________________ दम्पत्योः का कीहक्के कं भेजुरिति सुनृपते ! ब्रूहि ? / मुक्ताः कयाद्रियन्ते, वदत्यापाच्यश्च मदनध्रुक् कीदृक् ? // 132 // ते (के) कीदृशाः क्व कृतिनो ? व्यञ्जनमाह रिपवोऽनमन् कस्मै ? | कां पातीन्द्रः पट्टो ब्रवीति ? कीहक् क्व भूः प्रायः ? // 133 // वर्षाः शिखण्डिकलनादवतीविचिन्त्य, शैलाश्ववक्नदहनाक्षरवावदूकान् लक्ष्मीश्च नष्टमदनश्च समानवर्णदत्तोत्तरं कथय किं पृथगुक्तवन्तौ ?134 संबोधयार्धमहिमांशुकरैः स्वभावं, कुर्वे कि(क)मित्यभिदधाति किलार्द्रभावः ? / क्षान्तिं वद प्रहरमाह्वय पृच्छ पुच्छं, ब्रूयास्तनूरुहमुदाहर मातुलं च . // 135 // किं कुर्यां हरिभक्तिमाह कमला कुत्र च्युते चाटुभिः ?, कीहक्षे किल शुक्लशुक्लवचसी कञ्चित्खगं प्राहतुः ? / ज्ञानं कीदृशि मोहभूरुहि भवेदिभ्यैः क्व चारुह्यते ?, वक्त्यार्किः क्व चुरा चकास्ति विमले कस्मिन्सरोजावली ? // 136 // किं कुरुथ: के कीदृशको, वांमलसौ पृच्छति तनूरुहरोगः / छेत्तुमवाञ्छन् वरभारामं, केनाप्युक्तः कोऽपि किमाह // 137 / / का कीदृक्षा जगति भविनां वक्ति मृत्यूनरोगः ?, शोचत्यन्तः किल विधिवशात्कीगित्युत्तमा स्त्री ? / गम्भीराम्भ:सविधजनता कीदृशी स्याद्भयार्ता ?, ब्रूते कोऽपि स्मरपरिगतोऽरक्षि का भूरिभूपैः ? // 138 सान्त्वं निषेधयितुमाह किमुग्रदण्ड: ?, स्वामश्रियं वदति किं रिपुसाच्चिकीर्षन् ? / नम्रःस्थिरो गुरुरिहेति वदन् किमाह ?, ये द्यन्ति शत्रुकमलां किल ते किमूचुः? // 139 // 190