओ.सुत्तं पवत्तै सव्वेसिं सुत्ताणं, सामाइअसुत्तमाइमज्झयणं । तस्साइपयं तु णमो-अरिहंताणं समयसिद्धं . ॥ 3 ॥ गणहररैयं सुत्तं, लक्खणजुत्तं हविज्ज णियमेण । तल्लक्खणं तु आगम-भणिअं तह किंचि दंसेमि अप्पग्गंथ 1 महत्थं 2.बत्तीसा दोसविरहिअं 3 जं च । लक्खणजुत्तं सुत्तं 4, अट्ठहि अ गुणेहि उववेअं अलिअ 1 मुवघायजणयं 2, इच्चाइअसंधिदोसपज्जंता । बत्तीसा सुत्तदोसा; भणिआ णिज्जुत्तिअणुओगे .. एवंविहसुत्तस्स u, तिहिं पयारेहिं होइ अन्नुओगो। कायव्वो सुगुरूहिं, सोअव्वो णिउणसीसेहिं । सुत्तत्थो खलु पढमो, बीओ णिज्जुत्तिमीसओ भ्न्निओ। तइयो अ णिरवसेसो, एस विही होइ अणुओगे ॥ 8 ॥ तत्थणुओगो पढमो, पढमपयस्सेव पुव्वभणियस्स । सुपसिद्धो इअराणं, दंसेमि दिसं पि तस्सेव ॥ 9 ॥ जो णिज्जुत्तीजुत्तो, बीओ भणिओ अ सुत्तन्नुओगो। . सा णिज्जुत्ती तिविहा, सुपसिद्धा होइ जिणसमए तासु उवुग्घायभिहा, णिज्जुत्ती सव्वसुत्तसामण्णा । उद्देसाइ छव्वीस दारगाहाहि ताउ इमा ॥ 11 ॥ 250 ॥ 6 // // 7 // // 10 // Page #262 -------------------------------------------------------------------------- ________________ uddese 1 Niddese 2, a Niggame 3 khitta 4 काल 5 पुरिसे 6 a। कारण 7 पच्चय 8 लक्खण 9, णए 10 समोआरणा 11 णुमए 12 किं 13 कैविहं 14 कस्स 15 कहिं 16, केसु 17 कहं 18 किच्चिरं हवै कालं 29 / कै 20 संतर 21 मविरहिअं 22, भवा 23 गरिस 24 फासण 25 णिरुत्ती 26 ॥ 13 ॥ एआहिं गाहाहि, वित्थररूवाहिं जा य णिज्जुत्ती । तीए साणुगमाए, अणुओगो सुत्तमित्तस्स ॥ 14 ॥ तेणं चिअ जस्स णमो अरिहंताणं ति साणुओगपयं । सम्मं तं खलु तित्थं, मग्गो सेसं अतित्थं ति ॥ 15 ॥ तं वा तित्थं जं चिअ, णिज्जुत्तिपमुहसव्वसुअठाणं । संपइ वीरजिणाओ, उप्पण्णं जाव दुप्पसहो ॥ 16 ॥ तं तित्थं जिणठवियं, जस्साइगरो ण लब्भई अण्णो । वीराओ वीरेण, दुप्पसहंतं तयं भणिअं ॥ 17 ॥ अहवा जस्स पमाणं, महाणिसीहं हविज्ज तं तित्थं । हरिभद्दुत्तं लिहियं, महाणिसीहस्स आयरिसे ॥ 18 ॥ सेसा खलु उम्मग्गा, लोइअलउत्तरेहिं दुविगप्पा । लोइअउम्मग्गा पुण, कविलप्पमुहा मुणेअव्वा ॥ 19 ॥ लउत्तरा य संपइ, दिग्ण्ब्र्प्प्मुह्पास्प्ज्ज्ण्ता। . ते पुणं तित्थाभासा, तित्थयराभाससंठविआ ॥ 20 ॥ तेसु वि णिज्जुत्तीए, णामग्गाहेण दूसिआ ख्म्न्नो। सेसा परूवणाए, णिअमेणं दूसिया हुति ॥ 21 ॥ छव्वीसा इक्कारस, दारं तस्सेव z2A य णिज्जुत्ती । तीए जमालिपमुहा, बोडियपज्जंतया भणिया ॥ 22 ॥ 253 Page #263 -------------------------------------------------------------------------- ________________ छव्वाससयाई णवुत्तराई, तैआ सिद्धिं gayassa viirss। to boDiANa दिट्ठि, रहवीरपुरे समुप्पण्णा ॥ 23 ॥ रहवीरपुरं णयरं, दीवगमुज्जाण अज्जकण्हे y। सिवभूइस्सुवहिम्मि य, पुच्छा थेराण कहणा य ॥ 24 ॥ सुकंबरा य समणा, णिरंबरा मज्झ धाउर्त्ताई। हुंतु अ मे वत्थाई, अरिहोमि कसायकलुसमई ॥ 25 ॥ तेणिह समणा दुविहा, कहिआ ते थेरकप्पजिणकप्पा । जिणकप्पो वुच्छिनो, जम्बूनिव्वाणसमयम्मि . ॥ 26 ॥ संपइ अ थेरकप्पो, सज्झो आहारवत्थमाईहिं । णहि सामग्गिअभावा, कज्जं संपज्जए किंचि ॥ 27 ॥ इच्चाइ अ णिज्जुत्तिपमुहवयणेहिं दूसिओ ख्म्न्नो। तित्थं व तेण (मओ) तेणं, मूलाओ आगमो चइओ ॥ 28 ॥ धम्मोवगरणमित्तं, परिग्गहो ता सुवण्णजिणपडिमा । परिमिअपरिग्गहम्मि, जै हुज्जा देसविरईणं ॥ 29 ॥ अह जे परूवणाए, उम्मग्गा ते अ मग्गपडिवक्खा । चंदप्पहाइहितो, संजाया लोअविक्खाया ॥ 30 ॥ महुराए जिणदासो, इच्चाइआ णिगमस्स न्निज्जुत्ती। तीए चौदसिमग्गो, उम्मग्गो पुण्णिमापक्खो ॥ 31 ॥ अह बीया वरवरिआ, णिग्गमदारस्स होइ णिज्जुत्ती । तीए वि दारगाहा, सभासिआ सा इमा होइ ॥ 32 ॥ णिव्वाणं चीगागी, जिणस्स इक्खाग सेसगाणं c। . सकहा थूभ जिणहरे, जायग तेणाहिअग्गि त्ति ॥ 33 ॥ थूभसय भाउआणं, चउवीसं चेव जिणहरे कासी। सव्वजिणाणं पडिमा, वण्णपमाणेहिं णिअएहिं । ॥ 34 ॥ 254 Page #264 -------------------------------------------------------------------------- ________________ // 35 // // 36 // // 37 // // 38 // / / 39 // // 40 // पडिमाराइअपक्खो, मुक्खाणं होइ मच्छिआणं व । लुआलालाजालं, तणछिज्जं मणुअबालाणं तणकप्पं पुण एअं, गाहदुगं अप्पबुद्धिसंगहि । लुपगमउत्तजालं लीलाए तेण सुहछिज्ज एअं अपमाणं ति a, भासंते होइ इट्टफलसिद्धि । अरिहंताणं पि पयं, अपमाणं तस्स कि सेसं? गाहादुगपरिहारे, परिहारो होइ सुत्तमित्तस्स । जं णिज्जुत्तिजुत्तो, अणुओगो सुत्तमित्तस्स अणुओगे साणुगमा, णिज्जुत्ति सेव सुत्तन्नुओगे। अण्णहणुओगदारं, अपमाणं होइ. वत्तव्वं एएणं णिज्जुत्ती, अपमाणं भासमाइपक्खेवा । इअ वयणं पक्खित्तं, भासाईणं पमाणत्ता अण्णह णंदिपमुहातिदेसवयणेहिं भगवई जुत्ता। अपमाणं वत्तव्वा, एवं पि समीहिअं अम्हं . तेण अणुओगजुत्ते, सुत्ते पडिमाण कारगप्पमुहा । सुलहा सद्दहणं पुण, दंसणमोहस्स खओवसमे णाणावरणिज्जस्स u, दंसणमोहस्स तह खओवसमे । जीवमजीवे अट्ठसु, भंगेसु अ होइ सव्वत्थ तयभावा सद्दहणं, ण होइ तेणेव तस्स मिच्छत्तं । मिच्छत्ता जिणपडिमा-पडिवक्खो जाव तित्थस्स तेणं तित्थमतित्थं, अतित्थमवि भासइ सुतित्थं ति । तमसच्चं जगपावा, अहिअं पावं जिणिंदुत्तं जेणं जिणत्तणेणं, णिअणामविगप्पिअं सबुद्धीए । तं सच्चं ति कयट्ठा, तित्थमतित्थं महामोहा 'पप . ॥ 41 ॥ ॥ 42 // // 43 // // 44 // // 45 // // 46 // Page #265 -------------------------------------------------------------------------- ________________ मिच्छत्ता विवरीअं, सव्वो लोओ वैज्ज सत्वं पि। जै कत्थवि सम्मं तं, घुणाक्खरणायओ णेअं .. ॥ 47 ॥ णिज्जुत्ती अणुओगो, जस्स पमाणं खु तस्स सम्मत्तं । सेसाणं मिच्छत्तं, आगाढं वा अणागाढं ॥ 48 ॥ आगाढं पुण लोइअ-लउत्तर भेअओ अ दुविगप्पं । तेसिमसग्गहदोसा, दोसो णिअमा अ जिणसमए ॥ 49 ॥ तुल्लाहिं किरियाहिं, ण होइ मग्गाणुसारि किच्चं पि। उप्पहपहकिरिआणं, तुल्लाण वि अंतरं गुरुअं . ॥ 50 ॥ जं ताओ किरिआओ, थिरयाहेऊ असग्गहाणं सिण्। .. अण्णह अरिहंता इअ, सद्दहणा होइ सम्मत्तं ॥ 51 ॥ ता ससमग्गासग्गह-परिचायनिमित्तमेव जं किच्च्ण्। सम्मत्तकारणं वा, तं खलु मग्गाणुसारित्ति ॥ 52 ॥ जं किंचि वि परसमए, णाभिमयं अभिमयं च जिन्न्स्मे। सम्मत्ताभिमुहाणं, तं खु असग्गहविणासयरं ॥ 53 ॥ तत्थवि जं लउत्तर-मागाढतरं विराहगस्स तयं । जेणं हविञ्ज तेणं, दव्वेण वि अलियवयणु त्ति ॥ 54 ॥ देसेणं जिणवयणा-णुवाइणो तह वि ते न थ्भूआ। णिअवयविरोहिवयणं, जिणिंदवुत्तं पि णो वुत्तं ॥ 55 ॥ जह विसलित्ते पत्ते, दुद्धं ववहारओ विसं इहरा । एवं उस्सुत्तजुए, पत्ते सुत्तं पि विनेअं ॥ 56 ॥ लोइयमिच्छादिट्ठी, सम्मदिट्ठि व्व वयणमित्तस्स । अणुवाए अविवाई, णिच्छयओ दव्वसच्चवया ॥ 57 ॥ सव्वे वि अणुवाया, णिअमा दव्वाओ सच्चवयंणाई । अणुवाए अविवाओ, जमणुण्णं सव्ववाईणं ॥ 58 ॥ 256 Page #266 -------------------------------------------------------------------------- ________________ // 59 // // 60 // // 61 // // 62 // // 63 // // 64 // अणुवायाणं विसया, स्द्धाऽन्नुत्त्त्थान्न्वाय्ग्व्याइण्। . पैमग्गं भिन्नाई, तेहिं विवाओ अ सव्वेसिं अणुवाओ निअवयणं, सम्माइविसेसणेहिं स्ण्जुत्तो। तं भासगमासज्ज u, सच्चमसच्चं च भावाओ जह परतिस्थिअवयणं, अणुवयणं होइ जिन्न्व्रिण्द्स्स्। मिच्छ त्ति वयणजुत्तं, जिणवयणं सव्वओ सच्चं एवं जिणिंदवयणाणुवायरहिया दिगंबरप्पमुहा । णिज्जुत्तिसण्णिएणं, तित्थेणुग्घोसिआ बाढं तेसिं सव्वेसिं चिअ, णिअणिअमग्गा हवंति तित्थाई । सेसं सव्वमतित्थं, इय बुद्धी सासया तेसिं एएणं सव्वेसि, एगो तित्थगरो त्ति दुव्वयणं । सव्वेसिं तित्थाणं, आइगरा हुंति तित्थयरा तेसि तित्थयरा पुण, सिवभूइप्पमुह णाम आइगरा । वीरजिणो अम्हाणं, तित्थयरोतं मह असच्चं णिअपरतित्थगरत्ता, तित्थयरो णेव तेसिं वीर्जिन्नो। णिअतित्थं अण्णाओ, अण्णमतित्थं ति सद्दहणा जो अण्णाओ जाओ, अण्णं पिअरं व अण्णतित्थयरं । जंपइ लोअविरुद्धं, अलज्जओ अहव गयसण्णो वीरजिणेणं ठविअं, तित्थमतित्थं ति भासगा स्ण्व्वे। माया मे वंज्झ त्ति a, वयणविरोहं ण याणंति वीरजिणो जै देवो, तित्थयरत्तेण तुम्हमम्हं v। ता तट्ठविअंतित्थं, सेसमतित्थं सओ सिद्धं लोइयदेवसरूवा, चंदप्पहमाइणो ण गुरुरूवा । सीसत्ताभावाओ, गुरूवएसस्सणायत्ता - 250 ॥ 65 ॥ // 66 // // 67 // // 68 // // 69 // // 70 // Page #267 -------------------------------------------------------------------------- ________________ जिणवयणाणणुवयणा, चंदप्पहमाइणो अ सव्वे वि। णेअमजुत्तं जम्हा, सयं पि ते हंति तित्थ्य्रा। ॥ 71 ॥ तम्मूला पैमग्गं, भिण्णाभिण्णेव पकिरिया हुज्जा । जह अण्णउत्थियाणं, अण्णाणस्सेव माहप्पा ॥ 72 ॥ तम्मुहधम्मिअसद्दा, सौमकप्पा तहा सुदिट्ठीणं । जह गुट्ठमाहिलमुह-धम्मकहासवणपडिसेहो ॥ 73 ॥ एएणं लउत्तर-उम्मग्गा सव्वहा अद्त्त्त्थ्व्वा। णिज्जुत्तीए भणिआ, अणुभणिआ पुव्वसूरीहिं . ॥ 74 ॥ एवं च सुत्तमत्थं, सम्मं जाणिंसु तित्थ्प्ण्द्दिव्क्खा। ता अणुओगद्दारं, चइंसु जह महाणिसीहं पि ॥ 75 ॥ जं अणुओगे आगम, तिविहो दुविहो अ अणुगमो भ्न्नियो। सो तस्सेव पमाणं, जस्स य णिज्जुत्तिपंमुहं पि ॥ 6 ॥ णिज्जुत्तिभासचूण्णी, जिणिदभणिआ य जाउ वुच्छिना । ता वित्थरत्थसुत्ता, अण्णह सुत्तत्थवुच्छेओ .. ॥ 77 ॥ तत्थ वि केई तित्था, विणिग्गया केई सयं स्मुप्प्न्न्न्ना। मुच्छिअणाडिसमुच्छिम-कप्पा सव्वे वि अव्वत्ता ॥ 78 ॥ लोइयमिच्छत्तं पुण, सरूवभेएण हुज्ज चुभेअण्। अभिगहिअ 1 मणभिगहियं 2, संसइयं 3 तह अणाभोगं ॥ 