________________ उप्ता अंसशरावयोः सुभगयोः किं मुक्तिसीमन्तिनीवीवाहाय शिवावदा नवयवाङ्कराः प्रवृद्धिस्पृशः / केशास्तालतमाल[जाल] सदृशो यत्स्कन्धयो रेजिरे .. तं वन्दे विनयावनम्रशिरसि न्यस्ताग्रहस्तं प्रभुम् // 69 // ईशेऽस्मिल्लँपनच्छलाच्छ्रितवति श्वेतद्युतौ साम्प्रतं स्थातुं वैरिणि नैव मे.भुजशिरोनिश्रेणितो नश्यतः / अङ्कस्येत्यसिता इवाउंहियुगलन्यासोद्भवा पद्धतिर्यत्स्कन्धे पतिता स्म भाति चिकुरश्रेणिः स वः श्रेयसे // 70 // देव ! त्वं पुरुषोत्तमोऽसि तमसो दस्युस्तमोऽहं पुनर्हन्ता तेन मम त्वमेव तदहं न ध्वंसनीयस्त्वया / किं विज्ञप्तुमिति श्रुतेस्तटमितः स्वर्भाणुरेष स्फुटं यत्स्कन्धे शुशुभे शिरोजनिचयः पायात् स वः श्रीजिनः // 71 // न स्पर्धा ध्वनिना त्वया सममहं कर्ताऽस्मि तेन प्रभो ! मद्दोषं द्विकपुष्टताख्यमयशोमूलं त्वमुन्मूलय / इत्याख्यातुमिवाऽऽगतः पिकयुवा यत्कर्णपार्वे लसन् वालौघ: कलयाम्बभूव कमलामस्तु श्रियेऽर्हन् स वः // 72 // तुङ्गानङ्गपतङ्गदाहनिपुणे नित्यामृतस्नेहयुग् हृत्पात्रे पृथुधीदशे प्रकटितप्रौढप्रकाशप्रथे / शुक्लध्यानदशेन्धने शुचिरुचो यस्यांसभाक् कुन्तलव्यूहः कज्जलतामुवाह स जिनः पुष्णातु पुण्यानि वः // 73 // आधित्र्याधिविरोधवारिगहनात् संसारनीराकराद् . घोरादुत्तरतोउंसदेशलसिताः शेवालवल्लयः किमु ? / यस्य स्कन्धतटे जटा घनघट श्रीकण्ठकण्ठोपमा / रेजुर्विश्वगुरोर्गुरोरवतु वः क्लेशात् स आद्योऽर्हताम् // 74 // 40