________________ पर्जन्यास्तव सेवकाः पुनरहं तेष्वेव सौ[भाग्यवान् ?] ......[म]हाबलो बलवतां मुख्योऽपि भूयाद् भवान् / किं विज्ञापयितुं भुजङ्गमभुजाब)घ एष श्रवोमूले मुक्त इति व्यभाद् यदलकस्तोमोऽसयोः स श्रिये // 75 // पद्मानन्दविधायिना न शुचिना वक्त्रेण वीर ! त्वया श्रीर्नेया निधनं सदामृतरुचेश्चन्द्रस्य बन्धोर्मम / एतद् वक्तुमिवाऽऽगता कुवलयश्रेणिः प्रभोः कर्णयोर्यस्याउंसस्थलशालिनीश्रियमधात् केशालिरव्यात् स वः // 76 // श्रेणिं क्षोणिरुहामिवाऽमरगिरिः कादम्बिनीबन्धुरां यः केलि कलयाञ्चकार चिकुरवातं वहन् मूर्धनि / दिश्यात् स प्रवराणि बिभ्रदनघं वाऽस्तसत्पद्मिनीगर्भादित्यमदीनहेमविजयश्रीधाम धामानि वः // 77 // श्रीऋषभशतकसरसी विविधालङ्कारकमलपरिकलिता / श्रीलाभविजयपण्डितमतिशरदा निर्मला जयति // 78 // इक्षुरसपारणा-वर्णनो नाम चतुर्थः स्तवः श्रेयस्वत्यनघे मम स्थितवतः क्रोडे पितुः शैशवे दत्ता(त्त्वा)ऽऽदावपि यं हरि[वि]हितवानिक्ष्वाकुरित्यन्वयम् / दीक्षायामपि भुक्तिरत्र घटतो तानेव तावद् हृदि ध्यात्वेतीक्षुरसेन यः प्रविदधे प्राक् पारणं स श्रिये // 79 // आसीज्ज्येष्ठमिदं मदीयमनघं तीव्र तपो वार्षिक ज्येष्ठेनैव रसेन तेन घटते श्रीकारणं पारणम् / मत्वैवं मधुरेण यो विहितवानिक्षो रसेनाऽशनं वर्षान्ते वृषभः स रक्षतु जगत् संसारनीराकरात् // 80 // 41