________________ प्राग्जन्मार्जित[विघ्न]कर्मसमिधः संवत्सरो दुस्तरो जज्ञे ज्वालयतस्तपोहुतभुजा तीव्रांशुतीव्रण मे / तत्तन्नो भविताऽमुनैव तुहिनः कायो मदीयो भृशं मत्वेतीक्षुरसं पपौ प्रथमके यः पारणे तं स्तुवे . // 81 // अन्यन्मत्तपसो तपो भगवतां भावि त्रयोविंशतेस्तत् प्राक् पारणकेऽपि भिद् भवतु मे मत्वेति तत्पारणे / पौरस्त्ये परमान्नमेव. कलयन्नब्दान्त आदीश्वरश्चोक्षेणेक्षुरसेन तत्प्रविदधे यः पारणं तं स्तुमः // 82 // आद्यः क्षोणिभृतामयं व्रतवतामाद्यस्तथैवाऽर्हतामाद्यः पारणमाद्यमुग्रतपसः पौण्ड्रस्तथाऽऽद्ये(द्यो) रसः / सर्वेष्वेष रसेषु तद्भगवतोऽनेनैव भुक्तिः शुभा .. .. श्रेयांसेन धियेति ढौकितमपाद् यस्तं स्तुमस्तं जिनम् // 83 // पूर्वं पावकपक्वमोदनमसौ नाऽस्ति स्म वेश्मस्थितो दीक्षायामपि पारणे प्रथमके स्तादेवमेव ध्रुवम् / श्रेयांसेन वितीर्णमैक्षवरसं ध्यात्वेति धन्यात्सना यः प्रीतः पिबति स्म पुण्यपदवीपान्थः प्रभुः पातु सः // 84 // सद्गाम्भीर्यरसेशतातिशयतोऽनेनाऽस्म्यहं निर्जितो मा भूयोऽपि बली पराभवतु मामेषोऽधुनेत्यब्धिरी (?) / बुद्ध्यैवाऽमृतमेनदैक्षवरसव्याजात्कृतं प्राभृतं स्वामी यस्तदपात् स पातु भवतः पुण्यात्मनामग्रणीः // 85 // क्लृप्तोऽयं दलशः प्रयच्छति रसं रम्यं च नि:पीडितो. ऽप्येष प्रोज्झति नो निजां मधुरता-मिक्षुस्ततः सत्तमम् / हृत्स्थस्तेन ममाऽधुनाऽतिधवलध्यानगुरेतद्रसाद् / भावी भद्रफलो धियेति तमधाद् योऽन्तस्तमीडे प्रभुम् // 86 // 42