________________ अभीत्यावर्द्ध मानेनः श्रेयो रुगरु संजयन् / . अभीत्या वर्धमानेन श्रेयोरुगुरु संजयन् // 108 // नानानन्तनुतान्त तान्तितनिनुन्नुन्नान्त नुन्नानृत नूतीनेन नितान्ततानितनुते नेतोन्नतानां ततः / नुन्नातीतितनून्नतिं नितनुतान्नीति निनूतातनुन्तान्तानीतिततान्नुतानन नतान्नो नूतनैनोत्तु नो - // 109 // वन्दारुप्रबलाजवंजवभंयप्रध्वंसिगोप्राभव वर्द्धिष्णो विलसद्गुणार्णव जगनिर्वाणहेतो शिव / वन्दीभूतसमस्तदेव वरद प्राज्ञैकदक्षस्तव . वन्दे त्वावनतो वरं भवभिदं वर्यैकवन्द्याभव // 110 // नष्टाज्ञान मलोन शासनगुरो ननं जनं पानिन नष्टग्लान सुमान पावन रिपूनप्यालुनन् भासन / नत्येकेन रुजोन सज्जनपते नन्दननन्तावन . नन्तृन् हानविहीनधामनयनो नः स्तात्पुनन् सज्जिन // 111 // रम्यापारगुणारजस्सुरवरैराक्षर श्रीधर रत्यूनारतिदूर भासुर सुगीरर्योत्तरीश्वर / रक्तान् क्रूरकठोरदुर्द्धररुजोरक्षन् शरण्याजर रक्षाधीर सुधीर विद्वर गुरो रक्तं चिरं मा स्थिर // 112 // प्रज्ञा सा स्मरतीति या तव शिरस्तद्यन्नतं ते पदे जन्मादः सफलं परं भवभिदी यन्नाश्रिते ते पदे / माङ्गल्यं च स यो रतस्तव मते गी:सैव या त्वा स्तुते . ते ज्ञा ये प्रणता जना:क्रमयुगे देवाधिदेवस्य ते // 113 // सुश्रद्धा मम ते मते स्मृतिरपि त्वय्यर्चनं चापि ते हस्तावञ्जलये कथाश्रुतिरतः कर्णोक्षि संप्रेक्षते। . 10