79 ॥ तत्थ वि जमणाभोगं, अव्वत्तं सेसगाणि वत्ताणि । चत्तारि वि जं णिअमा, सण्णीणं हुंति भव्वाणं ॥ 8 ॥ भव्वा वि अववहारिअ-ववहारिअभेअओ दुविग्प्पा। . . अववहारिअकालो, अणंतपुग्गलपरावट्टा ॥ 81 ॥ ववहारीणं णिअमा, संसारो जेसि हुज्ज उक्कोसो। तेसिं आवलिआसंख-भागसमपुग्गलपट्टा ॥ 82 ॥ Page #268 -------------------------------------------------------------------------- ________________ तेण परं सिद्धिगई, तेसिं णिअमेण हुज्ज जिन्न्भ्न्निआ। जं ते पुणो वि अव्ववहारित्तं नेव पाविति ॥ 83 ॥ तेसु वि एगो पुग्गल-परिअट्टो जेसि हुज्ज स्ण्सारो। तहभव्वत्ता तेसि, केसिंचि अ होइ किरिअरुई ॥ 84 ॥ तीए किरियाकरणं, लिंगं पुण होइ धम्मबुद्धीए । किरिआरुईणिमित्तं, जं वुत्तं वत्तमिच्छत्तं । / 85 ॥ तेसु वि अवड्डपुग्गल-परिअट्टो जेसि हुज्ज स्ण्सारो। सम्मत्तजोग्गयाए, लहंति ते केइ सम्मत्तं ॥ 86 ॥ लोअववहारविषयं, पत्तेअसरीरमेव जेसि सी। ते ववहारिअभव्वा, सेसा ववहारबाहिरिआ ॥ 87 ॥ तेणं अभव्वजीवा, ण hu~ti व्व्हार्माइव्य्विस्या। ते पुण पडिवडिआणं, अणंतभागो अ सव्वे वि ॥ 88 ॥ जं चिअ अज्जप्पभिई, संजायं तं अणंतखुत्तो वि। तह तं भविस्सइ पुण, ण होइ सिं जेण ते थोवा. ॥ 89 ॥ मिच्छत्तं पुण तेसिं, अणाभोगं मंदमवि अ अणवरयं । तिव्वं पि संसयाई, ण होइ जं साइसंतं च ॥ 90 ॥ संसइअमणभिगहिअं, अभिगहिअं अभिणिवेसिअं kmso। अणुण्णविवक्खाए, मन्दाइअ जाव तिव्वतमं. ॥ 91 ॥ tattha via abhiNivesI, NAgapurialuMpago hi durhigmo| अप्पसुआणं सिं जे, वयणविरोहं ण याणंति । ॥ 92 ॥ सवण्णू वि जिणिंदो, णिअयं णिण्णेइ ण उण इअरं पि । एवं तम्मयमूल-परूवणा पावकम्मुदया जै णिअयमणिअयं वा, एगसहावेण सव्वया हुज्जा। ता अरिहा सव्वण्णू, अण्णह णिअमा ण सव्वन्नू ॥ 94 ॥ 259 Page #269 -------------------------------------------------------------------------- ________________ // 95 // // 96 // // 97 // // 98 // // 99 // णिरुवक्कमसोवक्कम-भेएहिं दुविहमाउअं होइ । पढमं णिअयमणिअयं, बियंति विगप्पिअं तेण णणु सोवक्कमआउ-स्सुवक्कमा जिणवरेण विन्न्न्नाया। जै ता तंपि अ णिण्णेइ, अण्णहा णेव सव्वन्नू जै-ता-सद्दब्भंतो, संसयवयणं वैज्ज मूद्ध्म्न्नो। अमुणतो ताणत्थं, कप्पिआत्थेण भंतिकरो जम्हा जै-तासद्दा, णिआमगा कज्जकारणाणमिहं । अण्णय-वैरेगेहि, लोअपसिद्धं ति विण्णेअं कालाइपंचजणिअं, सव्वं कज्जं हविज्ज जिणसमए । तत्थ य एगा णिअई, सेसचउक्कं अणिअइ त्ति तेहिं जणिअंकज्जं, णिअयाणिअयं जिणेण पण्णत्तं । तं चिअ णिअया भिण्णं, अणिअयमेवं महामोहो जं णिअयं तमणिअयं, ण होइ एगं विरुद्धधम्मेहिं । जं सीअं तं उसिणं, किं केणं सुअं व दटुं वा ? .. काल-णय-कारणाणं, भिन्न्न्नाभिन्न्न्न्स्स्रूव्म्मुन्न्ण्तो। अविरोहं पि वैज्जा, विरोहमण्णाणमाहेप्पा बीअंगे पुण एवं, सुत्ते वित्तीइ जुत्तिपुव्वं पि। जं भणियं तं पि इहं, पसंगओ दंसिअंणेअं एवं खलु सुत्तत्थं, सम्मं सुणिउण सम्मदिट्ठीहि । णेअंतित्थगरेहिं, भणिअमिणं ति सुबुद्धीए ॥ 10 ॥ ॥ 10 // // 102 // // 103 // 104 // 260 Page #270 -------------------------------------------------------------------------- ________________ ||sNgrhshtkm // वीरं तिलोयनाहं, वंदिअ भणामि साररयणगाहा । आय-परहियट्ठाए, उद्धरिआ सुयसमुद्दाओ ॥ 1 ॥ नयर-रह-चक्क-पउमे, चंद्रे सूरे स्मुद्द्ख्-मेरुम्मि। जो उवमिज्जइ सययं, तं संघ गुणायरं वंदे ॥ 2 ॥ एगो साहु एगा य, साहुणी सावयो य साविया वा। आणाजुत्तो संघो, सेसो पुण अट्ठिसंघाओ ॥ 3 ॥ अम्मापियसारिच्छो, सिवघरथंभो य होइ जिणसंघो । जिणवर-आणाबज्झो, सप्पु व भयंकरो संघो ॥ 4 ॥ निव्वुइपहसासणयं, जयै सया सव्वभावदेसगं c। कुसमयमयणासणयं, जिणंद वर वीर सासणायं . सव्वाइ जिणेसरभासिआई वयणाइं नन्नहा हुंति । इअ बुद्धि जस्स मणे, सम्मत्तं निच्चलं तस्स ॥ 6 ॥ देवो जिणिंदो गयरागदोसो, गुरु वि चारित्त्र्ह्स्स्कोसो। जीवाइ तत्ताण य सद्दहाणं, सम्मत्तमेवं भणियं प्पहाणं ॥ 7 ॥ देवो जिणोऽट्ठारस दोसवज्जिओ, गुरु सुसाहुणो स्म्लोत्त्त्थ्क्ण्च्न्नो। धम्मो पुणो जीवदयाइ सुंदरो, सेवेह एवं रयणतयं सया ॥ 8 ॥ समद्दिट्ठी जीवो, जै वि हु पावं समायरै किंचि । अप्पो हि होइ बंधो, जेण न निलुद्धसं कुणै ॥ 9 ॥ विरया सावज्जाओ, कसायहीणा महव्वयधरा वि । सम्मदिट्ठी विहूणा, कया वि मोक्खं न पावंति ॥ 10 ॥ सम्मत्तम्मि उ लध्धे, विमाणवज्जं न बंधए आऊ। जै न विगयसम्मत्तो, अहव न बद्धाउओ पुज्विं ॥ 11 ॥ 271 Page #271 -------------------------------------------------------------------------- ________________ // 12 // नयभंगप्पमाणेहिं, जो अप्पा साय्वाय्भावेन्न्। मुणई मोक्खसरुवं, सम्मदिट्ठी य सो नेओ दसणभट्ठो भट्ठो, दंसणभट्ठस्स नत्थि निव्वान्न्ण्ः। सिझंति चरणरहिया, दंसणरहिया न सिझंति ॥ 13 ॥ जा गट्ठी ता पढम, गंट्ठीसमैत्थओ भवे बीअण्। अनियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे ॥ 14 ॥ सदसद्विसेसणाओ, भ्व्हेउझ्च्छिओव्ल्ण्भाओ। . नाणफलाभावाओ, मिच्छादिट्ठिस्स अनाणं ॥ 15 ॥ जो जाणइ अरिहंते, द्व्व्त्त्गुन्न्त्त्प्ज्ज्य्त्तेहि। ... सो जाणइ अप्पाणं, मोहो खलु जाइ तस्स लयं नाणाहिओ वरतरं, हीणो वि हु पवयणं प्भाव्ण्तो। न य दुक्करं करंतो, सुट्ट वि अप्पागमी पुरिसो ॥ 17 ॥ हयं नाणं कि[रि]या हीणं, हया अन्नाणओ कि[रि]या। ... पासंतो पंगुलो दड्डो, धावमाणो अ अंधओ .. ॥ 18 ॥ जहा खरो चंदणभारवाही, भारस्स भागी na hu cNdnnss। एवं खु नाणी चरणेण हीणो, नाणस्स भागी न हु सुग्गइए ॥ 19 ॥ नाणं पयासगं सोहओ तवो संजमो य गुत्तीक्रो। तिण्हि वि समाओगो, मुक्खो जिणसासणे भणिओ ॥ 20 ॥ चरणकरणप्पहाणा, ससमय-परसमय-मुक्कवावारा । चरणकरणस्स सारं, निच्छयं सुद्धं न याणंति ॥ 21 ॥ जै जिणमयं पवज्जह, ता मा ववहारं निच्छए मुअह । एकेण विणा तित्थं, छिज्जई अन्नेण उ तच्चं (तं?) ॥ 22 ॥ वय समण-धम्म संजम, वेयावच्चं च ब्ण्भ्गुत्तीओ। नाणाइतियं तव कोहाइनिग्गहो चरणमेयं ॥ 23 ॥ 22 Page #272 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // पिंडविसोही समिई, भावण पडिमा य इंदियनिरोहो । पडिलेहणगुत्तीओ, अभिग्गहो चेव करणं तु . सामाइयमाईअं, सुयनाणं जाव बिण्दुसाराओ। सारो तस्स वि चरणं, सारो चरणस्स निव्वाणं परदव्वरओ बज्झइ, विरओ मुंचेइ अट्ठकम्मेहिं । एसो जिण-उवएसो, समासओ बंध-मोक्खस्स सम्मत्तरयणभट्ठा, जाणंता बहुविहा वि सत्थाई । सुद्धाराहणरहिआ, भमंति तत्थेव तत्थेव मिच्छप्पवाहे रत्तो, लोओ परमत्थजाणणो थोवो। गुरुणो गारवरसिआ, सुद्धं मग्गं निग्गुहति उस्सुत्तभासगाणं, बोहीनासो अणंतसंसारो । पाणच्चये वि धीरा, उस्सुत्तं ता न भासंति रोसो वि खमाकोसो, सुत्तं भासयंतस्स dhnnss। उस्सुत्तेण खमाविय, दोसो महामोह-आवासो इकेण दुब्भासिएण, मरीई (वि) दुक्खसायरं प्त्तो। भमिओ कोडाकोडी, सायरं सिरि नामधिज्जेण कत्थ अम्हारिसा पाणी, दुस्मादोस्दुसिआ। हा ! अणाहा कहं हुंता, z2a न हुतो जिणागमो जगगुरुजिणवरवयणं, सयलाण जिवाण होइ हियकरणं । ता तस्स बिराहणया, कह धम्मो कह णु जीवदया जीवाईंसदहणं, सम्मत्तं तेसिमहिगमो नाणं । रागाईपरिहरणं, चरणं एसो दु मुक्खपहो गुणाणमासओ दव्वं, एगदव्वस्सिआ गुणा । लक्खणं पज्जवाणं तु, उभओ निस्सिआ भवे ॥ 30 ॥ ॥ 31 // // 32 // // 34 // // 35 // .293 Page #273 -------------------------------------------------------------------------- ________________ // 36 // // 37 // // 38 // // 39 // // 40 // // 41 // दव्वं सल्लक्खणियं, उप्पाय-व्वय-धुवत्तसंजुत्तं । गुणपज्जयासयं वा, जं तं भणंति सव्वन्नू दव्वं पज्जवविउत्तं, दव्वविउत्ता य पज्जवा न्त्थि। उप्पायठीभंगाइ, दव्वियं लक्खणं एयं भावस्स णत्थि णासो, णत्थि अभावस्स चेव उप्पाओ। गुणपज्जवेसु भावा, उप्पायवये pkkuvNti। दंसणमूलो धम्मो, उवइट्ठो जिणवरेहिं सीसाणं । तं सोऊण सकन्ने, दंसणहीणो न वंदिव्वो . कालो सहाव नियै, पुव्वकयं पुरीसकारेणं प्ण्च्। समवाए सम्मत्तं, एगंते होइ मिच्छत्तं दव्वं गुण-समुदाओ, खित्तं ओगाह वट्टणा कालो। गुण-पज्जायपवत्ति, भावो निअवत्थु धम्मो सो अशरीरा जीवघणा, उवउत्ता दंसणे य नाणे य । सागारमणागारं, लक्खणमेयं तु सिद्धाणं नाणम्मि दंसणमि य, एतो एगयरम्मी उवउत्तां । सव्वस्स केवलिस्स, जुगवं दो णत्थि उवओगा काले विणए य बहुमाणे, उवहाणे तह अनिन्ह्व्न्ने। वंजणे-अत्थे तदुब्भये, अट्ठविहं नाणमायारो निस्संकियनिकंक्खिये, निवितिगिच्छिये अमूढदिट्ठिए । उवव्वुहथिरीकरणे, वच्छलप्पभावणे य अट्ठ सावज्ज जोग-विरई, उक्तित्तणं गुणवओ अ पडिवत्ति । - खलिअस्स निंदणा वणतिगिच्छा गुणधारणा चेव पडिसिद्धाणं करणे, किच्चाणमकरणे य पडिक्कमणं । असद्दहणाए तहा, विवरियपरूवणाए चेव 264 ॥ 42 ॥ ॥ 43 // // 44 // // 45 // // 6 // // 47 // Page #274 -------------------------------------------------------------------------- ________________ // 48 // नवकारसहिअ-पोरिसी, पुरिमड्डेगासणेगठाणे य । आयंबिल-अब्भतढे चरिमे अभिग्गहे य विगई दो नवकार छ पोरसी, सग पूरिमड्डे इगासणे अत्त्त्थ्। सत्तेगठाणे अंबिल-अट्ठ पण चउत्थे छ पाणे ॥ 49 ॥ चौ चरिमें चउभिग्गहे, पण पावरणे नवट्ठ नीवीए । आगारूक्खितविवेग, मुत्तु दव्वविगइनीयमिट्ठ ॥ 50 ॥ उत्तम चरम सरीरा, sura neraiA असंखनरतिरिआ । हुंति निरुवक्कमाओ, दुहा वि सेसा मुणेयव्वा ॥ 51 ॥ तित्थयर देवनिरयाऊ,-उअंच तिसु तिसु गइसु बोधव्वं । अवसेसा पयडिओ, हुंति सव्वासु (चेव) गइसु ॥ 52 ॥ मोत्तुण आऊअं खलु, दंसणमोहं चरित्तमोहं च । सेसाणं पयडीणं, उत्तरविहिसंकमों भणिओ अणदंसनपुंसित्थि, वेयछक्कं च पुरीसवेयं च । / दो दो एगंतरिए, सरिसे सरिसं उवसमेई . ॥ 54 ॥ अण मिच्छ मीस सम्मं, तिआउ इग. विगल थिणतिगुज्जोयं । तिरि-निरय-थावरदुर्ग, साहरणायव अड नपुंसित्थि ॥ 55 ॥ छग पुम संजलणा दो, निद्दा विग्घावरणखये नान्नी। सजोगीसु पणनऊइ, संत्तं तं खवै चरमगुणे ॥ 56 ॥ सव्वे पुव्वकयाणं, कम्माणं पावए फ्ल्विवाग्ण्'| अवराहेसु गुणेसु a, निमित्तमित्तं परो होइ ॥ 57 ॥ वय-समिई-गुत्तीओ, सीलतवं जिणवरेहि पन्नत्तं । कुव्वंतो वि. अभव्वो, अन्नाणी मिच्छदिट्ठीओ ॥ 58 ॥ संसारसागरम्मि णं, परिभमंतेहिं स्व्व्जीव्हिण्। गहियाणि य मुक्काणि य, अणंतसो दव्वलिंगाई ॥ 59 ॥ 265 Page #275 -------------------------------------------------------------------------- ________________ मूलुत्तरगुणविसया, पडिसेवणा पुलाय कुसीलो य्ः। उत्तरगुणेसु बउसो, सेसा पडिसेवणारहिया ॥ 60 ॥ छव्वय-छकायरक्खा, पंचिंदिय-लोहंनिग्गहो ख्ण्त्ती। ... भावं विसोही पडिलेहणाइ करणे विसोही य : ॥ 61 ॥ संजमजोएजुत्तो, akuslmnnvykaaysNroho| सीयाइपीडसहणं, मरणं उवसग्गसहणं च ॥ 62 ॥ सायासायं दुक्खं, तविरहम्मि य सुहं जओ तेणं । / देहिदियेसु दुक्खं, सुक्खं देहिदिया भावे जो अपसत्थो रागो, वड्डइ स्ण्सार्भ्म्न्न्प्रिवाद्दी। विसयाइसु सयणाइसु, इट्टत्तं पुग्गलाईसु ॥ 64 ॥ पंचासवा विरत्ता, विसयविजुत्ता समाहिसंपत्ता । रागदोसा विमुत्ता, मुणिणो साहंति परमत्थं समयाए समणो होइ, बंब्भेण होइ बंब्मणो । नाणेण य मुणी होइ, तवेण होइ तावसो ॥ 66 ॥ नाणाईसु गुणेसु, धम्मोवगरण-साहम्मीएसु । अरिहंताइ-सुधम्मे, धम्मत्थं जो य गुणरागो ॥ 67 ॥ सो सुपसत्थो रागो, धम्मसंजोगकारणो गुन्न्दो। पढमं कायव्वो सो, पत्तगुणे खवै तं सव्वं ॥ 68 ॥ विसयरसासवमत्तो, जुत्ताजुत्तं न जाणई जीवो। झूरै कलुणं पच्छा, पत्तो नरयं महाघोरं ॥ 69 ॥ जह निंबदुम्मपत्तो, कीडो कडुअं पि मन्नहे म्हुर्ण्। तह सिद्धिसुहपरुक्खा, संसारदुहं सुहं बिति . ॥ 70 ॥ सामग्गिअभावाओ, ववहारियरासियं अप्प्वेसाओ। भव्वा वि ते अणंता, जे सिद्धिसुहं न पावंति . ॥ 1 ॥ Page #276 -------------------------------------------------------------------------- ________________ विसयसुहं दुक्खं चिय, दुक्खपडियारओ तिगिजच्छिय व्व । तं सुहं उवयारओ, न उवयारो विणा तच्वं । ॥ 72 ॥ जीवा पुग्गल समया, दव्वं पएसा पज्जवा चेव । थोवा णंताणंता, विसेसमहिआ दुवेणंता ॥ 73 ॥ पज्जत्तापज्जत्तय, जे सुहुमा बायराय जे चेव । देहस्स जीवसन्ना, सुत्ते ववहारओ [वु?]त्ति ॥ 74 ॥ चत्तारि परमंगाणि, दुल्लहाणि य जंतुणो । माणुसत्तं सुई सद्धा, संजमम्मि य वीरियं ॥ 75 ॥ चउसय गुणप्पमाणं,-गुलमुस्सेहिंगुलाओ बोधव्वं । उस्सेहंगुलदुगुणं, वीरस्सायंगुलं भणिअं ॥ 76 ॥ थुला सुहुमा जीवा, संकप्पारंभो भवे दुविहा। सावराहनिरवराहा, साविक्खा चेव निविक्खा य ॥ 77 ॥ न सा जाइ न सा जोणि, न तं ठाणं न तं कुल्ण्। . न जाया न मुआ जत्थ, सव्वे जीवा अणंतसो . जै चेव कंचणोव्वलं, संजोगो णाइ संतयगयो वि। वुच्छिजई सोवायं, तह जोगो जीवकम्माणं ॥ 79 ॥ सूल अहिविस विसूइअ, पाणी अ सत्थग्गि संभमेहिं च । देहंतरसंक्कमणं, करेइ जीवो मुहुत्तेणं ॥ 80 ॥ अणथोवं वणथोवं, अग्गीथोवं कसायथोवं c। न हु भे विसस्सियव्वं, लहुयं बिजं तं बहु होइ ॥ 81 ॥ ओरालविउवाहार, तेअ भासाणुपाण मण क्म्माइ। सुहुमा कम्मावगाहो, ऊणूणंगुल असंखंसो ॥ 82 ॥ चत्तारि य वाराओ, चउद्दसपुव्वि करेइ आहारं । संसारम्मि वसंता, एगभवे दुन्नि वाराओ ॥ 83 ॥ ॥ 78 // 20. Page #277 -------------------------------------------------------------------------- ________________ विग्गइगइमावन्ना, केवलीणो समुहया az2ओगी y। सिद्धा य अणाहारा, सेसा आहारगा जीवा ॥ 84 ॥ ऊवसमसम्मदिट्ठी, अंतरकरणे वि लब्भइ को वि। . . देसविरई पि कोइ, पमत्तापमत्तं भावं पि __.. ॥ 85 ॥ सम्म-देस-सव्वविरई, अण-विसंजोयणा द्ण्स्न्न्ख्व्गे। मोहोसमसंतखवगे, खीणसजोगीअरगुणसेढि ॥ 86 ॥ . न कयं दीणुध्धरणं; न कयं साहम्मिआणं व्च्छ्ल्ण्। हिययम्मि वीयराओ, न धारिओ हासोइं जम्मो ॥ 87 ॥ गंतुअ पोसहसालाए, ठायित्तु ठवणायरियं । वत्थकायविसुद्धिए करेइ पोसहाइयं ॥ 88 ॥ सामाइअम्मि उक्कए, समणो इव सावयो हवै जम्हा । एएण कारणेणं बहुसो सामाइअं कुज्जा ॥ 89 ॥ सामाइय-पोसह-संट्ठियस्स जीवस्स जाइ जो कालो। सो सफलो बोधव्वो, सेसो संसारफल हेऊ .. ॥ 90 ॥ जो भणइ नत्थि धम्मो, न समाइअं न चेव य वयाई । सो समणसंघबज्जो, कायव्वो समणसंघेण ॥ 91 ॥ जत्थ पुरे जिणभवणं, समयवीउ साहु सावया जत्थ । तत्थ सया वसियव्वं, पौरजलमिधणं जत्थ आरंभे नत्थि दया, महिलासंगेणं नासए बंभ । संकाए सम्मत्तं, पव्वज्जा अत्थगहणेणं ॥ 93 ॥ संकप्पो संरंभो, परितावकरो होइ समारंभो । जीवाणं उद्दवओ, आरंभो चेव तईयं तु ॥ 94 ॥ इह छच्चगुण विणओवयार-माणाइभंग-गुरु पूया। .. तित्थयराण य ANA, सुयधम्माराहणा किरिया । ॥ 95 ॥ 268 Page #278 -------------------------------------------------------------------------- ________________ अज्झवसाण-निमित्ते, आहारे वेयणा-पराघाए । फासे आणापाणु सत्तविहं जिज्झए आउं ॥ 96 ॥ पढमो गीयत्थविहारो, बीओ गीयत्थनिस्सिओ भ्न्निओ। इतो तइयो विहारो, नाणुन्नाओ जिणवरेहि ॥ 97 ॥ पलिआसंखंसमुहू, सासण इयर गुण अंतरं हस्सं । गुरु मिच्छि बे छसट्ठी, इयरगुणे पुग्गलद्धंत्तो ॥ 98 ॥ असट्ठाइन्नणवज्जं, गीयत्थ-अवारियंति म्ज्ज्त्था। आयरणा वि हु आण त्ति वयणओ सुबहु मन्नति ॥ 99 ॥ जे अणंतगुण दुगुणा, इगतीसगुणा अहवा अट्ठगुणा । सिद्धा णंतचउक्का, ते सिद्धा दितु मे सिद्धं ॥ 100 ॥ वीरपहुप्पसुयेहि, गंगतरंगु व निम्म्ल्व्य्न्नेहि। लिहिअं संग्गहसयगं, जाव वीरजिणतित्थं - ॥ 101 ॥ 29 Page #279 -------------------------------------------------------------------------- ________________ भाण्डागारिकश्रीनेमिचन्द्रविरचितम् । / ॥sssstthishtkm // अरहं देवो सुगुरू सुद्धं धम्मं च प्ण्च्न्व्कारो। धन्नाण कयत्थाणं निरंतरं वसइ हिययम्मि - ॥ 1 ॥ जै न कुणसि तव चरणं, न पढसि न गुणेसि देसि नो दान्न्ण्। ता इत्तियं न सक्कसि, जं देवो इक्क अरहंतो ॥ 2 ॥ रे जीव ? भवदुहाई, इक्कं चिय हरै जिणमयं धम्मं । इयराणं पणमंतो सुहकज्जे मूढ ? मुसिओ सि . ॥ 3 ॥ देवेहिं दाणवेहि य सुओ मरणाओ रक्खिओ कोइ। दढकयजिणसमत्ता, बहुयवि अजरामरं पत्ता ॥ 4 ॥ जह कुवि वेसारत्तो, मुसिज्जमाणो वि मन्नए हरिसं । तह मिच्छवेसमुसिया गयं पि न मुणंति धम्मनिहि लोयपवाहे सकुल-क्कमम्मि जै होइ मूढधम्मु त्ति । ता मिच्छाण वि धम्मो, थक्का य अहम्मपरिवाडी .. लोयम्मि रायनीई, नायं न कुलक्कमम्मि कैया वि। किं पुण तिलोयपहुणो, जिणंदधम्माहिगारम्मि ॥ 7 ॥ जिणवयणवियन्नूण वि जीवाणं जं न होइ भवविरई । ता कह अवियन्नृणं मिच्छत्तहयाण पासम्मि ॥ 8 ॥ विरयाणं अव्विरए, जीवे दळूण होइ मणतावो । हा हा कह भवकूवे बुड्डता पिच्छ नच्चंति आंरभजम्मि पावे जीवा पावंति तिक्ख्दुक्खाई। जं पुण मिच्छत्तलवं तेण न लहंति जिणबोहिं जिणवरआणाभंगं उम्मग्गउस्सुत्तलेसदेसणयं । आणाभंगे पावं ता जिणमयदुक्करं धम्म ॥ 11 ॥ ra00 ॥ 9 // Page #280 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // जिणवरआणारहियं वद्धारंता वि के वि जिणदव्वं । बुड्डंति भवसमुद्दे मूढा मोहेण अन्नाणी कुग्गहगहगहियाणं मुद्धो जो देइ धम्मउवएसं । सो चम्मासी कुक्कुर-वयणम्मि खिवेइ कप्पूरं रोसो वि खमाकोसो सुत्तं भासंतयस्स धन्नस्स । उस्सुत्तेण खमाविय दोसमहामोहआवासो इक्को वि न संदेहो जं जिणधम्मेण अस्थि मुक्खसुहं । तं पुण दुविनेयं ऐउक्कडपुनरहियाणं सव्वं पि वियाणिज्जइ लब्भइ तह चौरिमा य ज्ञ्न्म्झे। इक्कं पि भाविदुलहं जिणमयविहिरयणसुवियाणं. मिच्छत्तबहुलयाए विंसुद्धसम्मत्तकहणमवि दुलहं । जह वरनरवरचरियं पावनरिंदस्स उदयम्मि बहुगुणविज्झानिलओ उस्सुत्तभासी तहा वि मुत्त्व्यो। जह वरमणिजुत्तो वि हु विग्घकरो विसहरो लोए सयणाणं वा मोहे लोया धिप्पंति अत्थलोहेण । नो घिप्पंति सुधम्मे रम्मे हा मोहमाहप्पं गिहिवावारपरिस्सम-खिन्नाण नराण वीसमणठाणं । एगाण होइ रमणी अन्नेसि जिणिंदवरधम्मो. तुल्ले वि उयरभरणे मूढामूढाण पिच्छसु विवांगं । एगाण नरयदुक्खं अन्नेसिं सासयं सुक्खं जिणमयकहापबंधो संवेगकरो जियाण सव्वो वि। संवेगो सम्मत्ते सम्मत्तं सुद्धदेसणया ता जिणआणपरेणं धम्मो सोयव्व सुगुरुपासम्मि । अह उचियं सड्ढाउ तस्सुवएसस्स कहगाओ 201 ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // // 23 // 8. 4 Page #281 -------------------------------------------------------------------------- ________________ सकहा सो उवएसो तं नाणं जेण जाणए जीवो। . सम्मत्तमिच्छभावं गुरुअगुरूधम्मलोयठिई ॥ 24 ॥ जिणगुणरयणमहानिहिं लभ्रूण वि किं न जाइ मिच्छत्तं । अह पत्ते वि निहाणे किविणाण पुणो वि दारिदं ॥ 25 ॥ सो जयै जेण विहिया संवच्छरचाउमासियसुपव्वा । निद्धंधसाण जाइ जेसि पभावओ धम्ममई ॥ 26 ॥ नाम पि तस्स असुहं जेण निदिट्ठाई मिच्छ्प्व्वाई। जेसिं अणुसंगाओ धम्मीण वि होइ पावंमई . ॥ 27 ॥ मज्झठिई पुण एसा अणुसंगेणं हवंति गुन्न्दोसा। उक्किट्ठपुनपावा अणुसंगेणं न धिप्पंति ॥ 28 ॥ ऐसयपावियपावा धम्मियपव्वेसु तो वि पावरया । न चलंति सुद्धधम्मा धन्ना किवि पावपव्वेसु ॥ 29 ॥ लच्छी वि हवै दुविहा एगा पुरिसाण खवै गुणरिद्धी । एगा य उल्हसंति अपुनपुत्राणुभावाओ ॥ 30 ॥ गुरुणो भट्ट जाया सड्डे थुणिऊण लिंति दान्नाई। दुन्नि य अमुणियसारा दूसमसमयम्मि बुडति ॥ 31 ॥ मिच्छपवाहे रत्तो लोओ परमत्थजाणओ थोवो । गुरुणो गारवरसिया सुद्धं मग्गं निगृहंति ॥ 32 ॥ सव्वो वि अरिहं देवो सुगुरू गुरू भणइ नाम्मित्तेन्न्। तेसिं सरूवं सुहयं पुण्णविहूणा न याणंति ॥ 33 ॥ सुद्धा जिणआणरया केसि पावाण हुंति सिरसूलं । जेसिं ते सिरसूलं केसि मूढाण ते गुरुणो ॥ 34 ॥ हा हा गरु अकज्जं सामी नहु अत्थि कस्स पुक्क्रिमो। कह जिणवयणं कह सुगुरुसावया कहै य अकज्जं ॥ 35 ॥ 212 Page #282 -------------------------------------------------------------------------- ________________ // 36 // // 37 // // 38 // // 39 // // 40 // // 41 // सप्पे दिढे नासइ लोओ नहु कोइ कि पि अक्खेइ । जो चयै कुगुरुसप्पं हा मूढा ! भणइ तं दुटुं सप्पो इक्कं मरणं कुगुरु अणंताई देइ मरणाई । तो वरि सप्पं गहिउ~ मा कुगुरुसेवणं भद्द जिण ANA वि चयंता गुरुणो भणिऊण जं नमिज्जंति । ता किं कीरै लोओ छलिओ गडरिपवाहेण निद्दक्खिन्नो लोओ जै कुविमग्गेइ रुट्टिया खंडं । कुगुरूण संग चयणे दक्खिन्नं ही महामोहो किं भणिमो किं करिमो ताण हयासाण धिट्ठदुट्ठाणं । जे दंसिऊण लिंगं खिवंति नरयम्मि मुद्धजणं कुगुरू वि संसिमो हं जेसि मोहाइ चंडिमा द्र्छ्। सुगुरूणमुवरि भत्ती ऐनिबिडा होइ भव्वाणं जह जह तुट्टै धम्मो जह जह दुट्ठाण होइ इह उदो। सम्मदिट्ठिजियाणं तह तह उल्हसइ सम्मत्तं जयजंतुजणणितुल्ले ऐउदओ जं न जिणमए होइ। तं किटकालसंभव-जियाण ऐपावमाहप्पं धम्मम्मि जस्स माया मिच्छत्तगहो उस्सुत्त नो स्ण्का। कुगुरुवि करै सुगुरू विउसो वि स पावपुन त्ति किच्चं पि धम्मकिच्चं पूयापमुहं जिणिदआणाए । भूयमणुग्गहरहियं आणाभंगाओ दुहदायं कटुं करंति अप्पं दमंति दव्वं चयति ध्म्म्त्थी। इक्कं न चयै उस्सुत्त-विसलवं जेण बुड्डंति सुद्धविहिधम्मरागो वड्डइ सुद्धाण संगमे सुयणु । सो वि य असुद्ध संगे निउणाण विगलै अणुदियहं 273 ॥ 42 ॥ ॥ 43 // // 44 // // 45 // // 46 // // 47 // Page #283 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // // 51 // // 52 // // 53 // जो सेवै सुद्धगुरू असुद्धलोयाण सो महासत्तू । तम्हा ताण सया से बलरहिओ मा वसिज्जासु समयविऊ असमत्था सुसमत्था जत्थ जिणमए अविऊ। तत्थ न वड्डइ धम्मो पराभवं लहै गुणरागी जं न करै ऐभावं उम्मग्गसेवी समत्थओ ध्म्मे। ता लटुं अह कुज्जा ता पीडइ सुद्धधम्मत्थी । जै सव्वसावयाणं एगच्च ज्ण्तुमिच्छ्वाय्म्मि। धम्मट्ठियाण सुंदर ता कहणु पराभवं कुज्जा तं जयै पुरिसरयणं सुगुणटुं हेमगिरिवरमहरघं । जस्सासयम्मि सेवै सुविहिरओ सुद्धजिणधम्म सुरतरुचिंतामणिणो अग्धं न लहंति तस्स पुरिसस्स । जो सुविहिरयजणाणं धम्माधारं सया deN। लज्जंति जाणिमोहं सप्पुरिसा निययनामगहणेण । पुण तेसिं कित्तणाओ अम्हाण गलंति कम्माई .. आणारहियं कोहाइसंजुयं अप्पसंसणत्थं च । धम्म सेवंताणं न य कित्ती नेव धम्मो य इयरजणसंसणाए हिट्ठा उस्सुत्तभासिए न भयं । ही ही ताण नराणं दुहाई जै मुणै जिणनाहो उस्सुत्तभासगाणं बोहीनासो अणंतसंसारो । पाणच्चए वि धीरा उस्सुत्तं ता न भासंति मुद्धाण रंजणत्थं अविहिपसंसं कयाइ न क्रिज्जा। . किं कुलवहुणो कत्थइ थुणंति वेसाण चरियाई जिणआणाभंगभयं भवसयभीयाण होइ जीवान्न्ण्। . भवसयाभीरुयाणं जिणआणाभंजणं कीला 204 ॥ 54 ॥ ॥ 55 // // 56 // // 57 // . // 58 // // 59 // Page #284 -------------------------------------------------------------------------- ________________ // 60 // // 61 // // 62 // // 63 // // 64 // // 65 // को असुयाणं दोसो जं सुयसहियाणं चेयणा नट्ठा । धिद्धी कम्माण जओ जिणो वि लद्धो अलद्ध त्ति इयराणं विउवंहासं तमजुत्तं भायकुलपसूयाण । एस पुण को वि अग्गि जं हासं सुद्धधम्मम्मि । दोसो जिणिदवयणे संतोसो जाण मिच्छपावम्मि । ताणं पि सुद्धहियया परमहियं दाउमिच्छंति अहवा सरलसहावा सुयणा सव्वत्थ हुंति अवियप्पा । छड्डंतविसभराण वि कुणंति करुणं दुजीहाणं गिहवावारविमुक्के बहुमुणिलोए वि नत्थि सम्मत्तं । आलंबणनिलयाणं सड्ढाणं भाय किं भणिमो न सयं न परं को वा जै जीव उस्सुत्तभासणं विहियं । ता बुड्डसि निझंतं निरत्थयं तवफडाडोवं । जह जह जिणिंदवयणं सम्मं परिणमै सुद्धहिययाणं । तह तह लोयपवाहे धर्म पडिहाइ नटचरियं जाण जिणिदो निवसइ सम्मं हिययम्मि सुद्धनाणेण । ताण तिणं च विरायै समिच्छधम्मो जणो सयलो लोयपवाहसमीरण-उदंडपयंडचंडलहरिए । .. दढसम्मत्तमहाबल-रहिया गुरुया विहल्लंति जिणमयलवहिलाए जं दुक्खं पाउणंति अन्नान्नी। नाणीण तं सरित्ता भयेण हिययं थरत्थरै रे जीव ? अन्नाणीणं मिच्छदिट्ठीण नियसि किं दोसे। अप्पा वि किं न याणसि नज्जइ कटेण सम्मत्तं मिच्छत्तमायरंत वि जे इह वंछंति सुद्धजिणधम्मं । ' ते घत्था वि जरेणं भुत्तुं इच्छंति खीराई ॥ 66 ॥ ॥ 67 // // 68 // // 69 // // 70 // // 71 // 25 Page #285 -------------------------------------------------------------------------- ________________ जह केइ सुकुलवहुणो सीलं मैलंति लिंति कुल्नाम्। मिच्छत्तमायरंत वि वहंति तह सुगुरुकेरित्तं ॥ 7 ॥ उस्सुत्तमायरंत वि ठवंति अप्पं सुसाव्ग्त्त्म्मि। ते रुद्दरोरघत्थ वि तुलंति सरिसं धणड्डेहिं ॥ 73 ॥ किविकुलकमम्मि रत्ता किविरत्ता सुद्ध्जिन्न्व्र्म्य्म्मि। इय अंतरम्मि पिच्छह मूढा नायं न याणंति । 74 ॥ संगो वि जाण अहिओ तेसिं धम्माई जे पकुव्वंति । मुत्तूण चोरसंगं करंति ते चोरियं पावा . ॥ 75 ॥ जत्थ पसुमहिसलक्खा पव्वे हम्मंति पाव्न्व्मीए। पूंजंति तं पि सड्डा हा हीला वीयरागस्स ॥ 76 ॥ जो गिहकुटुंबसामी संतो मिच्छत्तरोवणं कुन्नि। तेण सयलो वि वंसो पक्खित्तो भवसमुद्दम्मि . ॥ 77 ॥ कुंडचउत्थी नवमी बारसीइ पिण्द्द्दान्न्प्मुहाई। मिच्छत्तभावगाइ कुणंति तेसिं न सम्मत्तं . ॥ 78 ॥ जह ऐकुलम्मि खुत्तं, सगडं कढंति केइ धुरधवला । तह मिच्छाओ कुडुंब इह विरला केइ कटुंति जह बद्दलेण सूरं महियलपयडं पि नेय पिच्छंति । : मिच्छत्तस्स य उदए तहेव न नियंति जिणदेवं ॥ 80 ॥ किं सो वि जणणिजाओ जाओ जणणीइ किं गओ विद्धि। जै मिच्छरओ जाओ गुणेसु तह मच्छरं वहै ॥ 81 ॥ वेसाण बंदियाण ya mAhaNaDuMbANa jkkhsikkhaannN| .. भत्ता भक्खट्ठाणं विरयाणं जंति दूरेण ॥ 82 ॥ सुद्धे मग्गे जाया सुहेण गच्छंति suddhmggmmi। जं पुण उम्मग्गजाया पग्गे गच्छंति तं चुज्जं ॥ 83 ॥ 206 ॥ 79 // Page #286 -------------------------------------------------------------------------- ________________ // 88 // मिच्छत्तसेवगाणं विग्घसयाई पि बिति नो पावा । विग्घलवम्मि पडिए दढधम्माणं पणच्वंति ॥ 84 ॥ सम्मत्तं संजुयाणं विग्घं पि हु होइ उच्छवसरिच्छं । परमुच्छवं पि मिच्छत्त-संजुयं ऐमहाविग्धं ॥ 85 ॥ इंदो वि ताण पणमई हीलंतो निययरिद्धिवित्थारं । मरणंते वि हु पत्ते सम्मत्तं जे न बुड्डंति ॥ 86 ॥ छड्डंति निययजीअं तणं व मुक्खत्थिणो न उण सम्मं । लब्भइ पुणो वि जीयं सम्मत्तं हारियं कत्तो ॥ 87 ॥ गयविहवा वि सविहवा सहिया सम्मत्तरयणराएण । सम्मत्तरयणरहिया संते वि धणे दरिद्द त्ति जिणपूयणपत्थावे z2ऐ कुविसड्डाण देइ ध्न्न्कोद्दि। मुत्तूण तं असारं सारं विरयंति जिणपूयं. ॥ 89 ॥ तित्थयराणं पूया सम्मत्तं गुणाण कारणं भ्न्निया। सा वि य मिच्छत्तयरी जिणसमए देसिय अपूया . ॥ 90 ॥ जिणआणाए धम्मो आणारहियाण फुडमहम्म त्ति । इय मुणिऊण य तत्तं जिणआणाए कुणह धम्म ॥ 91 ॥ जं जं जिणआणाए तं चिय मन्नै न मन्नए सेसं । जाणइ लोयपवाहे न हु तत्तं सो य तत्तविऊ ॥ 92 ॥ साहीणे गुरुजोगे जे न हु निसुणंति सुद्धधम्मत्थं । ते धिट्ठदुट्ठचित्ता अह सुहडा भवभयविहुणा ॥ 93 ॥ सुद्धकुलधम्मजाया वि गुणिणो न रमंति लिति जिणदिक्खं । तत्तो वि परमतत्तं तओ वि उवयारओ मुक्खं ॥ 94 ॥ वन्नेमि नारयाओ जेसिं दुक्खाई संभरंताणं । भव्वाण जणइ हरिहर-रिद्धि समिद्धी वि उग्घोसं ॥ 95 ॥ 270 Page #287 -------------------------------------------------------------------------- ________________ सिरिधम्मदासगणिणा रइयं उवएसमालसिद्धतं । सव्वे वि समणसड्डा मनंति पढंति पाढंति ॥ 96 ॥ तं चेव केइ अहमा बलिया अहिमाणमोहभूएहि । किरियाए हीलंता हीही दुक्खाई न गणंति - ॥ 97 ॥ इयराण ठकुराण वि आणाभंगेण होइ मरणदुहं । किं पुण तिलोयपहुणो जिणिददेवाहिदेवस्स ॥ 98 ॥ जगगुरुजिणस्स वयणं सयलाण जियाण होइ हियकरणं । ता तस्स विराहणया कह धम्मो कह णु जीवदया . ॥ 99 ॥ किरियाइफडाडोवं अहियं साहति आग्म्विहून्न्ण्। . मुद्धाण रंजणत्थं सुद्धाणं हीलणट्ठाए ॥ 10 ॥ जो देइ सुद्धधम्मं सो परमप्पा जयम्मि न हु अन्नो। किं कप्पदुमसरिसो इयरतरू होइ कईया वि ॥ 101 ॥ जे अमुणियगुणदोसा ते कह वि बुहाण हुंति मज्झत्था । जै ते विहु मज्झत्था ता विस अमयाण तुल्लत्तं . ॥ 102 ॥ मूलं जिणिंददेवो तव्वयणं गुरुजणं महासुयणं । सेसं पावट्ठाणं परमप्पाणं च वज्जेमि । ॥ 103 ॥ अम्हाण रायरोसं कस्सुवरं इत्थ नत्थि गुरुविसए । जिणआणरया गुरुणो धम्मत्थं सेसवोसिरिमो ॥ 104 ॥ नो अप्पणा पराया, गुरुणो कईया वि हुंति सुद्धाणं । जिणवयणरयणमंडण-मंडियसव्वे वि ते सुगुरू ॥ 105 बलिकिज्जामो सज्जण-जणस्स सुविसुद्धपुन्नजुत्तस्स । - जस्स लहु संगमेण वि विसुद्धबुद्धी समुल्लसइ * ॥ 106 ॥ अज्ज वि गुरुणो गुणिणो सुद्धा दीसंति तडयंडा के वि। पहुजिणवल्लहसरिसो पुणो वि जिणवल्लहो चेव । ॥ 107 ॥ 