SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ // 114 // सुस्तुत्यां व्यसनं शिरो नतिपरं सेवेदृशी येन ते तेजस्वी सुजनोहमेव सुकृती तेनैव तेजःपते जन्मारण्यशिखी स्तवः स्मृतिरपि क्लेशाम्बुधेनॊः पदे भक्तानां परमौ निधी प्रतिकृतिः सर्वार्थसिद्धिः परा / वन्दीभूतवतोपि नोन्नतिहतिर्नन्तुश्च येषां मुदा दातारो जयिनो भवन्तु वरदा देवेश्वरास्ते सदा गत्वैकस्तुतमेव वासमधुना तं येच्युतं स्वीशते यन्नत्येति सुशर्म पूर्णमधिकां शान्तिं वृजित्वाध्वना यद्भक्त्या शमिताकृशाघमरुजं तिष्ठेज्जनः स्वालये ये सद्भोगकदायतीव यजते ते मे जिनाः सुश्रिये // 115 // // 116 // श्रीजम्बूगुरुविरचितम् / ॥जिनशतकम्। श्रीमद्भिः स्वैर्महोभिर्भुवनमविभुवत्तापयत्येष शश्वसत्स्वप्यस्मादृशेषु प्रभुषु किमिति सन्मन्युनेवोपरक्ताः / सूर्यं वीर्यादहार्यादभिभवितुमिवाभीशवो यस्य दीप्राः प्रोत्सर्पन्त्यझियुग्मप्रभवनखभुवः स श्रिये स्ताज्जिनो वः // 1 // संसारापारनीरेश्वरगुरुनिरयाशर्मपङ्कौघमग्नानुद्धर्तुं सत्त्वसार्थानिव नखजमजाजीर्णरज्जूर्यदीयाः / पादाः प्रासीसरन्तः प्रकटितकरुणाः प्रार्थितार्थान्समर्था भर्तुं तीर्थाधिपोऽसौ पृथुदवथुपथप्रस्थिति वो रुणद्ध // 2 // प्रोद्यद्दीप्रप्रभाढ्यक्रमनखमुकुरकोडसंक्रान्तबिम्बं वक्त्रं वृत्तस्य शत्रुः स्वकमधिकरुचिं बिभ्रदभ्रान्तचेताः। पश्यञ्शीतांशुकान्तं प्रणतिकरणतो न व्यरंसीत्प्रमोदाद्यस्यासौ श्रीजिनेन्द्रो द्रुतमतनुतमस्तानवं वस्तनोतु // 3 //
SR No.004456
Book TitleShastra Sandesh Mala Part 06
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy