________________ भर्ता भोगभृतां त्वमेव बलवांश्चाऽमी वयं भोगिनस्तेनाऽस्मत्कुलकालतो गरुडतो नः पाहि दासानिति / किं विज्ञसुमितास्त एव फलिनीनीलोत्पलश्यामला लग्ना यच्छुतिमूलयोः शुशुभिरे केशाः स ईशः श्रिये // 63 // हृत्कुण्डस्थमनुष्णधामधवलं ध्यानामृतं रक्षितुं देवेनाऽम्बुजजन्मना विनिहितः किं श्यामलः कुण्डली / यद्दोर्मूर्धनि मूर्धजव्रज उमापुष्पोपमः प्रोल्लसन् सौभाग्यं बिभराम्बभूव भगवान् भूत्यै सतामस्तु सः // 64 // माऽस्मिन् दुष्टदृशां दृशामसदृशां दोषः मुखध्वंसकृद् भूयाद् विश्वमनोरमे भगवतः काये निकाये श्रियाम् / मत्वेत्यब्जभुवाऽऽञ्जनी जनितमुद्रेखा कृता कि स्वयं / यस्याऽसे पतिताऽलकालिरभसात् सोऽर्हन् श्रियं रातु वः // 65 // न्यस्ता संयमबालयाऽलिफलिनीसंकाशवासोङ्गिका सद्यस्काञ्जनरत्नकङ्कणभृता भावाद् भुजेवाऽऽत्मनः / यस्याऽऽनन्दवतः शिरोरुहततिः स्कन्धे लुठन्ती बभौ श्रेयस्वी भगवान् श्रिये श्रितवतां ज्ञानार्णवः सोऽस्तु वः // 66 // भिन्नोर्मिप्रसरा स्वसाऽपि नृपतेर्दत्तप्रमोदा सुधी[:] हंसानां सहसेयमुत्तरति किं शृङ्गाद् गिरेः स्क:सदाम् / दृष्ट्वा यस्य सुवर्णवर्णवपुषः स्कन्धे लुठन्तीं जयं श्यामां चित्त इति व्यचिन्ति चतुरैः पायात् स वस्तीर्थराट्।। 67 // पद्माह्लादलसद्गुणोत्करकला कूलङ्कषाकूलयोः किं याता अभिराममुद्गम(ग)मी सर्वेऽपि दूर्वाकुराः / रेजुर्यस्य पृथक पृथक स्थितिस्जः केशाः प्रभोरंसयो- . स्तं प्रावीण्यपटुप्रसिद्धिकमलागेहं स्तुवेऽहं जिनम् // 68 // .36