208 Page #288 -------------------------------------------------------------------------- ________________ // 108 // // 109 // // 110 // // 111 // // 112 // // 113 // वयणे वि सुगुरुजिण-वल्लहस्स केसिं न उल्हसइ सम्म । अह कह दिणमणितेयं उल्लयाण वि हरै अंधत्तं तिहुयणजणं मरंतं दठूण नियंति जे न अप्पाणं । विरमंति न पावाओ धिट्ठी धिट्ठत्तणं ताणं सोहेण कंदिऊणं कुट्टेऊणं सिरं च उरौयरं । अप्पं खिवंति नरए धिट्ठी तं पि य कुनेहत्तं एगं पि य मरणदुहं अन्नं अप्पा वि खिप्पए न्रे। एगं च मालपडणं अन्नं लौडेण सिरघाओ संपइ दूसमकाले धम्मत्थी सुगुरू सावगा दुलहा । नामगुरू नामसड्ढा सरागदोसा बहू अस्थि कहियं पि सुद्धधम्मं काहिं वि धन्नाण जणइ आणंदं । - मिच्छत्तमोहियाणं होइ रईमिच्छधम्मसु एक्कं पि महादुक्खं जिणसमयविऊणं सुद्धहिययाणं । जं मूढा पावाइं धम्मं भणिऊण सेवंति थोवा महाणुभावा जो जिणवयणे रमंति संविग्गा । तत्तो भवभयभाया सम्मं सत्तीए पालंति . सव्वंग पि हु सगडं जह न चलै इक्कबडिहिलारहियं । तह धम्मफडाडोवं न चलै सम्मत्तपरिहीणं न मुणंति धम्मतत्तं सत्थं परमत्थगुणहियं अहियं । बालाण ताण ऊवरिं कह रोसो मुणियधम्माणं अप्पा वि जाण वेरी तेसिं कहं होइ परजिए करुणा । चोराण बंदियाण य दिटुंतेणं मुणेयव्वं जे रज्जधणाईणं कारणभूया हवंति वावारा । . ते वि हु ऐपावजुया धन्ना छड्डंति भवभिया 209 ॥ 114 ॥ ॥ 115 // // 116 // // 117 // // 118 // // 119 // Page #289 -------------------------------------------------------------------------- ________________ // 120 // // 121 // // 122 // // 123 // // 125 // // 125 // बीया य सत्तरहिया धणसयणाईहिं मोहिया लुद्धा । सेवंति पावकम्मं वावारे उयरभरणढे तैया अहमाण अहमा कारणरहिया अन्नाणगव्वेण । जे जंपंति उसुत्तं धिद्धी पंडित्तणं ताणं जं वीरजिणस्स jio mriybhvussuttlesdesnno| सागरकोडाकोडी हिंडर्3a ऐभीमभवगहणे ता जे इमं पि वयणं वारंवारं सुणित्तु स्म्य्म्मि। दोसेण अवगणित्ता उस्सुत्तपयाई सेवंति ताण कहं जिणधम्मो कह नाणं कह दुहाण वेरग्गं । कूडाभिमाणपंडियनडिया नरयम्मि बुडंति दियनटिया नरयम्मि बडडंति मा मा जंपइ बहुयं जे बद्धा चिक्कणेहिं कम्मेहिं । सव्वेसि तेसिं जायै हिअ उवएसो महादोसो हिययम्मि ये कुसुद्धा ते किं बुज्झंति सुद्धवयणेहिं । ता नाणकए गुणिणो निरत्थयं दमहि अप्पाणं .. दूरे करणं दूरे पसाहणं तह पभावणा दूरे। . जिणधम्मसद्दहाणं पि तिक्खदुक्खाई निट्ठवै कैया होहि दिवसो जइया हं सुगुरुपाय्मूल्म्मि। उस्सुत्तलेसविसलव-रहिओ निसुणेमि जिणधम्म दिट्ठा वि के वि गुरुणो हियए न रमंति मुन्निय्त्त्तान्न्ण्। के वि पुण अदिट्ठच्चिय रमंति जिणवल्लहो जेम अजया ऐपाविट्ठा सुद्धगुरूजिणवरिंदतुल्ल त्ति। . जो एवं इह मण्णइ सो विमुहो सव्वधम्मस्स जो तं वंदसि पुज्जसि वयणं हीलेसि तस्स एन्न्। .. ता कह वंदसि पुज्जसि जणवायठिई पि न मुणेसि ॥ 126 / / ॥ 127 // // 128 // // 129 / / // 130 // // 131 // 280 Page #290 -------------------------------------------------------------------------- ________________ // 132 // // 133 // // 134 // // 135 // // 136 // // 137 // लोए वि इमं सुणियं जो आराहिज्ज तं न कोविज्जा। मन्नेज्ज तस्स वयणं जै इच्छसि इच्छियं काउं. दूसमदंडे लोए सुदुक्खसिद्धम्मि दुक्खउदयम्मि । धन्नाण जाण न चलै सम्मत्तं ताण पणमामि नियमै अणुसारेणं ववहारनएणं समयनीईए । कालक्खित्तणुमाणेण परिक्खिओ जाणिओ सुगुरू तह वि हु नियजर्3अयाए कम्मगुरूत्तस्स नेव वीस्सिमो। धन्नाण कयत्थाणं सुद्धगुरू मिलै पुनेहिं अहयं पुणो अहन्नो ता जैपत्तो य अह न पत्तो y। तह वि मह हुज्ज सरणं संपइ जो जुगपहाण गुरू जिणधम्म दुन्नेय ऐसयनाणीहिं नज्जए सम्म । तह वि हु समयट्ठिईए ववहारनएण नायव्वं जम्हा जिणेहि भणियं सुयववहारं वि सोहियं तस्स । जायै विसुद्धबोही जिणआणासहगत्ताओ जे जे दीसंति गुरू समयपरिक्खाइ ते न पुज्जं त्ति । पुणमेगं सद्दहणं दुप्पसहो जाव जं चरणं ता एगो जुगपवरो मज्जत्थमणेहि समयदिट्ठीए । सम्मं परिक्खियव्वो मुत्तूण पवाहहलबोलं . संपइ दसमच्छेरयनामायरिएहिं जणियजणमोहा । सुहधम्माओ निउणा वि चलंति बहुजणपवाहाओ जाणिज्ज मिच्छदिट्ठी जे पडियालंबणाई गिण्हंति । जे पुण सम्मट्टिई तेसि मणो चडणपयडीए सव्वं पि जए सुलहं सुवनरयणाइवत्थुवित्थारं । निच्वं चिय मेलावं सुमग्गविरयाण ऐदुलहं 281 ॥ 138 ॥ ॥ 139 // // 140 // // 141 // // 142 // // 143 // Page #291 -------------------------------------------------------------------------- ________________ // 144 // // 145 // // 146 // // 147 // . // 148 // // 149 // अहिमाणविसोपसमत्थयं च थुवंति देवगुरुणो y। तेहिं पि जओ माणो हीही तं पुव्वदुच्चरियं जो जिणआयरणाए लोओ न मिलेइ तस्स आयारे । हा हं मूढ करितो अप्पं कह भणसि जिणपणयं ज चिय लोओ मन्नै तं चिय मन्नति सयललोया वि। जं मन्नै जिणनाहो तं त्रिय मन्नति कि वि विरला . साहम्मियाओ अहिओ बंधुसुयाईसु जाण अणुराओ । तेसिं न हु सम्मत्तं विनेयं समयनीईए' जै जाणसि जिणनाहो लोयायाराण पक्खओ हूओ। ता तं तं मनंतो कह मनसि लोयमायारो जे मन्ने वि जिणंदं पुणो वि पणमंति इयरदेवाणं । मिच्छत्तसंनिवायगघत्थाणं ताण को विज्जो एगो सुगुरू एगा वि सावगा चेइयाणि विविहाणि । तत्थ य जं जिणदव्वं परुप्परं तं न विच्चति ते न गुरू नो सड्ढा न पूइओ होइ तेहिं जिन्न्नाहो। .. मूढाण मोहठिई सा नज्जइ समयनिउणेहिं सो न गुरू जुगपवरो जस्स य वयणम्मि वट्टए भेओ। चिय भवणसड्ढगाणं साहारणदव्वमाईणं संपैपहुवयणेण वि जाव न उल्लसइ विहिविवेयत्तं । ता निविडमोहमिच्छत्त-गठिया दुट्ठमाहप्पं बंधणमरणभयाइं दुहाई तिक्खाइं नेय दुक्खाई। दुक्खाण दुहनिहाणं पहुवयणासायणाकरणं पहुवयणविहिरहस्सं नाऊणं जाव दीसए अप्पा। ता कह सुसावयत्तं जं चित्तं धीरपुरिसेहि ॥ 150 ॥ ॥ 151 // // 152 // // 153 // // 154 // // 155 // 282 Page #292 -------------------------------------------------------------------------- ________________ // 156 // // 157 // // 158 // जैवि हु उत्तमसावय-पयडीए चडणकरण असमत्थो । तह वि पहुवयणकरणे मणोरहो मज्झ हिययम्मि ता पहु पणमिय चरणे इक्कं पत्थेमि परमभावेण । तुह वयणरयणगहणे मणोरहो मज्झ हुज्ज सया इह मिच्छवासनिक्किट्ठ-भावओ गलियगुरुविवेयाणं । अम्हाण कह सुहाइं संभाविजंति सुमणे वि जं जीवियमित्तं पि हु धरेमि नामं च सावयाणं पि । तं पि पहु महाचुज्जं ऐविसमे दूसमे काले परिभाविऊण एवं तह सुगुरु करेज्ज अम्ह सामित्तं । पहुसामग्गिसुजोगे जह सहलं होइ मणुअत्तं एवं भंडारियनेमिचंदरैयाओ कै वि गाहाओ। विहिमग्गरया भव्वा पढंतु जाणंतु जंतु सिवं ॥ 159 ॥ ॥ 160 // // 161 // // 1 // - // स्वोपज्ञवृत्तिप्रशस्तिश्लोकाः ॥ इह न हि पुनरुक्तं नापि सम्बन्धबाध्यं, . भवति हि गणनीयं नापि निर्लक्षणत्वम् । जिनवरमतभक्तेर्दुष्टसंसर्गमुक्त्यै कृतमिदमतिहर्षान्नेमिचन्द्रेण यस्मात् न टीका नो चूर्णिर्न च गुरुजनाम्नायविशदा, . मतिः kAM'pyetasmin प्रकरणवरे प्राक्श्रुतवरा । परं कश्चित्कश्चित्तदपि लिलिखेऽर्थः क्वचिदयं, यथा ज्ञातः स्वस्य स्मरणविधये सज्जनगिरा तस्माद्यन्मतिमान्द्यतो दृढतसम्नायस्य चाभावतस्तत्ताहक्समयावगाहविराहाद्दुदृष्टिरागादपि । ॥ 2 ॥ Page #293 -------------------------------------------------------------------------- ________________ अत्रोत्सूत्रमसूत्रितकृतकृपैः शोध्यं सुधीभिर्यतः, सर्वेष्वप्युपकारसारमनसो विश्वे श्रुताः सज्जनाः व्याख्याय षष्ठिषतकं यत्पुण्यं समुपार्जितम् । तेनानभिनिवेशोऽयं जनः स्ताद्धर्मकर्मणि ॥ 4 ॥ श्रीजिनदत्तसूरिविरचितम् ॥ गणधरसार्धशतकम् ॥ गुणमणिरोहणगिरिणो रिसहजिणिंदस्स प्द्ध्म्मुन्निविन्नो। ..... सिरिउसभसेणगणहारिणो ऽणहे पणिवयामि पओ ॥ 1 ॥ अजियाइजिणिदाणं जणियाणंदाणं पणयपाणीणं । थुणिमो दीणमणो हं गणहारीणं गुणगणोहं ॥ 2 ॥ सिरिवद्धमाणवरनाणचरणदंसणमणीणं जलनिहिणो । तिहुयणपहुणो पडिहणिय सत्तुणो सत्तमो सीसो संखाईए वि भवे साहितो जो समत्त सुयनाणी । छउमत्थेण न नज्जइ एसो न हु केवली होइ तं तिरियमणुयदाणवदेविंदनमंसियं महासत्तं । / सिरिनाणसिरिनिहाणं गोयमगणहारिणं वंदे जिणवद्धमाणमुणिवैसमप्पियासेसतित्थभारधरणेहिं । पडिहयपडिवक्खेणं जयम्मि धवलाइयं जेण तं तिहुयणपणयपयारविंदमुद्दामकामकरिसरहं । अणहं सुहम्मसामि पंचमट्ठाणट्ठियं वंदे तारुन्ने वि हु नो तरलतारास्थिपिच्छरीहिं म्न्नो। मणयं वि मुणियपवयणसब्भावं भामियं जस्स - ॥ 8 ॥ 284 Page #294 -------------------------------------------------------------------------- ________________ // 9 // // 10 // // 11 // // 12 // // 13 // // 14 // मणपरमोहिपमुहाणि परमपुरपट्टिएण जेण समं । समईक्कंताणि समत्तभव्वजणजणियसुक्खाणि तं जंबुनामनामं सुहम्मगणहारिणो गुणसमिद्धं । सीसं सुसीसनिलयं गणहरपयपालयं वंदे संपत्तवरविवेयं वयत्थिगिहिजंबुनामवयणाओ । पालिययुगपवरपयं पभवायरियं सया वन्दे कट्ठमहो परमो यं तत्तं न मुणिज्जइ त्ति सोऊणं । सज्जंभवंभवाओ विरत्तचित्तं नमसामि संजणियपणयभदं जसभदं मुणिगणाहिवं सगुणं । संभूयं सुहसंभूईभायणं सूरिमणुस्सरिमो. सुगुरुतरणीइ जिणसमयसिंधुणो पारगामिणो सम्मं । सिरिभद्दबाहुगुरुणो हियए नामक्खराणि धरिमो सो कहं न थूलभद्दो लहै सलाहं मुणीणं म्झ्म्मि। . लीलाइ जेण हणिओ सरहेण व मयणमयराओ . कामपईवसिहाए कोसाए बहुसिणेहभरिआए । घणदड्डजणपयंगाए वि जीए जो झामिओ नेया जेण रविणेव विहिए इह जणगिहे सप्पहं पयासंती । सययं सकज्जलग्गा पहयपहा सा सणिद्धा वि . जेणासु साविया साविया चरणकरणसहिएण । . . सपरेसिं हियकए सुकयजोगौ जोगयं dRr3ह तमपच्छिमं चउद्दसपुव्वीणं चरणनाणसिरिसरणं । सिरिथूलभद्दसमणं वंदे हं मत्तगयगमणं विहिया अणगूहियविरियसत्तिणा सत्तमेण संतुलणा । जेणाज्जमहागिरिणा समईक्कंते वि जिणकप्पे 285 ॥ 