________________ // 96 // // 97 // यथातथापि स्वावर्णं व्यस्यन्त्येव विपश्चितः / मृत्युदम्भादृतं वेश्या पादलिप्तेन भाणिता बहुश्रुतत्वं केषाञ्चित्तत्त्वविघ्नाय प्रत्युतः(त) / बोधितोऽतिचिरात् क्लेशैरामराड् बप्पभट्टिना सद्बुद्ध्या पश्यतां बोधः स्यादल्पादपि हेतुतः / धनपालेऽभवद् बोधो दनि निध्याय देहिनः सन्तस्तत्प्रेक्ष्य कुर्वन्ति शुभं सर्वातिशायि यत् / ऋते कुमारपालात् को रुदत्याः स्वं पुराऽत्यजत् प्रमाणमुदयः पुंसां कालाकालधिया कृतम् / एकच्छवं कृतं जैनं श्रीहेमेन कलावपि // 98 // // 99 // // 100 // 213