________________ // 84 // // 85 // // 86 // // 87 // // 88 // ||.89 // अप्राज्ञेनापि मोक्तव्यः श्रुताभ्यास: कदापि न / पश्य माषतुषोऽऽप्यासीदनिर्वेदाद् गुणोत्तरः पशोरपि पदस्पर्श विशुद्धस्य पूयते / जातमश्वावबोधाख्यं जातमश्वान किं वद सामान्यस्यापि सत्कर्म श्लाघ्यमेवोत्तमैरपि / प्रशशंस न किं वीरः कामदेवं दृढव्रतम् स्मरेन्मन्त्रं न कः पञ्चपरमेष्ठिनमादरात् / शकुन्तिकापि यं श्रुत्वा पश्य जाता सुदर्शना ऋतमप्यप्रियं प्रोक्तं शुद्धानामपि दोषकृत् / श्रीवीरः शतकस्यापि प्रायश्चित्तमदापयत् आर्जवं नाम मानां ध्रुवं सर्वोत्तमो गुणः / यत्करीन्द्राधिरूढापि मरुदेव्याप केवलम् आत्मशुद्धौ गुणा हेतुर्न दीक्षा नैव काननम् / प्रापाऽऽदर्शगृहस्थोऽपि केवलं भरतेश्वरः साधूनां दर्शनेनापि स्यात् सरागोऽपि निर्मलः / नाभूदिलातीपुत्रः किं वंशाग्रस्थोऽपि केवली कृतातिशायि केषाञ्चित् सच्चरित्रं कलावपि / वेश्यावासे रसानश्नन् स्थूलभद्रो जयेत्स्मरम् महद्भिश्चरितं वर्त्म गौरव्यं स्यात् श्रुतादपि / कालिकाद् वार्षिकं पर्व चतुर्थ्यां कस्य नो मतम् असाध्यं साधयन्त्यर्थमुपायेन विचक्षणाः / बोधितोऽनार्यलोकोऽपि धर्मं संप्रतिभूभुजा पुंसां कालौचितीज्ञानं प्रकर्षाय विशेषतः / विजिग्ये रासकान् दत्त्वा विवादी वृद्धवादिना . // 90 // // 91 // // 92 // // 93 // // 94 // // 95 // 212