15 ॥ ॥ 16 // // 17 // // 18 // // 19 // // 20 // Page #295 -------------------------------------------------------------------------- ________________ // 21 // - // 22 // // 23 // // 24 // // 25 // // 26 // तस्स कणिटुं लटुं अज्जसुहत्थिं सुहत्थिजणपणयं । अवहत्थियसंसारं सारं सूरि समणुसरिमो अज्जसंमुदं जणयं सिरीइ वंदें समुद्दगंभीरं । तह अज्जमंगुसूरि अज्जसुधम्मं य धम्मरयं मणवयणकायगुत्तं तं वंदे भद्दगुत्तगणनाहं । जै जिमै जई जम्मंडलीए पत्तों मरै तेहिं समं छमासिएण सुकयाणुभावओ जायजाइसरणेणं । परिणामओ णवज्जा पव्वज्जा जेण पडिवत्ता तुंबवणासंनिवेसे जाएणं नंदणेणं नंदाए । धणगिरिओ तणएणं तिहुयणपभुपणयचरणेणं इग्गारसंगपाढो कओ दढं जेण साहुन्नीहितो। तस्स ज्झायज्झयणुज्जएण वयसा छवरिसेणं सिरिअज्जसीहगिरिणा गुरुणा विहिओ गुणाणुरागेणं । लहुओ वि जो गुरुकओ नाणदाणओ सेससाहूणं उज्जेणीए गहिअव्वओ लहगुज्झगेहिं vrisNte। jo sujai tti निमंतियपरिक्खिओ पत्ततविज्जो उद्धरिया जेण पयाणुसारिणा गयणगामिणीविज्जा । सुमहापईन्नपुवाओ सव्वहा पसमरसिएण दुक्कालम्मि दुवालसवरिसयम्मि सीयमाणे संघम्मि । विज्जावलेणं माणियमन्नं जेणन्नक्खित्ताओ सुररायचायविब्भमभमुहाधणुमुक्कनयणबाणाए । कामग्गिसमीरणविहियपत्थणावयणघट्टणाए लटुंगपइट्ठाए सिट्ठिसुयाए विसित्त्त्थ्चित्त्त्थाए। .. गुणगणसवणाओ जस्स दंसणुकंट्ठियमणाए 286 ॥ 27 ॥ ॥ 28 // // 29 // // 30 // // 32 // Page #296 -------------------------------------------------------------------------- ________________ // 33 // // 34 // // 35 // // 36 // // 37 // // 38 // निजजणयदिन्नधणकणयरयणरासीए जो ण कन्नाए । तुच्छमवि मुच्छिओ जुव्वणे वि धणियं धणड्ढाए जलणगिहाओ माहेसरीए कुसुमाणि जेण समाणित्ता । तिवन्नियाणं माणो मलिओ संघुन्नई विहिया दूरोसारिय वैरो वयरसेणनामेण जस्स बहुसीसो । सो सो जाओ जाओ जयम्मि जायाणुसारिगुणो कुंकुणविसए सोपायम्मि सुगुरुवएसओ जेण । कहिय सुभिक्ख मविग्यो विहिओ संघो गुणमहग्यो तमहं दसपुव्वधरं धम्मधुराधरणसेससमविरियं । सिरिवैरसामिसूरिं वंदे थिरियाइ मेरुगिरि निअजणणिवयणकरणंम्मि उज्जओ दिट्ठिवायपढणत्थं । तोसलिपुत्तंतगओ ढड्डरसड्ढाणुमग्गेण . सड्डाणुसारओ विहिय सयलमुणिवंदणो य जो गुरुणा । अकयाणुवंदणो सावगस्स जो एवमिह भणिओ को धम्मगुरु तुम्हाणमित्थ य तेण वि विणयपणएणं । गुरुणो निदंसिओ स ढड्डरसड्ढो वियड्डेण अकयगुरुणिण्हवेणं सूरिसंयासम्मि जिणमयं सौ । परिवज्जिय सावगज्जं पवज्जागिरि समारूढो सीहत्तानिक्खंतो सीहत्ताए य विहरिओ जो u। साहियनवपुब्वसुओ संपत्तमहंतसूरिपओ सुरवरपहुपट्टेणं महाविदेहम्मि तित्थनाहेणं । कहिउ निगोयभूयाणं भासओ भारहे जो उ जस्स सयासे सक्को माहणरूवेण पुच्छए एवं । भयवं फुडमन्नेसि अ मह कित्तियमाउयं कहसु ॥ 39 ॥ ॥ 40 // // 41 // // 42 // // 43 // // 44 // 280 Page #297 -------------------------------------------------------------------------- ________________ सक्को भवन्ति भणिओ मुणिओ जेणाउयप्पमाणेण । पुढेण निगोयाणं वि वण्णणा जेण निद्दिट्ठा ॥ 45 ॥ हरिसंभरनिब्भरेणं हरिणा जो संथुओ महासत्तो । जेण सपयम्मि सूरी वि ठाविओ गुणिसु बहुमाणो - ॥ 46 ॥ रक्खियचरित्तरयणं पयडियजिणपवयणं प्पसंतमणं । वंदामि अज्जरक्खियमलक्खियंतं खमासमणं ॥ 47 ॥ तयणुजुगपवरगुणिणो जाया जायाणं जे सिरोमणिणो । सन्नाणचरणगुणरयणजलहिणो पत्तसुयनिहिणो ॥ 48 ॥ परवादिवारवारणवियारणे जे मियारिणो गुरुन्नो। . . . . ते सुगहियनामाणो सरणं मह हंतु जै पहुणो ॥ 49 ॥ पसमरैपमुहपयरणपंचसया सक्कया कया जेहिण्। पुव्वगयवायगाणं तेसिमुमासाइनामाण ॥ 50 ॥ पडिहयपडिवक्खा णं पयडीकयपणयपाणिसुक्खाणं । पणमामि पायपउमं विहिणा विणएण निच्छउमं ॥ 51 ॥ जाइणिमहयरियावयणसवणओ प्त्त्प्र्म्निव्वेओ। भवकारागाराओ साहंकाराओ नीहरिओ ॥ 52 ॥ सुगुरुसमीवोवगओ तदुत्तसुत्तोवएसओ जो u। पडिवन्नसव्वविरै तत्तरुई तत्थ विहियरई ॥ 53 ॥ गुरुपारतंतौवगतगणिपओ वि मुणिय जिणमयं सम्मं । मयरहिओ सपरहियं काउमणो पयरणे कुणै ॥ 54 ॥ चौदससयपयरणगो निरुद्धदोस सया ह्य्प्पोसो। . हरिभद्दो हरियतमो हरि व्व जाओ जुगप्पवरो ॥ 55 ॥ उइयम्मि मिहिरि भदं सुदिविणो होइ म्ग्ग्द्स्न्नो। पा तह हरिभद्दायरिए भद्दायरियम्मि उदयमिए .. ॥ 56 ॥ 288 Page #298 -------------------------------------------------------------------------- ________________ // 57 // // 58 // // 59 // // 60 // // 61 // // 62 // जं पइ केई समनामा भोलिया भोऽलियाई जंपंति । चीयावासिदिक्खिओ सिक्खिओ य गीयाण तं नमयं आ य गायाण त नमयं हयकुसमयभडजिणभडसीसो सेसु व्व धरियतित्थधरो । जुगपवरजिणदत्तपहुत्तसुत्ततत्तत्थरयणसिरो तं संकोइयकुसमयकोसिअकुलममलमुत्तमं वंदे । पणयजणदिनभई हरिभद्दपहुं पहासंतं आयारवियारणवयण-चंदियादलीयसयलसंतावो । सीलंको हरिणंकु व्व सोहै कुमुयं वियासंतो तयणंतरं दुत्तरभवसमुद्दमज्जंतभव्वसत्ताणं । पोयाणु व्व सूरीणं जुगपवराणं पणिवयामि गयरागरोसदेवो देवायरिओ य नेमिच्ण्द्गुरू। उज्जोयणसूरिगुरू गुणोहगुरुपारतंतगओ सिविद्धमाणसूरी प्व्द्ध्मान्नाइरित्त्गुन्न्निलो। चियवासमसंगयमवगमित्तु वसहिहिं जो वसिउ तेसि य पयपउमसेवारसिओ भमरु व्व सव्वभमरहिओ । ससमयपरसमयपयत्थसत्थवित्थारणसमत्था अणहिल्लवाडए नाड इंव्व दंसिय सुपत्तसंदोहे । पौरपए बहुकविदूसगे. य सन्नायगाणुगए सड्डियदुल्लहराए सरसइ अंकोवसोहिए सुहए । मज्झे रायसहं पविसिऊण लोयागमणुमयं नामायरिएहि समं करिय वियारं वियारहिएहि । वसैहि निवासो साहूणं ठाविओ ठाविओ अप्पा परिहरिय गुरुक्कमागयवरवत्ताए य गुज्जरत्ताए । वसहि निवासो जेहिं फुडीकओ गुज्जरत्ताए ॥ 63 ॥ ॥ 64 // // 65 // // 66 // // 67 // . // 68 // ... 28 Page #299 -------------------------------------------------------------------------- ________________ तिजगय गयजीवबंधूणं यब्बंधु बुद्धिसागरसूरि । कयवायरणो वि न जो विवायरणकायरो जाओ . ॥ 69 ॥ सुगुणणजणियभद्दो सूरि जस्स विन्नेय्ग्न्न्प्प्द्ध्मो। सपरेसिं हिया सुरसुंदरीकहा जेण परिकहिया ॥ 70 ॥ कुमयं वियासमाणो विहडावियकुमयचक्कवायगणो । उदयमिओ जस्सीओ जयम्मि चंदु व्व जिणचंदो . ॥ 71 ॥ संवेगरंगसाला विसालसालोवमा कया जेण । / रागाइवेरिभयभीयभव्वजणरक्खणनिमित्तं ॥ 72 ॥ कहसिवसुहत्थिसेवो भयदेवो व्ग्य्स्म्य्प्य्क्खेवो। ... जस्सीसो विहियनवंगवित्ति जलधोयजललेवा ॥ 73 ॥ जेण नवंगविवरणं विहियं विहिणा समं सिवसिरीए । काउं नवंगविचरणं विहियमुज्झिय भवेजुवैसंजोगं ॥ 74 ॥ जेहिं बहुसीसेहिं शिवपुरपहपत्थियाणं भव्वाणं । सरलो सरणी समगं कहिओ ते जेण जत्ति तयं . ॥ 75 ॥ गुणकणमवि परिकहिउं न सक्कई सक्कई वि जेसिं फुद्द्ण्। तेसिं जिणेसरसूरीणं चरणसरणं पवज्जामि युगपवरागमजिणचंदसूरि विहिकहियसूरिमंतपयो । सूरी असोगचंदो मह मण कुमुयं विकासेउ ॥ 77 ॥ कहियगुरुधम्मदेवो धम्मदेवो गुरूवज्झाओ अ । मज्झवि तेसिं य दुरंतदुहहरो सो लहु हौ तस्स विणेओ निद्दलिअगुरुगओ जो हरि व्व हरिसीहो । .. मज्झ गुरु गणिपवरो सो मह मणवंच्छियं कुणौ ॥ 79 ॥ तेसिं जिट्ठो भाया भायाणं कारणं सुसीसाणं । गणिसव्वदेवनामो न नामिओ केणै हटेण ॥ 80 ॥ 20 ॥ 76 // // 78 // Page #300 -------------------------------------------------------------------------- ________________ // 81 // // 82 // // 83 // = // 84 // = - // 85 // = // 86 // सूरससिणो वि न समा जेसिं जं ते कुणंति अत्थमणं । नक्खत्तगया मेसं मीणं मयरं वि भुंजते । जेसिं पसाएण मए मएण परिवज्जियं पयं परमं । निम्मलपत्तं पत्तं सुहसत्तसमुन्नैनिमित्तं तेसिं नमो पायाणं पायाणं जेहिं रक्खिया अह्मे । सिरिसूरिदेवभद्दाणं सायरं दिनभद्दाणं सूरिपदं दिन्नमसोगचंदसूरीहिं चत्तभूरीहिं । तेसि पयं मह पहुणो दिनं जिणवल्लहस्स पुणो अत्थगिरिमुवगएसिं जिणजुगपवरागमेसु कालवसा । सूरमिव दिट्ठिहरेण विलसियं मोहसंतमया संसारचारगाओ निव्वण्णेहिं पि भव्वजीवेहिं । इच्छंतेहिमवि मुक्खं दीसइ मुक्खारिहो न पहो फुरियं नक्खत्तेहिं महागहेहिं तओ समुल्लसियं । . वुड्डीरयणियरेण वि पाविआ "पत्तवसरेण पासत्थकोसिअकुलं पयडीहोऊण हंतुमारद्धं । काएकाए य विघाए भाविभयं जं ण तं गणइ जग्गंति जणा थोवा सपरेहिं निव्वुई समिच्छत्ता । परमत्थरक्खणत्थं सदं सहस्सइ मेलंता नाणासत्थाणि धरंति ते उ जेहिं वियारिऊण परं । मुसणत्थमागयं परिहरंति निज्जीवमिह काउं अविणासियजीवं ते धरति धम्मं सुवंसनिप्फण्णं । सुक्खस्स कारणं भयनिवारणं पत्तनिव्वाणं धरियकिवाणा केई सपरे रक्खंति सुगुरुफरसुजुआ । पासत्थचोरविसरों वियारभीओ न ते मुसई 291 ॥ 87 ॥ ॥ 88 // = // 89 // // 90 // // 91 // // 92 // Page #301 -------------------------------------------------------------------------- ________________ मग्गुमग्गा नजंति नेय विरलो जणो त्थि मग्गण्णू । थोवा तदुत्तमग्गे लग्गति न वीससंति घणा अन्ने अण्णत्थीहि सम्मं सिवपहमपिच्छरेहि पि । सत्था सिवत्थिणो चालिया वि पडिपडिया भवारण्णे ॥ 94 ॥ परमत्थसत्थरहिएसु भव्वसत्थेसु मोह्निद्दाए। . सुत्तेसु मुसिज्जतेसु पोढपासत्थचोरेहि ॥ 95 ॥ असमंजसमेआरिसमवलोइअ जेण जायकरुणेण । एसा जिणाणमाणा सुमरिया सायरं तैआ ॥ 96 ॥ सुहसीलतेणगहिए भवपल्लितेण ज्ग्द्दिअमेन्नाहे। .. .. जो कुणै कूजियत्तं सो वण्णं कुणई संघस्स ॥ 97 ॥ तित्थयररायाणो आयरि आरक्खिअ व्व तेहिं कया । पासत्थपमुहचोरोवरुद्धघणभव्वसत्थाणं ॥ 98 ॥ सिद्धिपुरपत्थियाणं रक्खट्ठायरिअवयणओ सेसा । अहिसेअवायणाचारियसाहुणो रक्खगा तेसिं .. ॥ 99 ॥ ता तित्थयराणाए मये वि मे hu~ti र्क्ख्न्निज्जाओ। इय मुणिय वीरवित्तं पडिवज्जिय सुगुरुसंनाहं ॥ 100 ॥ करिय खमाफलिअं धरिअमक्खयं कयदुरुत्तसररक्खं । तिहुअणसिद्धं तं जं सिद्धंतमसिं समुक्खविय ... ॥ 101 ॥ निव्वाणवाणमणहं सगुणं सद्धम्ममविसमं विहिणा । परलोगसाहगं मुक्खकारगं धरियं विप्फुरियं ॥ 102 ॥ जेण तओ पासत्थाइ तेणसेणा वि हक्किया सम्मं । . सत्थेहिं महत्थेहिं विआरिऊणं च परिचत्ता ॥ 103 / / आसन्नसिद्धिया भव्वसत्थिया सिवपहम्मि संठाविया । निव्वुइमुवंति जह ते पडंति न भीमभवारण्णे - ॥ 104 ॥ 22 Page #302 -------------------------------------------------------------------------- ________________ मुद्धाणाययणगया चुक्का मग्गाओ जायसंदेहा । बहुजणपिट्ठि विलग्गा दुहिणो हूया समाहूआ : ॥ 105 ॥ दंसियमाययणं तेसिं जत्थ विहिणा समं हवै मेलो । गुरुपारतंतओ समयसुत्थओ जस्स निप्फत्ती ॥ 106 ॥ दीसइ य वीयराओ तिलोयनाओ विरायसहिएहि । सेविज्जंतो संतो हरई तु संसारसंतावं ॥ 107 ॥ वाइयमुपगीयं नट्टमपि सुयं दिटुं चिट्ठमुत्तिकरं । कीरै सुसावएहिं सपरहियं समुच्चियं जुत्तं ॥ 108 ॥ रागोरगो वि नासइ सौं सुगुरुवदेसमंतपए । भव्वमणो सालुरं नासई दोसो वि जत्थाहि ॥ 109 ॥ नो जत्थुस्सुत्तजणक्कमो त्थि पहाणं बलिपइट्ठा य । जैजुवैपवेसो वि अ न विज्जए विज्जइविमुक्को ॥ 110 ॥ जिणजत्ताण्हाणाई दोसाणं यक्खयाय कीरेन्ति। . दोसोदयंमि कह तेर्सि संभवो भवहरो होज्जा . ॥ 111 / / जा रत्ति जारस्थिणमिह रई जणइ जिणवरगिहे वि । सा स्यणी रयणिअरस्स हेउ कह नीरयाणं मया ॥ 112 ॥ साहु सयणासणभोअणाइं आसायणं च कुणमाणो । देवह रएण लिप्पइ देवहरे जमिह निवसंतो . ॥ 113 ॥ तंबोलो तं बोलै जिणवसहिट्ठिएण जेण qhaddhoM । खद्धे भवदुक्खजले तरै विणा नेअ सुगुरुतरिं ॥ 114 ॥ तेसि सुविहिअजइणो य दंसिआ जे उ हुंति आययणं । सुगुरुजणपारतंतेण पाविया जेहिं णाणसिरी ॥ 115 ॥ संदेहकारितिमिरेण तरलिअं जेसि दंसणं नेय । निव्वुइपहं पलोअन्ति गुरुविज्जुवएसओसहओ ॥ 116 ॥ 23 Page #303 -------------------------------------------------------------------------- ________________ निप्पच्चवायचरणा कज्जं साहंतिति जे u.muttikaraM । मण्णंति कयं तं यं कयंतसिद्धं उ सपरहिअं. ॥ 117 ॥ पडिसोएण जे पवट्टा चत्ता अणुसोअगामिणीवट्टा । जणा जत्ताए मुक्का मयमच्छरमोहओ चुक्का ॥ 118 ॥ सुद्धं सिद्धंतकहं कहंति बीहंति नो प्रेहितो। . वयणं वयंति जत्तो निव्वुइ वयणे धुवं होइ ॥ 119 ॥ . तव्विवरीआ अवरे जैवेसधरा वि हुंति न हु पुज्जा। तइंसणमवि मिच्छत्तमणुक्खणं जणइ जीवाणं ॥ 120 ॥ धम्मत्थीणं जेण विवेयरयणं विसेसओ त्थ्वि। .... चित्तौडे चित्तौडे ठिआणं जं जणइ निव्वाणं ॥ 121 ॥ असहारणावि विहि य साहिओ जो न सेससूरीणं । लोअणपहे वि वच्चै वुच्चै पुण जिणमयण्णूहि ॥ 122 ॥ घणजणपवाहसरिआणुसोअपरिवत्तसंकटे पडिओ । पडिसोएणाणीओ धवलेण व सुद्धधम्मभरो ॥ 123 ॥ कयबहुविज्जुज्जोओ विसुद्धलद्धोदओ सुमेघु व्व्। सुगुरुच्छाइयदोसायरप्पहो प्पहयसंतावो ॥ 124 ॥ सव्वत्थ वि वित्थरिअ वुट्ठो कयसस्ससंपओ सम्म । नेव वायहओ न चलो न गज्जिओ यो जए पयडो ॥ 125 ॥ कहमुवमिज्जइ जलही तेण समं जो जडाणं कयवुड्डी । तिहसेहिं पि परेहिं मुऐ सिरिं पि हु महिज्जंतो ॥ 126 ॥ सूरेण व जेण समुग्गयेण संहरियमोहतिमिरेण । सद्दिट्ठीणं सम्मं पयडो निव्वुइपहो हूओ ॥ 127 ॥ वित्थरियममलपत्तं कमलं बहुकुमयकोसिया दुसिया । तेयस्सीणमवि तेओ विगओ विलयं गया दोसा । ॥ 128 ॥ 294 Page #304 -------------------------------------------------------------------------- ________________ विमलगुणचक्कवाया वि सव्वहा विहाडिया वि संघहिया । भमरेहि पि भमरेहिं पि पावओ सुमणसंजोगो . ॥ 129 ॥ भव्वजणेण जग्गिय-मवग्गियं दुट्ठसावयगणेण । जड्डमवि खंडियं मंडियं य महिमंडलं सयलं ॥ 130 ॥ अत्थमई संकलंको सया ससंको वि दंसियपओसो । दोसोदये पत्तपहो तेण समं सो कहं हुज्जा ॥ 131 ॥ संजणियविही संपत्तगुरुसिरी जो सया विसेसपयं । विण्णु व्व किवाणकरो सुरपणओ धम्मचक्कधरो ॥ 132 ॥ दंसियवयणविसेसो परमप्पाणं य मुणै जो सम्म । पयडिविवेओ छच्चरणसम्मओ चउमुहु व्व जए ॥ 133 ॥ धरै न कवड्डयं पि कुणै न बंधं जडाणमवि कयाइ । दोसायरं य चक्कं सिरम्मि न चडावए कया पि ॥ 134 ॥ संहरै न जो सत्तो गोरीए अप्पए नो नियमगं । सो कह तव्विवरीएण संमुणा सह लहिज्जुपमा ॥ 135 ॥ साइसएसु सग्गं गयेसु जुगप्पवरसूरिनिअरेसु । सव्वाओ विज्जंगाओ भुवणं भमिऊण संताओ ॥ 136 ॥ तह वि न पत्तं पत्तं जुगवं जव्वयणपंकए वासं । करिय परुप्परमच्चंतपणयओ हुंति सुहिआओ ॥ 137 ॥ अण्णुण्णविरहविहुरोहतत्तगत्ताओ ताओ त्न्नाइओ। जायाओ पुण्णवसा वासपयं पि जो पत्ता ॥ 138 ॥ तं लहिअ विअसिआओ ताओ त्व्व्य्न्न्स्र्रुह्ग्याओ। तुट्ठाओ पुट्ठाओ समगं जायाओ जिट्ठाओ ॥ 139 / / जाया कइणो के के न सुमइणो परमिहोवमं ते वि। .. पावंति न जेण समं समंतओ सव्वकव्वेण णिउं ॥ 140 ॥ 25 Page #305 -------------------------------------------------------------------------- ________________ उवमिजंते सन्तो संतोसमुवविति जम्मि नो सम्मं । असमाणगुणो जो होइ कहणु सो पावए उवमं ॥ 141 ॥ जलहिजलमंजलीहिं जो मिणइ नहंगणं वि हु पएहिं । परिसकै सो वि न सकै त्ति जा गुणगणं भणिउं ॥ 142 ॥ जुगपवरगुरुजिणेसरसीसाणं अभयदेवसूरीणं । तित्थभरधरणधवलाणमंतिए जिणमयं विमयं ॥ 143 ॥ सविणयमिह जेण सुंअं सप्पणयं तेहि जस्स परिकहियं । कहियाणुसारओ सव्वमुवगयं सुमइणा सम्म ॥ 144 ॥ निच्छम्मं भव्वाणं तं पुरओ पयडियं पयत्तेण । . अकयसुकयंगिदुल्लहजिणवल्लहसूरिण जेण ॥ 145 ॥ सो मह सुहविहिसद्धम्मदायगो तित्थनायगो अ गुरू । तप्पयपउमं पाविअ जाओ जायाणुजाओहं ॥ 146 ॥ तमणुदिणं दिण्णगुणं वंदे जिणवल्लहं पहुं पयओ । सूरिजिणेसरसीसो अ वायगो धम्मदेवो जो .. ॥ 147 ॥ सूरी असोगचंद्दो हरिसीहो सव्वदेवगणिप्पवरो । सव्वे वि तविणेया तेसिं सव्वेसिं सीसोहं ॥ 148 ॥ ते मह सव्वे परमोवयारिणो वंदणारिहा गुरुन्नो। कयसिवसुहसंपाता तेसिं पाए सया वंदे ॥ 149 ॥ जिणदत्तगणिगुणसयं सपण्णयं सोमचंदबिंबं व । भव्वेहिं भणिज्जंतं भवरविसंतावमवहरौ ॥ 150 ॥ 27 Page #306 -------------------------------------------------------------------------- ________________ शास्त्रसन्देशमालाविंशतिभागमध्ये ग्रथितानां ग्रन्थानामकारादिक्रमः अ (अङ्कुर्भागा विज्ञेयाः) अट्ठारसहसशीलंगाइरहा (5) आत्मानुशासनकुलकम् (7). अध्यात्मकल्पद्रुमः (9) आत्मानुशासनम् (14) अध्यात्मबिन्दुः (18) आत्मानुशास्तिसंज्ञिका पञ्चविंशतिका (14) अध्यात्मसारः (4) आत्मावबोधकुलकम् (7) अध्यात्मोपनिषत् (4) आध्यात्मिकमतपरीक्षा (5) अनुमानमातृका (16) आभाणशतकम् (6) अनेकान्तव्यवस्थाप्रकरणस्य मङ्लप्रशस्ती (4) आराधकविराधकचतुर्भङ्गी (4) अन्नायउंछकुलयं (7). आराधना (14) अन्ययोगव्यवच्छेदद्वात्रिंशिका (16) आराहणा (14) अन्योक्तिशतकम् (6) आराहणाकुलयं (7) अन्तिमाऽऽराधना (14) आराहणापडागा-1(14) अप्पविसोहिकुलयं (7) आराहणापडागा-2(14) अभव्यकुलकम् (7) आराहणापणगं(14) अष्टकानि (3) . आराहणापयरणं (14) . . आ आलोयणाकुलयं (7) आउरपच्चक्खाणं-1 (15) आर्षभीयचरितमहाकाव्यम् (5) आउरपच्चक्खाणं-2 (15). . I आख्यानकमणिकोशः (8) इन्द्रियपराजयशतकम् (6).. आचारोपदेशः (11) ईर्यापथिकोषट्त्रिंशिका (16) आत्मतत्त्वचिन्ताभावनांचूलिका (9) ईर्यापथिकीमिथ्यादुष्कृतकुलकम् (7) आत्मनिन्दाष्टकम् (14) आत्मप्रबोधः (17) उत्पादादिसिद्धिः (16) आत्मबोधकुलकम् (7) . उत्सूत्रपदोद्घाटनकुलकम् (7) आत्महितकुलकम् (7) - उपदेशकल्पवलिः (11) Page #307 -------------------------------------------------------------------------- ________________ उपदेशकुलकम्-1 (7) अं' उपदेशकुलकम्-2 (7) . अंगुलसत्तरी (13) उपदेशचिन्तामणिः (10) . क.. . . उपदेशपदग्रन्थः (1) कथाकोषः (12) उपदेशप्रदीपः (12) कथानककोशः (12) उपदेशरत्नकोशः (8) . कर्पूरप्रकरः (12) उपदेशरत्नाकरः (8). कर्मप्रकृतिः (13) : उपदेश( धर्म )रसायनरासः (8) कर्मविपाककुलकम् (7) उपदेशरहस्यम् (4) क्रमविपाकाख्यः प्रथमः प्राचीनकर्मग्रन्थः (13) उपदेशशतकम् (6) कर्मस्तवाख्यः द्वितीयः प्राचीनकर्मग्रन्थः (13) उपदेशसप्ततिका (8) . कम्मबत्तीसी (13) उपदेशसप्ततिः (11) कविकल्पद्रुमः (18) उपदेशसारः (11). कस्तूरीप्रकरः (12) उपदेशामृताकुलकम् (7) कायस्थितिस्तोत्रम् (13) उपधानविधिः-1 (10) कालसप्ततिका (13). उपधानविधिः-2 (10) .. कालस्वरूपकुलकम् (7) उवएसचउक्कु लयं-1 (7) कुमारविहारशतकम् (6) उवएसचउक्कु लयं-2 (7) / कूपदृष्टान्तविशदीकरणम् (5) उवएसमाला (8) कृष्णराजीविमानविचारः (13) ऋ केवलिभुक्तिप्रकरणम् (16) ऋषभशतकम् (6) ऋषिमण्डलस्तवः (12) क्षमाकुलकम् (7) क्षान्तिकुलकम् (7) एकविंशतित्रिंशिकाः (16) क्षुल्लकभवावलिः (13) ऐन्द्रस्तुतयः (5) औ खामणाकुलयं (1)(7). औष्ट्रिकमतोत्सूत्रोद्घाटनकुलकम् (7) खामणाकुलयं (2)(7) Page #308 -------------------------------------------------------------------------- ________________ जिनबिम्बप्रतिष्ठाविधिः (10) गणधरसार्धशतकम् (6) जिनशतकम्-1 (6) गाङ्गेयभङ्गप्रकरणम्-18.15) जिनशतकम्-2 (6) गाङ्गेयभङ्गप्रकरणम्-2 (15) जीवजोणिभावणाकुलयं (7) गुणस्थानक्रमारोहः (13) जीवदयाप्रकरणं (8) गुणानुरागकुलकम् (7) जीवसमासः (13) गुरुगुणपत्रिंशत्षट्त्रिंशिकाकुलकम् (7) जीवादिगणितसंग्रहगाथाः (18) गुरुतत्त्वप्रदीपः (16) जीवानुशासनम् (14) गुरुतत्त्वविनिश्चयः (5) जीवानुशास्तिकुलकम् (7) गुरुदर्शनहर्षकुलकम् (7) जीवाभिगमसंग्रहणी (15) गुरुविरहविलापः (14) जैनतत्त्वसारः (16) गोडीपार्श्वस्तवनम् (5) जैनस्याद्वादमुक्तावली (16) गौतमकुलकम् (7). जोइसकरंडगं पइण्णयं (15) घनगणितसंग्रहगाथाः (18) ज्ञाताधर्मकथोपनयगाथाः (15) ... च ज्ञानप्रकाशकुलकम् (7) चउसरणपइन्नयं (15) ज्ञानसारः (4) चतुर्गतिजीवक्षपणकानि (14) ज्ञानार्णवः (5) चतुर्दशजीवस्थानेषु जघन्योत्कृष्टयदे (13) चरणकरणमूलोत्तरगुण (18) तत्त्वतरङ्गिणी (16) चारित्रमनोरथमाला (8) . . तत्त्वबोधतरङ्गिणी (12) चित्तशुद्धिफलम् (18) तत्त्वामृतम् (.9) चेइयवंदणमहाभासं (10) / तपःकुलकम् (7) चंदावेज्झयं पइण्णयं (15) तित्थोगालिपइन्नयं (15) त्रिशतत्रिषष्टिपाखण्डस्वरूपस्तोत्रम् (15) जघन्योत्कृष्टपद एककालं गुणस्थानकेषु (13) त्रिषष्टीयदेशनासंग्रहः (11) जल्पकल्पलता (16) . जिनप्रतिमास्तोत्रम् (1) . दशश्रावककुलकम् (7) ___3 Page #309 -------------------------------------------------------------------------- ________________ दर्शननियमाकुलकम् (7) धर्मोपदेशः (9) दानकुलकम् (7) धर्मोपदेशमाला (8) दानविधिः (10) . धम्मारिहगुणोवएसकुलयं (7) दानषट्त्रिंशिका (9) धर्मोपदेशकुलकम् (7) . दानादिप्रकरणम् (12) धम्मोवएसकुलयं (7) ... दानोपदेशमाला (8) धूर्ताख्यानम् (3) . दीवसागरपन्नत्ति (15) धूमावली (3) दृष्टान्तशतकम्-1 (6) . ध्यानदीपिका (18) दृष्टान्तशतकम्-2 (6) " देवेन्द्रनरकेन्द्रप्रकरणम् (13) , ध्यानशतकम् (6) देशनाशतकम् (6) . देहकुलकम् (7) नन्दीश्वरस्तवः (13) देहस्थितिस्तवः (13) नमस्कारस्तवः (18) दंसणसुद्धिपयरणं (10) नयकर्णिका (16) द्वात्रिंशद्वात्रिंशिकाः (4) नयोपदेशः (5) द्वादश-कुलकम् (7) नरभवदिटुंतोवणयमाला (12) द्वादशव्रतस्वरूपम् (10) . नवकारफलकुलकम् (7) द्वादशाङ्गीपदप्रमाणकुलकम् (7) नवतत्त्वभाष्यम् (13) नवतत्त्वम् (13) धनुःपृष्ठबाहासंग्रहगाथाः (18) नवतत्त्वसंवेदनम् (13) . धर्मपरीक्षा (5) नवपदप्रकरणम् (10) धर्मबिन्दुः (3) नानाचित्तप्रकरणम् (3) धर्मरत्नप्रकरणम् (10) नारीशीलरक्षाकुलकम् (7) ने धर्मरत्नकरण्डकः (11) निगोदषट्त्रिंशिका (15) धर्मविधिः (8) धर्मशिक्षा (9) नूतनाचार्याय हितशिक्षा (9) धर्मसंग्रहणिः (1) नंदणरायरिसिस्स अन्तिमाऽऽराधना (1) धर्मसंग्रहः (11) न्यायखण्डखाद्याऽपरनामा महावीस्तवः ( धर्माचार्यबहुमानकुलकम् (7) न्यायावतारः (16) धर्मोद्यमकुलकम् (7) न्यायावतारसूत्रवार्तिकम् (14आनी Page #310 -------------------------------------------------------------------------- ________________ प्रज्ञापनोपाङ्गतृतीयपदसंग्रहणी (15) पज्जंताराहणा (14) प्रतरप्रमाणसंग्रहगाथाः (18) पंचवत्थुगं (2) .. प्रतिमाशतकम् (4) पञ्चनिन्थी (15) प्रतिसमयजागृतिकुलकम् (7) पञ्चलिङ्गीप्रकरणम् (15) प्रत्याख्यानस्वरूपम् (10) पञ्चसङ्ग्रहः (13) प्रबोधचिन्तामणिः (9) पञ्चसंयतप्रकरणम् (15) प्रभाते जीवानुशासनम् (14) * पञ्चाशकानि (1) प्रमाणनयतत्त्वालोकालङ्कारः (16) पट्टावलीविसुद्धी (16) प्रमाणप्रकाशः (16) पडिलेहणाविचारकुलकम् (7) प्रमाणमीमांसा (16) पदार्थस्थापनासंग्रह (17) प्रमादपरिहारकुलकम् (7) पद्मानन्दशतकम् (6) - प्रवचनपरीक्षा (16) परमज्योतिःपञ्चविंशतिका (5) प्रवचनसारोद्धारः (17) परमाणुखण्डषट्त्रिंशिका (15) प्रव्रज्याविधानकुलकम् (7) परमात्मपञ्चविंशतिका (5) प्रशमरतिः (9) परमानन्दपञ्चविंशतिः (9). प्रश्नद्वात्रिंशिका (16) पर्यन्ताराधनाकुलकम् (7) प्रश्नशतकम् (6) पर्युषणादशशतकम् (16) प्रश्नोत्तररत्नमाला (12) पव्वज्जाविहाणकुलयं (7) प्राकृतसंवेगामृतपद्धतिः (14) पिण्डविशुद्धिः (10) प्रातःकालिकजिनस्तुतिः (9) पुण्डरीकतीर्थपतीस्तोत्रम् (5) पुण्यकुलकम् (7) बन्धस्वामित्वाख्यः तृतीयः प्राचीनकर्मग्रन्थः (13) पुद्गलपरावर्तस्तवनम् (13) बन्धट्त्रिंशिका (15) पुद्गलषट्त्रिंशिका (15) बन्धहेतुप्रकरणम् (13) पुष्पमाला (8) बन्धहेतूदयभङ्गप्रकरणसमाप्तिगते द्वे प्रकरणे (5) पूजाविधिः (11) बन्धोदयसत्ता (13) पोसहविहीं (10) . बृहद्वन्दनकभाष्यम् (10) पौषधषट्त्रिंशिका (16) . Page #311 -------------------------------------------------------------------------- ________________ भवभावना (8) यतिशिक्षापञ्चाशिका (8) भावकुलकम् (7) यात्रास्तवः (11) भावनाशतकम् (6) युक्त्यनुशासनम् (16) : भावप्रकरणम् (13) युक्तिप्रकाशः (16) भाषारहस्यम् (5) युक्तिप्रबोधः (16) भोजनपूर्वचिन्तागाथा: (8) युगपद्बन्धहेतुप्रकरणम् (13) योगदृष्टिसमुच्चयः (3) . मंगलकुलयं (7) योगप्रदीपः (12) मण्डलप्रकरणम् (18) - योगबिन्दुः (3) . मदादिविपाककुलकम् (7) योगशतकम् (3) मनुष्यभवदुर्लभता (9) योगशास्त्रम् (18) मनोनिग्रहभावनाकुलकम् (7) * योगानुष्टानकुलकम् (7) महासतीकुलकम् (7) योनिस्तवः (13) मार्गपरिशुद्धिः (5) मार्गणासु बंधहेतूदयत्रिभङ्गी (13) रत्नत्रयकुलकम् (7) मिच्छादुक्कडवोसिरणविहिकुलयं (7) * रत्नसञ्चयः (17) मिथ्यात्वकुलकम् (7) . ल । मिथ्यात्वमथनकुलकम् (7) लघुप्रवचनसारोद्धारः (17) मिथ्यात्वविचारकुलकम् (7) लध्वल्पबहुत्वप्रकरणम् (13) मिथ्यात्वस्थानविवरणकुलकम् (7) लोकतत्त्वनिर्णयः (3) मुखवस्त्रिकास्थापनकुलकम् (7) | लोकनालिकाद्वात्रिंशिका (13) मूलशुद्धिः (10) व मृत्युमहोत्सवः (14) वाक्यप्रकाशः (18) मोक्षोपदेशपञ्चाशकम् (9) वाणारस्यां कृतं श्रीपार्श्वनाथजिनस्तोत्रम् (5) य विचारपञ्चाशिका (13) यतिदिनकृत्यम् (11) विचारसप्ततिका (17) यतिदिनचर्या (10). विचारसारः (17) यतिलक्षणसमुच्चयः (4) विजयप्रभसूरिक्षामणकविज्ञप्तिः (5) Page #312 -------------------------------------------------------------------------- ________________ विजयप्रभसूरिस्वाध्यायः (5) श्र विजयोल्लासमहाकाव्यम् (5) श्राद्धदिनकृत्यम् (10) विद्वद्गोष्ठी (12) .. श्राद्धविधिः (10) विभक्तिविचारः (15) श्रावकधर्मकृत्यम् (11) विरतिफलकुलकम् (7) श्रावकधर्मविधिः (3) श्रावकप्रज्ञप्तिः (10) विविधतपोदिनाङ्ककुलकम् (7) श्रावकव्रतभङ्गप्रकरणम् (18) विवेककुलकम् (7) श्रीकातन्त्रविभ्रमसूत्रम् (18) विवेकमञ्जरी (8) श्रीमद्गीता-तत्त्वगीता (18) विशेष-णवतिः (15) . श्रुतास्वादः (8) विंशतिर्विशिकाः (3) श्रृङ्गारवैराग्यतरङ्गिणी (12) विषयविरक्तिकुलकम् (7) वीरस्तवः (15) षट्स्थानकम् (13) वैराग्यकल्पलता (19+20) षडशीतिनामा चतुर्थः प्राचीनकर्मग्रन्थः (13) वैराग्यरसायनम् (8) षड्दर्शनपरिक्रमः (16) वैराग्यशतकम् (6) षड्दर्शनसमुच्चयः-1(2) व्यवहारकुलकम् (7) षड्दर्शनसमुच्चयः-2 (16) व्याख्यानविधिशतकम् (6) / षड्द्रव्यसङ्ग्रहः (13) .... श ... षड्विधान्तिमाऽऽराधना (14) षष्ठिशतकम् (6) शळेश्वरपार्श्वजिनस्तोत्रम्-1 (5) षोडशकप्रकरणम् (3) शङ्केश्वरपार्श्वनाथस्तोत्रम्-2 (5) शलेश्वरपार्श्वनाथस्तोत्रम्-3 (5) संग्रहशतकम् (6) शमीनपार्श्वस्तोत्रम् (5) . संज्ञाकुलकम् (7) शास्त्रवार्तासमुच्चयः (3) संज्ञाधिकारः (18) शीलकुलकम् (7) संबोधप्रकरणम् (2) शीलोपदेशमाला (8) . संविज्ञसाधुयोग्यनियमकुलकम् (7) शोकनिवारणकुलकम् (7) .. संवेगकुलयं (7) Page #313 -------------------------------------------------------------------------- ________________ संवेगद्रुमकन्दली (9) सामान्यगुणोपदेशकुलकम् (7) संवेगमंजरीकुलयं (7) साम्यशतकम् (6) संवेगरंगमाला (14) - सारावलीपइण्णयं (15) संवेगामृतम् (18) सिद्धदण्डिकास्तवः (13) / सङ्घस्वरूपकुलकम्(7) सिद्धपञ्चाशिका (13) . सज्जनचित्तवल्लभः (9) सिद्धप्राभृतम् (13) सन्देहदोलावली (16).. सिद्धसहस्त्रनामकोशः (5) . सभापञ्चकप्रकरणम् (18) सिद्धान्तसारोद्धारः (18) सप्ततिकाभाष्यम् (13) सुक्ष्मार्थविचारसारोद्धारः (15) समताशतक (6) सुभाषिताष्टकानि (12) समवसरणप्रकरणम् (13) सुमिणसित्तरी (8) समवसरणस्तोत्रम् (13) / सूक्तरत्नावली-1(12) समाधिशतक (6) सूक्तरत्नावली-2 (12) समाधिशतकम् (6) सूक्तिमुक्तावली (12). समाधिसाम्यद्वात्रिंशिका (4) सूक्ष्मार्थसप्तति प्रकरणम् (18) सम्मतिसूत्रम् (16) सम्मत्तकुलयं-1 (7) . सूत्रकृताङ्गाद्यचतुरध्ययनाऽनुक्रमगाथा: (15) स्तवपरिज्ञा (10) सम्मत्तुप्पायविही कुलकम् (7) स्त्रीनिर्वाणप्रकरणम् (16) सम्यक्त्वकुलकम्-2 (7) स्त्रीवास्तविकताप्रकरणम् (8) सम्यक्त्वकुलकम्-3 (7) स्याद्वादकलिका (16) सम्यक्त्वपरीक्षा (16) सम्यक्त्वसप्ततिः (10) स्याद्वादभाषा (16). सम्यक्त्वस्वरूपकुलकम् (7) स्याद्वादमुक्तावली (16) सर्वज्ञशतकम् (6) सर्वज्ञसिद्धिः (2) हिंसाफलाष्टकम् (3) सर्वतीर्थमहर्षिकुलकम् (7) हिओवएसमाला (8) सर्वश्रीजिनसाधारणस्तवनम् (2) हिगुलप्रकरणम् (12) सार्धमिकवात्सल्यकुलकम् (7) हृदयप्रदीपषट्त्रिंशिंका (9) सामाचारी (4) Page #314 -------------------------------------------------------------------------- ________________ // शास्त्रसंदशमाला RCMS 9 पू. A. श्रीहरिभद्रसूरीश्वराणां कृतयः-1 पू. A. श्रीहरिभद्रसूरीश्वराणां कृतयः-2 पू. A. श्रीहरिभद्रसूरीश्वराणां कृतयः-3 प.उपा.श्रीयशोविजयगणिवराणां कृतयः-1 पू.उपा.श्रीयशोविजयगणिवराणां कृतयः-2 शतकसंदोहः कुलयसंग्गहो भावणासस्थणिअरो भावनाशास्त्रनिकस 10 आयारसत्थणिअरो 99 आचारशास्त्रनिकस काव्योपदेश-ज्ञातोपदेशग्रन्थनिकरौ 13 प्रारम्भिकाणि कार्मग्रन्थिकाणि लोकप्रकाशीयानि च प्रकरणानि 14 अन्तिमाराधनाग्रन्थाः 99 आगमिकानि प्रकरणानि तथा प्रकीर्णकानि 16 दार्शनिक-चर्चा ग्रन्थनिकरौः 17 विविधविषयसंकलनाग्रन्थाः 18 ध्यानयोग-गणित-व्याकरणशास्त्रनिकरा: '19 वैराग्य कल्पलता-1 20 वैराग्य कल्पलता-2 12